परमपुरुषसंहिता/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ परमपुरुषसंहिता
अध्यायः १०
[[लेखकः :|]]
परमपुरुषसंहितायाः अध्यायाः

श्रीपांच रात्रागमांतर्गत श्रीपरम पुरुष संहिता
एकादशीव्रत महिमाभिवर्णनं
दशमोध्यायः
ऋषयः-
एकादशी व्रत निर्णयादिक विषये ऋषि प्रश्नः
श्लो।। मुनीश्वर महाभाग श्रीहरिध्यानतत्परा।
एकादश्याव्रतंलोके कधमाविरभून्मुने।। 1
कधंत्वेतद्व्रतंकार्यं (कृतेचेत्किं फलं लभेत्)कृतेकिं लभतेफलं।
तन्निर्णयंकधंभूयाद्ब्रूह्यस्माकंदयानिधे।। 2
श्रीनारद प्रति वचनं
श्रीनारदः-
श्रूयतामद्यमुनयो वैकुंठप्राप्तिकारणं।
एकादशी महिमा
इहलोकेपरेचैव भुक्तिमुक्ति फलप्रदं।। 3
महा महिमयायुक्तं भवसागरतारणं।
एकादश्याःप्रभानंच तद्व्रतस्य(विधिस्तथा)विधानकं।। 4
वक्ष्याम्यद्ययधाशक्ति यधाहंशृतवान्‌पुरा।
एकादशीव्रत जपनादिक कधनं
पुरात्विंद्राद योदेवाःदूर्वासेनमहात्मना।। 5
घोरंशापंतु संप्राप्यतस्मा (द्दैत्य विनिर्जिताः)द्दानवनिर्जिताः।
कानने संचरंतस्ते महद्दुःखानि प्रापिताः।। 6
क्षीरार्णवं(समासाद्य)तुसंप्राप्य वासुदेवं जगत्पतिं।
पौरुषेणैव सूक्तेनध्यायन् निश्चलमानसैः।। 7
अनेकवर्ष साहस्रंतपस्तेपुस्सुदुर्लभं।
तधापिच हरेस्तेषां दर्शनं नाभवन् द्विजाः।। 8
तस्मात्परं दुःखितास्तु त्रिदशास्संब भूवुः।
तान् वीक्ष्य(तुदयाराशिः)कृपयादेवो भगवान् पार्वतीपतिः।। (
उवाच त्रिदशान्‌त्वेकं वाक्यंसुमधुरं(महत्) तधा।
भोसुराश्श्रूयतामद्यममवाचः प्रियंमहत्।। 10
पुराहंहरिणात्वेतच्छ्रतं सर्वार्ध(सिद्धये)सिद्धिदं।
एकादशीव्रतंसर्वश्रेष्टं त्रिषुजगत्सुच।। 11
हरिवासरनामान मेतद्यूयंप्रकुर्वतां।
तेनतुष्टो(रमाधीश)जगन्नाध स्स्वयंदास्यति दर्शनं।। 12
(तस्मात्)तेनयुष्मद भीष्टारा सिद्ध्यंतेनात्र संशयः।
इत्येवंकधि तास्सर्वे देवाच्छ्री शंकरेणतु।। 13
एकादशीव्रतंभक्त्या यधाशास्त्रं समाचरेत्।
ततोच्युततस्स्वयं साक्षा त्प्रत्यक्षमभवन्‌(तदा)बुधाः।। 14
त्रिदशाश्चतुतंदृष्ट्या (साष्टांगं (प्रणिपद्यमुहुर्मुहुः)दंडवत्स्रणिपद्यच।
तस्मै विज्ञापनंचक्रु स्तेषांदुःख सविस्तरं।। 15
तंनिशम्य रमानाधः करुणा सागरोहरिः।
इत्येवमवदद्वा चं गंभीरं सफलं महत्।। 16
शृणुध्वंत्रि दशास्सर्वे युष्मदिष्टार्थ सिद्थिदं।
सुलभं साधनंचैक मद्यवक्ष्यामि विस्तरात्।। 17
भूमौतु मंधरंनाम नगराजोस्तिवैमहन्।
तधैववासुकीनाम विख्यातोहिश्चवर्तते।। 18
इहचादायतौदेवा विनिक्षिप्य पयोनिधौ।
तंमधित्वातदा यूयं कल्पवृक्षादिकंलभेत्।। 19
किंचामृतंच सिद्धेत परमंलोक दुर्लभं।
यत्पीत्वा (तत्प्रभावेन जरामरण वर्जिताः। विशेषधैर्य संयुक्ताः पराक्रमयुताभवेत्)चभवेद्यूयंजरामरणवर्जिताः।। 20
विशेषधैर्य सद्वीर्य पराक्रम युतास्तधा।
दानवान्‌तु विनिर्जित्य पुनस्स्वर्गमवाप्नुयात्
किंतुदानववर्गस्य मैत्रिमाकांक्ष्यवैपुरा।। 21
भवंतो तैस्संयुताहि कुर्वतां मधनंत्विदं।
नोचेदुश्माभिरेवत्त दशक्त्यंतु भवेत्सुराः।। 22
इत्याज्ञाप्य (चतान्)तदाशौरिस्तत्रै वांतरधीयत।
ततस्तुत्रि दशाश्चैव हर्यनुज्ञांशिरो धृता।। 23
क्षीरार्णवं मधित्वातु सर्पान् कामान् चप्रापिताः।
तदादि सर्वलोकेषु हरिवासर सद्व्रतं।। 24
हरेःप्रीति करंभक्त कल्पकंचा भवन्मुने।
तद्व्रतफल कधनं तद्व्रतविधिश्च
यस्तुकुर्याद्व्रतंत्वेतन्निष्कामोवाहरेःप्रियं।। 25
सतुसर्वसुखान् भुक्त्वाचांतेवैकुंठमाप्नुयात्।
दशम्यां दिवसेप्रात रुद्धायजगतांपतिं।। 26
श्रीहरिं मनसाध्यात्वा तवप्रीत्यै रमावरा।
एकादशीप्रतंत्वद्य करिष्यामी (महाप्रभो)दयानिधे।। 27
अविघ्नं कुरुदेवेश यदितेविद्यतेकृपा।
इतिविज्ञाप्यतंभक्त्या रात्रौवर्ज्यच भौजनं।। 28
दर्भास्तरण शायीच श्रीहरिंचिंत येद्धृति।
ततःप्रातस्स मुद्धाय कृत्वा स्नानादिकंतधा।। 29
चतुस्धानार्च नैर्देवं सविशेषं(समर्चयेत्)तु पूजयेत्।
तीर्धप्रसादौ स्वीकृत्य हरिनामादि कीर्तनैः।। 30
गीतापाठैस्तधावेद पाठैस्तद्धिवसंनयेत्।
उपोष्य(दिवसेत्वस्मिन्) चतदारात्रौ कुर्याज्जागरणंद्विजाः।। 31
गंधंपुष्पंच तांबूलं वनितासंगमंतधा।
तदन्यानि सुगंधानि एकादश्यां विसर्जयेत्।। 32
यस्तुलोके विमूढात्मा एकादश्यामु पोषितः।
प्रसादंतु महाविष्णॊर्नभक्षति यदिद्विजाः।। 33
तस्यवैतद्व्रतंसर्वं निष्फलंभवति धृवं।
तस्मात्सर्व प्रयत्नेन येकादश्यां कणंहरेः।। 34
प्रसादंभक्षयेद्विप्रास्तदाधिक्यं नभक्षयेत्।
अतिधीनांच तस्मिन्‌वै दिवसेन्नं नदीयते।। 35
श्रार्थविसर्जनं
पितृश्रार्थादिकंचैव प्राप्तंचेत्तद्दिने द्विजाः।
एकादश्यां नकुर्वीत द्वादश्या मेवकारयेत्।। 36
अशक्तानांफलाहारानुज्ञा
स्त्रीबालक वयोवृद्था द्यशक्ताश्च तुतद्दिने।
भोजनं वर्ज्यगोक्षिर फलाधीविच भक्षीयेत्।। 37
रात्रौजागरणंकर्तु मशक्ता (भुविमानवाः)श्चापि तद्दिने।
नामसंकीर्तनैश्चैव कधालापैश्च श्रीहरॆः।। 38
कालक्षेपं यधाशक्ति कुर्याद्रात्रौ मुनीश्वराः।
एकादश्यांतुलशीदळच्चेदनेदोष प्राप्तिः
एकादश्यांतु तुलसी दळच्छेदं(मुनीश्वराः)तु भूतले।। 39
यःकरो तिविमूढात्मा तस्यायुश्श्रीश्च नस्यति।
सालग्रामार्चनंतस्य दानमेकादशीदिने।। 40
सालग्रामदानादिक महिमा
विशेषफलदंनॄणां सर्वाभीष्ट फलप्रदं।
द्वादश्यांतु ततोविप्राः प्रातष्षड्घटि कांतरे।। 41
द्वादशीपारण निरूपणं
वैष्णवान् तुहाभक्तान् प्रपन्नान् वैयधावसु।
हरितीर्धप्रसादाद्यैर्भक्ष्यभोज्यादिकै(श्शुभैः)स्स्वयं।। 42
समभ्यर्च्यच संतर्प्यतत्सेषंतुस्वयं गृहेत्।
मध्याह्ण शयनंतस्मिन् दिवसेरात्रि भोजनं।। 43
एकादश्याः फलंसर्वं हरतेनात्र संशयः।
तस्मादेव हिद्वादश्यां मध्या (ह्ण)ह्णे शयनंतधा।। 44
एकादशी व्रतफल निरूपणं एकादशी व्रतावरणयोग्यकाल निर्णयः
रात्रौतु भोजनंचैव वर्जयेन्मुनि पुंगवाः।
यस्तुकुर्याद्व्रतंचैदं सर्वंशास्त्र विधानतः।। 45
सर्वाभीष्टाववाप्यात्र (विष्णोस्सायुज्य माप्नुयात्) वैकुंठनगरं व्रजेत्।
अतःपरं प्रवक्ष्यामि एकादश्यास्तु निर्णयं।। 46
यच्छ्रुत्वाघोर संसारान्मुत्यते सर्वतो (जनाः)नराः।
व्रतस्यास्य(पुरा) सदाभूयाद्योग्यंतुदशमी(दिनं)पुराः।। 47
तदन्वेकादशीचैव द्वादशीति दिनत्रयं।
दशम्यां नवमीविद्धा संभ(वश्चेन्मुनीश्वराः)वेद्यति भूसुराः।। 48
द्वादश्यामुपवासंस्यात्त्रयोदश्यांतु पारणं।
एकादश्यां यदिवा दशमीपरिदृश्यते।। 49
तद्वासरं(तदात्यक्त्वा)परित्यज्य परत्रैव मुपोषयेत्।
यदास्याद्वादशीकिंचित्त्रयेदश्या(तुभुसुराः)मपिद्विजाः।। 50
संपूर्णद्वादशीमेव (व्रतार्धंतु)मुपोष्यार्धं प्रकल्पयेत्।
दशम्येकादशीचैव द्वादशीति दिनत्रये।। 51
अरुणोदयादि विद्धाद्यैर्यद्येक मपिदूषितं।
(द्वादश्यामुपवासंस्यात्रयोदश्यांहिपारणं।)द्वादशीमुपवासार्धं परिकल्प्यच भूसुराः।। 52
त्रयोदश्यांतु कुर्याद्वैपारणंविधि वद्भुवि।
यदिलोभमदाद्यैस्तु हेतुभिर्योधरातले।। 53
पूर्वविद्धां नवम्यांवा एकादश्या मथापिवा।
द्वादश्यांवा व्रतंत्वेतत्कुरुते (यदिभूसुराः) संयमीश्वराः।। 54
तस्यपूर्वार्जितं(पुण्यंसर्वंचापि विवश्यति)चापि पुण्यं सर्वं विनश्यति।
परंत्वेतद्व्रतंचैवनिष्फलं भवति धृवं।। 55
तस्माच्छुद्ध दशम्यांच एकादश्यांतधैवच।
द्वादश्यांचैव कुर्याद्वै व्रतमेतन्मु नीश्वराः।। 56
यद्यलाभेतु चैतेषां यद्येकमपि दूषितं।
एकादश्यांचद्वादश्यांत्रयोदश्यां(व्रतंचरेत्)चकारयेत्।। 57
यःकरोति व्रतंत्वेवं(यथाशास्त्रंतु भूसुराः) यधाविधिद्विजोत्तमाः।।
(तस्याभीष्टानि सर्वाणि) तस्येष्टास्सर्व येवैते सिध्यंते (नाचिराद्भुवि)नात्रसंशयः।। 58
परंत्वस्यतुश्रीविष्णो स्सायुज्यंचलभेद्भुवि।
तस्मात्सर्वैश्च भक्यैश्च वैष्णवैश्च व्रतंत्विदं।। 59
(निष्कामैर्वा सकामैर्वा कर्तव्यं हरिप्रीतिये) निष्कामैर्वापि कर्तव्यं भगवत्प्रीतयेवहि।
यःत्यजेत्व्रतमेतत्तु येनकेनापि हेतुना।। 60
तस्यकेनापि कार्येण मोक्षंतु नलभेद्विजाः।
उद्दैनेकादशीचैव शयनैकादशीतधा।। 61
सर्वश्रेष्ठ तरौभूयात्तस्मात्तौन परित्यजेत्।
वैकुंठ पदपूर्वाया मेकादश्यांच भूतले।। 62
सर्वैरपि नरैःकार्यं व्रतमेतन्मु नीश्वराः।
तेनैकेनापि भूमौतु संवत्सरफलं लभेत्।। 63
धनुर्मासेसितेपक्षे एकादश्यां (तुश्रीपतेः)श्रियःपतेः।
वैकुंठ पदपूर्वाया (देवस्योत्सव माचरेत्)मुत्सवंसम्यगाचरेत्।। 64
(यद्येकस्मिन् धनुर्मासे एकादश्याद्वयंभवेत्)यदिभूया द्येकमासे एकादश्याद्वयंबुधाः।
(प्रधमंतुपरित्यज्य)तदातुप्रधमंत्यक्त्वा द्वितीयेह्युत्सवंचरेत्।। 65
(यदाद्वितीयदिवसं संक्रमेणापि दूषितं) यदा भूयाद्वितीयस्य वेधा संक्रमणस्यच।
तदातु प्रधमेकुर्याच्छ्रीपतेस्तुमहोत्सवं।। 66
एकादशी मरण विशेषः
यःत्यजेत्स्व शरीरंच एकादश्यां मुनीश्वराः।
नगच्छेच्छ्रीहरेस्धानं योगीनाम पिदुर्लभं।। 67
एकादशी व्रत विधान श्रवण फल निरूपणं
इत्येतत्तु विधानंच निर्णयंतद्व्र तस्यतु।
हरिवासर नाम्नस्तु एकाद(श्यान्तु भूतले)श्याः मुनीश्वराः।। 68
यस्यश्रवण मात्रेण नरास्सर्वेपि भूतले।
भवांबुधि समुत्तीर्णाः प्राप्नुवंति हरेःपदः।। 69
ग्रंथांतः
इत्येवं नारदोमौनिः संयमिप्रवरान्‌प्रति।
भगवच्छास्त्रराहस्यं यधाभगवतापुरा।। 70
विधात्रे कृपयाप्रोक्तं तदनुब्रह्मणास्वयं।
श्रुतंच सकलंचैवं कृपया(समभाषयत्)चाव दत्तदा।। 71
ग्रंध परिमिति निरूपणं
सहस्रश्लोक संख्यावै स्संग्रहेण हरिप्रियं।
सर्वासु संहितास्वेतच्छ्रेष्ठं परमपूरुषं।। 72
एतत्संहिताप्रशस्तिः
येतच्छ्रुत्वासंयमींद्रास्सर्वेहृष्टमनास्तधा।
भक्ताग्रणिं नारदंतु मुनिमुख्यं (कृपामयं)जगत्प्रियं।। 73
मुहुर्मुहुर्नमस्कृत्ययधेष्टंतमपूजयत्।
एवं समर्चितोमौनि (र्नारदो मुनिपुंगवैः)र्नारदश्चश्रियःपतिं।। 74
ध्यायन् स्वहृदये(शौरिं)तस्य नामसंकीर्तनैस्स्वयं।
सर्वेलोकान् तारयंतो जगामस्वाश्रमंप्रति।। 75
इति श्रीपांच रात्रागमरहस्यसारेश्रीपरमपुरुष संहितायां
एकादशी व्रतमहिमाभि ववर्णनं नाम
दशमोध्यायः
संपूर्णम्