पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००१

विकिस्रोतः तः
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)
अध्यायः ००१
[[लेखकः :|]]
अध्यायः ००२ →
पद्मपुराणम्/खण्डः ५

अध्यायः ००१

अध्यायः ०२

अध्यायः ०३

अध्यायः ०४

अध्यायः ०५

अध्यायः ०६

अध्यायः ०७

अध्यायः ०८

अध्यायः ०९

अध्यायः ०१०

अध्यायः ०११

अध्यायः ०१२

अध्यायः ०१३

अध्यायः ०१४

अध्यायः ०१५

अध्यायः ०१६

अध्यायः ०१७

अध्यायः ०१८

अध्यायः ०१९

अध्यायः ०२०

अध्यायः ०२१

अध्यायः ०२२

अध्यायः ०२३

अध्यायः ०२४

अध्यायः ०२५

अध्यायः ०२६

अध्यायः ०२७

अध्यायः ०२८

अध्यायः ०२९

अध्यायः ०३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ०५०

अध्यायः ०५१

अध्यायः ०५२

अध्यायः ०५३

अध्यायः ०५४

अध्यायः ०५५

अध्यायः ०५६

अध्यायः ०५७

अध्यायः ०५८

अध्यायः ०५९

अध्यायः ०६०

अध्यायः ६१

अध्यायः ६२

अध्यायः ६३

अध्यायः ६४

अध्यायः ६५

अध्यायः ६६

अध्यायः ६७

अध्यायः ६८

अध्यायः ६९

अध्यायः ०७०

अध्यायः ७१

अध्यायः ७२

अध्यायः ७३

अध्यायः ७४

अध्यायः ७५

अध्यायः ७६

अध्यायः ७७

अध्यायः ७८

अध्यायः ७९

अध्यायः ०८०

अध्यायः ०८१

अध्यायः ०८२

अध्यायः ०८३

अध्यायः ०८४

अध्यायः ०८५

अध्यायः ०८६

अध्यायः ०८७

अध्यायः ०८८

अध्यायः ०८९

अध्यायः ०९०

अध्यायः ०९१

अध्यायः ०९२

अध्यायः ०९३

अध्यायः ०९४

अध्यायः ९५

अध्यायः ९६

अध्यायः ९७

अध्यायः ९८

अध्यायः ९९

अध्यायः १००

अध्यायः १०१

अध्यायः १०२

अध्यायः १०३

अध्यायः १०४

अध्यायः १०५

अध्यायः १०६

अध्यायः १०७

अध्यायः १०८

अध्यायः १०९

अध्यायः ११०

अध्यायः १११

अध्यायः ११२

अध्यायः ११३

अध्यायः ११४

अध्यायः ११५

अध्यायः ११६

अध्यायः ११७

विषयानुक्रमणिका

श्रीगणेशाय नमः।
श्रीकुलदेवतायै नमः।
श्रीगुरुचरणारविंदाभ्यां नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवींसरस्वतीं व्यासं ततो जयमुदीरयेत् १।
ऋषय ऊचुः।
श्रुतं सर्वं महाभाग स्वर्गखंडं मनोहरम् ।
त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः २।
सूत उवाच।
अथैकदा धराधारं पृष्टवान्भुजगेश्वरम् ।
वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम् ३।
श्रीवात्स्यायन उवाच।
शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः ।
भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः ४।
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः ।
नानाराजचरित्राणि कथितानि त्वयानघ ५।
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम् ।
तत्रानेकमहापापहरा रामकृता कथा ६।
तस्य वीरस्य रामस्य हयमेधकथा श्रुता ।
संक्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम् ७।
या श्रुता संस्मृता चोक्ता महापातकहारिणी ।
चिंतितार्थप्रदात्री च भक्तचित्तप्रतोषदा ८।
शेष उवाच।
धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी ।
रघुवीरपदद्वंद्व मकरंद स्पृहावती ९।
वदंति मुनयः सर्वे साधूनां संगमं वरम् ।
यस्मात्पापक्षयकरी रघुनाथकथा भवेत् १०।
त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः ।
सुरासुरकिरीटौघ मणिनीराजितांघ्रिकः ११।
रावणारिकथा वार्द्धौ मशको मादृशः कियान् ।
यत्र ब्रह्मादयो देवा मोहिता न विदंत्यपि १२।
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः ।
पक्षिणः स्वगतिं श्रित्वा खे गच्छंति सुविस्तरे १३।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
येषां वै यादृशी बुद्धिस्ते वदंत्येव तादृशम् १४।
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम् ।
करिष्यति स्वसंपर्कात्कनकं त्वनलो यथा १५।
सूत उवाच।
इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः ।
ज्ञानेनालोकयांचक्रे कथां लोकोत्तरां शुभाम् १६।
गद्गदस्वरसंयुक्तो महाहर्षांकितांगकः ।
कथयामास विशदां कथां दाशरथेः पुनः १७।
शेष उवाच।
लंकेश्वरे विनिहते देवदानवदुःखदे ।
अप्सरोगणवक्त्राब्जचंद्रमः कांतिहर्तरि १८।
सुराः सर्वे सुखं प्रापुरिंद्र प्रभृतयस्तदा ।
सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः १९।
लंकायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम् ।
सीतयासहितो रामः पुष्पकं समुपाश्रितः २०।
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा ।
बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः २१।
लंकां स पश्यन्बहुधा भग्नप्राकारतोरणाम् ।
दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह २२।
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान् ।
राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात् २३।
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति ।
ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः २४।
देवदुंदुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान् ।
तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः २५।
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवंति च ।
मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः २६।
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता ।
तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः २७।
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम् ।
तस्याः पुनः समीपे तु नंदिग्रामं ददर्श ह २८।
यत्र वै भरतो राजा पालयन्धर्ममास्थितः ।
भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु २९।
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः ।
कृशांगयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः ३०।
यवान्नमपि नो भुंक्ते जलं पिबति नो मुहुः ।
उद्यंतं सवितारं यो नमस्कृत्य ब्रवीति च ३१।
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत् ।
मदर्थे रामचंद्रोऽपि जगत्पूज्यो वनं ययौ ३२।
सीतया सुकुमारांग्या सेव्यमानोऽटवीं गतः ।
या सीता पुष्पपर्यंके वृंतमासाद्य दुःखिता ३३।
या सीता रविसंतापं कदापि प्राप नो सती ।
मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो ३४।
या सीता राजवृंदैश्च न दृष्टा नयनैः कदा ।
सा सीता दृश्यते नूनं किरातैः कालरूपिभिः ३५।
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति ।
सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो ३६।
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः ।
प्रातःप्रातर्महाराजो भरतो रामवल्लभः ३७।
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः ।
नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः ३८।
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम् ।
मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति ३९।
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात् ।
करोमि रामचंद्रांघ्रिं स्मारं स्मारं सुमंत्रिणः ४०।
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया ।
यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम् ४१।
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः ।
विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह ४२।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य भरतावासनंदिग्रामदर्शनोनाम प्रथमोऽध्यायः १।