पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७१

विकिस्रोतः तः
← अध्यायः ०७० पद्मपुराणम्
अध्यायः ०७१
वेदव्यासः
अध्यायः ०७२ →

श्रीदेव्युवाच-
भगवन्सर्वभूतेश सर्वात्मन्सर्वसंभव ।
देवेश्वर महादेव सर्वज्ञ करुणाकर १।
त्वयानुकंपितैवाहं भूयोऽप्याहानुकंपया ।
त्रैलोक्यमोहना मंत्रास्त्वया मे कथिताः प्रभो २।
तेन देवेन गोपीभिर्महामोहनरूपिणा ।
केन केन विशेषण चिक्रीडे तद्वदस्व मे ३।
महादेव उवाच।
एकदा वादयन्वीणां नारदो मुनिपुंगवः ।
कृष्णावतारमाज्ञाय प्रययौ नंदगोकुलम् ४।
गत्वा तत्र महायोगमयेशं विभुमच्युतम् ।
बालनाट्यधरं देवदर्शनं नंदवेश्मनि ५।
सुकोमलपटास्तीर्णहेमपर्यंकिकोपरि ।
शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम् ६।
अतीव सुकुमारांगं मुग्धं मुग्धविलोकनम् ।
विस्रस्तनीलकुटिलकुंतलावनिमंडलम् ७।
किंचित्स्मितांकुरव्यंजदेकद्विरदकुड्मलम् ।
स्वप्रभाभिर्भासयंतं समंताद्भवनोदरम् ८।
दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह ।
संभाष्य गोपतिं नंदमाह सर्वप्रभुप्रियः ९।
नारायणपराणां तु जीवनं ह्यतिदुर्लभम् ।
अस्य प्रभावमतुलं न जानंतीह केचन १०।
भव ब्रह्मादयोऽप्यस्मिन्रतिं वांच्छन्ति शाश्वतीम् ।
चरितं चास्य बालस्य सर्वेषामेव हर्षणम् ११।
मुदा गायंति शृण्वंति चाभिनंदंति तादृशाः ।
अस्मिंस्तव सुतेऽचिंत्यप्रभावे स्निग्धमानसाः १२।
नराः संति न तेषां वै भवबाधा भविष्यति ।
मुंचेह परलोकेच्छाः सर्वा बल्लवसत्तम १३।
एकांतेनैकभावेन बालेऽस्मिन्प्रीतिमाचर ।
इत्युक्त्वा नंदभवनान्निष्क्रांतो मुनिपुंगवः १४।
तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः ।
अथासौ चिंतयामास महाभागवतो मुनिः १५।
अस्य कांता भगवती लक्ष्मीर्नारायणे हरौ ।
विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः १६।
अवश्यमवतीर्णा सा भविष्यति न संशयः ।
तामहं विचिनोम्यद्य गेहेगेहे व्रजौकसाम् १७।
विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम् ।
प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः १८।
सर्वेषां बल्लवादीनां रतिं नंदसुते पराम् ।
दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह १९।
गोपालानां गृहे बालां ददर्श श्वेतरूपिणीम् ।
स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः २०।
प्रविवेश ततो धीमान्नंदसख्युर्महात्मनः ।
कस्यचिद्गोपवर्य्यस्य भानुनाम्नो गृहं महत् २१।
अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः ।
साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि २२।
तवाहं धनधान्यादि समृद्धिं संविभावये ।
कच्चित्ते योग्यः पुत्रोऽस्ति कन्या वा शुभलक्षणा २३।
यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति ।
इत्युक्तो मुनिवर्य्येण भानुरानीय पुत्रकम् २४।
महातेजस्विनं दृप्तं नारदायाभ्यवादयत् ।
दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि २५।
पद्मपत्रविशालाक्षं सुग्रीवं सुंदरभ्रुवम् ।
चारुदंतं चारुकर्णं सर्वावयवसुंदरम् २६।
तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च ।
ततः स गद्गद प्राह प्रणयेन महामुनिः २७।
नारद उवाच-।
अयं शिशुस्ते भविता सुसखा रामकृष्णयोः ।
विहरिष्यति ताभ्यां च रात्रिंदिवमतंद्रितः २८।
तत आभाष्य तं गोपप्रवरं मुनिपुंगवः ।
यदा गंतुं मनश्चक्रे तत्रैवं भानुरब्रवीत् २९।
एकास्ति पुत्रिका देव देवपत्न्युपमा मम ।
कनीयसी शिशोरस्य जडांधबधिराकृतिः ३०।
उत्साहाद्वृद्धये याचे त्वां वरं भगवत्तम ।
प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम् ३१।
श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः ।
अथ प्रविश्य भवनं लुठंतीं भूतले सुताम् ३२।
उत्थाप्यांके निधायातिस्नेहविह्वलमानसः ।
भानुरप्याययौ भक्तिनम्रो मुनिवरांतिकम् ३३।
अथ भागवतश्रेष्ठः कृष्णस्यातिप्रियो मुनिः ।
दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम् ३४।
अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः ।
विगाह्य परमानंदसिंधुमेकरसायनम् ३५।
मुहूर्त्तद्वितयं तत्र मुनिरासीच्छिलोपमः ।
मुनींद्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने ३६।
महाविस्मयमापन्नस्तूष्णीमेव स्थितोऽभवत् ।
अंतर्हृदि महाबुद्धिरेवमेवं व्यचिंतयत् ३७।
भ्रांतं सर्वेषु लोकेषु मया स्वच्छंदचारिणा ।
अस्या रूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ३८।
ब्रह्मलोके रुद्रलोक इंद्रलोके च मे गतिः ।
न कोपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः ३९।
महामाया भगवती दृष्टा शैलेंद्रनंदिनी ।
यस्या रूपेण सकलं मुह्यते सचराचरम् ४०।
साप्यस्याः सुकुमारांगी लक्ष्मीं नाप्नोति कर्हिचित् ।
लक्ष्मीः सरस्वती कांति विद्याद्याश्च वरस्त्रियः ४१।
छायामपि स्पृशंत्यस्याः कदाचिन्नैव दृश्यते ।
विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः ४२।
मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेत् ।
ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथंचन ४३।
अन्ये चापि न जानंति प्रायेणैनां हरेः प्रियाम् ।
अस्याः संदर्शनादेव गोविंदचरणांबुजे ४४।
या प्रेमर्द्धिरभूत्सा मे भूतपूर्वा न कर्हिचित् ।
एकांते नौमि भवतीं दर्शयित्वातिवैभवम् ४५।
कृष्णस्य संभवत्यस्या रूपं परमतुष्टये ।
विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित् ४६।
निभृते परितुष्टाव बालिकां दिव्यरूपिणीम् ।
अपि देवि महायोगमायेश्वरि महाप्रभे ४७।
महामोहनदिव्यांगि महामाधुर्यवर्षिणि ।
महाद्भुतरसानंदशिथिलीकृतमानसे ४८।
महाभाग्येन केनापि गतासि मम दृक्पथम् ।
नित्यमंतर्मुखादृष्टिस्तव देवि विभाव्यते ४९।
अंतरेव महानंदपरितृप्तैव लक्ष्यसे ।
प्रसन्नं मधुरं सौम्यमिदं सुमुखमंडनम् ५०।
व्यनक्तिपरमाश्चर्यं कमप्यंतः सुखोदयम् ।
रजः संबंधिकलिका शक्तिस्तत्वातिशोभने ५१।
सृष्टिस्थितिसमाहाररूपिणी त्वमधिष्ठिता ।
तत्त्वं विशुद्धसत्वाशु शक्तिर्विद्यात्मिका परा ५२।
परमानंदसंदोहं दधती वैष्णवं परम् ।
का त्वयाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ५३।
योगींद्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित् ।
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ५४।
तवांशमात्रमित्येवं मनीषा मे प्रवर्त्तते ।
मायाविभूतयोऽचिंत्यास्तन्मायार्भकमायिनः ५५।
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः ।
आनंदरूपिणी शक्तिस्त्वमीश्वरि न संशयः ५६।
त्वया च क्रीडते कृष्णो नूनं वृंदावने वने ।
कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ५७।
तारुण्यवयसा स्पृष्टं कीदृक्ते रूपमद्भुतम् ।
कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम् ५८।
हरि मानुषलोभेन वपुराश्चर्यमंडितम् ।
द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे ५९।
येन नंदसुतः कृष्णो मोहं समुपयास्यति ।
इदानीं मम कारुण्यान्निजं रूपं महेश्वरि ६०।
प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि ।
इत्युक्ता मुनिवर्य्येण तदनुव्रतचेतसा ६१।
महामाहेश्वरीं नत्वा महानंदमयीं पराम् ।
महाप्रेमतरोत्कंठा व्याकुलांगीं शुभेक्षणाम् ६२।
ईक्षमाणेन गोविंदमेवं वर्णयतास्थितम् ।
जयकृष्ण मनोहारिञ्जय वृंदावनप्रिय ६३।
जयभ्रूभंगललित जयवेणुरवाकुल ।
जय बर्हकृतोत्तंस जयगोपीविमोहन ६४।
जय कुंकुमलिप्तांग जय रत्नविभूषण ।
कदाहं त्वत्प्रसादेन अनया दिव्यरूपया ६५।
सहितं नवतारुण्य मनोहारि वपुःश्रिया ।
विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पते ६६।
एवं कीर्त्तयतस्तस्य तत्क्षणादेव सा पुनः ।
बभूव दधती दिव्यं रूपमत्यंतमोहनम् ६७।
चतुर्दशाब्दवयसा संमितं ललितं परम् ।
समानवयसश्चान्यास्तदैव व्रजबालिकाः ६८।
आगत्य वेष्टयामासुर्दिव्यभूषांबरस्रजः ।
मुनींद्रः स तु निश्चेष्टो बभूवाश्चर्यमोहितः ६९।
बालायास्तास्तदा सख्यश्चरणांबुकणैर्मुनिम् ।
निषिच्य बोधयामासुरूचुश्च कृपयान्विताः ७०।
मुनिवर्य महाभाग महायोगेश्वरेश्वर ।
त्वयैव परया भक्त्या भगवान्हरिरीश्वरः ७१।
नूनमाराधितो देवो भक्तानां कामपूरकः ।
यदियंब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः ७२।
महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च ।
अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा ७३।
केनाप्यचिंत्य भाग्येन तवदृष्टिपथं गता ।
उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालंब्य सत्वरम् ७४।
एनां प्रदक्षिणीकृत्य नमस्कुरु पुनःपुनः ।
किं न पश्यसि चार्वंगीमत्यंतव्याकुलामिव ७५।
अस्मिन्नेव क्षणे नूनमंतर्धानं गमिष्यति ।
नानया सह संलापः कथंचित्ते भविष्यति ७६।
दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम ।
किंतु वृंदावने कापि भात्यशोकलता शुभा ७७।
सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा ।
गोवर्द्धनाददूरेण कुसुमाख्यसरस्तटे ७८।
तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः ।
श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम् ७९।
यावत्प्रदक्षिणीकृत्य प्रणमेद्दंडवन्मुनिः ।
मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम् ८०।
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम् ।
एवं प्रभावा बालेयं न साध्या दैवतैरपि ८१।
किंतु यद्गृहमेतस्याः पदचिह्नविभूषितम् ।
तत्र नारायणो देवः स्वयं वसति माधवः ८२।
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः ।
अद्य एनां वरारोहां सर्वाभरणभूषणाम् ८३।
देवीमिव परां गेहे रक्ष यत्नेन सत्तम ।
इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः ८४।
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम् ।
अशोकलतिकामूलमासाद्य मुनिसत्तमः ८५।
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि ।
स्थितोऽत्र प्रेमविकलश्चिंतयन्कृष्णवल्लभाम् ८६।
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः ।
पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः ८७।
दृष्ट्वा मनसि संभ्रांतो दंडवत्पतितो भुवि ।
परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः ८८।
प्रष्टुकामोऽपि स मुनिः किंचित्स्वाभिमतं प्रियम् ।
नाशकत्प्रेमलावण्यप्रियभाषाप्रधर्षितः ८९।
अथागता मुनिश्रेष्ठं कृतांजलिमवस्थितम् ।
भक्तिभारानतग्रीवं सविस्मयं ससंभ्रमम् ९०।
सुविनीततमं प्राह तत्रैव करुणान्विता ।
अशोकमालिनी नाम्ना अशोकवनदेवता ९१।
अशोकमालिन्युवाच।
अशोककलिकायां तु वसाम्यस्यां महामुने ।
रक्तांबरधरा नित्यं रक्तमालानुलेपना ९२।
रक्तसिंदूरकलिका रक्तोत्पलवतंसिनी ।
रक्तमाणिक्यकेयूर मुकुटादिविभूषिता ९३।
एकदा प्रियया सार्द्धं विहरंत्यो मधूत्सवे ।
तत्रैव मिलिता गोपबालिकाश्चित्रवाससः ९४।
अहं चाशोकमालाभिर्गोपवेषधरं हरिम् ।
रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम् ९५।
ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा ।
भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम् ९६।
परात्परमहं सर्वं विजानामीह सर्वतः ।
गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम् ९७।
तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम् ।
तां देवीमद्भुताकारामद्भुतानंददायिनीम् ९८।
हरेः प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकाम् ।
कथं पश्यामि लोलाक्षीं कथं वा तत्पदांबुजम् ९९।
आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विमर्शितम् ।
तत्र ते कथयिष्यामि वृत्तांतं सुमहात्मनाम् १००।
मानसे सरसि स्थित्वा तपस्तीव्रमुपेयुषाम् ।
जपतां सिद्धमंत्रांश्च ध्यायतां हरिमीश्वरम् १०१।
मुनीनां कांक्षतां नित्यं तस्या एव पदांबुजम् ।
एकसप्ततिसाहस्रं संख्यातानां महौजसाम् १०२।
तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने १०३।
इति श्रीपद्मपुराणे पातालखंडे श्रीराधाकृष्ण-।
माहात्म्ये एकसप्ततितमोऽध्यायः ७१।