पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । कथं दध्नो धर्मानुक्त्वैवं तण्डुलानोदनं सोमं चेत्युक्तमध्वर्युर्ण तदेवाऽऽचार्येण दधिग्रहणेन प्रदर्शितं तस्माद्दध्नोऽधिश्रयणे विकल्प उक्तः स ओदनस्यापि भवति । तघ्डुलानां सोमस्य च तयोः पाकविरोधात् । अवद्यातनं तु सर्वेषां भवत्यविरोधात् । मा हार्षीरिति विसर्जनीयं पठन्ति तकारान्तस्तु भवति मा हार्षीदिति ॥ २२ ॥ वृत्तिः--नाधिश्रयो यस्य तदनधिश्रयम् । अधिश्रयरहितमपि दध्यवज्वलयेदित्यर्थः । सर्वत्राबज्वलनमस्रोऽयम् * अग्टेि तेजः ? इति । दधि चेत्येतावतैव सिद्धे गुरुसूत्रकरणं व्रीह्यादीनामपकानां संग्रहार्थम् ॥ २२ ।। सुवेण प्रतिषिञ्च्यान्न वा शान्तिरस्यमृतयसीति ॥ २३ ॥ दे० भाष्यम्--अवज्वलनानन्तरं लुवेणेोदकं गृहीत्वाऽग्निहोत्रं प्रतिषिञ्ध्यादपाँ स्तेोकेनेत्युक्तमध्वर्तृणाम् । येन चा प्रतिषिञ्च्याद्विकल्पः । शान्तिरस्यमृतमसत्यनेन मत्रेण प्रतिषिञ्च्यान्मवमुक्त्वा विभाषा कर्तव्या । तथा सति मत्रस्य विभाषा स्यात् । प्रतिषेकस्यैव विकल्प इष्यते ॥ २३ ॥ वृत्तिः-पयसा हमें दोहनपात्रप्रक्षालनं सुव अानांय तेन प्रांतांञ्चित् । अग्हिो प्रद्रव्यमन्यत्रोदकेनैव शान्तिरिति मत्रेण । न वा प्रतिपेकः कर्तव्यः ॥ २३ ॥ तयोरध्यतिचारः ।। २४ ।। दे० भाष्यम्--तस्मादेवमुक्तयोरधिकृतपोरवद्योतप्रतिपेकयेोरव्यतिचारोऽव्यतिक्रम्य चारो व्यतिचारोऽवद्योतनं कृत्वा प्रतिषेको न क्रियते यदा तदा व्यतिचारो भवति न भवति व्यतिचारः । अबद्येतनं कृत्वा प्रतिपेकोऽपि क्रियते तयोः सह चारो व्यतिचार इत्युच्यते । प्रतिषेकस्य विभाषा तेन सहैवावद्योतनस्यापि विभाषा भवति दध्यादीन्यप्रतिषेच्यान्यध्वर्यणां सििष दर्भाग्रे प्रत्यस्यति न प्रतिपिञ्चति । एषु सर्व ष्वस्माकं प्रतिषेको विकल्प्यते ।। २४ ।। ट्टान्तः ---तयेोः प्रतिषेकाप्रतिषेकयोरित्यर्थ । अव्यतिचारोऽसंकरः । एकस्मिन्पुरुष इत्यर्थः । एकः सर्वदा प्रतिषिञ्चेद्परः सर्वदा न प्रतिपिञ्चेदित्यर्थः ।। २४ ।। पुनज्र्वलता परिहरेचिरन्तरितं रक्षोऽन्तरिता अरातय इति ॥ २५ ॥ दे० भाष्यम्-पूर्वमेव द्योतनं यथा ज्वलतेोल्मुकेन कृतमेवं पुनरपि ज्वलतो ल्मुकेनाग्हेिोत्रं परिहरेत् । परि समन्ततो हरेन्नयेत् । त्रिरन्तरितमित्यनेन मन्त्रेण सकृ न्मन्त्रेण द्विस्तूष्णीं पुनहणादवद्योतनमपि ज्वलतेोल्मुकेन सिद्धम् । अन्यथा न प्राप्तोति चत्रनाभावात् ।। २५ ।। 4-पुनर्वचनाज्ज्वलता येनेोल्मुकेनावज्वलनं कृतं तेनैवं परिहरणं कुर्यादिति टास्यते । उस्मुक्रादानं गार्हपत्यादेव न श्रपणार्थात् । श्रपणार्थ पृथक्कृतस्य पुन:प्रक्षेपवि