पृष्ठम्:चम्पूभारतम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
चम्पूभारते

निशाचरै सम बाल्ये नियोद्धमिव कौतुकी।
उत्तानशयने मुष्टिमुदग्रा मारुतिर्दधौ ॥ ५६ ॥

तत क्रमेण गतेषु कतिपयेषु वासरेषु

पद्भिरात्मपितृयोषिति भूमौ स्पर्शन परिहरन्त इवैते ।
जानुभि करसरोजसहायैक्ष्चक्त्रम चमदकुर्वत बाला ॥ ५७ ॥

आदाय भीममतिमासलमुत्तमाङ्गे
 ऽप्याघ्राय जानुकृतचङ्क्त्तममाक्ष्रमान्ते ।
बाहालतैव वहनाद्विरराम शक्ष्व-
 त्कौतूहल न तु कदाचन तापसीनाम् ॥ ५८ ॥

वृद्धतापसपुर प्रसारित वेणुदण्ङमवलम्ब्य शैशवे ।
भावयान्रिव गदापरिग्रह भाविन पवनभूक्ष्चचार स ॥ ५९ ॥


सविपूर्वाद्भजते कर्तरि लिट् । भीमस्य बह्वाशित्वादिति भाव ॥ ५५ ॥

 निशाचरैरिति । मारुतस्य वायोरपत्य मारुतिर्भीम । 'अत इञ ' इतीञ् । बाल्य एव निशाचरै सम राक्षसै सह नियोद्धु वाहुयुद्ध कर्तु कौतुकी कुतूहलवानित्युत्प्रेक्षा। उत्तान ऊर्ध्वमुखे शयने निद्रायाम । तदवसर इति यावत् । 'स्वान्निष्द्रा शयन स्वाप ' इत्यमर । उदग्रामुन्नता मुष्टिं मुकुलिताहुलीकरविन्यास्र दधौ घृतवान् ॥ ५६ ॥

 तत इति । तत क्रमेण कतिपयषु केषुचिद्वासरेषु दिनेषु गतेषु सत्स्वित्युत्तरेणैकवाक्यम् ॥

 पभ्दिरिति । एते बाला युधिष्टिरादय आत्मन पितु पाण्डोर्योषिति भार्यीयाम् । मातृस्थानायामिति यावत् । भूमौ पद्भि पादौ स्पर्शन स्पर्शे परिहरन्त इवेत्युत्प्रेक्षा । करौ सरोजे कमले इव तौ सहायौ येषो तैर्जानुभिक्ष्चक्त्रम गमन चमदकुर्वत चमत्क्रुतवन्त । जानुचार चकुरित्यर्थ । स्वागताव्रुत्तम ॥ ५७ ॥

 आदायेति । आश्रमाणामन्ते समीपे जानुभ्या कृतक्ष्चक्त्रमो येन तमतिमांसल बहुबलम । 'बलवान्मासर्लोऽसल ' इत्यमर । भीममादाय गृहीत्वा उत्तमाङ्गे शिरस्याघ्रायापि तापसीना मुनिपत्नीना बाहालता भुजलतैव वहनाद्धारणाद्विर राम । विश्रान्ताभूदित्यर्थ । रमते कर्तरि लिट् । तापसीना शक्ष्वत्पुन पुन कौतूहल तद्वहनकौतुक तु कदाचन न विरराम । अतिरमणीयत्वादिति भाव । अत्र पूर्वक्यार्थे वहनविरमणस्यातिमासलताहेतुकत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ५८ ॥

 वृद्धेति । स पवनभूर्भीम शैशवे बाल्ये वृद्धेन स्थविरेण तापसेन पुरोऽग्रे प्रसारित वेणुदण्डमवलम्ब्य भाविन भविष्यन्त गदाया परिग्रह स्वीकारं भावय न्नभ्यसन्निवेत्युत्प्रेक्षा । चचारागच्छत् । चरते कर्तरि लिट् ॥ ५१ ॥