पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१२

विकिस्रोतः तः
← अध्यायः ०११ पद्मपुराणम्
अध्यायः ०१२
वेदव्यासः
अध्यायः ०१३ →

नारद उवाच-
दैत्यसैन्यं हतं दृष्ट्वा गणैर्नंदिपुरोगमैः ।
क्रुद्धाः शुंभादयो दैत्याः समाजग्मुर्गणान्प्रति १।
ततः शुंभो महादैत्यो नंदिनं प्रत्ययुध्यत ।
महाकालं निशुंभोऽथ कालो लोकेश्वरं रणे २।
पुष्पदंतं शैलरोमा माल्यवंतं महाबलः ।
कोलाहलो रणे राजन्प्राप्तो मायाबलेन च ३।
चंडं भयानको नाम राहुः स्कंदमधावत ।
कूष्मांडं सर्परोमा च घर्घरो मदनं तथा ४।
शुभं केतुमुखो हंतुं ययौ जंभो विनायकम् ।
हासं पातालकेतुश्च भृंगीशं रोमकंटकः ५।
युयुधुः कोटिशो रुद्रगणा दैत्याः परस्परम् ।
पश्यतोरुभयोस्तत्र स्वामिनोरिति ते युधि ६।
दृढप्रहारिणो जघ्नुर्गणा दैत्याः शरैरथ ।
नंदी मुमोच तान्बाणान्महासारो यथा नगे ७।
ततः संपूरयामास मुखं शुंभस्य पत्रिभिः ।
यथा पर्णचयैर्वातो मंदरस्येव कंदरम् ८।
शुंभोऽथ कार्मुकं त्यक्त्वा रथात्तं प्रत्यधावत ।
उत्पाट्य च गिरिं तेन जघान हृदि नंदिनः ९।
नंदिनो हृदयं भित्त्वा चूर्णयित्वा रथं रणे ।
पपात भूमौ स गिरिर्वज्रं प्राप्य गिरिं यथा १०।
मूर्च्छां प्राप्य क्षणात्संज्ञां वेगवान्स पलायितः ।
महाकालो निशुंभेन मुद्गरेण हतो हृदि ११।
आगत्य दैत्यं गदया जघान मुकुटोपरि ।
तत्प्रहारमचिंत्याथ निशुंभोऽपि महाबलः १२।
तं गृहीत्वा चरणयोर्महाकालं महाबलः ।
भ्रामयित्वा करतलाच्चिक्षेप च ननाद च १३।
स तद्वक्त्रानिलं पीत्वा ननाद रुधिरारुणः ।
पुष्पदंतः शैलरोम्णा चाहतो मुष्टिना मुखे १४।
गदया शैलरोमाणं हत्वा भूमौ न्यपातयत् ।
तं दृष्ट्वा पतितं भूमौ गिरिकेतुर्महाबलः १५।
पुष्पदंतं महाभीमं मुद्गरेण व्यपोथयत् ।
पुष्पंदंतोऽथ खड्गेन गिरिकेतोः शिरोऽछिनत् १६।
गृहीत्वा चर्म खड्गं च गिरिकेतोरधावत ।
शिरस्तं प्राह किं यासि मां त्यक्त्वा समरार्थिनम् १७।
शिरोहीने च कायेऽस्मिन्किं तु धावन्न लज्जसे ।
इत्युक्ते शिरसा तेन कबंधेन तु पादयोः १८।
विधृतः पुष्पदंतश्च कुक्षौ तीक्ष्णासिनाच्छिनत् ।
निश्चक्रामासुरः कुक्षेः शतशीर्षो महाबलः १९।
द्विशताक्षिसमायुक्तः शतद्वयभुजाकुलः ।
भ्रमत्तस्य शिरो राजन्कबंधोपांतमागमत् २०।
तच्छिरः प्राप्तमालोक्य पुष्पदंतोऽसिनाच्छिनत् ।
ततो भूकंपनो नाम ज्वरो दैत्यो भयावहः २१।
पुष्पंदंतस्तदा तत्र द्वाभ्यां राजन्विमर्दितः ।
ज्वरेण तेन च क्लिष्टो दुःसहेनातिवेगिना २२।
त्यक्त्वा शिवगणः संख्यं कंपमानो गिरिं ययौ ।
कोलाहलो महाधन्वी माल्यवंतं शरैस्त्रिभिः २३।
विव्याध स्कंधयोर्भाले माल्यवांश्च ततोऽसुरम् ।
बाणाहतो माल्यवता शस्त्रैर्नानाविधैः शितैः २४।
कोलाहलः प्रहृतवान्दर्शयन्नात्मलाघवम् ।
सोऽपि हेति व्यथां त्यक्त्वा माल्यवांश्च गणाग्रणीः २५।
गिरिं गृहीत्वा तेनाजौ कोलाहलमथाहनत् ।
निश्चक्राम ज्वरस्तस्माज्ज्वलनो नाम भीषणः २६।
त्रिशीर्षो नवहस्तश्च नवपादोऽतिपिंगलः ।
स ज्वरो मोहयामास माल्यवंतं स्वतेजसा २७।
माल्यवान्समरं त्यक्त्वा पराक्रांतो गिरिं ययौ ।
चंडिर्भयानकेनाजौ पाशेन हृदये हतः २८।
हयो विनिर्गतस्तस्मात्क्षिप्तः सोऽपि च सागरे ।
कार्त्तिकेयो रणे राहुं शितैर्बाणैः समाहनत् २९।
आच्छाद्य शरजालैश्च शीघ्रं शक्तिं मुमोच ह ।
आपतंतीं महाशक्तिं ज्वलंतीमिव तेजसा ३०।
दृष्ट्वा राहुः खमुत्पत्य कराभ्यां जगृहे द्रुतम् ।
स तां शक्तिं गृहीत्वा तु विनद्योच्चैः पुनः पुनः ३१।
स्वर्भानुः शिरसोनोपि तस्य शक्त्या जघान तम् ।
वक्षस्यभिहते शक्त्या तद्देहान्निर्गता सरित् ३२।
तया संप्लावितः पुत्रो महादेवस्य संयुगे ।
कथंचित्सा नदी रुद्धा समं पूरो गिरिं ययौ ३३।
श्रुत्वार्णवजो ज्वरतः कटककदंबस्य कर्कशं विरुतम् ।
सुस्वरवचनविदग्धं तमपि च कोकिलापतिं न सस्मार ३४।
शरैः किरंतं दहनमसिना बर्बरोऽवधीत् ।
कूष्मांडो निहतो मूर्ध्नि सर्परोम्णाथ मुष्टिना ३५।
पातालकेतुना हासो मुद्गरेण समाहतः ।
तस्य देहाद्विनिष्क्रम्य हस्ती मुद्गरमाभुनक् ३६।
शुंडायां मुष्टिघातेन हतः पातालकेतुना ।
आयुधैर्जर्जरं चक्रे भृंगीशं रोमकंटकः ३७।
भृंगीशोऽपि रणाद्भीतस्त्वरन्नेव गिरिं ययौ ।
सहसा धूम्रवर्णश्च शुभ्रः केतुमुखेऽपतत् ३८।
गणं गिलितवान्दैत्यो महाकायो महाननः ।
हाहाकारो महानासीद्गिलिते केतुना रणे ३९।
जृंभस्य निशितैर्बाणैश्छिन्नांगोऽथ विनायकः ।
शुंडादंडं परशुना तस्य चिच्छेद दंतिनः ४०।
जृंभासुरो जघानाथ शक्त्या लंबोदरोदरम् ।
मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखम् ४१।
विनायकः प्रहारार्त्तो विललापाकुलो रणे ।
हा मातस्तात हा भ्रातर्हा मूषक मम प्रिय ४२।
गणेशक्रंदितं श्रुत्वा भगवत्या तया तदा ।
समेत्य कूटादन्यस्मात्पार्वत्योक्तः शिवस्तदा ४३।
हेरंबो वध्यते दैत्यैः स्कंदोऽपि विनिपातितः ।
शिव किं क्रीडसे शैले रक्ष पुत्रौ गणानपि ४४।
सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः ।
अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत् ४५।
वृषः सज्जीयतां शीघ्रमित्युक्ते स तदाकरोत् ।
बबंध मुकुटं तस्य शृंगयोर्भास्करप्रभम् ४६।
कंठे घंटाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ ।
स्कंधे च किंकिणीजालं चरणे नूपुरं महत् ४७।
पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे ।
कल्याणी च तदा देवी शर्वपार्श्वे व्यस्थिता ४८।
पाशाष्टकेन संयुक्ता तत्र खड्गधरांबिका ।
न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ ४९।
पार्वत्या भूषितः सोऽथ निजया घंटमालया ।
कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् 6.12.५०।
हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसंकटे ।
आगंतव्यमरीन्जित्वा शंभुना सह संगरे ५१।
इति श्रुत्वा वचो देव्या हरो वृषमथारुहत् ।
धृत्वायुधसहस्रं तु निजालंकारभूषितः ।
रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम् ५२।
ईश्वर उवाच-
त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा ।
भामिनी दुरभिप्राया दानवा हि समागताः ५३।
तस्मात्त्वयात्मनैवात्मा रक्षणीयो वरानने ।
इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणांगणम् ५४।
त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः ।
वीरभद्रो रथेनाशु सिंहयुक्तेन सत्वरः ५५।
वामपार्श्वं महेशस्य शूरो रक्षति पार्थिव ।
मणिभद्रो ऽश्वयुक्तेन रथेन परवीरहा ५६।
दक्षिणं धूर्जटेः पार्श्वं संरक्षति धनुर्द्धरः ।
तुंगादुत्तीर्य शैलेंद्राद्रणं प्राप्तो गणैः सह ५७।
दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितम् ।
ततो महान्निनादोऽभूद्दैत्यप्रमथसेनयोः ५८।
तयोरभून्मिथो राजन्संप्रमर्दोऽथ दारुणः ।
ततो नंदी महाकालः कालस्कंदौ महाबलः ५९।
माल्यवान्पुष्पदंतश्च वृषली स्वर्णदंतिकः ।
चंडीशो मदनश्चंडः कूष्मांडो गुप्तलोमकः ६०।
ये ये पूर्वं रणे भग्नाः प्राप्तास्ते रणसंकटम् ।
शिवस्य पुरतो दैत्या युयुधुस्ते महाबलाः ६१।
गणदानवयोधानां संग्रामोऽभूद्भयावहः ।
ततो गणानां विद्राव्य सैन्यं ते च महाबलाः ६२।
रणे संवेष्टयामासुः शरौघैः सर्वतः शिवम् ।
शूलैः कुंतैर्गदाभिश्च मुद्गरैः परिघैरपि ६३।
इंद्रियाणि यथात्मानं विषयैः पंचपंचभिः ।
जघानाथ रणे दैत्याञ्छंभुर्बाणैः सुदारुणैः ।
यथाशु माघः पापानि हंति स्नानेन तत्क्षणात् ६४।
इति श्रीपाद्मे महापुराणे पंचपंचात्सहस्रसंहितायामुत्तरखण्डे नारदयुधिष्ठिरसम्वादे जालंधरोपाख्याने श्रीमहादेवरणमागमनंनाम द्वादशोऽध्यायः १२।