पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सौ प्रीयते त्वयि। इत्युक्तो वायसेनोद्भः साधुस्तत्प्रत्यपद्यत ॥ १५६
काकेन तेन सः। ततः काकोऽब्रवीद्देव स्वायत्तं भुङ्क्ष्व मासिमम् ॥ १५७.
ते सिंहेन जम्बुकः। मां भुङ्क्ष्वेत्यवत्तं च ख तथैव निराकरोत् ॥ १५८
इक्ष्वेति तमप्यसैौ। नाभुङ्क हरिरुष्ट्रोऽथ बभाषे भुङ्क्ष्व मामिति ॥ १५९
| कृत्वा च खण्डशः । उष्ट्रतैर्भक्षितः सद्यः ससिंहैर्वायसादिभिः ॥ १६०
पैङ्गलको मेयि । प्रेरितोऽकारणं राजा प्रमाणमधुना विधिः ॥ १६१
व्यो हंसपरिच्छदः। न गृध्रपरिवारस्तु हंसोऽपि किमुतापरः ॥ १६२
|द्दमनकोऽनृजुः। धैर्येण साध्यते सर्वे शृणु वच्म्यत्र ते कथाम् ॥ १६३
सभार्यो वारिधेस्तटे । धृतगर्भा सती भार्या टिट्टिभी निजगाद तम् ॥ १६४
प्रसूताया ममेह हि । हरेदपत्यान्यम्भोधिः कदाचिद्यमूर्मिभिः ॥ १६५
ठूभः स जगाद ताम् । न शक्नोति मया साकं विरोधं कर्तुमम्बुधिः ॥ १६६
मैवं का ते तुलाब्धिना । हितोपदेशोऽनुष्ठेयो विनाशः प्राप्यतेऽन्यथा ॥ १६७
कूर्मः कापि सरस्यभूत् । तस्यास्तां सुहृदौ हंसौ नाम्ना चिकट संकटौ ॥ १६८
सि तंत्र तौ । इंसावन्यत्सरो गन्तुकामौ कूर्म जगाद सः ॥ १६९
तं तत्र मापि । तच्छुत्वा तावुभौ हंसौ कूर्म तं मित्रमूचतुः ॥ १७०
i गन्तुमुद्यत । तत्रागन्तुं तवेच्छचेत्कार्यमस्मद्वचस्त्वया ॥ १७१
येष्टि दिवि व्रजन् । निरालापोऽवतिष्ठेथा भ्रष्टो वैयापत्स्यसेऽन्यथा ॥ १७२
सा सह तौ नभः । कूर्मणोत्पेततुर्हसौ प्रान्तयोरातयष्टिौ ॥ १७३

  • तैौ कूर्महारिणौ । ददृशुस्तद्धोवर्तनगराश्रयिणो जनाः॥ १७४

भ्यामिति तैर्जनैः । क्रियमाणं कलकलं स कूर्मश्चपलोऽशृणोत् ॥ १७५
ते वक़द्विहाय ताम् । यष्टि ख पृच्छन्हंसौ तौ भ्रष्टो जने जनैर्मुवि ॥ १७६
में यष्टिच्युतो यथा । इत्थं तयोक्तटिट्टिभ्या टिट्टिभः स जगाद ताम् ॥ १७७
तप्येतां कथां शुणु । नद्यन्तःस्थे हद्देऽभूवन्वापि मत्स्याः पुरा त्रयः ॥ १७८
पन्नमतिस्तथा। तृतीयो यद्भविष्यश्च त्रयस्ते सहचारिणः ॥ १७९
न मार्गेण गच्छताम् । अहो अस्मिन्हृदे मरस्याः सन्तीति किल शुश्रुवः ॥ १८०
(स्रोतः प्रविश्य सः । अनागतविधाताथ बुद्धिमानन्यतो ययौ ॥ १८१
तत्रैवाविकम्पितः। अहं प्रतिविधास्यामि भयं चेदापतेदिति ॥ १८२
द्भविष्यस्तु तत्र सः । अथागत्याक्षिपजलं तत्र ते धीवरा ह्रदे ॥ १८३
प्रत्युत्पन्नमतिः सुधीः । कृत्वा निस्पन्दमात्मानं तिष्ठति स्म मृतो यथा ॥ १८४.
न्नसु तिमिघातिषु । पतित्वा स नदीस्रोतस्यगच्छद्भुतमन्यतः ॥ १८५
द्वर्तनविवर्तने । कुर्वन्गृहीत्वा निहतो मन्दबुद्धिः स धीवरैः ॥ १८६
यास्याम्यम्बुधेर्भयात् । इत्युक्त्वा टिट्टिभो भार्या तत्रैवासीत्स्वनीडके ॥ १८७
इंकारं महोदधिः । दिवसैश्च प्रसूता सा तज्ञाय तत्र टिट्टिभी ॥ १८८
तस्या जलधिरूमिणाः। पश्यामि टिट्टिभोऽयं मे किं कुर्यादिति कौतुकात् ॥ १८९
प्रोक्तमभूत्तव । इत्याह रुदती सा तं टिट्टिभी टिट्टिभं पतिम् ॥ १९०
तां स्वभार्यामभाषत । पश्येह किं करोम्यस्य पापस्य जलधेरहम् ॥ १९१