सुभाषितरत्नकोशः/४७ पर्वतव्रज्या

विकिस्रोतः तः
← ४६ प्रशस्तिव्रज्या| सुभाषितरत्नकोशः
४७ पर्वतव्रज्या
विद्याकरः
४८ शान्तिव्रज्या →

ततः पर्वतव्रज्या|| ४७

गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक- स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतो ऽयं गिरिः /
एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् उद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः ४७.१ (१५७७)

एते चन्द्रशिलासमुच्चयमयाश् चन्द्रातपप्रस्फुरत् सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः /
येषाम् उन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामाम् एव गभीरगद्गदगिरः स्कन्दन्ति कोयष्टयः ४७.२ (१५७८)

आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- व्यूहोल्लेखपदावलीवलिमयई रत्नैर् मुदं मन्दरः /
आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलो ऽधुना जानीमः परतः पयोधिमथनाद् उच्चैस्तरो ऽयं गिरिः ४७.३ (१५७९)

तत् तादृक् फणिराजरज्जुकषणं संरूढपक्षच्छिदा- घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान् /
एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां लक्ष्मीम् ईश्वरदुर्गतव्यवहृतिव्यस्तं जगन् निर्मितम् ४७.४ (१५८०)

सो ऽयं कैलासशैलः स्फटिकमणिभुवाम् अंशुजालैर् ज्वलद्भिश् छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम् /
यस्योपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्राम् उद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः ४७.५ (१५८१)

गिरिः कैलासो ऽयं दशवदनकेयूरविलसन्- मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः /
अमुष्मिन्न् आरुह्य स्फटिकमयसर्वाङ्गसुभगे निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ४७.६ (१५८२)

दशमुखभुजदण्डमण्डलीनां दृढपरिपीडनपीतमेखलो ऽयम् /
जलगृहकवितर्दिकासुखानि स्फटिकगिरिर् गिरिशस्य निर्मिमीते ४७.७ (१५८३)

कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर- ज्योत्स्नाकन्दलिताभिर् इन्दुदृषदाम् अद्भिर् नदीमातृकाः /
गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः ४७.८ (१५८४)

नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहल- त्रस्यत्कौशिकभुक्तकन्दरतमाः सो ऽयं गिरिः स्मर्यते /
यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते चिन्वत्यो वनदेवतास् तरुलताम् उच्चैर् व्यधुः कौतुकात् ४७.९ (१५८५)

पत्राणि ते
पत्राणि

एते ऽक्ष्णोर् जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम् /
इत्थं वृद्धपरम्परापरिणतैर् यस्मिन् वचोभिर् मुनीन् अद्याप्य् उन्मनयन्ति काननशुकाः सो ऽयं गिरिर् माल्यवान् ४७.१० (१५८६)

करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयो ऽमी भीषयन्ते ऽग्रकुञ्जैः /
चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः ४७.११ (१५८७)
कमलायुधस्य

इमास् ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरददशनाभुग्नतरवः /
लताकुञ्जे यासाम् उपनदि रतक्लान्तशबरी- कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ४७.१२ (१५८८)
दक्षस्य

स्निग्धश्यामाः क्वचिद् अपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झात्कृतैर् निर्झराणाम् /
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः संदृश्यन्ते परिचयभुवो दण्डकाविन्ध्यपादाः ४७.१३ (१५८९)
भवभूतेः

निष्कूजस्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः /
सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ४७.१४ (१५९०)

दधति कुहरभाजाम् अत्र भल्लूकयूनाम् अनुरसितगुरूणि स्त्यानम् अम्बूकृतानि /
शिशिरकटुकषायः स्त्यायते शल्लकीनाम् इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ४७.१५ (१५९१)
भवभूतेर् एतौ

इह समदशकुन्ताक्रान्तवानीरमुक्त- प्रसवसुरभिशीतस्वच्छतोया भवन्ति /
फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ४७.१६ (१५९२)

एताः स्थानपरिग्रहेण शिवयोर् अत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् /
व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ४७.१७ (१५९३)

इति पर्वतव्रज्या|| ४७