पृष्ठम्:चम्पूभारतम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
चम्पूभारते

भूदार एष वनपात्रतामताना-
 भ्दूदारशब्दमसहिष्णुरिवान्तमेषाम् ॥ २० ॥
तूर्ण प्रघाव्य तुरग स्वयमन्यतोऽसौ
 पाण्डु कुल परिववार लुलाययूनाम् ।
अग्रे विशालकरधूननदुर्विधत्वा-
 त्सत्यापित[१] द्विरदभावविपर्ययाणाम् ॥२१॥
आकर्ण्य क्षितिपहयारवानसह्या-
 नामूल कुपितधियस्तिरो विषाणम।
व्याधूयान्तिकतरुषु क्षणान्निचख्नु-
 र्व्याऋष्टु पुनर[२].
थ तच्चिरात्र शेकु ॥२२॥
कुरुतेति तत सहैव वास कुलकूटस्थकृतान्तवाहनेन ।


द्वेषिणम् । अतएव सघो हेषारवक्षण एव वेशन्ताना पल्वलाना पङ्के विहते क्त्रीडात विनिनृत्य । त्यक्त्वेत्यर्थ । 'जुगुप्साविराम-' इत्यादिना अपादानत्वम् । प्रत्युद्यता अभिमुखमागच्छता वने पोत्रवता वराहणाभुव दारयतीति भूदार शाब्द सज़ामसहिष्णुरसहमान इवेत्युत्युत्प्रेक्षा । 'अलकृञ्-'इत्यादिना इष्णुच् । एषा वनवराहाणामन्त नाशमतानीत्कृतवान् । तनोते कर्तरि लुड् । मानिन स्वसाम्य नाममात्रेणापि न सहन्त इति भाव । अत्रारसहनोत्प्रेक्षाया भूदाशाब्दक्ष्लेषोत्था पितत्वाहूयोरङ्गाङ्गिभावेन सकर ॥२०॥

 तूर्णमिति । असौ पाण्डु स्वय तुरगमक्ष्वमन्यतोऽन्यस्मिन्देशे प्रघाव्य धावयित्वाग्रे मुखभागे विशालस्य दीर्घस्य करस्य शुण्डाया वूननेन चालनेन दुर्विधत्वाहरिद्रत्वात् । शुण्डाशून्यत्वाद्भेतोरिति यावत् । 'नि स्वस्तु दुर्विधो दीनो दतिद्र ' इत्यमर । सत्यापितो याथार्थ्येन ज्ञापितो द्विरदभावस्य गजत्वस्य विपर्ययो वैपरीत्य येषा तेषा लुलाययूना तरुणवमहिषाणा कुल परिववार निरुद्धवान् । वृणोते कर्तरि लिट् ॥२१॥

 आकर्ण्येति । असह्यान्सोढुमशक्यान् । प्रकृतिवैरादिति भाव । क्षितिपस्य पाण्डोईयस्वारवानाकर्ण्य कुपिता धीर्येषा ते व्रनमहिषा । विषाण क्षृङ्गमिति जात्येकवचनम् । तिरस्तिर्यग्व्याधूय अन्तिके समिपे ये तरवस्तेषु आमूल शृङ्गमितिदिभाग पर्व्यन्त क्षणान्निचख्नुर्निखातवन्त । निपूर्वात्सनते कर्तरि लिटू । अथ तन्निखात विषाण पुनर्व्याक्रष्टुभुद्धर्तु चिरादपि न शेकुर्न शक्तवन्त । शाक्रोते कर्तरि लिट् । 'नैवात्मवीनमथवा त्र्कियते मदान्धै' इति न्यायादिति भाव । प्रहर्षिणीवृत्तम् । 'म्रौ ज्रौ गस्त्रिदशयति प्रहर्षिणीयम्' इति लक्षणात् ॥२२॥

 कुरुत इति । ततो हे वनमहिषा ,यूय कुले युष्मद्वशे कूटस्थेनादिमेन


  1. 'विषाणकर' इति पाठ
  2. 'अपि तच्चिर न' इति पाठ