पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८९

विकिस्रोतः तः
← अध्यायः ०८८ पद्मपुराणम्
अध्यायः ०८९
वेदव्यासः
अध्यायः ०९० →

एकोननवतितमोऽध्यायः 5.89
नारद उवाच-
एवं संबोधितो विप्रो देवशर्मा द्विजोत्तमः ।
पुनः प्राह प्रियां भार्यां सहितां ज्ञानवादिनीम् १।
सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् ।
तथा हि वंशमिच्छंति साधवः सत्यपंडिताः २।
यथा पुत्रस्य चिंता मे न धनस्य तथा प्रिये ।
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम् ३।
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ।
सुपुत्रेण महाभाग पितामाता प्रजीवतः ४।
एकः पुत्रो वरः कांत बहुभिर्निर्गुणैस्तु किम् ।
एकस्तारयते वंशमन्ये संतापकारकाः ५।
पूर्वमेव मया प्रोक्तमन्ये संबंधभागिनः ।
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ६।
सुगर्भः प्राप्यते पुण्यैर्दुर्मृत्युः पातकैस्तथा ।
सुखानां निचयं कांत सत्यमेव वदाम्यहम् ७।
ब्रह्मचर्येण सत्येन तपसा नित्यवर्तनैः ।
दानेन नियमैश्चापि क्षमा शौचेन वल्लभ ८।
अहिंसया च शक्त्या वाऽस्तेयेनापि प्रवर्तते ।
एतैर्दशभिरंगैश्च धर्ममेवं प्रसूयते ९।
संपूर्णो जायते धर्म अंगैर्गर्भो यथोदरे ।
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा १०।
तस्य धर्मः प्रसन्नात्मा पुण्य सौख्यं प्रयच्छति ।
यंयं चिंतयते प्राज्ञस्तंतं प्राप्नोति दुर्लभम् ११।
देवशर्म्मोवाच-
सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमम् ।
कथं पुत्रमहं विंद्यां वैष्णवं गुणसंयुतम् १२।
वद त्वं मे महाभागे यदि जानासि सुव्रते ।
धर्ममार्गस्त्वया सर्व्वः पितुः प्राप्तः पुरानघे १३।
ममैतद्विदितं कांते भवती ब्रह्मवादिनी ।
च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा १४।
सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञ तं प्रार्थय महामुनिम् ।
तस्मात्प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम् १५।
एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः ।
करिष्ये तव कल्याणि मतमेवं न संशयः १६।
एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः ।
वसिष्ठं सर्ववेत्तारं दीप्यंतं तपतां वरम् १७।
गंगातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमम् ।
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् १८।
राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम् ।
भक्त्या प्रणम्य स मुनिं दंडवत्तं पुनःपुनः १९।
तमुवाच महातेजा ब्रह्मसूनुरकल्मषम् ।
उपविशासने पुण्ये सुखेन सुमहामते २०।
नारद उवाच-
उपविष्टः स योगींद्र पुनः प्राह तपोधनम् ।
गृहे पुरुष ते वत्स दारभृत्येषु सर्वदा २१।
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु ।
निरामयोऽसि चांगेषु धर्मं पालयसे सदा २२।
एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम् ।
किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम २३।
नारद उवाच-
एवं संभाष्य तं विप्रं विरराम शुभं वचः ।
ततो विप्रो महाभागो वसिष्ठं मुनिपुंगवम् २४।
स होवाच महात्मानं वसिष्ठं तपतां वरम् ।
भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम २५।
दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि ।
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे २६।
महामोहेन संमुग्धः प्रियया बोधितो द्विज ।
तयाहं प्रेषितस्तात तव पार्श्वं समागतः २७।
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् ।
मुक्तिदाता भव स्वत्वं ममसंसारबंधनात् २८।
वसिष्ठ उवाच-
पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबांधवाः ।
पंचभेदास्तु संबंधाः पुरुषस्य भवंति ते २९।
तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः ।
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम ३०।
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा ३१।
शुद्धिमाञ्ज्ञानसंपन्नस्तपस्वी वाग्विदां वरः ।
सर्वकर्मसुसंवीतो वेदाध्ययनतत्परः ३२।
सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः ।
याज्ञिकः सर्वयज्ञानां दाता त्यागी प्रियंवदः ३३।
विष्णुध्यानपरो नित्यं शांतोदांतः सुहृत्सदा ।
पितृमातृपरो नित्यं सर्वस्वजनवत्सलः ३४।
कुलस्य तारको विद्वान्स्वकुलं परिपोषकः ।
एवंगुणैस्तु संयुक्तः सुपुत्रः सुखदायकः ३५।
अन्ये संबंधयुक्ताश्च शोकसंतापकारकाः ।
उदासीनेन किं कार्यं फलहीनेन तेऽनघ ३६।
आयांति यांति ते सर्वे दुःखं दत्वा सुदारुणम् ।
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम ३७।
पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम् ।
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः ३८।
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा ।
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः ३९।
एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान् ।
धर्मं नैव विजानासि सत्यं च परिनिष्ठितम् ४०।
दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम् ।
कृतं नैव त्वया तीर्थं न च यात्रा महामते ४१।
एवं कृतस्त्वया विप्र कृषिमार्गः पुनःपुनः ।
पशूनां पालनं पूर्वंग च्छंश्चैव द्विजोत्तम ४२।
महिषीणां तथाश्वीनां पालनं च पुनःपुनः ।
एवं पूर्वं कृतं कर्म त्वयैव च द्विजोत्तम ४३।
विपुलं तु धनं तद्वल्लोभेन परिसंचितम् ।
तस्य व्ययस्तु पुण्येन न कृतस्तु त्वया कदा ४४।
पात्रे दानं न दत्तं हि दृष्ट्वा वा दुर्बलं च तत् ।
कृषिं कृत्वा न दत्तं तु भवता धनमेव हि ४५।
गोमयं हि त्विदं सर्वं पशूनां संचयं च वै ।
विक्रयित्वा धनं विप्र संचितं विपुलं त्वया ४६।
तक्रं घृतं तथा क्षीरं विक्रीतं सततं दधि ।
दुष्कालश्चिंतितो विप्र मोहितो विष्णुमायया ४७।
कृत्वा महार्घमेवैतद्धनं ब्राह्मणसत्तम ।
निर्दयेन त्वया दानं न दत्तं तु तदा किल ४८।
देवानां पूजनं विप्र भवता न कृतं सदा ।
पर्वाणि प्राप्य विप्रेभ्यो द्रव्यं नैव समर्पितम् ४९।
श्राद्धकालं च संप्राप्य श्रद्धया न कृतं त्वया ।
भार्या वदति ते साध्वी दिनमध्ये समागते ५०।
श्वशुरश्राद्धकालश्च श्वश्र्वाश्चैव महामते ।
तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे ५१।
धर्ममार्गो न दृष्टो हि श्रुतो नैव कदा त्वया ।
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः ५२।
पालितो लोभ एवैकस्त्यक्त्वा धर्मं सदैव हि ।
तस्माद्दुःखी भवाञ्जातो दारिद्रेणाति पीडितः ५३।
दिनेदिने महातृष्णा हृदये ते प्रवर्त्तते ।
यदायदा गृहे द्रव्यं वृद्धिमायाति ते सदा ५४।
तृष्णया दह्यमानस्तु तदा त्वं वह्निरूपया ।
रात्रौ वा त्वं प्रसुप्तस्तु लोभं चिंतयसेऽधिकम् ५५।
दिनं प्राप्य महामोहैर्व्यापितो हि सदैव हि ।
सहस्रं लक्षतः कोटिः कदावार्बुदमेव च ५६।
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे ।
एवं सहस्रलक्षं च कोटिरर्बुदमेव च ५७।
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति ।
एवं कालं परित्यज्य वृद्धिमायाति सर्वदा ५८।
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया ।
निश्चितं भूमिमध्ये तत्क्षिप्तं पुत्रानजानते ५९।
अन्यमेवमुपायं तु द्रव्यागमनकारणात् ।
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ६०।
खनित्रमंजनं वादं धातुवादमतःपरम् ।
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ६१।
सर्वांश्चिंतयसे नित्यं कल्पान्सिद्धि प्रदायकान् ।
प्रवेशं चित्रवर्णानां चिंतामणिं च पृच्छसि ६२।
तृष्णानलेनदग्धोसि सुखं नैव प्रगच्छसि ।
तृष्णानलप्रदीप्तोसि हाहाभूतोऽप्रचेतनः ६३।
एवंभूतोसि विप्रेंद्र गतस्त्वं कालवश्यताम् ।
दारपुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ६४।
कथितं नैव तद्दत्तं प्राणांस्त्यक्त्वा गतो यमम् ।
एवं सर्वंम याख्यातं वृत्तांतं तव पूर्वकम् ६५।
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् ।
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि ६६।
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा ।
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति ६७।
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् ।
सभुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ६८।
विना विष्णोः प्रसादेन दाराः पुत्रा भवंति न ।
सुजन्म च कुले विप्र तद्विष्णोः परमं पदम् ६९।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने एकोननवतितमोऽध्यायः ८९।