पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३७

विकिस्रोतः तः
← अध्यायः ०३६ पद्मपुराणम्
अध्यायः ०३७
वेदव्यासः
अध्यायः ०३८ →

महादेव उवाच-
शृणु नारद वक्ष्यामि माहात्म्यं जागरस्य च ।
यच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः १।
नारद उवाच-
अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा ।
तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव २।
तथापि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु ।
कीदृक्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी ३।
प्रहरेषु च या पूजा वद विश्वेश्वर प्रभो ।
त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः ।
त्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने ४।
सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापतिः ।
लोकेस्मिन्सर्वदा भक्त्या तवाख्या वर्त्तते सदा ५।
अतो येन प्रकारेण लोकानां मुक्तिरेव च ।
विश्वेश्वर वद त्वं तु माहात्म्यं जागरस्य तु ६।
महादेव उवाच-।
एकादश्यां जनो विष्णुं रात्रौ संपूज्य भक्तितः ।
कुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह ७।
गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा ।
धूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम् ८।
फलमर्घं तथा श्रद्धा दानमिंद्रियसंयमम् ।
सत्यान्वितं च विप्रेंद्र वचोयुक्तं क्रियान्वितम् ९।
विनिद्रं च मुदायुक्तो यः करोति नरः सदा ।
सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः १०।
रात्रौ जागरणे प्राप्ते निद्रां कुर्वंति वैष्णवाः ।
हारितं चोपवासं तैर्व्रतं वै विष्णुसंज्ञकम् ११।
ये कुर्वंति नराः प्राज्ञ जागरे विष्णुसंज्ञके ।
जागरं कृष्णभावेन न स्वपंति कदाचन १२।
कृष्णस्य नाम मनसा वदंति च पुनः पुनः ।
ते तु धन्यतमा ज्ञेया अस्यां रात्रौ विशेषतः १३।
क्षणेक्षणे तु गोदानं घट्यां चैव चतुर्गुणम् ।
प्रहरे कोटिगुणितं चतुर्यामेष्वसंख्यकम् १४।
जागरे निमिषार्द्धे तु केशवाग्रे विशेषतः ।
तत्फलं कोटिगुणितं तस्य संख्या न विद्यते १५।
नर्त्तनं कुरुते यस्तु केशवाग्रे नरोत्तमः ।
न फलं हीयते तस्य आजन्ममरणांतिकम् १६।
साश्चर्यं चैव सोत्साहं पापालापादिवर्जितम् ।
प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम् १७।
नीराजनसमायुक्तमनिर्विण्णेन चेतसा ।
यामेयामे महाभाग कुर्यादारार्तिकं हरेः १८।
षड्विंशगुणसंयुक्तमेकादश्यां च जागरम् ।
यः करोति नरो भक्त्या न पुनर्जायते भुवि १९।
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ।
जागरं वासरे विष्णोर्लीयते परमात्मनि २०।
धनवान्वित्तशाठ्येन यः करोति प्रजागरम् ।
तेनात्माहारितो नूनं कितवेन दुरात्मना २१।
विष्णुजागरणे प्राप्ते उपहासं करोति यः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः २२।
वेदविद्ब्राह्मणो यस्तु नर्त्तनेन विशेषतः ।
उपहासपरः प्राप्तः स वै चांडाल उच्यते २३।
निमिषं निमिषार्द्धं वा यः करोति प्रजागरम् ।
धर्मार्थकाममोक्षाणां प्राप्नोति पदमव्ययम् २४।
वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः ।
रात्रौ जागरणे प्राप्ते निंदां कुर्वन्व्रजत्यधः २५।
मम पूजां प्रकुर्वाणो विष्णुनिंदासु तत्परः ।
एकविंशत्कुलेनैव नरकं प्रतिपद्यते २६।
विष्णुः शिवः शिवो विष्णुरेकमूर्तिर्द्विधा स्थिताः ।
तस्मात्सर्वप्रकारेण नैव निंदां प्रकारयेत् ।
दष्टाः कलिभुजंगेन स्वपंति मधुहाहनि २७।
कुर्वंति जागरं नैव मायया ते च मोहिताः ।
प्राप्ता एकादशी येषां कलौ जागरणं विना २८।
ते विनष्टा न संदेहो यस्माज्जीवितमध्रुवम् ।
उद्धृतं नेत्रयुग्मं तु दत्त्वा वै वैष्णवं पदम् २९।
कृतं ये नैव पश्यंति पापिनो हरिजागरम् ।
अभावे वाचकस्याथ गीतं नृत्यं तु कारयेत् ३०।
वाचके सति देवर्षे पुराणं प्रथमं पठेत् ।
अश्वमेधसहस्रस्य वाजपेयायुतस्य च ३१।
पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृते ।
पितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव ३२।
कुलानुद्धरते चैतान्कृत्वा जागरणं हरेः ।
उपोषणदिने विद्धे जागरं पूजनं हरेः ३३।
वृथादानादिकं सर्वं कृतघ्नेषु कृतं यथा ।
उपोषणदिने विद्धे प्रारब्धे जागरे स्थितिम् ३४।
विहाय स्थानं तद्विष्णुः शापं दत्वा प्रगच्छति ।
अविद्धे वासरे विष्णोर्ये कुर्वंति प्रजागरम् ३५।
तेषां मध्ये तु तुष्टः सन्नृत्यं तु कुरुते हरिः ।
यावद्दिनानि कुरुते जागरं केशवाग्रतः ३६।
युगानि तानि तावंति विष्णुलोके महीयते ।
यावद्दिनानि वसते विना जागरणं हरेः ३७।
तावद्वर्षसहस्राणि रौरवान्न निवर्तते ।
एकदश्यां शयानस्तु विना जागरणं हरेः ३८।
मूकवत्तिष्ठते यो वै गानं पाठं न वाचरेत् ।
सप्तजन्मानि मूकत्वं जायतेऽजागरे हरेः ३९।
यो न नृत्यति मूढात्मा पुरतो जागरे हरेः ।
पंगुत्वं तस्य जानीयात्सप्तजन्मानि वाडव ४०।
यः पुनः कुरुते गीतं नृत्यं जागरणं हरेः ।
ब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवम् ४१।
यः प्रबोधयते लोकान्विष्णोर्जागरणे रतः ।
वसेच्चिरं तु वैकुंठे पितृभिः सह वैष्णवः ४२।
मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रति ।
षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः ४३।
यत्किंचित्क्रियते पापं कोटिजन्मनि मानवैः ।
श्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव ४४।
शालग्रामशिलाग्रे ये कुर्वंति प्रतिजागरम् ।
यामेयामे फलं प्रोक्तं कोट्यैंदवसमुद्भवम् ४५।
संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम् ।
वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निंदया ४६।
कामार्थौ संपदः पुत्राः कीर्तिर्लोकाश्च शाश्वताः ।
यज्ञायुतैर्न लभ्यंते द्वादशीजागरं विना ४७।
मतिर्न जायते यस्य द्वादश्यां जागरं प्रति ।
न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ४८।
यावत्पदानि चलति केशवायतनं प्रति ।
अश्वमेधसमानि स्युः जागरार्थं प्रगच्छतः ४९।
पादयोः पतितं यावद्धरण्यां पांशु गच्छताम् ।
तावद्वर्षसहस्राणि जागरो वसते दिवि 6.37.५०।
तस्माद्गृहात्प्रगंतव्यं जागरे केशवालये ।
कलौ मलविनाशाय द्वादशीद्वादशीषु च ५१।
परापवादसंयुक्तं मनः प्रासाद वर्जितम् ।
शास्त्रहीनमगांधर्वं तथा दीपविवर्जितम् ५२।
शक्त्योपचाररहितमुदासीनं सनिंदनम् ।
कलियुक्तं विशेषेण जागरं नवधा मतम् ५३।
सशास्त्रं जागरं यच्च नृत्यगांधर्वसंयुतम् ।
सवाद्यं तालासंयुक्तं सदीपं मधुभिर्युतम् ५४।
उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैः ।
प्रसन्नं तुष्टिजननं संमूढं लोकरंजनम् ५५।
गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम् ।
कर्त्तव्यं तत्प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ५६।
किं व्रतैर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम् ।
द्वादशीवासरे प्राप्ते न कुर्याज्जागरं हरेः ५७।
प्रवासेन त्यजेद्यस्तु पथिस्विन्नोऽपि वाडव ।
जागरं वासुदेवस्य द्वादश्यां तु समे प्रियः ५८।
मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः ।
व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् ५९।
न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः ।
यो भुंक्ते वासरे विष्णोर्ज्ञेयः पश्वधिको हि सः ६०।
विप्रियं च कृतं तेन दुष्टेनैव च पापिना ।
मद्भक्तिबलमाश्रित्य यो भुंक्ते वै हरेर्दिने ६१।
सबाह्याभ्यंतरं देहं वेष्टितं पापकोटिभिः ।
मुच्यंते वासरे विष्णोर्ये कुर्वंति प्रजागरम् ६२।
कूर्परं यमदूतानां दत्तं तेन यमस्य च ।
कृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम् ६३।
स्वर्गापेक्षा मुनिश्रेष्ठ मुक्ता ते नैव संशयः ।
वांछितं नारकं सौख्यं विद्धं कृत्वा हरेर्दिनम् ६४।
निहताः पितरस्तेन देवानां वै वधः कृतः ।
दत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम् ६५।
यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम् ।
गीतं कुर्वन्मुखेनापि दर्शयन्कौतुकान्बहून् ६६।
पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः ।
पठन्कृष्णचरित्राणि रंजयन्वैष्णवान्गणान् ६७।
मुखेन कुरुते वाद्यं संप्रहृष्टतनूरुहः ।
दर्शयन्विविधान्भृत्यान्स्वेच्छालापान्प्रकारयन् ६८।
भावैरेतैर्नरो यस्तु कुरुते जागरे हरेः ।
निमिषेनिमिषे पुण्यं तीर्थकोटिफलं स्मृतम् ६९।
अनुद्विग्नमना यस्तु धूपनीराजनं हरेः ।
कुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत् ७०।
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
कृष्णा ह जागरात्तानि विलयं यांति खंडशः ७१।
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ।
एकतो देवदेवस्य जागरः कृष्णवल्लभः ७२।
तत्र काशी पुष्करं च प्रयागं नैमिषं गया ।
शालग्राममहाक्षेत्रमर्बुदारण्यमेव च ७३।
पौष्करं मथुरा तत्र सर्वतीर्थानि चैव हि ।
यज्ञा वेदाश्च चत्वारो व्रजंति हरिजागरम् ७४।
गंगा सरस्वती तापी यमुना च शतद्रुका ।
चंद्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै ७५।
सरांसि च ह्रदाः सर्वे समुद्राः सर्व एव हि ।
एकादश्यां द्विजश्रेष्ठ गच्छंति कृष्णजागरम् ७६।
स्पृहणीया हि देवानां ये नराः कृष्णजागरे ।
नृत्यंति गीतं कुर्वंति वीणावाद्यप्रहर्षिताः ७७।
एवं जागरणं कृत्वा संपूज्य च महाहरिम् ।
द्वादश्यां पारणं कृत्वा स्वशक्त्या वैष्णवैः सह ७८।
महादेव उवाच-
शृणु ब्रह्मन्प्रवक्ष्यामि द्वादशीमाहात्म्यमुत्तमम् ।
द्वादशी तु सदा ज्ञेया पुत्रदा मोक्षदायिनी ७९।
प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत् ।
अज्ञानतिमिरांधस्य व्रतेनानेन केशव ८०।
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ।
पारणं च ततः कुर्याद्यथासंभवमग्रतः ८१।
अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि ।
यदा तु द्वादशी स्वल्पा पारणेन भवेद्दिवज ८२।
तदा रात्रौ तु कर्त्तव्यं पारणं मुक्तिमिच्छता ।
तदा न रात्रिदोषः स्यान्निषिद्धं न भवेत्क्वचित् ८३।
यदुक्तं निशि न स्नायान्महानिशि न भोजयेत् ।
तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेत् ८४।
यदा भवति स्वल्पा तु द्वादशी पारणे दिने ।
उषःकाले द्वयं कुर्यात्प्रातर्मध्याह्निकं तथा ८५।
द्वादशी साधिता येन नरेण भुवि सर्वदा ।
तस्य पुण्यमहं वक्तुं न समर्थो विशेषतः ८६।
साधयित्वाखिलान्कामान्प्राप्नुयुश्च महाजनाः ।
अंबरीषादयः सर्वे ये भक्ता भुवि विश्रुताः ८७।
द्वादशीं साधयित्वा तु ते गता विष्णुसद्मनि ।
सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव ८८।
नास्ति विष्णुसमो देवो न तिथिर्द्वादशीसमा ।
अत्र दत्तं च भुक्तं च तथा पूजादिकं च यत् ८९।
तत्सर्वं पूर्णतां याति पूजिते माधवे सति ।
किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः ९०।
प्रददात्यखिलान्कामान्यावदाभूतसंप्लवम् ।
द्वादश्यां चैव यद्दत्तं तत्सर्वं सफलं भवेत् ९१।
कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायते ।
तद्वच्च द्वादशीदत्तं भवेद्देवर्षिसत्तम ९२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे द्वादशीएकादशीजागरणमहिमानाम सप्तत्रिंशोऽध्यायः ३७।