पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२८

विकिस्रोतः तः
← अध्यायः ०२७ पद्मपुराणम्
अध्यायः ०२८
वेदव्यासः
अध्यायः ०२९ →

शेष उवाच।
अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतम् ।
विललाप भृशं राजा सुतदुःखेन दुःखितः १।
मूर्ध्नि संताडयामास पाणिभ्यामतिदुःखितः ।
कम्पमानो भृशं चाश्रूण्यमुञ्चन्नयनाब्जयोः २।
गृहीत्वा पतितं वक्त्रं चंद्रबिंबमनोरमम् ।
पुष्कलेषु क्षतासृग्भिः क्लिन्नं कुंडलशोभितम् ३।
कुटिलभ्रूयुगं श्रेष्ठं संदष्टाधरपल्लवम् ।
स चुंबन्मुखपद्मेन विलपन्निदमब्रवीत् ४।
हा पुत्र वीर कथमुत्सुकचेतसं मां ।
किं नेक्षसे विशदनेत्रयुगेन शूर ।
किं मद्विनोदकथयारहितस्त्वमेव ।
रोषोदधिप्लुतमनाः किल लक्ष्यसे च ५।
वद पुत्र कथं मां त्वं प्रब्रूषे न हसन्पुनः ।
अमृतैर्मधुरास्वादैर्विनोदयसि पुत्रक ६।
शत्रुघ्नाश्वं गृहाण त्वं सितचामरशोभितम् ।
स्वर्णपत्रेण शोभाढ्यं त्यज निद्रां महामते ७।
एष प्रतापविशदः प्रतापाग्र्यः परंतपः ।
धनुर्बिभ्रत्पुरो भाति पुष्कलः परवीरहा ८।
एनं वारय सत्तीक्ष्णैर्बाणैः कोदंडनिर्गतैः ।
कथं त्वं रणमध्ये वै शेते वीरविमोहितः ९।
हस्तिनः पत्तयश्चैव रथारूढा भयार्दिताः ।
शरणं त्वां समायांति तानीक्षस्व महामते १०।
पुत्र त्वया विना सोढुं कथं शक्तो रणांगणे ।
शत्रुघ्नसायकांस्तीक्ष्णांश्चंडकोदंडनिर्गतान् ११।
अतो मां तु त्वया हीनं को वा पालयितुं क्षमः ।
यदि त्यक्ष्यसि निद्रा त्वं जयायाहं क्षमस्तदा १२।
इत्थं विलप्य सुभृशं तताड हृदयं स्वकम् ।
बहुशः पाणिना राजा पुत्रदुःखेन दुःखितः १३।
तदा विचित्र दमनौ स्व स्व स्यंदनसंस्थितौ ।
पितुश्चरणयोर्नत्वा ऊचतुः समयोचितम् १४।
राजन्नस्मासु जीवत्सु किं दुःखं हृदि तद्वद ।
वीराणां प्रधने मृत्युर्वांच्छितो जायते महान् १५।
धन्योऽयं बत चित्रांगो यो वीर भुवि शोभते ।
सकिरीटस्तु संदष्टदंतच्छदयुगः प्रभुः १६।
कथयाशु किमद्यैव कुर्वस्ते कार्यमीप्सितम् ।
शत्रुघ्नवाहिनीं सर्वां हन्व आवामनाथिनीम् १७।
अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे ।
पातयावो रथाच्छित्त्वा शिरोमुकुटमंडितम् १८।
त्यज शोकं सुदुःखार्तः कथं भासि महामते ।
आज्ञापयावां मानार्ह कुरु युद्धे मतिं तथा १९।
इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः ।
शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात् २०।
तावपि प्रतियोद्धारं वांच्छंतौ रणदुर्मदौ ।
जग्मतुः कटके शत्रोरनंतभटपूरिते २१।
रिपुतापेन दमनो नीलरत्नेन चेतरः ।
युयुधाते रणे वीरौ प्रावृषीव बलाहकौ २२।
राजा कनकसन्नद्धे रथे मणिविचित्रिते ।
रत्नकूबरशोभाढ्ये तिष्ठंश्चापधरो बली २३।
ययौ योद्धुं तु शत्रुघ्नं वीरकोटभिरावृतम् ।
तृणीकुर्वन्महावीरान्धनुर्विद्याविशारदान् २४।
तं योद्धुमागतं दृष्ट्वा सुबाहुं रोषपूरितम् ।
पुत्रनाशेन कुर्वंतं सर्वसैन्यवधादिकम् २५।
शत्रुघ्नपार्श्वसंचारी हनूमांस्तमुपाद्रवत् ।
नखायुधो महानादं कुर्वन्मेघ इवाहवे २६।
सुबाहुस्तं हनूमंतमागच्छंतं महारवम् ।
उवाच प्रहसन्वाक्यं रोषपूरितलोचनः २७।
क्व गतः पुष्कलो हत्वा मत्पुत्रं रणमंडले ।
पातयाम्यद्य तस्याशु शिरो ज्वलितकुंडलम् २८।
क्व शत्रुघ्नो वाहपालः क्व च रामः कुतो भटाः ।
प्राणहंतारमायांतं पश्यंतु प्रधने तु माम् २९।
इति तद्वाक्यमाकर्ण्य हनूमान्निजगाद तम् ।
शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः ३०।
स कथं प्रधने युध्येत्सेवकेऽग्रे स्थिते नृप ।
मां विजित्य रणे तं च त्वं गंतासि नरर्षभ ३१।
इत्युक्तवंतं तरसा विव्याध दशसायकैः ।
हृदि वानरमत्युग्रं पर्वताग्र्यमिवस्थितम् ३२।
सबाणानागतांस्तांश्च गृहीत्वा करसंपुटे ।
चूर्णयामास तिलशः शितान्वैरिविदारणान् ३३।
चूर्णयित्वा शरांस्तांस्तु निनदन्घनगर्जितैः ।
पुच्छेनावेष्ट्य तस्योच्चै रथं निन्ये महाबलः ३४।
तदा तं नृपवर्योऽसावाकाशे स्थित एव सः ।
लांगूलं ताडयामास शिताग्रैः सायकैर्मुहुः ३५।
स ताडितस्तु पुच्छाग्रे शरैः सन्नतपर्वभिः ।
मुमोच तद्रथं दिव्यं कनकेन विचित्रितम् ३६।
स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम् ।
हनूमंतं कपिवरं रोषसंपूरितेक्षणः ३७।
हनूमान्बाणविच्छिन्नः सर्वत्ररुधिराप्लुतः ।
महारोषं समाधत्त नृपोपरि कपीश्वरः ३८।
गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम् ।
चूर्णयामस वेगेन तदद्भुतमिवाभवत् ३९।
स्वरथं भज्यमानं तु दृष्ट्वा राजा त्वरन्बली ।
अन्यं रथं समास्थाय युयुधे तं महाबलम् ४०।
पुच्छे मुखेऽथोरसि च भुजे चरणयोर्नृपः ।
जघान शरसंधानकोविदः परमास्त्रवित् ४१।
तदा क्रुद्धः कपिवरस्ताडयामास वक्षसि ।
पादेनोत्प्लुत्य वेगेन राज्ञः सुभटशोभिनः ४२।
स पदा प्रहतो भूमौ पपात किल मूर्च्छितः ।
मुखाद्वमन्नसृक्चोष्णं श्वासपूरप्रवेपितः ४३।
तदा प्रकुपितोऽत्यंतं हनूमान्प्रधनांगणे ।
अश्वान्वीरान्गजांश्चापि चूर्णयामास वेगतः ४४।
तदा सुकेतुस्तद्भ्राता तथा लक्ष्मीनिधिर्नृपः ।
उभावपि सुसन्नद्धौ युद्धाय समुपस्थितौ ४५।
राजानं मूर्च्छितं दृष्ट्वा प्रपलाय्य गता नराः ।
इतस्ततो बाणसंघैः क्षताः पुष्कलवर्षितैः ४६।
तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली ।
दमनः स्तंभयामास सेतुर्वार्धिमिवोच्चलम् ४७।
तदा तु मूर्च्छितो राजा स्वप्नमेकं ददर्श ह ।
रणमध्ये कपिवरप्रपदाघातताडितः ४८।
रामचंद्रस्त्वयोध्यायां सरयूतीरमंडपे ।
ब्राह्मणैर्याज्ञिकश्रेष्ठैर्बहुभिः परिवारितः ४९।
तत्र ब्रह्मादयो देवास्तत्र ब्रह्मांडकोटयः ।
कृतप्राञ्जलयस्तं वै स्तुवंति स्तुतिभिर्मुहुः ५०।
रामं श्यामं सुनयनं मृगशृंगपरिग्रहम् ।
गायंति नारदाद्याश्च वीणोल्लसितपाणयः ५१।
नृत्यंत्यप्सरसस्तत्र घृताची मेनकादयः ।
वेदा मूर्तिधरा भूत्वा उपतिष्ठंति राघवम् ५२।
यच्च किंचिद्वस्तुजातं सर्वशोभासमन्वितम् ।
तस्य दातारमखिलं भक्तानां भोगदायकम् ५३।
इत्येवमादिसंपश्यञ्जाग्रत्संज्ञामवाप सः ।
ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन् ५४।
उत्थाय प्रययौ पद्भ्यां शत्रुघ्नचरणं प्रति ।
भृत्यकोटिपरीवारो रथकोटिपरीवृतः ५५।
सुकेतुं तु समाहूय विचित्रं दमनं तथा ।
युद्धं कर्तुं समुद्युक्तान्वारयामास धर्मवित् ५६।
उवाच तान्महाराजो धर्मात्मा धर्मसंयुतः ।
भ्रातःपुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम् ५७।
मा युद्धं कुरुत क्षिप्रमनयस्तु महानभूत् ।
यद्रामचंद्रवाहं त्वमगृह्णाद्दमनोर्ज्जितम् ५८।
एष रामः परंब्रह्म कार्यकारणतः परम् ।
चराचरजगत्स्वामी न मानुषवपुर्धरः ५९।
एतद्धि ब्रह्मविज्ञानमधुना ज्ञातवानहम् ।
पुरासितांगशापेन हृतज्ञानधनोऽनघाः ६०।
अहं पुरा तीर्थयात्रां गतस्तत्त्वविवित्सया ।
तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः ६१।
असितांगं मुनिमहं गतवाञ्ज्ञातुमिच्छया ।
तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि ६२।
योऽसावयोध्याधिपतिः स परब्रह्मशब्दितः ।
तस्य या जानकी देवी साक्षात्सा चिन्मयी स्मृता ६३।
एनं तु योगिनः साक्षादुपासते यमादिभिः ।
दुस्तरा पारसंसारवारिधिं संतितीर्षवः ६४।
स्मृतमात्रो महापापहारी स गरुडध्वजः ।
य एनं सेवते विद्वान्स संसारं तरिष्यति ६५।
तदाहमहसं विप्रं कोऽयं रामस्तु मानुषः ।
केयं सा जानकी देवी हर्षशोकसमाकुला ६६।
अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम् ।
जन्मदुःखजरातीतं कथयस्व मुने मम ६७।
इत्युक्तवंतं मां क्रुद्धः शशाप स मुनीश्वरः ।
अज्ञात्वा तत्स्वरूपं त्वं प्रतिब्रूषे ममाधम ६८।
एनं निंदसि रामं त्वं मानुषोऽयमिदं हसन् ।
तस्मात्त्वं तत्त्वसंमूढो भविष्यस्युदरंभरिः ६९।
तदाहं तस्य चरणावगृह्णं सदया युतः ।
दृष्ट्वा मे विनयं मां तु प्रावोचत्करुणानिधिः ७०।
त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप ।
तदा हनूमानंघ्रिं त्वां ताडयिष्यति वेगतः ७१।
तदा त्वं ज्ञास्यसे राजन्नान्यथा स्वमनीषया ।
पुराहमुक्तस्तेनैवं तद्दृष्टमधुना मया ७२।
यदा मां हनुमान्क्रुद्धस्ताडयामास वक्षसि ।
तदाऽदर्शं रमानाथं पूर्णब्रह्मस्वरूपिणम् ७३।
तस्मादश्वं तु शोभाढ्यमानयंतु महाबलाः ।
धनानि चैव वासांसि राज्यं चेदं समर्पये ७४।
रामं दृष्ट्वा कृतार्थः स्यामहं यज्ञेति पुण्यदे ।
आनयंतु हयं मह्यं रोचते तु तदर्पणम् ७५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुबाहुपराजयोनाम अष्टाविंशतितमोऽध्यायः२८ ।