पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९९

विकिस्रोतः तः
← अध्यायः ०९८ पद्मपुराणम्
अध्यायः ०९९
वेदव्यासः
अध्यायः १०० →

नारद उवाच-
स मां संपूज्य विधिवद्दानवेंद्रो ऽतिभक्तितः ।
संप्रहस्य तदा वाक्यं जगाद नृपसत्तम १।
जलंधर उवाच-
कुतस्त्वागम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित् ।
यदर्थमिह चायातस्तदा ज्ञापय मां मुने २।
नारद उवाच-
गतः कैलासशिखरं दैत्येंद्राहं यदृच्छया ।
तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ३।
योजनायुतविस्तीर्णे कल्पद्रुम महावने ।
कामधेनुशताकीर्णे चिंतामणि सुदीपिते ४।
तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा ।
क्वापीदृशी भवेद्वृद्धिस्त्रिलोक्यां वा न वेति च ५।
तावत्तवापि दैत्येंद्र समृद्धिः सम्भृता मया ।
तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः ६।
त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां ध्रुवम् ।
तर्कयामि शिवादन्यत्त्रिलोक्यां न समृद्धिमान् ७।
अप्सरो नागकन्याश्च यद्यपि त्वद्वशे स्थिताः ।
तथापि ता न पार्वत्या रूपेण सदृशा ध्रुवम् ८।
यस्या लावण्यजलधौ निमग्नश्चतुराननः ।
स्वधैर्यममुचत्पूर्वं तया कान्योपमीयते ९।
वीतरागोऽपि हि यथा मदनारिः स्वलीलया ।
विश्वतंत्रोऽपि तपसा स चात्मवशगः कृतः १०।
सौंदर्यगहने भ्रामन्शबरीरूपया पुरा ।
यस्याः पुनः पुनः पश्यन्रूपं धाता विसर्जने ११।
ससर्जाप्सरसस्तास्तास्तत्समैकापि नाभवत् ।
अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्य सा वरा १२।
तथा न तव दैत्येंद्र सर्वरत्नाधिपस्य च ।
एवमुक्त्वा तमामंत्र्य गते मयि स दैत्यराट् १३।
तद्रूपश्रवणादासीदनंगज्वरपीडितः ।
अथ संप्रेषयामास दूतं च सिंहिकासुतम् १४।
त्र्यंबकाय तदा किंचिद्विष्णुमायाविमोहितः ।
कैलासमगमद्राहुः सर्वशुक्लेंदुवर्चसम् १५।
कार्त्स्न्येन कृष्णपक्षेंदुवर्चसं स्वांगजेन तु ।
निवेदितस्तदादेशान्नंदिना च प्रवेशितः ।
त्र्यंबकाभ्रूलतासंज्ञा प्रेरितो वाक्यमब्रवीत् १६।
राहुरुवाच-
देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः ।
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज १७।
श्मशानवासिनो नित्यं मुंडमालाधरस्य च ।
दिगंबरस्य ते भार्या कथं हैमवती शुभा १८।
अहं रत्नाधिनाथोऽस्मि सा च स्त्री रत्नसंज्ञका ।
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव १९।
नारद उवाच-
वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः ।
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः २०।
सिंहास्यः प्रचलज्जिह्वः सज्वलन्नयनो महान् ।
ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः २१।
स तं खादितुमारेभे दृष्ट्वा राहुर्भयातुरः ।
अधावदतिवेगेन बहिः स च दधार तम् २२।
स च राहुर्महाबाहुर्मेघगंभीरया गिरा ।
उवाच देवदेवेशं पाहि मां शरणागतम् २३।
ब्राह्मणं मां महादेव खादितुं समुपागतः ।
एतस्माद्रक्ष देवेश शरणागतवत्सल २४।
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाब्रवीत् ।
नैवासौ वध्यतामेति दूतोऽयं परवान्यतः २५।
मुंचेति पुरुषः श्रुत्वा राहुं तत्याज सोंबरे ।
राहुं त्यक्त्वा स षुरुषो महादेवं व्यजिज्ञपत् २६।
पुरुष उवाच-
क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा ।
किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो २७।
ईश्वर उवाच-
संभक्षयात्मनः शीघ्रं मांसं त्वं हस्तपादयोः २८।
नारद उवाच-
सशिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वयम् ।
हस्तपादोद्भवं मांसं शिरःशेषो यदाभवत् २९।
दृष्ट्वा शिरोऽवशेषं तु सुप्रसन्नः सदाशिवः ।
पुरुषं भीमकर्माणं तमुवाच सविस्मयः ३०।
ईश्वर उवाच-
त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारगः सदा ।
त्वदर्चां नैव कुर्वंति नैव ते मत्प्रियंकराः ३१*।
नारद उवाच-
तदाप्रभृति देवस्य द्वारे कीर्तिमुखः स्थितः ।
नार्चयंतीह ये पूर्वं तेषामर्चा वृथा भवेत् ३२।
राहुर्विमुक्तो यस्तेन सोऽपतद्बर्बरस्थले ।
अतः स बर्बरोद्भूत इति भूमौ पृथां गतः ३३।
ततश्च राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः ।
समेत्य सर्वं कथयां बभूव जलंधरायेशविचेष्टितं तत् ३४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकामाहात्म्ये श्रीकृष्णसत्यभामासंवादे दूतसंवादो जालंधरोपाख्यानंनाम नवनवतितमोऽध्यायः ९९।

[सम्पाद्यताम्]

मूर्तिकलायां कीर्तिमुखः