पृष्ठम्:चम्पूभारतम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
द्वितीय स्तबक ।


पार्थद्विषा विग्रहमेकमेक विभज्य सप्तापि शिखा कृशानो । स्वीकृत्य तृप्ता स्वशिर प्रकम्पै [१]शश्र्लाघिरे तत्र सभीऱ[२]पुत्रम् ॥ २२ ॥

प्रपश्यतां पौरनृणा प्रभाते साक्रामिक रोगमिवाघितापम् । आबिभ्रतामश्रुभिरेव शान्तिरापादि तत्राग्निहठात्क्रियाया ॥ २३ ॥

तत्रालये दग्धतन्रनथैतान्निश्र्चित्य पार्थान्निजचारवाचा । दु खापदेशेन सुयोघनाद्या समोद्बबाष्प ससृजु सभायाम् ॥ २४ ॥


शृक्षणिमग्नि निक्षिप्य । 'शिस्यवानाशुशुक्षणि' इत्यग्निनामस्वमर । क्षणादजग्निनिक्षेप काल एव । अन्यथा स्वेषामययातङ्कापत्तेरिति भाव तस्माद्रृ हाल्लाक्षागृहात्क्षणदाया रात्रौ किकरेण भृत्येन कृत लिङ्ग निर्गमनचिह्र यस्यास्त्या सुरङ्गया विलेन निर्जग्मे निगतम् । गमेर्भावे लिट् । 'अग्निदो गरद्श्र्चैव' इत्यदिना वह्रिविषदातृपुरोचनकिरात्यो । 'आततायिनमायन्त हन्यादेवाविचारयन्' इत्यादिस्मरणाच्च तद्वधो भिमस्य नानुचित इति घ्येयम् ॥

 पार्थेति । तत्र कृशानोरग्ने सप्तपि शिखा पार्थद्विषा किरातीतत्पुत्रपुरोचनानामेकमेकमेकैक विग्रह् शरीरं विभज्य विभाग कृत्वा । स्वीकृत्य आस्वाद्य चेत्यर्थ । तृप्ता सत्य स्वशिरस आत्माग्रभागस्य प्रकर्षेण कम्पै समीरषुत्र भीम शश्र्लाघिरे श्र्लाघन चक्त्रुरिवेत्युत्प्रेक्षा व्यञ्ञकाप्रयोजगाद्रम्बा । श्र्लाघते कर्तरि लिट् । उपजातिवृत्तम् ॥ २२ ॥

 प्रपश्यतामिति । प्रभाते प्रात प्रपश्यतामग्रिहठात्क्रियायामिति लभ्यते । अतएव सक्रमादागत साक्त्रामिक रोगमक्ष्यामयादिमिव स्थितम् । आघिना मनोव्यथया यस्तापस्वमाबिभ्रता पौरनृणामश्रुभिरेव । तत्र जतुगृहेऽग्ने सबन्घिन्या हठात्क्रियाया बलाद्दाहस्य शान्तिर्नर्वापणमापादि कृता । पद्यते कर्मणि लुड् । ताट्टग्घर्मशीलाना किमिदमाकस्मिकमापतित बतेति पौरा ररुदुरित्यर्थ । उपजातिवृत्तम् ॥ २३ ॥


 तत्रेति ।अथ लाक्षागृहदाहानन्तर निजानामात्मीयाना चाराणा वाचा वाक्येन दग्घा सह मात्रा पाण्डवा इत्यादिना तत्रालये जतुगृह एतान्पार्थान्दग्धा तनु शऱिऱ येषा तथोक्तान्निश्र्चित्य सुयोघनाद्यास्तदानीं सभाया दु खस्यापदैशेन समोदबाष्प ससृजुर्मुमुचु । अद्य जात निष्कण्टमकमस्मत्सत्साम्राज्यमिति मुमुदुरित्यर्थ । यतु 'दग्घतनूनेतान्पुरोचनादीन्पाथौन्निश्र्चित्य तत्त्वेन ज्ञात्वेत्यर्थ' इति नृसिंह , तन्न । पुरोचनादीनां प्रकृतत्वाभावेनैतच्छब्देन तत्परामर्शायोगात् । अन्यथा उत्तरगद्येऽप्येतानवतार्येत्यत्र तत्परमर्श किं न स्यादिति । इन्द्रवञ्रावृत्तम् ॥ २४ ॥


  1. ’सक्ष्लधिरे’ इति पाठ
  2. ’सुनुम्’ इति पाठ