पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०४

विकिस्रोतः तः

ऋषय ऊचुः-।
मेरोरथोत्तरं पश्चात्पूर्वमाचक्ष्व सूततः ।
निखिलेन महाबुद्ध माल्यवंतं च पर्वतम् १।
सूत उवाच-।
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो विप्राः पुण्याः सिद्धनिषेविताः २।
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
पुष्पाणि च सुगंधीनि रसवंति फलानि च ३।
सर्वकामफलास्तत्र केचिद्वृत्या द्विजोत्तमाः ।
अपरे क्षीरिणो नाम वृक्षास्तत्र द्विजोत्तमाः ४।
प्रक्षरंति सदा क्षीरं तत्र सर्वेऽमृतोपमम् ।
वस्त्राणि च प्रसूयंते फलेष्वाभरणानि च ५।
सर्वा मणिमयी भूमिः सूक्ष्मकांचनवालुका ।
सर्वर्तुसुखसंस्पर्शा निष्फलाश्च तपोधनाः ६।
देवलोकच्युताः सर्वे जायंते तत्र मानवाः ।
शुक्लाभिजनसंपन्नाः सर्वसुप्रियदर्शनाः ७।
मिथुनानि च जायंते स्त्रियश्चाप्सरसोपमाः ।
तेषां ते क्षीरिणां क्षीरं पिबंत्यमृतसंनिभम् ८।
मिथुनं जायते काले समंताच्च प्रवर्द्धते ।
तुल्यरूपगुणोपेतं समवेशं तथैव च ९।
एकमेवानुरूपं च चक्रवाकसमं द्विजाः ।
निरामयाश्च ते लोका नित्यं मुदितमानसाः १०।
दशवर्षसहस्राणि दशवर्षशतानि च ।
जीवंति ते महाभागा न चान्योन्यं जहत्युत ११।
भारुंडा नाम शकुनास्तीक्ष्णतुंडा महाबलाः ।
तान्निर्हरंतीहमृतान्दरीषु प्रक्षिपंति च १२।
उत्तराःकुरवो विप्रा व्याख्यातास्ते समासतः ।
मेरुपार्श्वमहं पूर्वं प्रवक्ष्यामि यथातथम् १३।
तस्य मूर्द्धाभिषेकस्तु भद्राश्वस्य तपोधनाः ।
भद्रशालवनं यत्र कालाम्राश्च महाद्रुमाः १४।
कालाम्रास्तु महाभागा नित्यंपुष्पफलाः शुभाः ।
द्रुमाश्च योजनोत्सेधाः सिद्धचारणसेविताः १५।
तत्र ते पुरुषाः श्वेतास्तेजोयुक्तमहाबलाः ।
स्त्रियः कुमुदवर्णाश्च सुंदर्यः प्रियदर्शनाः १६।
चंद्रवर्णाश्चतुर्वर्णाः पूर्णचंद्रनिभाननाः ।
चंद्रशीतलगात्राश्च नृत्यगीतविशारदाः १७।
दशवर्षसहस्राणि तत्रायुर्द्विजसत्तमाः ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः १८।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
सुदर्शनो नाम महान्जंबूवृक्षः सनातनः १९।
सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।
तस्य नाम्ना समाख्यातो जंबूद्वीपः सनातनः २०।
योजनानां सहस्रं च शतं च द्विजसत्तमाः ।
तथा माल्यवतः शृंगे पूर्वे पूर्वानुगांतकाः २१।
योजनानां सहस्राणि पंचाशन्माल्यवान्द्विजाः ।
महारजतसंकाशा जायंते तत्र मानवाः २२।
ब्रह्मलोकच्युताः सर्वे सर्वे च ब्रह्मवादिनः ।
तपस्तप्यंति ते दिव्यं भवंति ह्यूर्ध्वरेतसः २३।
रक्षणार्थं तु भूतानां प्रविशंति दिवाकरम् ।
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च २४।
अरुणस्याग्रतो यांति परिवार्य दिवाकरम् ।
षष्टिवर्षसहस्राणि षष्टिरेव शतानि च २५।
आदित्यतापतप्तास्ते विशंति शशिमंडलम् २६।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्थोऽध्यायः ४।