पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९५

विकिस्रोतः तः
← अध्यायः ०९४ पद्मपुराणम्
अध्यायः ०९५
वेदव्यासः
अध्यायः ०९६ →

सूत उवाच-
यातुं तमुद्यतं नत्वा मुनिं राजा ततो मुदा ।
विधिं पप्रच्छ संक्षिप्तं स्नानदानक्रियोचितम् १।
अंबरीष उवाच-
मुने वैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम् ।
किं च दानं कथं स्नानं कथं केशवपूजनम् २।
कृपया वद विप्रर्षे सर्वज्ञस्त्वं हरिप्रियः ।
विशेषतोऽपि पूजाया विधिं तीर्थपदे वद ३।
नारद उवाच-।
मेषसंक्रमणे भानोर्माधवे मासि सत्तम ।
महानद्यां नदीतीरे नदे सरसि निर्झरे ४।
देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये ।
दीर्घिका कूप वापीषु नियतात्मा हरिं स्मरन् ५।
मधुमासस्य शुक्लायामेकादश्यामुपोषितः ।
पंचदश्यां च वा वीर मेषसंक्रमणेऽपि वा ६।
वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया ।
मधुसूदनमभ्यर्च्य कुर्यात्सुस्नानपूर्वकम् ७।
वैशाखं सकलं मासं मेषसंक्रमणे रवेः ।
प्रातः सनियमः स्नास्ये प्रीयतां मधुसूदनः ८।
मधुहंतुः प्रसादेन ब्राह्मणानामनुग्रहात् ।
निर्विघ्नमस्तु मे पुण्यंवैशाखस्नानमन्वहम् ९।
माधवे मेषगे भानौ मुरारे मधुसूदन ।
प्रातःस्नानेन मे नाथ यथोक्तफलदो भव १०।
यथा ते माधवो मासो वल्लभो मधुसूदन ।
प्रातःस्नानेन मे तस्मिन्फलदः पापहा भव ११।
एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः ।
स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः १२।
तीर्थं प्रकल्पयेद्धीमान्मूलमंत्रमिमं पठन् ।
ॐनमोनारायणायमूलमंत्र उदाहृतः १३।
दर्भपाणिस्तु विधिवदाचांतः प्रणतो भुवि ।
चतुर्हस्तसमायुक्तं चतुरस्रं समंततः १४।
प्रकल्प्यावाहयेद्गंगां मंत्रेणानेन मानवः ।
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता १५।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् ।
तिस्रःकोट्योर्द्धकोटी च तीर्थानां वायुरब्रवीत् १६।
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि ।
नंदिनीत्येव ते नाम वेदेषु नलिनीति च १७।
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया ।
विद्याधरी महादेवी तथा लोकप्रसादिनी १८।
क्षेमंकरी जाह्नवी च शांता शांतिप्रदायिनी ।
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् १९।
भवेत्संनिहिता तत्र गंगा त्रिपथगामिनी ।
सप्तवाराभि जप्तेन करसंपुटयोजिते २०।
मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पंच सप्त वा ।
स्नानं कृत्वा मृदा तद्वदामंत्र्य तु विधानतः २१।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् २२।
उद्धृतासि वराहेण विष्णुना शतबाहुना ।
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते २३।
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः ।
उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत् २४।
ततस्तु तर्प्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै ।
ब्रह्माणं तर्प्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिम् २५।
देवान्यक्षांस्तथा नागान्गंधर्वाप्सरसोसुरान् ।
क्रूरान्सर्पान्सुपर्णांश्च तरून्वै जंतुकान्खगान् २६।
विद्याधराञ्जलधरांस्तथैवाकाशगामिनः ।
निराधाराश्च ये जीवाः पापकर्मरताश्च ये २७।
तेषामाप्यायनार्थाय दीयते सलिलं मया ।
कृतोपवीती देवेषु निवीती च भवेन्नरः २८।
मनुष्यांस्तर्प्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा ।
सनकः सनंदनश्चैव तृतीयश्च सनातनः २९।
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा ।
ते सर्वे तृप्तिमायांतु मद्दत्तेनांबुना सदा ३०।
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ३१।
देवब्रह्मऋषीन्सर्वांस्तर्पयेदक्षतोदकैः ।
अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले ३२।
अग्निष्वात्तास्तथा सौम्या हविष्मंतस्तथोष्मपाः ।
कव्यानलान्बर्हिषदस्तथा वै चाज्यपाः पुनः ३३।
संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः ।
यमाय धर्मराजाय मृत्यवे चांतकाय च ३४।
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
उदुंबराय दध्नाय नीलाय परमेष्ठिने ३५।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ।
दर्भपाणिस्तु विधिवत्पितॄन्संतर्पयेत्ततः ३६।
पित्रादीन्नामगोत्रेण तथा मातामहानपि ।
संतर्प्य विधिना सर्वानिमं मंत्रमुदीरयेत् ३७।
ये बांधवा बांधवा ये येऽन्यजन्मनि बांधवाः ।
ते तृप्तिमखिलां यांतु येऽस्मत्तस्तोयकांक्षिणः ३८।
आचम्य विधिवत्सम्यगालिखेत्पद्ममग्रतः ।
साक्षतैश्च सपुष्पैश्च सलिलारुणचंदनैः ३९।
अर्घं दद्यात्प्रयत्नेन सूर्य्यनामानुकीर्त्तनैः ।
नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे ४०।
सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे ।
नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ४१।
पद्मनाभ नमस्तेऽस्तु कुंडलांगदभूषित ।
नमस्ते सर्वलोकेश सुप्तानामुपबोधन ४२।
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा ।
सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ४३।
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते ।
एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणम् ४४।
द्विजं गां कांचनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेत् ।
आश्रमस्थांस्ततः पूज्य प्रतिमां चापि पूजयेत् ४५।
पूर्वं भक्त्यैव गोविंदं गृही च नियतात्मवान् ।
पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि ४६।
विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम् ।
सर्वं संवत्सरं यावदर्चितस्तेन माधवः ४७।
माधवे मासि संप्राप्ते मेषस्थे कर्मसाक्षिणि ।
केशवप्रीतये कुर्यात्केशवव्रतसंचयम् ४८।
दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि ।
जन्मकोटिसमुद्भूत पातकांतकराणि च ४९।
जलान्नशर्कराधेनुतिलधेनुमुखानि च ।
वित्तमानेन देयानि दानानीप्सितसिद्धये ५०।
वैशाखं सकलं मासं नित्यस्नायी जितेंद्रियः ।
जपन्हविष्यं भुंजानः सर्वपापैः प्रमुच्यते ५१।
एकभुक्तमथो नक्तमयाचितमतंद्रितः ।
माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ५२।
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः ।
हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः ५३।
व्रतं दानं जपो होमो मधुसूदनपूजनम् ।
अपि जन्मसहस्रोत्थं पापं दहति दारुणम् ५४।
यथैव माधवो ध्यातो विनाशयति किल्बिषम् ।
तथैव माधवे स्नानं नियमेन विनिर्मितम् ५५।
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम् ।
दानं धर्मघटादीनां मधुसूदनपूजनम् ५६।
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम् ।
तिलोदकसुवर्णान्न शर्करांबरभूषणम् ५७।
पादत्राणातपत्रांबु कुंभान्दद्याद्द्विजातिषु ।
त्रिसंध्यं पूजयेदीशं भक्तितो मधुसूदनम् ५८।
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः ।
सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून् ५९।
तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति ।
वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः ६०।
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः ।
पूजयेद्ब्राह्मणं शक्त्या पाखंडालापवर्जितः ६१।
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसंचयैः ।
अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत् ६२।
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम् ।
पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् ६३।
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम् ।
सजन्मशतसाहस्रं न शोकफलभाग्भवेत् ६४।
न च व्याधिभयं तस्य न दारिद्र्यं न बंधनम् ।
स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि ६५।
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत् ।
तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत् ६६।
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम् ।
माधवस्य प्रसादेन माधवे लीयते ततः ६७।
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम् ।
वैदिकं तांत्रिकं वापि मिश्रकं पापनाशनम् ६८।
नह्यंतोऽनंतपारस्य नांतः पूजाविधेर्नृप ।
अथ संक्षिप्य चोच्येत यथावदनुपूर्वशः ६९।
वैदिकस्तांत्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत् ७०।
वैदिको मिश्रको वापि विप्रादीनां विधीयते ।
तांत्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः ७१।
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः ७२।
अर्चयेत्स्थंडिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे ।
द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञया ७३।
पूर्वं स्नानं प्रकुर्वीत धौतदंतोंऽगशुद्धये ।
उभयोरपि च स्नानं मंत्रैर्मृद्ग्रहणादिना ७४।
संध्योपास्त्यादिकर्माणि वेदतंत्रोदितानि वै ।
पूजांते कल्पयेत्सम्यक्संकल्पं कर्मपावनम् ७५।
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ७६।
चलाचलेति द्विविधा प्रतिष्ठा जीवमंदिरम् ।
उद्वासा वाहनेन स्तः स्थिरायां माधवार्चने ७७।
अस्थिरायां विकल्पः स्यात्स्थंडिले तु भवेद्द्वयम् ।
स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम् ७८।
द्रव्यैः प्रसिद्धैर्देवेज्या प्रतिमादिष्वमायिनः ।
भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि ७९।
स्नानालंकरणं श्रेष्ठमर्चायामेव भूपते ।
स्थंडिलेष्वपि विन्यासो वह्नावाज्यहुतं हविः ८०।
सूर्ये चाभ्यर्हणं श्रेष्ठं स्थंडिले सलिलादिभिः ।
श्रद्धयोपहृतं श्रेष्ठं हरौ भक्तेन वार्यपि ८१।
गंधो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ।
शुचिः संभृतसंभारः प्राग्दर्भैः कल्पितासनः ८२।
आसीनः प्रागुदग्वक्त्रो ह्यर्चायामथ सम्मुखः ।
कृतन्यासः कृतन्यासां हर्यर्चां पाणिना स्पृशेत् ८३।
कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ।
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ८४।
प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैस्तु सादयेत् ।
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दापयेत् ८५।
हृतशीर्ष्णा च शिखया गायत्र्या चाभिमंत्रयेत् ।
पिंडे वाय्वग्निसंसिद्धे हृत्पद्मस्थां परां विभोः ८६।
अण्वीं जीवकलां ध्यायेन्नादांते सिद्धिभाविताम् ।
तयात्मभूतया पिंडे व्याप्ते संपूज्य तन्मयः ८७।
आवाह्यार्चादिषु स्थाप्य न्यस्तां गां तां प्रपूजयेत् ।
पाद्यार्घ्यस्नानार्हणादीनुपचारान्प्रकल्पयेत् ८८।
धर्मादिभिश्च नवभिः कल्पयित्वासनं हरेः ।
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ८९।
उभाभ्यां वेदतंत्राभ्यां हरेरुभयसिद्धये ।
सुदर्शनं पांचजन्यं गदासीषु धनुर्हलम् ९०।
मुशलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ।
नंदं सुनंदं गरुडं प्रचंडं चंडमेव च ९१।
महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ।
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् ९२।
स्वेस्वे स्थानेष्वभिमुखान्पूजयेत्प्रोक्षणादिभिः ।
चंदनोशीरकर्पूर कुंकुमागुरुवासितैः ९३।
सलिलै स्नापयेन्मंत्रैर्नित्यं वा विभवे सति ।
स्वर्णघर्मानुवाकेन महापुरुषविद्यया ९४।
पौरुषेणापि सूक्तेन सामनीराजनादिभिः ।
वस्त्रोपवीताभरण पत्रस्रग्गंधलेपनैः ९५।
अलंकुर्वीत सप्रेम विष्णुभक्तो यथोचितम् ।
पाद्यमाचमनीयं च गंधं सुमनसोक्षतान् ९६।
गंधधूपोपहार्याणि दद्याद्वै श्रद्धयार्चकः ।
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ९७।
पायसं दधिसर्पिश्च नैवेद्यं स विकल्पयेत् ।
अभ्यंगोन्मर्दनादर्श दंतधावाभिषेचनम् ९८।
अन्नाद्यं नृत्यगीतानि सर्वाणि स्युरथान्वहम् ।
विधिना विहिते कुंडे मेखलावर्तवेदिभिः ९९।
अग्निमाधाय परितः समूहेत्पाणिनोदकम् ।
परिस्तीर्याथ पर्युक्ष्य दत्वा इध्मं यथाविधि १००।
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्षण्यैवाज्यसेचनम् ।
तप्तजांबूनदप्रख्यं शंखचक्रगदांबुजैः १०१।
लसच्चतुर्भुजं शांतं पद्मकिंजल्कवाससम् ।
स्फुरत्किरीटकटककटिसूत्रवरांगदम् १०२।
श्रीवत्सवक्षसंभ्राजत्कौस्तुभं वनमालिनम् ।
ध्यायन्नभ्यर्च्य दारूणि हविषा सघृतानि च १०३।
प्रास्याज्यभागावाघारौ दत्वा चाज्यप्लुतं हविः ।
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् १०४।
मूलमंत्रं जपेद्ब्रह्मन्स्मरन्नारायणात्मकम् ।
दत्वाचमनमुच्छिष्टं विष्वक्सेनाय कल्पयेत् १०५।
मुखवासं तु सुरभिं तांबूलाद्यमुपाहरेत् ।
उपगायन्गृणन्नित्यं कर्माण्यभिरवाक्षरैः १०६।
सत्कथां श्रावयञ्छृण्वन्मुहूर्तं क्षणिको भवेत् ।
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि १०७।
स्तुत्वा प्रसीद भगवन्निति वंदेत दंडवत् ।
शिरस्तत्पादयोः कृत्वा बाहुभ्यां च परस्परम् १०८।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ।
इति शेषान्हरेर्दत्ताञ्छिरस्याधाय सादरम् १०९।
उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि चात्मनः ।
अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत् ११०।
सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम् ।
एवं क्रियायोगपथैः पुमान्वैदिकतांत्रिकैः १११।
अर्च्चयेच्च यतः सिद्धिं हरेर्विंदत्यभीप्सिताम् ।
तामर्चां संप्रतिष्ठाप्य मंदिरं कारयेद्दृढम् ११२।
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवादिकम् ।
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ११३।
क्षेत्रापणपुरग्रामान्दत्वा सायुज्यतामियात् ।
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ११४।
पूजादिना ब्रह्मलोकं त्रिभिस्तत्साम्यतामियात् ।
तमेव नैरपेक्षेण भक्तियोगेन विंदते ११५।
भक्तियोगं स लभते एवं यः पूजयेद्धरिम् ११६।
यत्कृष्णप्रणिपातधूलिधवलं तद्वर्ष्म तद्वच्छुभं ।
ते नेत्रे तपसार्जिते सुरुचिरे याभ्यां हरिर्दृश्यते ।
सा बुद्धिर्विमलेंदु शंखधवला या माधवव्यापिनी ।
सा जिह्वा मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम् ११७।
मूलमंत्रेण कर्तव्यं स्त्रीशूद्रैरपि पूजनम् ।
श्रद्धया स्वगुरूद्दिष्टमार्गेणान्यैश्च वैष्णवः ११८।
इदं ते सर्वमाख्यातं पावनं माधवार्चनम् ।
विशेषान्माधवे मासि त्वमेतत्कुरु भूपते ११९।
सूत उवाच-
इत्येवमाकर्ण्य वचो विचित्रं पुण्यं पवित्रं विधिनंदनस्य ।
प्रणम्य बद्धांजलिराह राजा सकौतुकी भागवतप्रधानः १२०।
अंबरीष उवाच-
समस्तभूमीवलयेश्वरोऽहमव्याहताज्ञो विबुधप्रसेवी ।
गोविंदपादांबुजदत्तचित्तः स्वचित्तसंतोषितभूमिदेवः १२१।
विख्यातराजोचितवंशरत्नं निरंतरं धर्मरुचिर्यशस्वी ।
सौंदर्यशौर्योदयदानशीलः सुपुत्रवानस्मि जितारिवर्गः १२२।
केनापि पुण्येन पवित्रबुद्धिर्जातोहमीदृग्गुणसंतश्रीः ।
इयं पुनः श्रीरिव पुण्यमूर्तिर्लब्धा कुतः कांतिमती च कांता १२३।
इदं मे सुकृतं सर्वं पुराजन्मनि चेष्टितम् ।
समादिश मुने सम्यक्सर्वज्ञोसि दयानिधे १२४।
नारद उवाच-
इयं रूपवती नाम वेश्यासीदन्यजन्मनि ।
सांप्रतं तव भार्या या सत्याचारातिसुंदरी १२५।
वेश्याधर्मेण वर्तेत यथोद्दिष्टेन भाविनी ।
कुर्वती किल कर्माणि शुभानि द्विजशासनात् १२६।
देवदास इति ख्यातो हेमकारो भवानभूत् ।
पूर्वजन्मनि वै तस्या रुचेर्भर्ता भुजंगमः १२७।
इयं भवंतं भजते रुची रूपवती पुनः ।
व्ययार्थमयनं धर्मं स्थिता विज्ञानमुत्तमम् १२८।
आकर्ण्य चैकदा धर्मं वैशाखस्नानसंभवम् ।
चक्रे धर्मवती तोये स्नानं मेषगते रवौ १२९।
दानं दत्तवती दक्षा वेश्या रूपवती सदा ।
ब्राह्मणाय नमस्कारं भक्त्यादरपुरःसरम् १३०।
स तया देवदासस्त्वं बोधितः स्नेहयंत्रितः ।
कृतवान्बुद्धितः स्नानं माधवे मासि सादरम् १३१।
तत्र त्रेतायुगस्यादौ तृतीयामाप्यनिर्मलाम् ।
सुवर्णकारं सोवाच देवदासं तमादरात् १३२।
वेश्योवाच-
उत्तमं कुरु सौवर्णं मधुसूदनमच्युतम् ।
पूजयित्वा यवैर्देवमेतैः संतर्प्य चानलम् १३३।
ब्राह्मणाय च दास्यामि ब्राह्मणानामनुज्ञया ।
दानमेतत्पुराणेषु कथ्यते तत्र चाक्षयम् १३४।
अक्षयेति तृतीयासौ ब्राह्मणेभ्यः श्रुतं मया ।
शुक्ला वैशाखमासस्य तदक्षयफलप्रदम् १३५।
अस्यां दास्यामि तं हैमं मधुसूदनमव्ययम् ।
नारद उवाच-
इति तस्य वचः श्रुत्वा मधुरं हेमकारकः १३६।
चक्रे सुवर्णप्रतिमामच्युतस्यापि सुंदरीम् ।
सत्यभावेन धर्मार्थमिति चौर्यविवर्जितः १३७।
यथोद्दिष्टस्य चंद्रस्य प्रतिमां लक्षणान्विताम् ।
ददौ सा च विधानेन स्नात्वा विप्राय सुंदरीम् १३८।
पूजयित्वा ततस्तस्यामक्षयायां तिथौ नृप १३९।
कालेन कियता वेश्या सा मृता धर्मनिष्ठिता ।
देवदासोऽपि स ततो मृतः स्वीयायुषक्षये १४०।
तेन पुण्येन भूपाल हेमकारोऽन्य जन्मनि ।
स त्वं प्राप्तो महीं राजन्नशेषगुणसंयुतः १४१।
सापि रूपवती वेश्या तेन धर्मेण तेऽभवत् ।
नाम्ना कांतिमती कांता प्रणयेन परिप्लुता १४२।
विविधा वासना वीर कर्मणां पूर्वसंभवाः ।
विचित्रा गतयस्तात ज्ञायंते न बुधैरपि १४३।
तमेनं माधवं मासं प्रतिकार्यं न संशयः ।
गोपितं तेन देवेन ब्रह्मणा माधवेन च १४४।
असाधुसंगैरनवाप्तविद्यैरसंयतैराश्रमधर्महीनैः ।
अभूततीर्थैरकृतव्रतैस्तैर्न लभ्यते माधवमासधर्मः १४५।
गोविंदकेशवमुकुंदहरे मुरारे लक्ष्मीनिवास मधुसूदन कृष्ण विष्णो ।
वाणी वरा न वदने वसतीति येषां वैशाखमासनियमो भवते न तेषाम् १४६।
ये साधुसाधु वचनानि हिताधिकानि नाकर्णयंति च हरेश्चरितामृतानि ।
पश्यंति ये न कमलापतिकेतनानि वैशाखमासनियमं न हि ते लभंते १४७।
शुश्रूषिता न गुरवो न वराय कन्या दत्ता समाय समये समलंकृता यैः ।
अध्यापिता न तनया विनयादि धर्मं वैशाखमासनियमं न हि ते लभंते १४८।
सूत उवाच-
इत्येवमादिश्य मुनिर्नरेश मामंत्र्य तं मंत्रविदग्रगण्यः ।
स्नातुं ययौ माधवमासि गंगामभ्यर्चितस्तेन तदा स विप्राः १४९।
विधिं स राजापि ततश्चकार वैशाखमासस्य मुनिप्रणीतम् ।
पत्न्यासमं पुण्यधिया तमेव संचिंतयँल्लोकपवित्रकीर्तिः १५०।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये नारदांबरीष संवादे पंचनवतितमोऽध्यायः ९५।