पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१६

विकिस्रोतः तः
← अध्यायः ०१५ पद्मपुराणम्
अध्यायः ०१६
वेदव्यासः
अध्यायः ०१७ →

युधिष्ठिर उवाच।
कथं जालंधरो गौरीं हररूपधरो मुने ।
दृष्ट्वा चकार किं तत्र तन्मे कथय विस्तरात् १।
नारद उवाच-
यदा मायाशिवस्तत्र प्रार्थयद्गिरिजां प्रति ।
ततः सा चुक्षुभे राजन्किंचिन्नोवाच तं प्रति २।
अनातुरस्य देवस्य प्राप्तस्य तपसा मया ।
न युक्तमिति निश्चित्य पार्वती नाह तं नृप ३।
सा न तत्र प्रतीकारं दृष्ट्वा तस्य च पश्यतः ।
निर्गता तत उत्थाय ददर्शाकाशवाहिनीम् ४।
गंगां वासोचितां मत्वा भवानी तपसे ययौ ।
पुरापि तपसा लब्धो मयेशः सांप्रतं तथा ५।
इत्यव्रजच्चिंतयती सखीभिः सहिता ततः ।
पुरः क्षीरनिभां राजन्पार्वती गगनात्परम् ६।
मंदाकिनीं ददर्शाथ पतंतीं मानसोत्तरे ।
हारमालामिवायांतीं विविक्तां गगनस्रजः ७।
मंदाकिन्याः पयःपूरो ह्याकृष्टः स्वर्गतो यथा ।
श्रुतीनां पूरधारेव ब्रह्मणो वदनच्युता ८।
दृष्ट्वा मुमोद तां गंगां स्नात्वा चालिसमन्विता ।
संपूज्य स्वतनुं पश्चान्निविष्टा स्वर्णदीतटे ९।
परस्परमथालोक्य गौरी प्राह सखीं जयाम् ।
त्वं गच्छ मद्वपुः कृत्वा तत्समीपं सखी त्वरा १०।
जानीहि तत्वं किं शंभुर्यदि वान्यो भविष्यति ।
यद्यसौ त्वां समालिंग्य कुरुते चुंबनादिकम् ११।
तदा मायां समास्थाय जानीह्यसुरमागतम् ।
यदि चेत्त्वां प्रतिब्रूयान्मन्निमित्तं शुभाशुभम् १२।
असंशयं पिनाकी स्यादत्रागत्य ब्रवीहि माम् ।
इत्यादिष्टा जया देव्या गता गंगाधरांतिकम् १३।
तामायांतीं स दृष्ट्वा च भृशं मन्मथपीडितः ।
चकारालिंगनं तस्या गौरीरूपेण भावयन् १४।
ततो जालंधरः सद्यो वीर्यं स्वं प्रमुमोचह ।
अल्पेंद्रियश्च संजातो वेगतः कुरुनंदन १५।
तया सप्रोदितो दैत्य न त्वं रुद्रो भविष्यसि ।
अल्पवीर्योऽधमाचारो नाहं गौरी हि तत्सखी १६।
इत्युक्त्वा निजमास्थाय रूपं सा प्राह तं पुनः ।
अनेन बत पापेन हतस्त्वं हि पिनाकिना १७।
इति ज्ञात्वा च सा प्राप्ता तत्र गत्वाब्रवीदुमाम् ।
देवि जालंधरो ह्येष न शंभुस्तव वल्लभः १८।
ततो भयार्ता हरवल्लभाभूद्द्रुतं विवेशाथ सरोजमध्ये ।
सख्यो भ्रमर्यः कमलेषु जाता भयेन जालंधरजेन राजन् १९।
अत्रांतरे वनगतामदृष्ट्वा तां नृपांगनाम् ।
भीतास्तु रक्षकास्तस्याः सत्वरं रणमाययुः २०।
ततः शुंभेन ते पृष्टास्तं नत्वोचुः ससाध्वसाः ।
आत्मनः परिहारार्थो विष्णुमित्यसुरेश्वरम् २१।
श्रुत्वा वृंदां हृतां त्रस्तो रुद्रात्त्यक्त्वाथ संगरम् ।
शुंभेन प्रेषितौ चंडमुंडौ जालंधरं प्रति २२।
मानसोत्तरमागत्य दानवौ वेगवत्तरौ ।
हररूपधरं दैत्यं ऊचतुर्विटपान्तरे २३।
किं तया नृपशार्दूल विदेशगतया श्रिया ।
अरयो यां न पश्यंति बंधुभिर्या न भुज्यते २४।
जितः शुंभो हतं सैन्यं देव रुद्रेण ते रणे ।
एह्येहि कुरु संग्रामं न त्वं प्राप्नोषि पार्वतीम् २५।
पंचाननस्य महिषीं कथं प्राप्नोति जंबुकः ।
अंधकारः कथं राजन्प्राप्नोति सवितुः प्रभाम् २६।
तव जालंधरात्पीठाद्धृता राज्ञी मुरारिणा ।
इति संश्रूयते वार्ता तस्मात्त्वं कुरु संगरम् २७।
रणे शर्वं विजित्याशु भव सर्वेश्वरेश्वरः ।
अथवा शिवनाराचैः खंडितो यासि तत्पदम् २८।
इति जालंधरः श्रुत्वा भाषितं चंडमुंडयोः ।
निःससार गिरेस्तस्मात्सक्रोधं रक्तलोचनः २९।
चंडमुंडौ समाश्वास्य त्यक्त्वा रूपं हरस्य च ।
गच्छञ्जालंधरो मार्गे दुर्वारणमुवाच ह ३०।
पश्य दुर्वारणेदानीं तत्र यद्विष्णुना कृतम् ।
मायामाश्रित्य सा राज्ञी वृंदा नीतात्मनः पदम् ३१।
गृहे स्थितस्य जामातुर्विश्वसेन्नैव बुद्धिमान् ।
नूनं तस्मै प्रदत्वा च कन्यकां विसृजेद्बुधः ३२।
जामातरं गृहे नैव स्थापयेत्सर्वथा नरः ।
धनदारादिकं सर्वं स गृह्णाति शनैः शनैः ३३।
दुर्वारण उवाच-
राजन्यत्क्रियते कर्म तत्तथैव तु भुज्यते ।
त्वं हर्तुमागतो गौरीं हरिणा ते हृता वधूः ।
तस्य स्पष्टं वचः श्रुत्वा क्षणं मौनी व्यचिंतयत् ३४।
जालंधर उवाच-
किं प्रयामि हरं जेतुमथवा हरिमुल्बणम् ।
कार्यद्वये समुत्पन्ने यत्परं तत्प्रकथ्यताम् ३५।
दुर्वारण उवाच-
यदि यासि हरिं जेतुं हरः पृष्ठे हनिष्यति ।
हनिष्यंति रणे शूरा यातुं रुद्रो न दास्यति ३६।
तस्मात्पशुपतिं जित्वा कृत्वा त्वं वश्यमात्मनः ।
पश्चात्प्रयाहि गोविंदं यदि जानासि तत्पदम् ३७।
अधुना सत्वरं वीर याहि दैत्यान्महाबलान् ।
रणं कुरु महाघोरं यथा स्वर्गे सुपच्यते ३८।
देशकालोचितं श्रुत्वा दुर्वारणवचस्तदा ।
ययौ जालंधरो योद्धुं सह रुद्रेण योगिना ३९।
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्रसंहितायां जालंधरोपाख्याने जालंधरस्य मायारूपपरित्यागोनाम षोडशोऽध्यायः १६।