पृष्ठम्:चम्पूभारतम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
चम्पूभारते

 सीमन्तविधुदवतसशिरीषचाप
  कैश्य घनोऽयमिति कै सुद्ध्शा न जज्ञे।
 तस्याध एव निट [१] ले सतत यदासी-
  त्तत्ताह्शी सलिलशीकरदुर्दिनश्री ॥८५॥
उग्रै करैरुष्णारुचे समन्तादूष्माचमाणाखिलदिङ्लुखस्य।
आगन्तुमह्ल् [२]सविध स्वकालेऽप्य[३]नीश्व्वरेवापससर्प रात्रि॥८६॥
 वर्षास्विय त्वरितमस्मदुपान्तभूमे-
  रुन्मूलन कलयतीति रुषावलीढै।
 तीरद्रुमै स्वनिकटादपसारितेव
  मध्य जगाम सरिता सलिलस्य वेणी॥८७॥


वुहुनि स्त्रियाम्' इति हलायुव । विरोवाभाससमालकारयो लेषसकीर्णयो ससृष्टि। औपच्छन्दसिकम्॥ ८४ ॥

 सीमन्तेति। सीमन्त केशमध्यरेखेव विधुत्तडिधस्य तत्। अवतस शिरीष कमुममेव चाप इन्द्र वनुर्यस्य तत् । सुद्दशा कौरवीणा कैश्य केशगृन्दम् । तद्वन्दे केशिक् कैश्यम्' इति केशपर्यायेष्यमर। कैर्जनैरय पुरोवता । विशेष्यपि क्षीपुस्त्वनिर्देश। घनो मेघ इति न जझे न ज्ञातम् । सवेरपि ज्ञातमेवेत्यर्थ। यघस्मात्तस्य सुदृक्केशत्रृन्दस्य अव अवोभागास्थित एव निटले ललाटे सतत निरन्तर तत्तादृशी।अतिमहती सलिलशीकरै स्वेदजलबिन्दुमिर्दुर्दिनश्री मेष च्छत्रदिनलक्ष्मी। वर्षसमृद्धिरिति यावत । आसीत् । तस्मादिति योज्यम्। अत्र सलिलशीकरदुदिनश्रिया केशगृन्दे मेघल्वानुमानादनुमानालकार। सीमन्तविघुदित्यादि सावयवरुपकोज्जीवित इति तयोरङ्गभावेन सकर॥८५॥

 उग्रैरिति। उग्रैरत्युष्णैरुचे सूर्यस्य करै समन्तादूष्मायमाणान्यग्निरुल्पी भवन्त्याखिलाना दिशा मुखानि यस्मिस्तस्य । उपमानात्कृज् । लट शानचू । अहो वासरस्य सविव समीप प्रत्यागन्तुमनीक्ष्वरा असमथवेत्युत्प्रेक्षा । रात्रि खम्य काल आगमनसमयेऽप्यपससर्प दूर पलायते स्म । रात्रयोऽभवन्नत्पा इत्यर्थ॥८६॥

 चर्षास्विति । इय वेणी प्रवाह् वर्षासु वर्षतौं।'स्त्रिया प्रागृट् स्त्रिया भून्नि वर्षा' इत्यमर । अस्माक तटगृक्षाणामुपान्तभूमे प्रान्तदेशस्योन्मूलन पातन त्वरित यथा तथा कलयति करोति । इत्युक्तप्रकारया रुषा कोपेनावलीढैर्व्याप्तैस्तीर- योरुभयोर्द्रुमै स्वनिकटात्मसमीपादपसारिता शाखाभुजैनिष्फासितेवेत्युत्प्रेक्षा। स्ररिता नदीना सलिलस्य वेणी मध्य मध्यप्रदेश प्रति जगाम॥ ८७ ॥


  1. 'निटिले' इति पाठ
  2. 'सविधे' इति पाठ
  3. 'हि' इति पाठ