पृष्ठम्:चम्पूभारतम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः ।

श्रीमदनन्तभट्टविरचितं

चम्पूभारतम् ।

श्रीरामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम्


प्रथमः स्तबकः ।

कल्याण वो विधत्ता करटमदधुनीलोलकल्लोलमाला-
खेलल्लोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम् ।
प्रत्न वेतण्डरत्न सततपरिचलत्कर्णतालप्ररोह-
द्वाताङ्कूराजिहीर्षादरविवृतफणाऽशृङ्गभूषाभुजङ्गम्[१] ॥ १ ॥


लास्यम् ।

भावार्द्रोन्योन्यालोकननमदानङ्गसारसर्वस्वम् ।
तेज पर शिवाख्य चिरमवतान्मा पुराणदाम्पत्यम् ॥
काव्यप्रकाशिकादिमलक्षणशास्त्रार्थभावनोदार ।
कुरुते लास्य चम्पूभारतमधिकुरविरामकवि ।
निन्दतु नन्दतु वा सन्नसूयुरनसूयुरत्र कि तेन
यत्सन्मानसगमनायैवेद मम तु पाथेयम् ॥

अदूषयत्काव्यमिद नृसिह कश्चिन्निजाख्यानुगुणै श्ववादै ।
सिंहो नृषु श्वा हि सुनिर्मलाना स्पर्शाद्यतो दूषणमातनोति ॥

अपमूलमनन्वितमतिदुरहयुभिरत्र कल्पितान्पाठान् ।
अपि विदुषो मोहयितु व्याचख्यौ बत स पण्डितमन्य ॥

ते च स्फुटीकरिष्यन्ते तत्र तत्र मयाधुना ।
विदाकुर्वन्तु सुधियो विना मत्सरमुत्सुका ॥

 अथ तत्रभवान्महाकविरनन्तभट्ट ‘काव्य यशसेऽर्थकृते--' इत्याद्यालकारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेय साधनताम्, ‘काव्यालापाश्च वर्जयेत्' इति निषेधस्यासत्काव्यविषयता च पश्यन् चम्पूभारताख्य काव्य चिकीर्षु ‘आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम्’ इत्युक्तदिशा प्रबन्धमुखलक्षण चिकीर्षिताविघ्नपरिसमाप्तिसाधनमिष्टदेवताप्रार्थनात्मक मङ्गलमादौ निबध्नाति--कल्याणमिति । करटयो कुम्भयो सबन्धिन्या मदधुन्या दानजलनद्या लोलाना कल्लोलाना पृथुत



  1. एतदनन्तरम् ‘नवनीतसुगन्धयो नखाङ्का नवनीपाङ्कुरनन्दनीयशोभा । कुशल
    कलयन्तु गोपिकानां कुचवास्तव्यकुटुम्बिताधुरीणा ।' इति क्षेपकः क्वचित्