पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०७० पद्मपुराणम्
अध्यायः ०७१
वेदव्यासः
अध्यायः ०७२ →

ऋषय ऊचुः -
सूत जीव चिरं साधो त्वयातिकरुणात्मना ।
संवादो ह्यद्भुतः प्रोक्तो यश्चासीन्नारदेशयोः १।
भगवन्नाममहिमा नारदेन महात्मना ।
कीदृक्श्रुतः समाख्याहि श्रद्धया शृण्वतां गुरो २।
सूत उवाच-
शृणुध्वं मुनयः सर्वे पुरावृत्तं वदाम्यहम् ।
यस्मिञ्छ्रुते द्विजश्रेष्ठाः कृष्णे भक्तिर्विवर्द्धते ३।
एकदा नारदो द्रष्टुं पितरं सुसमाहितः ।
जगाम मेरुशिखरं सिद्धचारणसेवितम् ४।
तत्र देवं समासीनं ब्रह्माणं जगतां पतिम् ।
नमस्कृत्याब्रवीद्विप्रा नारदो मुनिसत्तमः ५।
नारद उवाच-
नाम्नोऽस्य यावतीशक्तिर्वद विश्वेश्वर प्रभो ।
कीदृक्तु नाममहिमा अव्ययस्य महात्मनः ६।
योऽयं विश्वेश्वरः साक्षादयं नारायणो हरिः ।
परमात्मा हृषीकेशः सर्वजीवेषु संगतः ७।
मायाविमोहिताः सर्वे भगवंतमधोक्षजम् ।
नैव जानंत्यसारेऽस्मिन्नरा मूढाः कलौ युगे ८।
ब्रह्मोवाच-
अस्मिन्कलौ विशेषेण नामोच्चारणपूर्वकम् ।
भक्तिः कार्या यथा वत्स तथा त्वं श्रोतुमर्हसि ९।
दृष्टं परेषां पापानामनुक्तानां विशोधनम् ।
विष्णोर्जिष्णोः प्रयत्नेन स्मरणं पापनाशनम् १०।
मिथ्या ज्ञात्वा ततः सर्वं हरेर्नामपठन्जपन् ।
सर्वपापविनिर्मुक्तो याति विष्णोः परंपदम् ११।
ये वदंति नरा नित्यं हरिरित्यक्षरद्वयम् ।
तस्योच्चारणमात्रेण विमुक्तास्ते न संशयः १२।
प्रायश्चित्तानि सर्वाणि कृष्णानुस्मरणं परम् ।
प्रातर्निशि तथा सायं मध्याह्नादिषु संस्मरन् १३।
नारायणमवाप्नोति सद्यः पापक्षयं नरः ।
विष्णुसंस्मरता देव समस्तक्लेशसंक्षये १४।
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विष्णोस्तु कीर्त्तनात् ।
वासुदेवे मनो यस्य जपहोमार्चनादिषु १५।
तदक्षयं विजानीयाद्यावदिंद्राश्चतुर्दश ।
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् १६।
क्व जपो वासुदेवस्य मुक्तिबीजमनुत्तमम् ।
तन्मुखं परमं तीर्थं यत्रावर्त्तं वितन्वती १७।
नमो नारायणायेति भाति प्राची सरस्वती ।
तस्मादहर्निशं विष्णुस्मरणात्पुरुषोत्तमः १८।
न याति नरकं पुत्र संक्षीणकलिकल्मषः ।
सत्यं सत्यं पुनः सत्यं भाषितं मम सुव्रत १९।
नामोच्चारणमात्रेण महापापात्प्रमुच्यते ।
रामरामेति रामेति रामेति च पुनर्जपन् २०।
स चांडालोऽपि पूतात्मा जायते नात्र संशयः ।
कुरुक्षेत्रं तथा काशी गया वै द्वारिका तथा २१।
सर्वं तीर्थं कृतं तेन नामोच्चारणमात्रतः ।
कृष्णकृष्णेति कृष्णेति इति वायो जपन्पठन् २२।
इहलोकं परित्यज्य मोदते विष्णुसंनिधौ ।
नृसिंहेति मुदा विप्र सततं प्रजपन्पठन् २३।
महापापात्प्रमुच्येत कलौ भागवतो नरः ।
ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् २४।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ।
एतज्ज्ञात्वा निमग्नाश्च जगदात्मनि केशवे २५।
सर्वपापपरिक्षीणा यांति विष्णोः परं पदम् ।
मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा २६।
रामो रामश्च कृष्णश्च बुद्धः कल्की ततः स्मृतः ।
एते दशावताराश्च पृथिव्यां परिकीर्तिताः २७।
एतेषां नाममात्रेण ब्रह्महा शुध्यते सदा ।
प्रातः पठन्जपन्ध्यायन्विष्णोर्नाम यथा तथा २८।
मुच्यते नात्र संदेहः स वै नारायणो भवेत् ।
सूत उवाच-
श्रुत्वा वै नारदो ह्येतद्विस्मयं परमं गतः २९।
उवाच पितरं तत्र किमुक्तं देवसत्तम ।
देवाः सहस्रशः संति रुद्राः संति सहस्रशः ३०।
पितरः संति शतशः यक्षाश्च किन्नरास्तथा ।
भूताः प्रेताः पिशाचाश्च ये केचिद्देवयोनयः ३१।
तेषां नाम्ना च माहात्म्यं श्रुतं दृष्टं तथा न च ।
श्रीविष्णोर्नाममाहात्म्यं यादृशं च श्रुतं मया ३२।
यस्य वै नाममात्रेण मुच्यते नात्र संशयः ।
किं वै तीर्थकृते देव पृथिव्यामटने कृते ३३।
यस्य वै नाममहिमा श्रुत्वा मोक्षमवाप्नुयात् ।
तन्मुखं तु महत्तीर्थं तन्मुखं क्षेत्रमेव च ३४।
यन्मुखे रामरामेति तन्मुखं सर्वकामिकम् ।
कानि वै तस्य नामानि कति वीर्याणि सुव्रत ३५।
तत्सर्वं च विशेषेण मम ब्रूहि पितामह ।
ब्रह्मोवाच-
व्यापकोऽयं सदा विष्णुः परमात्मा सनातनः ३६।
अनादिनिधनः श्रीमान्भूतात्मा भूतभावनः ।
यस्मादहं हि संजातो सोऽयं विष्णुः सदावतु ३७।
सोऽयं कालस्य कालो वै सोऽयं मम तु पूर्वजः ।
अक्षयः पुंडरीकाक्षो मतिमानव्ययः पुमान् ३८।
शेषशायी सदा विष्णुः सहस्रशीर्षा महत्प्रभुः ।
सर्वभूतमयः साक्षाद्विश्वरूपो जनार्दनः ३९।
कैटभारिरयं विष्णुर्धाता देवो जगत्पतिः ।
तस्याहं नामगोत्रं च न वेद्मि पुरुषर्षभ ४०।
वेदवाद्यप्यहं तात नाहं ज्ञाता कदाचन ।
अतस्त्वं गच्छ देवर्षे यत्रास्ति किल विश्वराट् ४१।
स च तत्त्वं मुनिश्रेष्ठ सर्वं ते कथयिष्यति ।
स एव पुरुषः श्रीमान्कैलासाधिपतिः सदा ४२।
सर्वेषां विष्णुभक्तानामयं श्रेष्ठः परात्परः ।
पंचवक्त्रो ह्युमाकांतः सर्वदुःखनिबर्हणः ४३।
विश्वेश्वरो विश्वनाथः सर्वदा भक्तवत्सलः ।
तत्र गच्छ सुरश्रेष्ठ तत्सर्वं कथयिष्यति ४४।
पितुर्वचनमाकर्ण्य तत्र गंतुं प्रचक्रमे ।
विज्ञातुं नाममाहात्म्यं कैलासभवनं प्रति ४५।
यत्र विश्वेश्वरो देवो नित्यं तिष्ठति भूतिदः ।
ददर्श नारदस्तत्र देवं तं सुरपूजितम् ४६।
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पंचवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम् ४७।
कपालिनं सखट्वांगं तीक्ष्णं शूलासिधारिणम् ।
पिनाकधारिणं भीमं वरदं वृषवाहनम् ४८।
भस्मांगं व्यालशोभाढ्यं शशांककृतशेखरम् ।
नीलजीमूतसंकाशं सूर्यकोटिसमप्रभम् ४९।
क्रीडंतं तत्र देवेशं साष्टांगं दंडवत्पुनः ।
तं दृष्ट्वा तु महादेवो विस्मयोत्फुल्ललोचनः 6.71.५०।
वैष्णवानां परः श्रेष्ठः प्राह वाडवसत्तमम् ।
कस्मादिह समायातो वद देवर्षिसत्तम ५१।
नारद उवाच-
एकस्मिन्नेव काले तु गतोऽहं ब्रह्मणोंतिकम् ।
श्रुतं तत्र मया देव विष्णोर्माहात्म्यमुत्तमम् ५२।
ब्रह्मणा कथितं तत्र ममाग्रे देवसत्तम ।
नाम्नोऽस्य यावती शक्तिः सा श्रुता ब्रह्मणो मुखात् ५३।
तत्र पृष्टं मया पूर्वं विष्णोर्नामसहस्रकम् ।
तदाहं ब्रह्मणा चोक्तं नाहं जानामि नारद ५४।
जानात्ययं महारुद्रस्तत्सर्वं कथयिष्यति ।
महाश्चर्यं तु संप्राप्य ह्यागतस्तव सन्निधौ ५५।
अस्मिन्कलियुगे घोरेऽल्पायुषश्चैव मानवाः ।
विधर्मेषु रता नित्यं नामनिष्ठा न वै पुनः ५६।
पाखंडिनस्तथा विप्रा धर्मेषु विरताः सदा ।
संध्याहीन व्रतभ्रष्टा दुष्टा मलिनरूपिणः ५७।
यथा विप्रास्तथा क्षत्रा वैश्याश्चैव पुनः पुनः ।
एवं शूद्रास्तथान्ये च न वै भागवता नराः ५८।
शूद्रा द्विजातिबाह्याश्च कलौ विश्वेश्वर प्रभो ।
धर्माधर्मौ न जानंति हितं वाऽहितमेव वा ५९।
एवं ज्ञात्वा ह्यहं स्वामिन्नागतः संनिधौ तव ।
पुनश्च नाममाहात्म्यं श्रुतं वै ब्रह्मणो मुखात् ६०।
त्वं देवः सर्वदेवानां त्वं नाथो मम सर्वदा ।
त्रिपुरारिश्च विश्वात्मा धाता त्वं च पुनः पुनः ६१।
कथयस्व प्रसादेन विष्णोर्नामसहस्रकम् ।
सौभाग्यजननं पुंसां परं भक्तिकरं सदा ६२।
ब्राह्मणानां ब्रह्मदं च क्षत्रियाणां जयप्रदम् ।
वैश्यानां धनदं नित्यं शूद्राणां सुखदायकम् ६३।
तदहं श्रोतुमिच्छामि त्वत्सकाशान्महेश्वर ।
त्वं समर्थोऽसि भक्तानां सर्वदा केशवं प्रति ६४।
कथयस्व प्रसादेन यदि गोप्यं न सुव्रत ।
इदं पवित्रं परमं सर्वतीर्थमयं सदा ६५।
अतो वै श्रोतुमिच्छामि वद विश्वेश्वर प्रभो ।
श्रुत्वा नारदवाक्यानि विस्मयोत्फुल्ललोचनः ६६।
रोमांचितस्ततो जातो विष्णोर्नामानि संस्मरन् ।
ईश्वर उवाच-
एतद्गोप्यं परं ब्रह्मन्विष्णोर्नामसहस्रकम् ६७।
एतच्छ्रुत्वा नरो वत्स न लभेद्दुर्गतिं क्वचित् ।
कदाचिच्च गते काले पार्वती मामुवाच ह ६८।
पार्वत्युवाच -
कैलासाधिपते मह्यं कथयस्व यथातथम् ।
त्वं किं जपसि देवेश परैश्वर्यसमाहितः ६९।
सदा त्वं भस्मलिप्तांगः कृत्तिवासाः सदा कथम् ।
जटाधरः कथं जातो वद विश्वेश्वर प्रभो ७०।
त्वं देवः सर्वदेवानां त्वं गुरुः सर्वकर्मणाम् ।
त्वं पतिर्मम विश्वेश विश्वनाथ जगत्प्रभो ७१।
महादेव उवाच-
इति पृष्टं मम ब्रह्मन्पार्वत्या च पुनः पुनः ।
तदा सर्वं मया ख्यातं तस्याश्चाग्रे विशेषतः ७२।
शृणु नारद वक्ष्यामि यदुक्तं पार्वतीं प्रति ।
येन प्रसन्नो भगवान्मुक्तिदाता न संशयः ७३।
ममायं तु पिता साक्षाद्बन्धुश्चैव तु सर्वदा ।
तस्याहं सर्वदा भक्तो ह्ययं मम पतिः सदा ७४।
तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम ।
सूत उवाच-
एवमुक्त्वा नारदाय कथयामास वै द्विजाः ७५।
उमायै यत्पुरा प्रोक्तं विष्णोर्नामसहस्रकम् ।
महेशाच्चैव तत्प्राप्तं कैलासे नारदेन वै ७६।
कदाचिद्दैवयोगेन कैलासात्स समागतः ।
नैमिषारण्यसंज्ञं तु तीर्थं वै परमाद्भुतम् ७७।
तत्रस्था ऋषयः सर्वे दृष्ट्वा तं ऋषिसत्तमम् ।
पूजां चक्रुर्विशेषेण नारदाय महात्मने ७८।
आगतं नारदं ज्ञात्वा विस्मयोत्फुल्ललोचनाः ।
पुष्पवृष्टिं प्रचक्रुस्ते वैष्णवा द्विजसत्तमाः ७९।
पाद्यमर्घ्यं ततः कृत्वा कृत्वा चारार्तिकं ततः ।
निवेद्य फलमूलानि दंडवत्पतिता भुवि ८०।
ऊचुश्च कृतकृत्याः स्म देशे ह्यस्मिन्महामुने ।
भवतो दर्शनं जातं पवित्रं पापनाशनम् ८१।
त्वत्प्रसादाच्च देवेश पुराणानि श्रुतानि च ।
ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् ८२।
विना दानेन तपसा विना तीर्थ तपो मखैः ।
विना दानैर्विना ध्यानैर्विना चेंद्रियनिग्रहैः ।
विना शास्त्रसमूहैश्च कथं मुक्तिरवाप्यते ८३।
नारद उवाच-
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
प्रणिपत्य महादेवं पर्यपृच्छदुमाप्रियम् ८४।
पार्वत्युवाच-
भगवंस्त्वं परो देवः सर्वज्ञः सर्वपूजितः ।
स त्वमत्त्यर्च्यते देवैरिंद्रसूर्यादिकैरपि ८५।
लभंतेऽभिमतां सिद्धिं सर्वेऽभ्यर्च्य वरप्रदम् ।
त्वं जन्ममृत्युरहितः स्वयंभूः सर्वशक्तिमान् ८६।
सदा ध्यायसि किं स्वामिन्दिग्वासा मदनांतकः ।
तपश्चरसि कस्मात्त्वं जटिलो भस्मधूसरः ८७।
किं वा जपसि देवेश परं कौतूहलं हि मे ।
अनुग्राह्या यदा तेऽस्मि तत्त्वं कथय सुव्रतम् ८८।
महादेव उवाच-
नेदं कस्यापि कथितं गोपनीयमिदं मम ।
किंतु वक्ष्यामि ते भद्रे त्वं भक्तासि प्रियासि मे ८९।
पुरा सत्ययुगे देवि विशुद्धमतयोऽखिलाः ।
यजंति विष्णुमेवैकं ज्ञात्वा सर्वेश्वरेश्वरम् ९०।
प्रयांति परमामृद्धिमैहिकामुष्मिकीं प्रिये ।
यां न प्राप्ताः सुराः सर्वे ऋषयः क्लेशसंयुताः ९१।
ते तां गतिं प्रपद्यंते ये नामकृतनिश्चयाः ।
मन्मुखादपि संश्रुत्य देवा विष्णुबहिर्मुखाः ९२।
वेदैः पुराणैः सिद्धांतैर्भिन्नैर्विभ्रांतचेतसः ।
निश्चयं नाधिगच्छंति किं तत्वं किं परं पदम् ९३।
तुलापुरुषदानाद्यैरश्वमेधादिभिर्मखैः ।
वाराणसीप्रयागादि तीर्थस्नानादिभिः प्रिये ९४।
गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः ।
तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः ९५।
गुरुशुश्रूषणैः सेव्यैर्धर्मैर्वर्णाश्रमान्वितैः ।
ज्ञानध्यानादिभिः सम्यक्चरितैर्जन्मकोटिभिः ९६।
न यांति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् ।
सर्वभावैः समाश्रित्य पुराणपुरुषोत्तमम् ९७।
अनन्यगतयो मर्त्या भोगिनोऽपि परंतपे ।
ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः ९८।
सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पिनः ।
सुखेन यां गतिं यांति न तां सर्वेऽपि धार्मिकाः ९९।
स्मर्त्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतस्यैव विधिं कराः 6.71.१००।
किंतु ब्रह्मादयो देवा ऋषयश्च निरंहसः ।
निर्भयं विष्णुनाम्नैव यथेष्टं पदमागताः १०१।
अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः ।
मयास्मादपि च श्रेष्ठं वांच्छताहं कृतात्मना १०२।
ततः साक्षाज्जगन्नाथ प्रसन्नो भक्तवत्सलः ।
अंशांशेनात्मनैवैतान्पूजयामास केशवः १०३।
देवान्पितॄन्द्विजान्हव्यकव्याद्यैः करुणामयः ।
ततः प्रभृति पूज्यंते त्रैलोक्ये सचराचरे १०४।
ब्रह्मादयः सुराः सर्वे प्रसादाच्छार्ङ्गधन्वनः ।
मां चोवाच यथा मत्तः पूज्यः श्रेष्ठो भविष्यसि १०५।
त्वामाराध्य तथा शंभो गृहीष्यामि वरं सदा ।
द्वापरादौ युगे भूत्वा कलया मानुषादिषु १०६।
स्वागमैः कल्पितैस्त्वं च जनान्मद्विमुखान्कुरु ।
मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा १०७।
एष मोहं सृजाम्याशु योजनान्मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय १०८।
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु १०९।
ततस्तं प्रणिपत्याहमवोचं परमेश्वरम् ।
ब्रह्महत्या सहस्रस्य पापं शाम्येत्कथंचन ११०।
न पुनस्त्वदविज्ञानं कल्पकोटिशतैरपि ।
तस्मान्मया कृता स्पर्द्धा पवित्रः स्यां कथं हरे १११।
तन्मे कथय गोविंद पायश्चित्तं यदिच्छसि ।
ततः प्रसन्नो भगवानवोचत्तत्त्वमात्मनः ११२।
येनाहमधिकस्तस्मादभवं नगनंदिनि ।
तमेव तपसा नित्यं भजामि स्तौमि चिंतये ११३।
परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम् ।
शास्त्राणां निर्णयस्त्वेषस्तदन्यन्मोहनाय च ११४।
दानं विना च या मुक्तिः साम्यं च मम विष्णुना ।
तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः ११५।
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।
इत्यादि सर्वमोहाय कथ्यते सति नान्यथा ।
तेनाद्वितीय महिमो जगत्पूज्योऽस्मि पार्वति ११६।
पार्वत्युवाच -
तन्मे कथय देवेश यथाहमपि शंकर ।
सर्वेश्वरी निरुपमा तव स्यां सदृशी प्रभो ११७।
महादेव उवाच-
साधुसाधु त्वया पृष्टं विष्णोर्भगवतः प्रिये ।
नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमुक्तिदम् ११८।
अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिरनुष्टुपच्छंदः ।
ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं चतुर्वर्गधर्मकामार्थमोक्षार्थे जपे विनियोगः ।
ॐवासुदेवाय विद्महे महाहंसाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् अंगन्यासकरन्यासौ विधिपूर्वं यदा पठेत् ।
तत्फलं कोटिगुणितं भवत्येव न संशयः ११९।
श्रीवासुदेवः परंब्रह्म इति हृदये ।
मूलप्रकृतिरिति शिरः ।
महावराह इति शिखा ।
सूर्यवंशध्वज इति कवचम् ।
ब्रह्मादिकाम्यललित जगदाश्चर्य शैशव इति नेत्रम् ।
यथार्थखंडिताशेष इत्यस्त्रम् ।
नमोनारायणायेति न्यासं सर्वत्र कारयेत् ।
ॐनमोनारायणाय पुरुषाय महात्मने ।
विशुद्धसत्वधिष्ण्याय महाहंसाय धीमहि ।
ॐह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
क्लीं कृष्णाय विष्णवे ह्रीं रामाय धीमहि तन्नो देवः प्रचोदयात् ।
क्ष्रौं नृसिंहाय विद्महे श्रीं श्रीकंठाय धीमहि तन्नो विष्णुः प्रचोदयात् ।
ॐवासुदेवाय विद्महे देवकीसुताय धीमहि तन्नः कृष्णः प्रचोदयात् ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः।
क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा ।
इति मंत्रम् समुच्चार्य जपेद्वा विष्णुमव्ययम् ।
श्रीनिवासं जगन्नाथं तस्य स्तोत्रं पठेत्सुधीः १२०।
ॐवासुदेवः परं ब्रह्म परमात्मा परात्परः ।
परंधाम परंज्योतिः परंतत्वं परं पदम् १२१।
परः शिवः परोध्येयः परं ज्ञानं परागतिः ।
परमार्थः परंश्रेयः परानंदः परोदयः १२२।
परो व्यक्तात्परं व्योम परमर्द्धिः परेश्वरः ।
निरामयो निर्विकारो निर्विकल्पो निराश्रयः १२३।
निरंजनो निरातंको निर्लेपो निरवग्रहः ।
निर्गुणो निष्कलोऽनंतोऽभयोऽचिंत्योऽबलोचितः १२४।
अतीन्द्रियो मितो पारोऽनीशोऽनीहोऽव्ययोऽक्षयः ।
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः १२५।
सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक्? ।
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः १२६।
सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखहा ।
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् १२७।
सर्वातिशयितः सर्वाध्यक्षः सर्वसुरेश्वरः ।
षड्विंशको महाविष्णुर्महागुह्यो महाविभुः १२८।
नित्योदितो नित्ययुक्तो नित्यानंदः सनातनः ।
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः १२९।
जन्ममृत्युजरातीतः कालातीतो भवातिगः ।
पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः १३०।
योगप्रियो योगगम्यो भवबंधैकमोचकः ।
पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः १३१।
वेदांतवेद्यो दुर्ज्ञेयस्तपत्रयविवर्जितः ।
ब्रह्मविद्याश्रयो नाद्यः स्वप्रकाशः स्वयंप्रभुः १३२।
सर्वोपेय उदासीनः प्रणवः सर्वतः समः ।
सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः १३३।
कूटस्थः सर्वसंश्लिष्टो वाङ्मनोगोचरातिगः ।
संकर्षणः सर्वहरः कालः सर्वभयंकरः १३४।
अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः ।
मूलप्रकृतिरानंदः प्रद्युम्नो विश्वमोहनः १३५।
महामायो विश्वबीजं परशक्तिः सुखैकभूः ।
सर्वकाम्योऽनतलीलः सर्वभूतवशंकरः १३६।
अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः ।
निरुपाधिप्रियो हंसोक्षरः सर्वनियोजकः १३७।
ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः ।
क्षेत्रज्ञः प्रकृतिः स्वामी पुरुषो विश्वसूत्रधृक् १३८।
अंतर्यामी त्रिधामांतः साक्षी त्रिगुण ईश्वरः ।
योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः १३९।
श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः ।
नित्यं वक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः १४०।
वश्यश्रीर्निश्चलः श्रीदो विष्णुः क्षीराब्धिमंदिरः ।
कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा १४१।
श्रीवत्सवक्षा निःसीम कल्याणगुणभाजनः ।
पीतांबरो जगन्नाथो जगत्त्राता जगत्पिता १४२।
जगद्बंधुर्जर्गत्स्रष्टा जगद्धाता जगन्निधिः ।
जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः १४३।
सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरंजितः ।
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनाः १४४।
शंभोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः ।
सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः १४५।
सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः १४६।
यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः ।
द्विजैकमानदो विप्र कुलदेवो सुरांतकः १४७।
सर्वदुष्टांतकृत्सर्वसज्जनानन्यपालकः ।
सप्तलोकैकजठरः सप्तलोकैकमंडनः १४८।
सृष्टिस्थित्यंतकृच्चक्री शार्ङ्गधन्वा गदाधरः ।
शंखभृन्नंदकी पद्मपाणिर्गरुडवाहनः १४९।
अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः ।
अनंतकीर्तिर्निःसीम पौरुषः सर्वमंगलः 6.71.१५०।
सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः ।
मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः १५१।
कोटींदु जगदानंदी शंभुकोटिमहेश्वरः ।
कंदर्पकोटिलावण्यो दुर्गकोट्यरिमर्दनः १५२।
समुद्रकोटिगंभीरस्तीर्थकोटि समाह्वयः ।
कुबेरकोटि लक्ष्मीवाञ्छक्रकोटि विलासवान् १५३।
हिमवत्कोटिनिष्कंपः कोटिब्रह्मांडविग्रहः ।
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः १५४।
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ।
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः १५५।
विश्वंभरस्तीर्थपादः पुण्यश्रवणकीर्तनः ।
आदिदेवो जगज्जैत्रो मुकुंदः कालनेमिहा १५६।
वैकुंठोऽनंतमाहात्म्यो महायोगेश्वरोत्सवः ।
नित्यतृप्तोलसद्भावो निःशंको नरकांतकः १५७।
दीनानाथैकशरणं विश्वैकव्यसनापहः ।
जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः १५८।
योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः ।
अधोक्षजो विश्वरेताः प्रजापति शताधिपः १५९।
शक्रब्रह्मार्चितपदः शंभुब्रह्मोर्ध्वधामगः ।
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः १६०।
जगत्सेतुर्धर्मसेतुधरो विश्वधुरंधरः ।
निर्ममोऽखिललोकेशो निःसंगोऽद्भुतभोगवान् १६१।
वश्यमायो वश्यविश्वो विष्वक्सेनः सुरोत्तमः ।
सर्वश्रेयः पतिर्दिव्यानर्घ्यभूषणभूषितः १६२।
सर्वलक्षणलक्षण्यः सर्वदैत्येंद्रदर्पहा ।
समस्तदेवसर्वस्वं सर्वदैवत नायकः १६३।
समस्तदेवकवचं सर्वदेवशिरोमणिः ।
समस्तदेवतादुर्गः प्रपन्नाशनिपंजरः १६४।
समस्तभयहृन्नामा भगवान्विष्टरश्रवाः ।
विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः १६५।
सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः ।
ब्रह्मशंभुः परार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् १६६।
विराड्भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः ।
परार्थकर्त्ताकृत्यज्ञः स्वार्थकृत्य सदोज्झितः १६७।
सदानंदः सदाभद्रः सदाशांतः सदाशिवः ।
सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः १६८।
सदापूतो पावनाग्र्यो वेदगुह्यो वृषाकपिः ।
सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः १६९।
भूतभव्यभवन्नाथो महापुरुषपूर्वजः ।
नारायणो मुंजकेशः सर्वयोगविनिःसृतः १७०।
वेदसारो यज्ञसारः सामसारस्तपोनिधिः ।
साध्यः श्रेष्ठः पुराणर्षिः निष्ठा शांतिः परायणः १७१।
शिवत्रिशूलविध्वंसी श्रीकंठैकवरप्रदः ।
नरः कृष्णो हरिर्धर्मनंदनो धर्मजीवनः १७२।
आदिकर्त्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ।
त्रिकालजित कंदर्प्प उर्वशीसृङ्मुनीश्वरः १७३।
आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ।
सर्वदेवमयो ब्रह्मा गुरुर्वागीश्वरीपतिः १७४।
अनंतविद्याप्रभवो मूलाविद्याविनाशकः ।
सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः १७५।
अनेकमंत्रकोटीशः शब्दब्रह्मैकपारगः ।
आदिविद्वान्वेदकर्त्ता वेदात्मा श्रुतिसागरः १७६।
ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः ।
विद्याराजो ज्ञानमूर्त्तिर्ज्ञानसिंधुरखंडधीः १७७।
मत्स्यदेवो महाशृंगो जगद्बीजबहित्रदृक् ।
लीलाव्याप्ताखिलांभोधिश्चतुर्वेदप्रवर्त्तकः १७८।
आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः ।
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् १७९।
आत्माधारो धराधारो यज्ञांगो धरणीधरः ।
हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः १८०।
समस्तपितृभीतिघ्नः समस्तपितृजीवनम् ।
हव्यकव्यैकभुक्हव्यकव्यैकफलदायकः १८१।
रोमांतर्लीनजलधिः क्षोभिताशेषसागरः ।
महावराहो यज्ञघ्नध्वंसको यज्ञिकाश्रयः १८२।
श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा ।
एकवीरोऽद्भुतबलो यंत्रमंत्रैकभंजनः १८३।
ब्रह्मादिदुःसहज्योतिर्युगांताग्र्यतिभीषणः ।
कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् १८४।
मातृचक्रप्रमथनो महामातृगणेश्वरः ।
अचिंत्यामोघवीर्याढ्यः समस्तासुरघस्मरः १८५।
हिरण्यकशिपुछेदी कालः संकर्षणीपतिः ।
कृतांतवाहनासह्यः समस्तभयनाशनः १८६।
सर्वविघ्नांतकः सर्वसिद्धिदः सर्वपूरकः ।
समस्तपातकध्वंसी सिद्धमंत्राधिकाह्वयः १८७।
भैरवेशो हरार्तिघ्नः कालकोटिदुरासदः ।
दैत्यगर्भश्राविनामास्फुटद्र् ब्रह्मांडगर्जितः १८८।
स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः ।
ब्रह्मचर्यशिरः पिंडी दिक्पालोऽर्द्धांगभूषणः १८९।
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।
योगिनीग्रस्तगिरजा त्राताभैरवतर्जकः १९०।
वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशंबरः ।
क्रोधेश्वरो रुद्रचंडी परिवारादिदुष्टभुक् १९१।
सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्त्तकः ।
असाध्यसर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् १९२।
गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा ।
देवदानवदुर्दर्शो जगद्भयदभीषणः १९३।
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।
उग्रशोंबरमार्जारः कालमूषकभक्षकः ।
अनंतायुधदोर्दंडी नृसिंहो वीरभद्रजित् १९४।
योगिनीचक्रगुह्येशः शक्रारि पशुमांसभुक् ।
रुद्रो नारायणो मेषरूप शंकरवाहनः १९५।
मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ।
तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः १९६।
महाशिवः शिवारूढो भैरवैककपालधृक् ।
किल्लीचक्रेश्वरः शक्र दिव्यमोहनरूपदः १९७।
गौरीसौभाग्यदो मायानिधीर्मायाभयापहः ।
ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः १९८।
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ।
उपेंद्रो नृपतिर्विष्णुः कश्यपान्वयमंडनः १९९।
बलिस्वराज्यदः सर्वदेवविप्रान्नदोऽच्युतः ।
उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः 6.71.२००।
व्योमपादः स्वपादांभः पवित्रितजगत्त्रयः ।
ब्रह्मेशाद्यभिवंद्यांघ्रिर्द्रुतधर्मांघ्रिधावनः २०१।
अचिंत्याद्भुतविस्तारो विश्ववृक्षो महाबलः ।
राहुमूर्धापरांगच्छिद्भृगुपत्नीशिरोहरः २०२।
पापत्रस्तः सदापुण्यो दैत्याशानित्यखंडनः ।
पूरिताखिलदेवाशो विश्वार्थैकावतारकृत् २०३।
स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ।
वरदः कार्त्तवीर्यादि राजराज्यप्रदोऽनघः २०४।
विश्वश्लाघ्यामिताचारो दत्तात्रेयो मुनीश्वरः ।
पराशक्तिसदाश्लिष्टो योगानंदः सदोन्मदः २०५।
समस्तेंद्रारितेजोहृत्परमामृतपद्मपः ।
अनुसूयागर्भरत्नं भोगमोक्षसुखप्रदः २०६।
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् ।
मातृहत्यादिनिर्लेपः स्कंदजिद्विप्रराज्यदः २०७।
सर्वक्षत्रांतकृद्वीरदर्पहा कार्त्तवीर्यजित् ।
सप्तद्वीपावतीदाता शिवार्चक यशप्रदः २०८।
भीमः परशुरामश्च शिवाचार्यैकविश्वभुक् ।
शिवाखिलज्ञानकोशो भीष्माचार्योऽग्निदैवतः २०९।
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वाकृतांतजित् ।
अद्वितीयतपोमूर्त्तिर्ब्रह्मचर्यैकदक्षिणः २१०।
मनुःश्रेष्ठः सतांसेतुर्महीयान्वृषभो विराट् ।
आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् २११।
पृथुर्जन्माद्येकदक्षो गीः श्रीः कीर्तिः स्वयंवृतः ।
जगद्वृत्तिप्रदश्चक्रवर्त्तिश्रेष्ठोद्वयास्त्रधृक् २१२।
सनकादिमुनिप्राप्य भगवद्भक्तिवर्द्धनः ।
वर्णाश्रमादिधर्माणां कर्त्ता वक्ता प्रवर्त्तकः २१३।
सूर्यवंशध्वजो रामो राघवः सद्गुणार्णवः ।
काकुत्स्थो वीरराड्राजा राजधर्मधुरंधरः २१४।
नित्यस्वस्थाश्रयः सर्वभद्र ग्राही शुभैकदृक् ।
नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः ।
सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् २१५।
जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः ।
समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा २१६।
अतींद्रो ज्ञानविज्ञानपारदश्च क्षमांबुधिः ।
सर्वप्रकृष्टशिष्टेष्टो हर्षशोकाद्यनाकुलः ।
पित्राज्ञात्यक्तसाम्राज्यः सपन्नोदयनिर्भयः २१७।
गुहदेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः ।
चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः २१८।
यथेष्टामोघसर्वास्त्रो देवेंद्रतनयाक्षिहा ।
ब्रह्मेंद्रदिनतैषीको मारीचघ्नो विराधहा २१९।
ब्रह्मशापहताशेष दंडकारण्यपावनः ।
चतुर्दशसहस्रोग्र रक्षोघ्नैकशरैकधृक् २२०।
खरारिस्त्रिशिरोहंता दूषणघ्नो जनार्दनः ।
जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्व मंत्रराट् २२१।
लीलाधनुः कोट्यपास्तदुंदुभ्यस्थिमहाचयः ।
सप्ततालव्यधाकृष्ट ध्वस्तपातालदानवः २२२।
सुग्रीवराज्यदो हीनमनसैवाभयप्रदः ।
हनुमद्रुद्रमुख्येश समस्तकपिदेहभृत् २२३।
सनागदैत्यबाणैकव्याकुलीकृतसागरः ।
सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः २२४।
समुद्राद्भुतपूर्वैक बंधसेतुर्यशोनिधिः ।
असाध्यसाधको लंकासमूलोत्कर्षदक्षिणः २२५।
वरदृप्तजगच्छल्य पौलस्त्यकुलकृंतनः ।
रावणिघ्नः प्रहस्तच्छित्कुंभकर्णभिदुग्रहा २२६।
रावणैकशिरश्च्छेत्ता निःशंकेंद्रैकराज्यदः ।
स्वर्गास्वर्गत्वविच्छेदी देवेंद्रानिंद्रताहरः २२७।
रक्षो देवत्वहृद्धर्मा धर्मत्वघ्नः पुरुष्टुतः ।
नतिमात्रदशास्यारिर्दत्तराज्यविभीषणः २२८।
सुधावृष्टिमृताशेष स्वसैन्योज्जीवनैककृत् ।
देवब्राह्मणनामैक धाता सर्वामरार्चितः २२९।
ब्रह्मसूर्येंद्ररुद्रादि वृंदार्पितसतीप्रियः ।
अयोध्याखिलराजन्यः सर्वभूतमनोहरः २३०।
स्वामितुल्यकृपादंडो हीनोत्कृष्टैकसत्प्रियः ।
स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः २३१।
व्याधव्याजानुचितकृत्तारकोखिलतुल्यकृत् ।
पार्वत्याधिक्यमुक्तात्मा प्रियात्यक्तः स्मरारिजित् २३२।
साक्षात्कुशलवच्छद्मेंद्रादितातोऽपराजितः ।
कोशलेंद्रो वीरबाहुः सत्यार्थ त्यक्तसोदरः २३३।
शरसंधाननिर्धूत धरणीमंडलोदयः ।
ब्रह्मादिकाम्यसांनिध्यसनाथीकृतदैवतः २३४।
ब्रह्मलोकाप्तचांडालाद्यशेषप्राणिसार्थकः ।
स्वनीतगर्दभाश्वादिश्चिरायोध्यावनैककृत् २३५।
रामद्वितीयः सौमित्रिर्लक्ष्मणः प्रहतेंद्रजित् ।
विष्णुभक्ताप्तरामांघ्रिपादुकाराज्यनिर्वृतः २३६।
भरतोऽसह्यगंधर्वकोटिघ्नो लवणांतकः ।
शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः २३७।
नित्यामृतकरो धन्वंतरिर्यज्ञो जगद्धरः ।
सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः २३८।
छिन्नमूर्धायदेशार्कः शेषांगस्थापितामरः ।
विश्वार्थाशेषकद्रास्त्र शिरच्छेदाक्षताकृतिः २३९।
वाजपेयादिनामाग्निर्वेदधर्मपरायणः ।
श्वेतद्वीपपतिः सांख्यप्रणेता सर्वसिद्धिराट् २४०।
विश्वप्रकाशितज्ञानयोगमोहतमिस्रहा ।
देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः २४१।
योगस्वामी ध्यानभंग सगरात्मजभस्मकृत् ।
धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः २४२।
शंभुस्त्रिपुरदाहैकस्थैर्थविश्वरथोद्वहः ।
भक्तशंभुजितो दैत्यामृतवापीसमस्तपः २४३।
महाप्रलयविश्वैकद्वितीयाखिलनागराट् ।
शेषदेवः सहस्राक्षः सहस्रास्य शिरोभुजः २४४।
फणामणिकणाकारयोजिताब्ध्यंबुदक्षितिः ।
कालाग्निरुद्रजनको मुशलास्त्रो हलायुधः २४५।
नीलांबरो वारुणीशो मनोवाक्कायदोषहा ।
असंतोषो दृष्टिमात्रपातितैकदशाननः २४६।
बलिसंयमनो घोरो रौहिणेयः प्रलंबहा ।
मुष्टिकघ्नो द्विविदहा कालिंदीकर्षणो बलः २४७।
रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ।
देवकीवसुदेवाह्व कश्यपादितिनंदनः २४८।
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ।
नराकृतिः परंब्रह्म सव्यसाची वरप्रदः २४९।
ब्रह्मादिकाम्यलालित्य जगदाश्चर्य शैशवः ।
पूतनाघ्नः शकटभिद्यमलार्जुनभंजनः 6.71.२५०।
वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ।
दामोदरो गोपदेवो यशोदानंददायकः २५१।
कालीयमर्दनः सर्वगोपगोपीजनप्रियः ।
लीलागोवर्द्धनधरो गोविंदो गोकुलोत्सवः २५२।
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ।
सद्यः कुवलयापीडघाती चाणूरमर्दनः २५३।
कंसारिरुग्रसेनादिराज्यव्यापारितापरः ।
सुधर्मांकितभूर्लोको जरासंधबलांतकः २५४।
त्यक्तभग्नजरासंधो भीमसेनयशःप्रदः ।
सांदीपनमृतापत्यदाता कालांतकादिजित् २५५।
समस्तनारकित्राता सर्वभूपतिकोटिजित् ।
रुक्मिणीरमणो रुक्मिशासनो नरकांतकः २५६।
समस्तसुंदरीकांतो मुरारिर्गरुडध्वजः ।
एकाकीजितरुद्रार्क मरुदाद्यखिलेश्वरः २५७।
देवेंद्रदर्पहा कल्पद्रुमालंकृतभूतलः ।
बाणबाहुसहच्छिन्नं नद्यादिगणकोटिजित् २५८।
लीलाजित महादेवो महादेवैकपूजितः ।
इंद्रार्थार्जुननिर्भंग जयदः पांडवैकधृक् २५९।
काशिराजशिरश्छेत्ता रुद्रशक्त्यैकमर्दनः ।
विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः २६०।
शंभुप्रतिज्ञाविध्वंसी काशीनिर्दग्धनायकः ।
काशीशगतकोटिघ्नो लोकशिक्षाद्विजार्चकः २६१।
युवतीव्रतयोवश्यः पुराशिववरप्रदः ।
शंकरैकप्रतिष्ठाधृक्स्वांश शंकरपूजकः २६२।
शिवकन्याव्रतपतिः कृष्णरूप शिवारिहा ।
महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा २६३।
स्वधाममुचुकुंदैकनिष्कालयवनेष्टकृत् ।
यमुनापतिरानीत परिलीनद्विजात्मजः २६४।
श्रीदामरंकभक्तार्थभूम्यानीतेंद्रवैभवः ।
दुर्वृत्तशिशुपालैकमुक्तिदो द्वारकेश्वरः २६५।
आचांडालदिकप्राप्य द्वारकानिधिकोटिकृत् ।
अक्रूरोद्धवमुख्यैकभक्तस्वच्छंदमुक्तिदः २६६।
सबालस्त्रीजलक्रीडामृतवापीकृतार्णवः ।
ब्रह्मास्त्रदग्धगर्भस्थ परीक्षिज्जीवनैककृत् २६७।
परिलीनद्विजसुतानेताऽर्जुनमदापहः ।
गूढमुद्राकृतिग्रस्त भीष्माद्यखिलकौरवः २६८।
यथार्थखंडिताशेष दिव्यास्त्रपार्थमोहहृत् ।
गर्भशापछलध्वस्तयादेवोर्वी भयापहः २६९।
जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ।
कामदेवो रतिपतिर्मन्मथः शंबरांतकः २७०।
अनंगो जितगौरीशो रतिकांतः सदेप्सितः ।
पुष्पेषुर्विश्वविजयि स्मरः कामेश्वरीप्रियः २७१।
उषापतिर्विश्वकेतुर्विश्वदृप्तोऽधिपूरुषः ।
चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः २७२।
चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिशः ।
आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् २७३।
महाभारतनिर्माता कवींद्रो बादरायणः ।
कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः २७४।
वेदांतकर्ता ब्रह्मैकव्यंजकः पुरुवंशकृत् ।
बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः २७५।
निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ।
दैत्यवेदबहिःकर्त्ता वेदार्थश्रुतिगोपकः २७६।
शौद्धोदनिर्दष्टदृष्टिः सुखदः सदसस्पतिः ।
यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः २७७।
चतुष्कोटिपृथक्तत्वं प्रज्ञापारमितेश्वरः ।
पाखंडवेदमार्गेशः पाखंडश्रुतिगोपकः २७८।
कल्की विष्णुयशःपुत्रः कलिकालविलोपकः ।
समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् २७९।
सत्यप्रवर्त्तको देव द्विजदीर्घक्षुधापहः ।
अश्ववारादि रेवंतः पृथ्वीदुर्गतिनाशनः २८०।
सद्यः क्ष्माऽनंतलक्ष्मीकृन्नष्टनिःशेषधर्मवित् ।
अनंतस्वर्णयोगैक हेमपूर्णाखिलद्विजः २८१।
असाध्यैकजगच्छास्ता विश्ववंद्यो जयध्वजः ।
आत्मतत्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः २८२।
भर्तृश्रेष्ठः प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः ।
कश्यपो देवराजेंद्रः प्रह्लादो दैत्यराट्शशी २८३।
नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः ।
महर्षिराट्भृगुर्विष्णुरादित्येशो बलिस्वराट् २८४।
वायुर्वह्निः शुचिः श्रेष्ठः शंकरो रुद्रराट्गुरुः ।
विद्वत्तमश्चित्ररथो गंधर्वाग्र्योक्षरोत्तमः २८५।
वर्णादिरग्र्यस्त्रीगौरीशक्त्याग्र्याशीश्च नारदः ।
देवर्षिराट्पांडवाग्र्योऽर्जुनोवादः प्रवादराट् २८६।
पवनः पवनेशानो वरुणो यादसां पतिः ।
गंगातीर्थोत्तमोद्यूतं छलकाग्र्यं वरौषधम् २८७।
अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम् ।
उच्चैःश्रवावाजिराज ऐरावतइभेश्वरः २८८।
अरुंधत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ।
अध्यात्मविद्याविद्याग्र्यः प्रणवच्छंदसां वरः २८९।
मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ।
दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट् २९०।
तार्क्ष्यः खगेंद्र ऋत्वग्र्यो वसंतः कल्पपादपः ।
दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्य सुहृत्तमः २९१।
चिंतामणिर्गुरुश्रेष्ठो माता हिततमः पिता ।
सिंहो मृगेंद्रो नागेंद्रो वासुकिर्नृवरो नृप २९२।
वर्णेशो ब्राह्मणश्चेतः करुणाग्र्यं नमोनमः ।
इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् २९३।
सर्वापराधशमनं परं भक्तिविवर्द्धनम् ।
अक्षयं ब्रह्मलोकादि सर्वस्वर्गैकसाधनम् २९४।
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् ।
समस्तसुखदं सद्यः परं निर्वाणदायकम् २९५।
कामक्रोधादिनिःशेषमनोमलविशोधनम् ।
शांतिदं पावनं नॄणां महापातकिनामपि २९६।
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ।
समस्तविघ्नशमनं सर्वारिष्टविनाशनम् २९७।
घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् ।
ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् २९८।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् ।
तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् २९९।
जगज्जाड्यप्रशमनं सर्वविद्यापवर्त्तकम् ।
राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् 6.71.३००।
वंध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् ।
भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् ३०१।
मांगल्यं पुण्यमायुष्यं श्रवणात्पठनाज्जपात् ।
सकृदस्याखिलावेदाः सांगा मंत्राश्च कोटिशः ३०२।
पुराणशास्त्रस्मृतयः श्रुता स्युः पठितास्तथा ।
जप्त्वा चैकाक्षरं श्लोकं पादं वा पठति प्रिये ३०३।
नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम् ।
नानेन सदृशं सद्यः प्रत्ययं सर्वकर्मसु ३०४।
इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ।
नावैष्णवाय दातव्यं विकल्पोपहतात्मने ३०५।
भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ।
देयं पुत्राय शिष्याय सुहृदे हितकाम्यया ३०६।
मत्प्रसादादृतेनेदं ग्रहीष्यंत्यल्पमेधसः ।
कलौ सद्यः फलं कल्पग्रामं नेष्यति नारदः ३०७।
लोकानां भाग्यहीनानां येन दुःखं विनश्यति ।
द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ३०८।
नास्ति विष्णोः परं धाम नास्ति विष्णोः परं तपः ।
नास्ति विष्णोः परो धर्मो नास्ति मंत्रो ह्यवैष्णवः ३०९।
नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परो मखः ।
नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः ३१०।
किं तस्य बहुभिर्मंत्रैः शास्त्रैर्वा र्बहुविस्तरैः ।
वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने ३११।
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ।
सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ।
आब्रह्मसारसर्वस्वं सर्वमेतन्मयोदितम् ३१२।
पार्वत्युवाच-
धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्पते ।
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ३१३।
अहो बत महत्कष्टं समस्तदुःखहे हरौ ।
विद्यमानेऽपि देवेशे मूढाः क्लिश्यंति संसृतौ ३१४।
यमुद्दिश्य सदा नाथं महेशोऽपि दिगंबरः ।
जटिलो भस्मलिप्तांगो तपस्वी वीक्ष्यते जनैः ३१५।
ततोऽधिकोऽस्ति देवः को लक्ष्मीकांतान्मधुद्विषः ।
यत्तत्त्वं चिंत्यते नित्यं त्वया योगेश्वरेण हि ३१६।
ततः परं किमधिकं पदं श्रीपुरुषोत्तमात् ।
तमविज्ञाय कं मूढाः यजंते ज्ञानमानिनः ३१७।
मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः ।
प्रकाशितो न मे यस्मात्त्वदाद्या दिव्यशक्तयः ३१८।
अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः ।
भवदादिगुरुर्मूढैः सामान्य इव वीक्ष्यते ३१९।
महीयसां हि माहात्म्यं भजमानान्भजंति ते ।
द्विषतोऽपि वृथा पापानुपेक्ष्यंते क्षमान्विताः ३२०।
मयापि बाल्ये स्वपितुः प्रजा दृष्टा बुभुक्षिताः ।
दुःखादशक्तया पोष्टुं श्रियमाराध्य वै भृताः ३२१।
तया संनिहिताभ्यश्च प्रजाभ्यो भवदादयः ।
विलसंति स शक्राद्याः ससुहृन्मित्रबांधवाः ३२२।
तया विना क्व देवत्वं क्वैश्वर्यं क्व परिग्रहः ।
सर्वे भवंति जीवंतो यातनास्वेव संस्थिताः ३२३।
तामृतेनैव धर्मोऽथ कामो मोक्षोऽपि दूरतः ।
क्षुधितानां दुर्गतानां कुतो योगसमाधयः ३२४।
स च संसारसारैकः सर्वलोकैकनायकः ।
वशगा कमला यस्य त्यक्त्वा तामपि शंकरः ३२५।
अनौद्धत्येन शौचेन रूपेणार्जवसंपदा ।
सर्वातिशयवीर्येण संपूर्णस्य महात्मनः ३२६।
कस्तेन तुल्यतामेति देवदेवेन विष्णुना ।
यस्यांशांशावतारेण विना सर्वं विलीयते ३२७।
जगदेतत्तथाप्याहुर्दोषायैतद्विमोहिताः ।
नास्य जन्म न वा मृत्युर्नाप्राप्यं स्वार्थमेव च ३२८।
कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वरप्रभो ।
त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् ३२९।
विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज ।
नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ३३०।
महादेव उवाच-
रामरामेति रामेति रमे रामे मनोरमे ।
सहस्रनामतत्तुल्यं रामनाम वरानने ३३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे विष्णोर्नामसहस्रं संपूर्णं नामैकसप्ततितमोऽध्यायः ७१।