पृष्ठम्:चम्पूभारतम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथम स्तबक।


अन्त [१] स्थिति विदधतामबलाजनाना-
मास्यानि जेतुमखिलानि किलात्मभासा ॥ ११ ॥

या खलु पुरा कुरुधराधिपापराधसमेधितक्रोधेन हलधरेण निजायुधेन हठात्क[२] र्षणशिक्षया समुत्क्षिप्तदक्षिणक्षिति[३] भागा तदीयभुवनभूषणायमाना भोग[४]वतीमात्मना विजेतु कि[५] ल भागीरथीपाथयेनावतीर्य कृतप्रस्थानेवाद्यापि प[६]रिदृश्यते ।

उपेत्य ता पाण्डुरुदारविक्रम प्रजामन पल्ल्वयन्प्रशासनात् ।
यश प्रकाशैर्यमुनासखीसखैर्निनाय लोक निजनामवाच्यताम् ॥१२॥


आत्मभासा निजसौन्दर्येण ( करणेन ) अन्त स्थिति प्राकारान्तर्वास विदधता कुर्वता तत्र वर्तमानानामबळजनाना स्त्रीजनानामखिलान्यास्यानि मुखानि जेतुम् । किलेति सभावनायाम् । परिखा वलयीभूतजळदुर्गमवतीर्य तीर्त्वा प्राका- रभित्तिमभित सालस्य सर्वप्रदेशेषु । ‘अभित परित -' इत्यादिना द्वितीया । परिवेष्टयन्ति व्याप्नुवन्ति । अत्र पङ्कजप्राकारपरिवेष्टनस्यान्त स्थिताङ्गनावदनज- यफलकत्वोत्प्रेक्षणात्फलोत्प्रेक्षा ॥ ११ ॥

 येति । या पुरी पुरा पूर्व कुरुधराधिपस्य दुर्योधनस्यापराधेन निजपुत्रीह रणसाम्बबन्धनात्मकेन समेधित प्रवृद्ध क्त्रोधो यस्य तेन हलधरेण बळरामेण (कर्त्रा ) निजायुधेन हलेन (करणेन) हठाद्वलात्कर्षणात्मिकया शिक्षया समु- त्क्षिप्त उद्धृतो दक्षिण क्षितेर्भूमेर्भागो यस्यास्तथोक्ता सती। अतएव तस्य बल- रामस्येद तदीय भुवन पाताललोक । तस्य शेषावतारत्वादिति भाव । तस्य भूषणमिवाचरन्तीं भूषणायमाना भोगवतीं नाम पुरीमात्मना निजस्वरूपणे विजेतु किल जेतुमिवेत्युत्प्रेक्षा । वार्तासभाव्ययो किल' इत्यमर । भागीरथ्या गङ्गाया उत्तरभागस्थिताया पाथ पथेन जलमार्गेणावतीर्यं कृतप्रस्थाना स्वीकृत- प्रयाणेवेत्युत्प्रेक्षा । अद्यापि परिदृश्यते खलु । लोकैरिति शेष । अत्र बलराम- परिभूतायास्त जेतुमशकायास्तत्पक्षजयोद्योगकथनात्प्रत्यनीकालकार । तस्य चाङ्गाङ्गिभावेन सकीर्णाभ्यामुत्प्रेक्षाभ्या ससृष्टि । तस्याश्च वृत्यनुप्रासेनैकवाच- कानुप्रवेशसकर ॥

 उपेत्येति । ता उक्तविशेषणविशिष्टा हस्तिनापुरीमुदारो महान्विभ्रमो यस्य तथोक्तः पाण्डुर्नाम राजा कुरवश्य उपेत्य प्राप्य प्रजाना मन प्रशासनात्प्रकृति- परिपालनाद्धेतो पल्लयन् । रञ्जयन्नित्यर्थ । यमुनासख्या गङ्गाया सखाय सदृशास्तै । ‘राजाह सखिभ्यष्टच्' । तद्वद्धवलैरिति यावत् । यशस कीर्ते


  1. ‘अतस्थितिभ्’ इति पाठ
  2. शिक्षया ’ इत्यनन्तर ‘क्षणेन’ तत्क्षण’ च त्यधिक कचित्
  3. ‘भागतया’ इति पाठ
  4. ‘भोगावतीम्' इति पाठ
  5. ‘किल’ इति नास्ति कचिव
  6. ‘दृश्यते’ इति पाठ