पृष्ठम्:चम्पूभारतम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
प्रथम स्तबक ।


इति वचनमयीं सुधा किरन्तीं यदुनृपतेस्तनया प्रशसमान | पतिरनुमनुते स्म पौरवाणा प्रकृतमहोत्सवपारदर्शनाय ॥ ४५ ॥

 ते[१]दनन्तरम् -----

धर्मात्प्राप युधिष्टिर पवनतो भीम च भीम द्विषा
 जिष्णोर्जिष्णुमतीव धृष्णुमनघा कुन्ती मुनेर्विघया |
अन्या सापि तयैव तत्र नकुल रूपास्प गीष्पते
 सच्छात्र सहदेवमप्यजनयन्नासत्ययोरन्तिकात् ॥ ४६ ॥

तदनु वासवनन्दनसभृता सपटुगीतिरवप्रमदालय |
सुमनसस्तु यथोचितमाचरन्निपतन भुवि नृत्यविधि दिवि ॥ ४७ ॥


 इतीति|इत्युक्तप्रकारा वचनमयी वाग्रूपा सुधाममृत किरन्ती सेचन्तीं यदुनृपतेस्तनया कुन्तीं प्रशसमान क्ष्लाघमान पौरवाणा पति पाण्डु प्रकृतस्य महोत्सवस्य वरमन्त्रलाभरूपस्य यत्पारमन्त पुत्रसपादनरूपस्तस्य दर्शनायानुमनुते स्म | 'पुत्रानुत्पादय देवेभ्य' इत्यनु़ज्ञातवानित्यर्थ |पुष्पिताग्रावृत्तम् - 'अयुजि नयुगरेफतो यकरो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ४५ ॥

 तदनन्तरमिति | धर्मादिति | तदनन्तरमित्युत्तरेण सबध्यते | तदन न्तर पाण्ङ्वनुमत्यनन्तरम् | अनघा भर्त्रनु्ज्ञानान्निर्दोषा कुन्ती मुनेर्विधया | तदुपदिष्टमन्त्रप्रभावेनेत्यर्थ | धर्माधमाधुधिष्टिर धर्मराज प्राप |जनयामासेत्यर्थ | पवनतो वायोद्विषा शत्रूणा भीम भयकर भीम प्राप | जिष्णोरिन्द्रादतीव धृष्णुमत्यन्तधीर जिष्णुमर्जुन प्राप | 'जिष्णुरिन्द्रेSर्जुने जैत्रे' इति विश्व | अन्या सा द्वितीया माध्रपि तया कुन्त्युपदिष्टया विद्ययैव तत्र तस्मिन्नेव काले | काकाक्षिन्ययेनैवकारस्यात्रापि सबन्ध | नासत्ययोरश्विनो | 'नासत्यावश्विनौ दस्त्रो' इत्यमर | अन्तिकात्समीपात् | तत्सङ्गादिति यावत् | रूपस्य सौन्दर्यस्यास्पद स्थान नकुल गीष्पतेर्बृहस्पते सच्छात्रं तुल्यम् | बुध्धेति शेष |सहदेवमप्यजनयत् यत्तु मुने कुन्ती मन्त्रचतुष्टय लेभे, तत्र मन्त्रत्रयेण स्वय पुत्रत्रय प्राप, माद्रीं च तदुपदि ष्टेन चतुर्थेन मन्त्रेण पुत्रद्वय प्राप इति नृसिंह, तत्तु दुष्पाण्डित्यविजृम्भितमेव | महाभारतविरुद्धत्वात्|भुनेर्विधया तयैवेति मूलसगते वररूपस्य मन्त्रस्येति स्वले खनविरुद्धत्वच |कि च बाल्ये एकेन कर्णोत्पादनात्प्रकृतन्यूनताया दुर्वारतापत्तेश्चेति | शार्दूलविक्रीडित पृत्तम् - 'सूर्याक्ष्वैर्भसजास्तता सगुरव शार्दूलविक्रीडि तम्' इति लक्षणात् ॥ ४६ ॥

 तदन्विति | तदतु युधिष्ठिरादिजन्मानन्तर वासवस्येन्द्रस्य नन्दने हर्षणे विषये नन्दनवने च समृता नियुक्ता सपादिताश्च | पटुगीतिरवेण मनोहरगानेन सहिताना प्रमदानामप्सरसामालय पङ्क्त्तयो येषा ते पटुगीतिसदृशझङ्कारसह्रितप्रकृष्टमदभृङ्गाश्च सुमनसो देवा पुष्पाणि च यथोचित स्वस्वार्हे क्रमेण दिवि


  1. 'तदनन्तरम्' इति नास्ति क्वचित्