पृष्ठम्:चम्पूभारतम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
प्रथम स्तबक ।

अहो नरपतितापसयो समानरूप् फलमिदमाचरितम् । तथाहि ।

बाण्शापप्रयोगाभ्या वाधितौ तावुभावपि।
तपस्विता यत सधस्ताद्यशीमुपजग्मतु ॥२९॥
क्रमादतिपतिते चावरोधवधूजनानुरोधगुणदात्रे गणरात्रे‌-----
अपाकरिष्यन्ननपत्यभावमपत्यभाव भुवन करिष्यन्।
उवाच टेविमुचित स पाण्डूरुपह्वरे चातुचिढुहढक्ष ॥३०॥
परिपाल्यतोऽपी मे महिं परिपूर्तिर्न तनूजदुर्गते ।
प्रजया हि मनुष्य इत्यसौ प्रथते हि श्रुतिवर्णद्धति ॥ ३१॥


सिहासनमभूदित्यर्थ । गाहते कर्तरि लिट् । दुर्लमससारसारेण कि राच्येनेति जुगुग्सया तापसत्व स्वीकृतवानित्यर्थ् ॥ २८ ॥

 अहो इति । नरपतितापसयो पाण्डुकिदमयो फल बाण्शापप्रयोगजन्य समानरुपविभितकृति सत् आचरितमाविर्भूतम् । भावे क्त्त । अहो इत्याश्चर्ये। इदमुत्तरेणैकवाक्यम् -- तथहीति॥

 बाणेति। तथा तावुमौ पाण्टुकिदमौ बाणप्रयोगेणशापयोगेण च । ताभ्या ऋमोऽत्र विवक्षित । बाधितावपि विभिन्नदु खकारणावपि यत कारणा त्सधस्त्तत्क्षण एव ताद्दशी राज्यमृगरुपत्यागपूर्विका तपस्विता मुनिभाव शोच्यत्व च् । 'तपस्वि तापसे शोच्ये' इति विक्ष्व। उपजग्मतु प्राप्त्वन्तौ । अत आक्ष्चर्य मिति पुर्वेणान्वय । कारणभेदेऽपि कायैक्यमिति भाव । वाक्यार्थहेतुक काव्यलिड्मलकार । पृत्तमानुष्दुभभेद ॥ २९ ॥

 ॠमादिति । कि चेति चार्थ । अवरोधवधूजनस्यान्त पुरस्त्रीजनस्यानुरो धोऽनुसरण स एव गुणस्तस्य दात्रे शस्त्रभेदे लवित्रारव्ये । 'दात्र लवित्रम्' इत्यमर । सभोगरहित इति यावत् । गणरात्रे रात्रिसमूहे त्र्क्मादतिपतितेऽतिक्रान्ते सती त्युत्तरेणैकवाक्यम् । 'गणरात्र निशा बह्व'इत्यमर ॥

 अपाकरिष्यन्निति । जातुचित् कदाचित् ऊहदक्ष उपायचिन्तने दक्ष समर्थ स पाणडु । न विधतेऽपत्य यस्य सोऽनपत्यस्तस्य भावस्तमपुत्रत्वमपाकरिष्यम्निरसितुमिच्छन्सन् । आत्मन इति शेष । भुवन मतर्यलोक च। न विधते पत्यभावो यस्य तथात्त करिष्यन् । सपतिक कर्तुमिच्छन्नित्यर्थ। उपह्वर एकान्ते देवीं कुन्तीमुचितमुवाच । पुत्रसपादनाय देव्या सहालोचितवानित्यर्थ॥ ३० ॥

 स्प्तभि क्ष्लोकैरुक्त्तिप्रकारमेवाह परिपालयत इति । महीं परिपालयतोऽपि मे मम तनूजदुर्गते पुत्रदारिधाध्देतो परिपूर्ति मनोरथपरिपूर्णत्व नास्ति । हि यस्मात् । मनुष्य प्रजय सतत्या पूर्णो हीत्युक्त्तार्थिका असौ क्ष्रुतिवर्णाना वेदाक्षराणा पध्द्ति पङ्क्त्ति 'प्रजया हि मनुष्य पुर्ण इत्येवरुपा प्रथते प्रसिद्धत्वेन वर्तते । निरपत्यस्य निष्फल सर्व-