पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ५ २थ यजखमवाशुगन ८९ ‘ब २१ ॥
|
'दरीवेश्म प्राग्वद्गत्वा दिने दिने । एवं गुप्तनिगीर्णस्तान्मृगयस्वामुतो व्यये ॥ १४१
मणिप्रख्यं सैतमालं च सुन्दरी । दत्त्वा ते प्रार्थं सर्वस्वं कपिमेकं ग्रहीष्यति ॥ १४२
नो दत्त्वा निगीर्णाहKयव्ययम् । इमं तस्यै ततो दूरं यायास्त्वमविलम्बितम् ॥ १४३
यमजिह्मा तत्तस्मायीश्वरवर्मणे । मर्कटं तं ददौ भाण्डं पिता कोटिद्वयस्य च ॥ १४४
न स प्रायातकाश्चनपुरं पुनः । सृष्टाग्रदूतः सुन्दर्या तवृहं प्रविवेश च ॥ १४५
धनसर्वस्वं निर्बन्धमिव सुन्दरी । अभ्यनन्दत्ससुहृदं कण्ठाश्लेषादिसंभ्रमैः ॥ १४६
रवर्माथ तत्समश्न क्षणान्तरे । आलमानय गत्वेति सोऽर्थदत्तमभाषत ॥ १४७
। गत्वा च समानीयत मर्कटः । निगीर्णपूर्वदीनारसहस्त्रं स जगाद तम् ॥ १४८
प्रयच्छाद्य दीनाराणां शतत्रयम् । आहारपानस्य कृते ताम्बूलादिव्यये शतम् ॥ १४९
कट्यै च देह्यम्बायै द्विजातिषु । शतं शेषं सहस्राद्यसुन्दर्यं तरसमर्पय ॥ १५०
वमोक्तो मर्कटः स तथैव तान् । उद्योनये दीनारान्प्राङ्गणोन्त्र्ययेष्वदात् ॥ १५१
ग़ानिया नित्यं यावदीश्वरवर्मणा । आलो व्ययेषु दीनारान्दष्यते पक्षत्रकम् ॥ १५२
रकट्येवं सुन्दरी च व्यचिन्तयत् । अहो चिन्तामणिरयं सिद्धोऽस्य कपिरूपधृत् ॥ १५३
सहस्र यो दीनाराणां प्रयच्छति । एषोऽमुना चेदस्माकं दत्तः सिद्धं मनोरथैः ॥ १५४
य समं मात्रा विजनेऽर्थयते स्म तम् । सुन्दरीश्वरवर्माणं भुक्तोत्तरसुखस्थितम् ॥ १५५
यि सत्यं चेदलमेतं प्रयच्छ मे । तच्छुत्वेश्वरवर्मा तं निजगाद हसन्निव ॥ १५६
तस्य सर्वस्वं तच्च दातुं न युज्यते । इत्यूचिवांसं च पुनः सुन्दरी तमुवच सा ॥ १५७
"श्चकोटीवंस्तदयं दीयतामिति । ततं ईश्वरवर्मा च निश्चित्यैव जगाद तम् ॥ १५८
प्रदि सर्वस्वमिदं वा नगरं मम । तथापि युज्यते नैष दातुं किमिति कोटिभिः ॥ १५९
न्दरी स्माह सर्वस्वं ते ददाम्यहम् । देवेतं मर्कटं मह्यमम्बा कुप्यतु नाम मे ॥ १६०
सुन्दरी पादौ जग्राहेश्वरवर्मणः। ऊचुस्ततोऽर्थदत्ताद्या दीयतां यद्भवस्त्विति ॥ १६१
वर्मा तं तथा दातुममन्यत । अनयत्सह सुन्दर्यां दिनं तच्च प्रहृष्टया ॥ १६२
यथमानायै सुन्दरें मर्कटं स तम् । निगीर्णगुप्तदीनारसहस्त्रद्वितयं ददौ ॥ १६३
गृहसर्वस्वं तस्याश्चादाय तक्षणम् । ततः प्रायाद्धृतं चागात्स्वर्णीयं वणिज्यया ॥ १६४
के प्रहृष्टायै ददाबालो दिनद्वयम् । स सहस्र सहस्र तान्दीनारान्याचितः कपिः ॥ १६५
थसकृत्प्रीत्या याच्यमानोऽप्यसौ यद्। नादात्कािचित्तदा मुख्य सुन्दरी तमताडयत् ॥ १६६
Tः क्रुधोत्पत्य मर्कटो दशनैर्न तैः । सुन्दर्यास्तज्जनन्याश्च नन्त्योः पाटितवान्मुखम् ॥ १६७
ननी सा तं स्त्रगद्रक्तमुखी क्रुधा । लगुडैस्ताडयामास तेनालोऽत्र समार सः ॥ १६८
रीक्ष्य सर्वस्वं नष्टमालोच्य दुःखिता । प्राणत्यागोद्यता साभूज्जनन्या सह सुन्दरी ॥ १६९
रकट्या तत्कृत्वा यस्य हृतं धनम् । आलं कृत्वाद्य तेनास्यः सर्वस्वं सुधिया हृतम् ॥ १७०
य कृतं जालमालं ज्ञातं तु नात्मनः । इत्युवाचात्र विज्ञातवृत्तान्तो विहसजनः ॥ १७१
सुन्दरी छुच्छावेहत्यागाच्यवर्यत । स्वजनैर्जननीयुक्ता नष्टार्था पाटितानना ॥ १७२
ताधिकश्रीकः स्वर्णद्वीपाततोऽचिरात् । आगादीश्वरवर्मा तच्चित्रकूटे पितुर्गेहम् ॥ १७३
तमुपागतमजितामितार्थं सुतमालोक्य पिता च रत्नवर्मा ।
अभिपूज्य स कुह्नीं धनेन यमजिह्मां सुमहोत्सवं चकार ॥ १७४
स च विदितातुलमा यो विरक्तचेता विलासिनीस ।
आमीठीभगवर्मा ततोऽत्र ऊतदारसंग्रहः स्वगृहे ॥ १७५