पृष्ठम्:चम्पूभारतम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
चम्पूभारते

जन्मोत्सवो महनेषा जलभत्यच्छमावहन् ।
विद्यामनन्य्समन्य [१]व्रीडा कुम्भभुवोऽनयत् ॥ ४८ ॥
स्वस्य चक्रगति सख्यु स्वयमप्यक्ष्रिता इव ।
जवात्प्रक्षिणज्वाला जज्वलुर्यज्वपावका ॥ ४९ ॥
समोदो भीमसभू[२]तिसभूताशौचवत्तया ।
सकुचन्निव सस्पर्शे समीरे मन्दमववौ ॥ ५० ॥
कन्यकत्वेपि मयेश कमुकिति स्मरन्निव ।
प्रसुतिदिवस कुन्त्या प्रदिध्द्युथधहस्कर ॥ ५१ ॥
पुश्पप्रगेव सुशुवे पुत्रमेशेपि विरुध ।

रवर्गे तु नृत्यविधि नाटयमाचरन्कृतवन्त । भुवि तु निपतनमाचरन् । ’सुमना मालती पुष्पपण्डितेषु सुरेऽपि च’ इति विक्ष्व । ’स्त्रिय सुमनस पुष्पम इति पुष्पवाचित्वे स्त्रीलिङ्गता । अत्र केवलप्रक्रृतास्पद क्ष्लेषालकार । पारक्रमानुसरणे यथास रव्यालकारक्ष्च । दूयो ससृष्टि ॥ ४७ ॥

 जन्मोत्सव इति । एश युविष्ठिरादीना महाञ्जन्मोत्सव जलमल्यचमवह नुकुर्वन्सन् अन्येषामसामान्यमसावरणीमनन्यसामान्या कुम्मभुवोऽगस्त्यस्य विद्या स्वोदयेन जलनिर्मलिकरणात्मिका व्रिडा लज्जमनयद्गमयामास अनन्यसा वरन्यभङ्गादित् भव । नयतेर्दुहादित्वा द्दिकर्मकत्वम् ॥ ४८ ॥

 स्वस्येति । यज्वना यगवता पवकस्त्रेताग्नय सख्युर्वायोक्ष्चक्त्र गथि वर्तुल्लागमन स्वयमप्याक्ष्रिता इवेत्युत्प्रेक्षा जवाद्वेगात्प्रदक्षिणज्वाला सव्यशिखा सुन्तो जज्वलुर्ज्वलन्ति स्म । ज्वलते कर्तरि लिट् ॥ ४९ ॥

 समोद इति । समोद सहर्ष सगन्वक्ष्च समीरो वायुर्भीमस्य पुत्रस्य समुत्योपत्त्या सभूत जातमशौचमस्यस्तीति तद्वान् तस्य भावस्तत्ता तया हेतुना सस्पर्शे परेपा स्पर्शनविषये सकुचन् लज्जमान इवेत्युत्प्रेक्षा । मन्द शनैराववौ वाति स्म । वाते कर्तरि लिट् ॥ ५० ॥

 कन्यकात्व इति । एषा कुन्ती कन्यकात्वेऽनूदत्वदशायामपि मयि विषये कमुक्यभूत् इत्युक्तप्रकारस्य वृत्तान्तस्येति शेष । स्मरन्निवेत्युत्प्रेक्षा । अएस्कर् सुर्य कुन्त्या प्रसूतिदिवस प्रसवदिन प्रकर्षेण प्रदिघुतत्प्रकशयामास । रविरपि प्रकृष्टकाशोऽभूदित्यर्थ । ण्यन्तात् घुतेर्ल्लड् । णिक्ष्रिद्रुस्त्रुभ्य कर्तरि चड्’ इति चडि घुतिस्वप्यो सप्रसारणम् ’ इत्यभ्यासस्य सप्रसारणम् ॥ ५१॥

 पुष्पादिति । एषा कुन्ती पुष्पात् त्र्क्षतो कुसुमाच्च प्राक्पूर्वमेव पुत्र कर्णे सुषुवे जनयमास । इति मत्वेवेति शेष । अतएव गम्योत्प्रेक्षा । पृथाया वने कुन्त्या वासा रण्यै विरुधो लता प्रसूनात्प्राक्पुष्पोत्पते पुर्वमेव पुष्पपृष्ठभाग एवेतिच । फलेग्र


  1. ’क्रीलाम्’ इति पाठ
  2. ’सभूत’ इति पाठ

क्रिलम् इथि पत्थ, सबुथिथि पाथ