पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५६

विकिस्रोतः तः

व्यास उवाच-
नाद्याच्छूद्रस्य विप्रोन्नं मोहाद्वा यदि कामतः ।
स शूद्रयोनिं व्रजति यस्तु भुंक्ते त्वनापदि १।
षण्मासान्यो द्विजो भुंक्ते शूद्रस्यान्नं विगर्हितम् ।
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते २।
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ३।
राजान्नं वर्तकान्नं च षंढान्नं चर्म्मकारिणाम् ।
गणान्नं गणिकान्नं च षडन्नं च विवर्जयेत् ४।
चक्रोपजीवि रजक तस्करध्वजिनां तथा ।
गांधर्वलोहकारान्नं मृतकान्नं विवर्जयेत् ५।
कुलाल चित्रकारान्नं वार्धुषेः पतितस्य च ।
पौनर्भवच्छत्रिकयोरभिशप्तस्य चैव हि ६।
सुवर्णकार शैलूष व्याध वंध्यातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दंडकस्य च ७।
स्तेन नास्तिकयोरन्नं देवतानिंदकस्य च ।
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ८।
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ९।
पापीयोन्नं च संघान्नं शस्त्राजीवस्य चैव हि ।
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम् १०।
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं मृतकस्य च ।
वृथापाकस्य चैवान्नं शावान्नं चातुरस्य च ११।
अप्रजानां तु नारीणां कृतघ्नस्य तथैव च ।
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा १२।
शौंडान्नं घांटिकान्नं च भिषजामन्नमेव च ।
विद्वत्प्रजननस्यान्नं परिवेत्रन्नमेव च १३।
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।
अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् १४।
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।
दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् १५।
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ।
अर्द्धका कुलं मित्रं च गोपालो वाहनापि तौ १६।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ।
कुशीलवः कुंभकश्च क्षेत्रकर्मक एव च १७।
एते शूद्रेषु भोज्यान्ना दृष्ट्वा स्वल्पगुणं बुधैः ।
पायसं स्नेहपक्वं च गोरसश्चैव सक्तवः १८।
पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः ।
वृंताकं नालिकाशाकं कुसुंभं भस्मकं तथा १९।
पलांडुं लशुनं शुक्तं निर्य्यासं चैव वर्जयेत् ।
छत्राकं विड्वराहं च स्विन्नं पीयूषमेव च २०।
विलयं विमुखं चैव कोरकाणि विवर्जयेत् ।
गृंजनं किंशुकं चैव कूष्मांडं च तथैव च २१।
उदुंबरमलाबुं च जग्ध्वा पतति वै द्विजः ।
तथा कृसरसंयावौ पायसापूपमेव च २२।
अनुपाकृत मांसं च देवान्नानि हवींषि च ।
यवागूं मातुलिगं च मत्स्यानप्यनुपाकृतान् २३।
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ।
पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च २४।
रात्रौ च तिलसंबंधं प्रयत्नेन दधि त्यजेत् ।
नाश्नीयात्पयसा तक्रं नाभक्ष्यानुपयोजयेत् २५।
कृमिदुष्टं भावदुष्टं मृत्संसर्गं च वर्जयेत् ।
कृमिकीटावपन्नं च सुहृत्क्लेदं च नित्यशः २६।
श्वाघ्रातं च पुनः सिद्धं चंडालावेक्षितं तथा ।
उदक्यया च पतितैर्गवा संघ्रातमेव च २७।
असंगतं पर्य्युषितं पर्यस्तान्नं च नित्यशः ।
काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संगतम् २८।
मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च ।
न रजस्वलया दत्तं न पुंश्चल्या सरोगया २९।
मलवद्वाससा वापि परवासोथ वर्जयेत् ।
विवत्सायाश्च गोक्षीरं मेषस्यानिर्दशस्य च ३०।
आविकं संधिनीक्षीरमपेयं मनुरब्रवीत् ।
बलाकं हंसदात्यूहं कलविंकं शुकं तथा ३१।
कुरुरं च चकोरं च जालपादं च कोकिलम् ।
वायसान्खंजरीटांश्च श्येनं गृध्रं तथैव च ३२।
उलूकं चक्रवाकं च भासं पारावतं तथा ।
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ३३।
सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च ।
शृगालं मर्कटं चैव गर्द्दभं न च भक्षयेत् ३४।
न भक्षयेत्सर्पमृगाञ्छिखिनोन्यान्वनेचरान् ।
जलेचरान्स्थलचरान्प्राणिनश्चेति धारणा ३५।
गोधा कूर्मः शशः खड्गः सल्लकश्चेति सत्तमाः ।
भक्ष्यान्पंचनखान्नित्यं मनुराह प्रजापतिः ३६।
मत्स्यान्सशल्कान्भुंजीत मांसं रौरवमेव च ।
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा ३७।
मयूरं तित्तिरं चैव कपोतं च कपिंजलम् ।
वार्ध्रीणसं बकं भक्ष्यं मीनं हंसं पराजितम् ३८।
शफरी सिंहतुंडं च तथा पाठीनरोहितौ ।
मत्स्याश्चैते समुद्दिष्टा भक्षणीया द्विजोत्तमाः ३९।
प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।
यथाविधि प्रयुक्तं च प्राणानामपि चात्यये ४०।
भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते ।
औषधार्थमशक्तो वा नियोगाद्यज्ञकारणात् ४१।
आमंत्रितश्च यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावंति पशुरोमाणि तावन्नरकमृच्छति ४२।
अदेयं वाप्यपेयं वा तथैवास्पृश्यमेव वा ।
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ४३।
तस्मात्सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेत् ।
पीत्वा पतति कर्म्मभ्यस्त्वसंभाष्यो भवेद्द्विजः ४४।
भक्षयित्वाप्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।
नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः ४५।
तस्मात्परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै तथा चेद्याति रौरवम् ४६।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे भक्ष्याभक्ष्यनियमो नाम षट्पंचाशत्तमोऽध्यायः ५६।