पृष्ठम्:चम्पूभारतम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
तृतीय स्तबक

आकर्ण्येद् जृस्भिताना यदूना पार्थोहेशात्क्रोवनत्वस्य जाते ।
म्लानि दातु माधवो माबवोऽमूधत्रायत्त्ता कौरवी सा समृद्धि ॥७७॥
 रणोत्साहे शान्ते यदुजडिमकीर्तिध्वजलता
  मुहु स्मार स्मार कपटयतिता वल्गितकुचम् ।
 हसन्त्या प्रेयस्वा दशनरूचिमित्रीकृतयशा
  शताड्गेनाविक्षत्सुरपतितनूजो निजपुरीम् ॥ ७८ ॥
ततो मुहूर्ते सकलाभिनन्द्ये कुरूदूहाना कुशलोदयाय ।
सुत सुभद्रा सुषुवेऽभिमन्यु प्रवीरसू सा[१] तमिव् प्रवीरम् ॥७९॥


नैपुण्य यस्यास्तया सुभद्रया सह रयारूढ सन् पुराद्वारकानगरान्निर्ययौ निर्गत्वान् । प्रसन्ने भगवति श्रीकृष्णे कि दुष्करमिति भाव । शार्दूलवि क्रिडितम् ॥७६॥

 आकर्ण्येति। इद सुभद्राहरण्सामाकर्ण्य श्रुत्वा पार्योहेशात्पार्थमुहेश कृत्वा ।ल्यब्लोपे पश्चमी । जृस्भिताना युद्धाय सनध्दाना यदुना याद्वानाम् । कोवनस्य भाव कोप क्रोवनत्व तस्यैव जातेर्मालतीकुसुमस्य । 'जातिश्छन्दोधर्मभेद‌−मालतीगोत्रजन्मसु' इत्यजय । म्लनिमप्रकाश दातु माधव कृष्णो माधवो वसन्तोऽभूत् । सा प्रसिद्धा कुरुण कुरूवश्यानामीय कुरवाणा वृक्षविशेषाणामिय च कौरवी । एकत्र उदन्तात् 'तस्येदम्' इत्यण् । 'ओर्गुण' इति गुणेऽवादश चान्यत्र अदन्तादणि च 'टिड्ढाणञ्−' इत्यादिना डीप् । समृद्धि सपत् । यत्र कृष्णे बसन्ते च आयत्ता अधीना । युद्धसनध्दन्यदून्पाण्डवपक्षपाती कृष्णो निवारितवानित्यर्थ । 'माववो मासि वैशाखे लक्ष्मीपतिवसन्तयो' इति विश्र्व । वसन्ते म्लायन्ति जातय पुष्प्यन्ति कुरवा इति प्रसिद्धम् । शालिनी पृत्तम् ॥७७॥

 रणेति। सुरपतेरिन्द्रस्य तनुजोऽर्जुनो रणोत्साहे शान्ते सति । यदुनमिति शेष । यदुना जडिम्रा मोग्ध्येन या कीति प्रसिद्धिस्तस्या ध्वजलताम् ।तत्प्रख्यापनीमित्यर्य । कपटयतिता कुहनासन्यासित्व स्मार स्मार स्मृत्वा स्मृत्वा । आभीक्ष्ण्ये णमुल् । 'न लोकाव्यय−' इत्यादिना 'अवीगर्थ−' इति षष्ठी प्रतिषेव । बल्गितौ किचत्र्बलौ कुचौ यस्मिस्तद्यया तथा मुहुर्हुस्न्त्या प्रेयस्य सुभद्राया दशनाना दन्ताना हसादाविर्भवता स्चेर्ववलकान्तेमित्रीकृत सह्शीकृत यशो यस्य तथोत्क सन् शताङगेन रथेन निजपुरीमिन्द्रप्रस्थमविक्षद्विशति स्म । यदवो जडा अन्यया यदि जानीयुरीद्यश यतित्व तदा बन्धीयुरेवेति हास प्रकार । अत्र कीतिध्वजलतामिति रूपकेण दशनरूचिमित्रीकृतयशा इत्युप मोज्जीवितेति द्वयोरङ्गाङ्गिभावेन सकर् । शिखरिणीपृत्तम् ॥७८॥

 तत् इति । तत् इन्द्रप्रस्थवेशानन्तर प्रवीरसूर्वीरमाता । 'वीरमाता च वीरसू' इत्यमर । सा सुभद्रा कुरुदूहाना कुशलस्येहृपरसौख्यस्यो


  1. 'तातमिव' हति पाठ