पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३०

विकिस्रोतः तः

नारद उवाच-।
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ।
पुरा कृतयुगे राजन्निषधे नगरे वरे १।
आसीद्वैश्यः कुबेराभो नामतो हेमकुंडलः ।
कुलीनः सत्क्रियो देवद्विजपावकपूजकः २।
कृषिवाणिज्यकर्त्तासौ विविधक्रयविक्रयी ।
गोघोटकमहिष्यादि पशुपोषणतत्परः ३।
पयो दधीनि तक्राणि गोमयानि तृणानि च ।
काष्ठानि फलमूलानि लवणाद्रा र्!दिपिप्पली ४।
धान्यानि शाकतैलानि वस्त्राणि विविधानि च ।
धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा ५।
इत्थं नानाविधैर्वैश्य उपायैरपरैस्तथा ।
उपार्जयामास सदा अष्टौ हाटककोटयः ६।
एवं महाधनः सोथ हाकर्णपलितोभवत् ।
पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि ७।
तद्धनस्य षडंशेन धर्मकार्यं चकार सः ।
विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च ८।
तडागं खानयामास विपुलं सागरोपमम् ।
वाप्यश्च पुष्करिण्यश्च बहुधा तेन कारिताः ९।
वटाश्वत्थाम्रकंकोल जंबू निंबादि काननम् ।
स्वसत्वेन तदा चक्रे तथा पुष्पवनं शुभम् १०।
उदयास्तमनं यावदन्नपानं चकार सः ।
पुराद्बहिश्चतुर्दिक्षु प्रपां चक्रेऽतिशोभनाम् ११।
पुराणेषु प्रसिद्धानि यानि दानानि भूपते ।
ददौ तानि सधर्म्मात्मा नित्यं दानपरस्तदा १२।
यावज्जीवकृते पापे प्रायाश्चित्तमथाकरोत् ।
देवपूजापरो नित्यं नित्यं चातिथिपूजकः १३।
तस्येत्थं वर्त्तमानस्य संजातौ द्वौ सुतौ नृप ।
तौ सुप्रसिद्ध नामानौ श्रीकुंडल विकुंडलौ १४।
तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम् ।
तत्राराध्य परं देवं गोविंदं वरदं प्रभुम् १५।
तपःक्लिष्ट शरीरोऽसौ वासुदेवमनाः सदा ।
प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति १६।
अथ तस्य सुतौ राजन्महामान समन्वितौ ।
तरुणौ रूपसंपन्नौ धनगर्वेण गर्वितौ १७।
दुःशीलौ व्यसनासक्तौ धर्मकर्माद्यदर्शकौ ।
न वाक्यं चागतौ मातुर्वृद्धानां वचनं तथा १८।
कुमार्गगौ दुरात्मानौ पितृमित्रनिषेधकौ ।
अधर्मनिरतौ दुष्टौ परदाराभिगामिनौ १९।
गीतवादित्रनिरतौ वीणावेणुविनोदिनौ ।
वारस्त्रीशतसंयुक्तौ गायंतौ चेरतुस्तदा २०।
चाटुकारजनैर्युक्तौ बिंबोष्ठीषु विशारदौ ।
सुवेषौ चारुवसनौ चारुचंदनरूषितौ २१।
तथा सुगंधिमालाढ्यौ कस्तूरीलक्ष्मलक्षितौ ।
नानालंकारशोभाढ्यौ मौक्तिकाहारहारिणौ २२।
गजवाजिरथौघेन क्रीडंतौ तावितस्तदा ।
मधुपानसमायुक्तौ परस्त्रीरतिमोहितौ २३।
नाशयंतौ पितृद्रव्यं सहस्रं ददतुः शतम् ।
तस्थतुः स्वगृहे रम्ये नित्यं भोगपरायणौ २४।
इत्थं तु तद्धनं ताभ्यां विनियुक्तमसद्व्ययैः ।
वारस्त्री विट शैलूष मल्ल चारण बंदिषु २५।
अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवोषरे ।
न सत्पात्रे च तद्दत्तं न ब्राह्मणमुखे हुतम् २६।
नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः ।
उभयोरेव तद्द्रव्यमचिरेण क्षयं ययौ २७।
ततस्तौ दुःखमापन्नौ कार्पण्यं परमं गतौ ।
शोचमानौ तु मुह्यंतौ क्षुत्पीडादुःखपीडितौ २८।
तयोस्तु तिष्ठतोर्गेहे नास्ति यद्भुज्यते तदा ।
स्वजनैर्बांधवैस्सर्वैः सेवकैरुपजीविभिः २९।
द्रव्याभावे परित्यक्तौ चिंत्यमानौ ततः पुरे ।
पश्चाच्चौर्य्यं समारब्धं ताभ्यां च नगरे नृप ३०।
राजतो लोकतो भीतौ स्वपुरान्निःसृतौ तदा ।
चक्रतुर्वनवासं तौ सर्वेषामुपपीडितौ ३१।
जघ्नतुः सततं मूढौ शितैर्बाणैर्विषार्पितैः ।
नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा ३२।
शशकाञ्छल्लकान्गोधान्श्वापदांश्चेतरान्बहून् ।
महाबलौ भिल्लसंगावाखेटकभुजौ सदा ३३।
एवं मांसमयाहारौ पापाहारौ परंतप ।
कदाचिद्भूधरं प्राप्तो ह्येकोऽन्यश्च वनं गतः ३४।
शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः ।
एकस्मिन्दिवसे राजन्पापिष्ठौ निधनं गतौ ३५।
यमदूतैस्ततोबद्ध्वा पापैर्नीतौ यमालयम् ।
गत्वाभिजगदुःसर्वे ते दूताः पापिनावुभौ ३६।
धर्मराज नरावेतावानीतौ तव शासनात् ।
आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् ३७।
आलोच्य चित्रगुप्तेन तदा दूताञ्जगौ यमः ।
एकस्तु नीयतां वीर निरयं तीव्रवेदनम् ३८।
अपरः स्थाप्यतां स्वर्गेयत्र भोगा ह्यनुत्तमाः ।
कृतांताज्ञां ततः श्रुत्वा दूतैश्च क्षिप्रकारिभिः ३९।
निक्षिप्तो रौरवे घोरे यो ज्येष्ठो हि नराधिप ।
तेषां दूतवरः कश्चिदुवाच मधुरं वचः ४०।
विकुंडल मया सार्द्धमेहि स्वर्गं ददामि ते ।
भुंक्ष्व भोगान्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा ४१।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रिंशोऽध्यायः ३०।