पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१८

विकिस्रोतः तः
← अध्यायः ०१७ पद्मपुराणम्
अध्यायः ०१८
वेदव्यासः
अध्यायः ०१९ →

श्रीनारद उवाच-
अथ जालंधरः प्राह रक्षात्मानमितः शिवम् ।
शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः १।
पश्चाद्ब्रह्माणमाकृष्य पातयिष्यामि सागरे ।
धृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम् २।
इत्युक्त्वा सैन्यसंभारं न्यस्य शुंभासुरादिषु ।
भटैर्गुप्तं निशुंभाद्यैश्चतुरंगमनंतकम् ३।
शुंभो निशुंभः फेंकारो फेरुंडो धूम्रलोचनः ।
केतुर्बिडालजंघश्च राहुर्दुर्वारणो यमः ४।
कालासुरोऽथ लवणो भूमिरेतोंधकासुरः ।
रक्तवीर्यादयश्चंडी चामुंडी दैत्यपुंगवाः ५।
सर्वानेवोद्यतान्दृष्ट्वा संख्ये दानवपुंगवान् ।
रुरुधुः समरे राजन्वीरभद्रादयो गणाः ६।
ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणम् ।
पतंति प्रथमा यत्र दैत्याश्चापि क्षतातुराः ७।
अथ शुंभादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधे ।
हताः पेतुर्गणाश्चान्ये पलायांचक्रिरे नृप ८।
गणान्विजित्य समरे रुरुधुर्दानवाः शिवम् ।
वर्षंतः शरधाराभिर्घना मेरुगिरिं यथा ९।
ततः पिनाकमाकृष्य वृषभोपरि भैरवः ।
जघान बाणनिवहैर्दानवान्समरांगणे ।
तीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली १०।
केचिन्नंदिप्रहारेण पेतुः संग्राममूर्धनि ।
बाणैश्च जर्जरान्कृत्वा शुंभादीन्वृषभध्वजः ११।
शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समरांगणे ।
गजैर्नरैर्हयैर्व्याप्तं पतितैः समरांगणम् १२।
बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम् ।
अथ मायामयीं गौरीं विदधे सिंधुनंदनः १३।
सौंदर्यगुणसंपन्नां सर्वालंकारभूषिताम् ।
जयां मायामयीं कृत्वा समुवाचाब्धिनंदनः १४।
गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम् ।
इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया १५।
रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह ।
पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात् १६।
हृता तव प्रिया देव पार्वती सिंधुसूनुना ।
श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः १७।
जये त्वमेहि वृषभं त्वां हरिष्यंति दानवाः ।
ततो वृषभमारुह्य जया चालिंग्य शंकरम् १८।
प्राह प्रयामि पार्वत्या न जीवामि विना हर ।
चंद्रं शंभुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम् १९।
अवारोहत सा माया मायाष्वक्तो रणं ययौ ।
ततो गौरीं हृतां श्रुत्वा चिंतयामास शंकरः २०।
दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृप ।
एतस्मिन्नंतरे प्राप्तः सैन्येन महता वृतः २१।
मायामृडानीं स्वरथे निधायार्णवजः शिवम् ।
जालंधरजये तद्वदासीद्वादित्रनिस्वनः २२।
चचाल वसुधा येन प्रतिनेदुर्महीधराः ।
हरस्य दर्शयामास पार्वतीं सिंधुनंदनः २३।
रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम् ।
वियोगविधुरां दीनां तन्वीमातुरलोचनाम् २४।
हा नाथ प्रिय रुद्रेति प्रजल्पंतीं पुनः पुनः ।
प्रौढवैरिरथे दृष्ट्वा पाखंडिस्थां यथा श्रुतिम् २५।
गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया ।
विललाप ततः शंभुर्दैत्यमायाविमोहितः २६।
मोहो मे दानवैः कांते हृतासि त्वां कथं प्रिये ।
शोकमोहप्लुतं दृष्ट्वा शंकरं सागरात्मजः २७।
जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा ।
सर्वप्रमाणशून्योऽसि स्मर शृंगारवर्जितः २८।
ईश्वरोऽपि वराकस्त्वं संजातोंबिकया विना ।
मा रोदीर्हि विरूपाक्ष ददामि तव वल्लभाम् २९।
रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणात् ।
इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम् ३०।
सैन्यं संप्रेषयामास शंकराभिमुखं किल ।
हरोऽपि वृषभेणाशु तत्सैन्यं समधावत ३१।
गृहीतुं पार्वतीं पाहि त्राहित्राहीति जल्पतीम् ।
यावद्गृह्णाति तां गौरीं करेण वृषभध्वजः ३२।
तावच्छुंभासुरः शीघ्रं गृहीत्वा चांबरे स्थितः ।
शूलं मुमोच बलवान्हंतुं शुंभासुरं हरः ३३।
शुंभेन सा परित्यक्ता शूलोपरि पपात ह ।
रुदंती चारुसर्वांगी त्यक्ता शूलेन संयुता ३४।
पतिता शंकरस्याग्रे तथेत्युक्त्वा ममार च ।
मायागौरीं मृतां दृष्ट्वा शोकमोहपरिप्लुतः ३५।
हा प्रियेति रुदन्रुद्रः पपात भुवि मूर्च्छितः ।
क्षणं संज्ञामवाप्याथ रणभूमावुमापतिः ।
शशाप शुंभप्रमुखान्गौरी युष्मान्हनिष्यति ३६।
नारद उवाच-
अथ शुंभादयो दैत्या रणे देव्या निपातिताः ।
महेश्वरस्य शापेन गते मंन्वतरे नृप ३७।
शपित्वा तान्रुरोदाथ जल्पन्निर्गत्य शंकरः ।
क्व गतासि प्रियेत्युक्त्वा दुःखितं मां रणांगणे ३८।
रतिं त्यक्त्वा वियोगार्तः श्रीकंठोऽहं त्वया कृतः ।
वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये ३९।
यज्ञे दक्षस्याग्निकुंडे शिरो देवि हुतं त्वया ।
भूयो हि भवती लब्धा कथं त्यजसि मां पुनः ४०।
उतिष्ठोतिष्ठ चार्वंगि गिरिजे मां प्रबोधय ।
अत्रांतरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ४१।
देवतागणमध्यस्थो ह्यंतरिक्षादुपागमत् ।
विलपंतमुवाचेदमदृश्यः कमलासनः ४२।
ब्रह्मोवाच-
त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्ररिपुर्न चास्ति ।
जातोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ४३।
एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानः ।
ध्यानेन यांति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव ४४।
नैषा प्रिया तव समानतया विपन्ना जालंधरेण रचितां जहि देव मायाम् ।
सा पार्वती कमलकोशगता हि शंभो युद्धस्व वैरिनिवहं जहि पाहि चास्मान् ४५।
श्रुत्वेति ब्रह्मणो वाक्यमवबुद्धो महेश्वरः ।
ज्ञात्वा तां दानवीमायां मुमोच महती शिलाम् ४६।
तया जघान समरे दैत्यकोटिशतत्रयम् ।
ततो वृषभमारुह्य क्रोधेन महता नृप ४७।
धनुः पिनाकं युद्धाय धूर्जटिर्जगृहे शरान् ।
अथ मायापरित्यक्तं शर्वमालोक्य सिंधुजः ४८।
सुरेशमोहनं मायाजालमत्यद्भुतं नृप ।
अन्यदाविश्चकाराशु भृशं मायामहाबलम् ४९।
जालंधरः कोटिभुजो बभूव वृक्षास्त्रशस्त्रैर्युयुधे वृषांकम् ।
अथांतराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमंडिताम् 6.18.५०।
देवतायतनै रम्यैर्नानापुष्पसमाकुलैः ।
मंडितां नृप भूमिं च चकारोदधिनंदनः ।
नृत्यंति यत्राप्सरसो मेनकाद्या मनोहरा ५१।
विस्मृत्य शंभुस्तदपास्यकार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः ।
वादित्रगीतैर्भुवि मोहितो भृशं दैत्येंद्रमायामय तांडवेन सः ५२।
विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह तांडवेन ।
गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ५३।
जंतून्क्षिप्त्वोदधौ तांश्च सहस्रं स ततोत्सवः ।
क्व च ता देवताः सर्वाः क्व नंदिप्रमुखा गणाः ५४।
अपि त्वं माननीयोऽसि मोहितो दैत्यमायया ।
किमद्य शंभो भगवन्नुपेक्ष्यते उदीर्यचक्रं जठरस्थितं च ५५।
वधाय चास्यैव कृतं महेश जालंधरं संहरते न चाजौ ।
इति कृष्णस्य वचनात्तत्स्मृत्वात्मानमीश्वरम् ५६।
आरुह्य वृषभं शीघ्रमाजगाम महारणम् ।
तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः ५७।
रुरोध समरे राजन्क्रुद्धो जालंधरोऽसुरः ।
हरस्य कुपितस्यासीत्सृष्टिसंहारकारकम् ५८।
रूपं तृतीयनेत्राग्नौ दानवाः शलभा यथा ।
रुपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप ५९।
शुंभादयस्तदा दैत्या राहुप्रभृतयश्च ये ।
रुद्रं निरीक्ष्य संत्रस्ताः पातालं विविशुर्भयात् ६०।
सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधे ।
शुंभादीन्हतशेषांस्तान्दृष्ट्वात्मानं पलायितान् ६१।
तदा जालंधरः संख्ये एको गिरिरिवस्थितः ।
परमार्थं रुद्ररूपं हृष्टः साक्षाद्विलोकयन् ६२।
ततो जालंधरः प्राह महादेवं प्रहस्य च ।
रूपं संहर येन त्वं दहसे सचराचरम् ६३।
शस्त्रेण कुरु संग्रामं त्यक्त्वा योगबलं निजम् ।
इति जालंधरवचः श्रुत्वोवाच ततः शिवः ६४।
वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा ।
ईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना ६५।
अपि ब्रह्मांडमखिलं मद्रूपस्यास्य दानव ।
तेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः ६६।
नारद उवाच-
इति शंभोः प्रसादं च मत्वा संसारनिस्पृहः ।
जालंधरो हराद्वव्रे मुक्तिं सायुज्यतां पराम् ६७।
श्रीमहादेव उवाच-।
दिव्यं देहमिदं दैत्य भोगसिद्धियुतं तव ।
वृंदा मनोहरं रम्यमिहस्थं कालमश्नुते ६८।
मुहूर्तं परमात्मानं तमेकाकिनमव्ययम् ।
अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि ६९।
वृंदा तव प्रिया राज्ञी हृता सा योगमायया ।
ब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम् ७०।
इदानीं दुर्ल्लभा सा च तत्पदं चैव दुर्ल्लभम् ।
स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि ७१।
जालंधर उवाच-
देवमुक्तपदं लभ्यं कृतकृत्येन केनचित् ।
इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हतः ७२।
शिव उवाच-
मत्स्थानं परमं क्षेत्रं यदि त्वं गंतुमुत्सुकः ।
तर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः ७३।
ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघ ।
महेश्वरवचः श्रुत्वा प्राह जालंधरः शिवम् ७४।
त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम् ७५।
नारद उवाच-
एवमुक्तो जघानाशु सिंधुजं विशिखैः शिवः ।
ते शराः सिंधुपुत्रस्य देहलग्ना विभांति च ७६।
यथा लोहगिरिप्रांते वेणवो वह्निदीपिताः ।
जालंधरो हरस्यांगं पूरयामास मार्गणैः ७७।
तैः शरैः शुशुभे रुद्रो यथा खं खेचराकुलम् ।
जालंधरेशयोर्युद्धं तथा द्वंद्वमभून्नृप ७८।
हरादन्येन हंतास्ति न सोढान्योऽर्णवात्मजात् ।
गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः ७९।
पूरयामास समरे सिंधुजः पार्वतीपतिम् ।
ततः शूलेन निहतो रुद्रेणोरसि दानवः ८०।
निःससार मुखात्तस्य ज्वरो जंभो भयंकरः ।
स च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः ८१।
दैत्यदेहाद्विनिष्क्रांतं दृष्ट्वा सिंहमुखं ज्वरम् ।
हुंकारमकरोद्घोरं शरभस्तत्र निर्ययौ ८२।
शिवस्य निःसृतेनासौ शरभेण निपातितः ।
अजेयं शंकरं दृष्ट्वा वृषभेंद्रेण संयुतम् ८३।
आययौ वृषभाभ्याशे तरसा सागरात्मजः ।
वृषं पुच्छे गृहीत्वा च भ्रामयामास चांबरे ८४।
जालंधरो महाबाहुश्चिक्षेप हिमवद्गिरौ ।
ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ८५।
तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौ ।
रथारूढो धनुर्गृह्य कालकेदारमब्धिजः ८६।
पूरयामास विशिखैः शिवमुर्वीतले स्थितम् ।
उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत् ८७।
दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम् ।
जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम् ८८।
तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम् ।
तद्दृष्ट्वाऽकांडकल्पांत शंकया तत्र सुःसुराः ८९।
सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौ ।
पद्भिः पृथ्वीं चालयंतौ कंपयंतौ नभः स्वनैः ९०।
अथोत्कटं बलं दृष्ट्वा दानवेंद्रस्य शंकरः ।
शस्त्रजालं जहाराशु योगमायाबलेन सः ९१।
ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनः ।
शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ ९२।
विशालकरबंधेन बबंध समरे शिवम् ।
ततस्तस्य कृपाणेन चिच्छेद करकाननम् ९३।
सिंधुजेन भुजाक्रांतो रुद्रोभून्नीललोहितः ।
लीलया योधयामास रणेऽसौ सिंधुनंदनः ९४।
छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथा ।
नियुद्धेन नदीसूनुस्तोषयामास शंकरम् ९५।
परितुष्टोऽब्रवीच्छंभुर्वरं वरय दुर्लभम् ।
जालंधरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम् ९६।
मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि ।
शीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम् ९७।
इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसि ।
ततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम् ९८।
मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयद्रुषा ।
सूर्यकोटिसहस्राभं ग्रसंतं सचराचरम् ९९।
तेन चक्रेण चिच्छेद शिरो जालंधरस्य च ।
ततस्तच्छीर्षमुत्प्लुत्य गगने शतयोजनम् 6.18.१००।
दंष्ट्रा शतकरालास्यं स्वर्भूमिनयनं च यत् ।
व्याघ्रगत्या ततो यातं सदनं ब्रह्मणो नृप १०१।
भूयः स्वर्गे ततो दृष्ट्वा मृडः शीर्षमधावत ।
स्रवत्तद्रुधिरं भूरि प्रकुर्वद्भैरवस्वनम् १०२।
ततो दिशः प्रणष्टास्ता गगनं विलयं गतम् ।
न तेजसां प्रकाशोऽस्ति चचाल वसुधा भयात् १०३।
आपतंतं जघानाशु रुद्रश्चक्रेण तच्छिरः ।
द्विधा भूत्वाथ राजेंद्र पपात हिमवद्गिरौ १०४।
ततो जालंधरस्याशु शिरसः शकले किल ।
विशतः सर्वभूतानां पश्यतां स्म वृषाकपौ १०५।
तस्य कंठात्समुद्भूता दैत्याः शतसहस्रशः ।
ते हतास्तेन चक्रेण कपर्दिकरशालिना १०६।
जालंधरकबंधं तन्ननर्त रुधिरारुणम् ।
पुनः पुनः समुद्भूतास्तस्य कंठात्तु दानवाः १०७।
पुनः पुनर्बलवता छिन्नाश्चक्रेण शंभुना ।
मेदसा सिंधुपुत्रस्य पूरिता सकला मही १०८।
मेदिनी मेदसैवैषा ख्यातिं प्राप्ता तु पार्थिव ।
यत्र दैत्यवरस्यास्य शोणितं शैलतां गतम् १०९।
कैलासस्योत्तरे भागे तत्राभूच्छोणितं पुरम् ।
अथ मांसचयान्दृष्ट्वा सर्वतो व्याप्य तिष्ठतः ११०।
तदा सस्मार देवेशश्चतुःषष्टिगणं रणे ।
विज्ञानस्मरणाद्देव्यः संप्राप्ताः शंकरांतिकम् १११।
कृतांजलिपुटाः प्रोचुः शिव किं करवामहे ११२।
महादेव उवाच-
य एते दैत्यमांसस्य राशयो गिरिसन्निभाः ।
भक्षयध्वं युताः शीघ्रं दत्तानुज्ञा मया तु वः ११३।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेंद्री सर्वाः स्वगणशोभिताः ११४।
एवं शंकरनिर्दिष्टा देव्यस्ता मांससंचयान् ।
क्रूरेण चक्षुषालोक्य निन्युश्चादर्शनं क्षणात् ११५।
अथ जालंधरवपुः क्षीणं क्रांतं तु शक्तिभिः ।
ताभिर्ग्रस्ते शरीरे तु तस्य देहाद्विनिःसृता ११६।
प्रभासा शंकरं प्राप्ता जगामादर्शनं क्षणात् ।
तत्तेजः सूर्यसंकाशं लयं प्राप्तं महेश्वरे ११७।
एवं स विलयं प्राप्तः त्रिदिशारिस्त्रिलोचनात् ।
वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः ११८।
तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरम् ।
मर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः ११९।
पूजयिष्यंति ते नित्यं स्वगृहे योगिनीगणम् ।
तत्तेषां वांछितं सर्वं सिध्यतां त्वत्प्रसादतः १२०।
महादेव उवाच-
यः कश्चित्पूजयेन्नित्यं भक्तिभावसमन्वितः ।
युष्मद्गणं च तस्याहं वरदोऽस्मि धरातले १२१।
मद्भक्तः केशवस्यापि द्वेष्टि यो योगिनीगणम् ।
भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम् १२२।
इति दत्तवरा हृष्टा योगिन्यो विभुना मृधे ।
अत्रांतरे भवानीं तां सस्मार वृषभं हरः १२३।
स्मृतमात्रा पार्वती सा वृषभश्चागमत्क्षणात् ।
सखीगणसमायुक्ता संप्राप्ता हरवल्लभा १२४।
संत्यक्त्वा भ्रामरीं मूर्तिं हरस्यार्द्धं समारुहत् ।
गिरिजासहितो राजन्महेशो मुमुदे ततः १२५।
योगिनीं प्रत्युवाचेदं पिबध्वं रुधिरं नृप ।
जालंधरकबंधस्थं ताः श्रुत्वा जहृषुर्भृशम् १२६।
मांसमेदोह्यसृक्पीत्वा योगिन्यो ननृतुर्मुदा ।
ततो हरः प्रसन्नोऽभूत्तासां क्रीडनवीक्षणात् १२७।
स्वयं च भैरवं रूपं कृत्वा तन्मध्यगः पपौ ।
तीक्ष्णदंष्ट्रा महाकायास्तदासन्योगिनी गणाः १२८।
ग्रसंतोऽद्यापि मांसानि काले चापि पिबंत्यसृक् ।
तेन जालंधरो दैत्यो नोत्तिष्ठति रणे हतः १२९।
ततस्तत्र समाजग्मुर्ब्रह्माद्या देवतागणाः ।
ऋषयो मरुतो देवा स्तुवंति स्म महेश्वरम् १३०।
दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवः प्रपेतुर्भुवि पुष्पवृष्टयः ।
कृताभिषेकस्य च तस्य निःस्वनान्संनादिता दुंदुभयोऽपि चक्रिरे १३१।
उपरि परिमलांधैः सुस्वरं संपतद्भिर्मधुकरनिकुरं बैरुह्यमाणाभरेण ।
अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः १३२।
हते तदा सिंधुसुते हरेण नाराचघातैस्त्रिजगत्तदा बभौ ।
प्रसूनवृष्टिर्ननृतुस्तदांगना जगुश्च यक्षाः सुरकिन्नराद्याः १३३।
शंभुर्वैरिजयोत्थितेन यशसा स्फारांगकीर्तिर्गिरिं ।
स्वं भेजे सुरसिद्धचारणगणैः संस्तूयमानः सदा ।
गौरी चापि जगाम चाशु गिरितः श्वेतः ।
सखीसंवृता संचक्रुस्त्वभिसेवनं सुमनसां वर्षेण देवांगना १३४।
देवोऽसौ करुणामयः सुरगणान्स्वे स्वे पदे स्थापयन्।
प्रादादन्यदपि स्वकं वसु ततो ज्ञात्वा पतिं शंकरः ।
किं वक्तव्यमतः परं यदि भवेदीशानुकंपा परा ।
कोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात्सर्वतः १३५।
देवाः स्वराज्यमासाद्य यथापूर्वं चकाशिरे ।
बुभुजुर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः १३६।
नारद उवाच-
इति जालंधरस्योक्तं यथावदनुपूर्वशः ।
चरितं लोकवीरस्य राजन्नत्यद्भुतं तव १३७।
विष्णुस्त्यजति नाद्यापि क्षीराब्धिं यद्वशो नृप ।
सर्वोऽपि भुंक्ते स्वं कर्म कर्म तद्विद्ध्यसंशयम् १३८।
तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमम् ।
यावद्देहोस्ति कर्माणि सुखदुःखानि कर्मतः १३९।
देही भुंक्ते वशो राजन्त्राणं न ज्ञानतः परम् ।
कृष्णादीनां देहबंधे सुखदुःखादि वर्तते १४०।
तत्रेतरेषां किं वाच्यं ये वैराग्यपराङ्मुखाः ।
ज्ञात्वेदृशीं कर्मगतिं सर्वेभ्यो बलवत्तमाम् १४१।
धीरो भव प्रतीक्षस्व शुभकर्मागमं पुनः ।
शत्रून्जित्वा तु समये स्वं राज्यं पुनराप्स्यसि १४२।
इतिहासमिमं श्रुत्वा न दुःखै परिभूयते ।
धर्मार्थकाममोक्षाश्च यथावच्चात्र कीर्त्तिताः १४३।
स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम् ।
ब्राह्मणो ज्ञानमाप्नोति राज्यं प्राप्नोति क्षत्रियः १४४।
वैश्यश्च बह्वीं संपत्तिं श्रुत्वा शूद्रः सुखं लभेत् ।
यो राजा भ्रष्टराज्योऽपि रतः सन्नेव सत्पथि १४५।
स राज्यं पुनराप्नोति श्रवणान्नित्यमस्य तु ।
आकर्ण्यैतत्सतां राजन्श्राव्यमन्यन्न रोचते १४६।
कलं च कोकिलालापं रूक्षं ध्वांक्षरुतं यथा ।
आख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियः १४७।
हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानतः ।
संतोषयेद्वाचकं तु तस्मिंस्तुष्टे फलं लभेत् १४८।
देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ ।
अन्नदानानि दद्याच्च ब्राह्मणेभ्यः प्रपूजयेत् १४९।
जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान् ।
जायते विष्णुलोके यः शृणोत्याख्यानमुत्तमम् 6.18.१५०।
इति व्याजेन भो भूप तुलस्युत्पत्तिकारणम् ।
ये शृण्वंति नरश्रेष्ठा न तेषां पातकं क्वचित् १५१।
तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम् ।
श्रुत्वा तु लभते मोक्षमुक्त्वा चैव न संशयः १५२।
स्वगृहे रोपिता चैव तुलसी पापनाशिनी ।
दर्शनाद्ब्रह्महत्यापि नश्यते नात्र संशयः १५३।
कार्तिके चैव माघे तु तुलस्या पूजयेद्धरिम् ।
वैशाखे तु विशेषेण पूजनं च हरेः स्मृतम् १५४।
एकेनैव प्रदक्षिणेन सकलं पापं गतं वै सदा ये शूद्रा ।
भुवि संति दाननिरताः कालेन शुद्धिं गताः ।
तेपि स्युः सुरपूजनार्हतनवः पापाच्च दूरं गताः ये वै।
विष्णुजनाश्च दुर्लभतरा ह्यस्मिन्कलौ सांप्रतम् १५५।
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे जालंधरोपाख्याने श्रीजालंधरवधमहोत्सवोनामाष्टादशोऽध्यायः १८।