पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५३

विकिस्रोतः तः

व्यास उवाच-
एवं दंडादिभिर्युक्तः शौचाचारसमन्वितः ।
आहूतोध्यापनं कुर्याद्वीक्ष्यमाणो गुरोर्मुखम् १।
नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः २।
प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
आसीनो न च भुंजानो न तिष्ठेन्न पराङ्मुखः ३।
नीचैः शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषयेन यथेष्टासनो भवेत् ४।
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ५।
गुरोर्यत्र परीवादो निंदा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गंतव्यं वा ततोऽन्यतः ६।
दूरस्थो नार्चयेदेनं न क्रुद्धो नांतिके स्त्रियः ।
न चैवास्योत्तरं ब्रूयात्स्थितो नासीत सन्निधौ ७।
उदकुंभं कुशान्पुष्पं समिधोऽस्याहरेत्सदा ।
मार्जनं लेपनं नित्यमंगानां वै समाचरेत् ८।
नास्य निर्माल्यशयनं पादुकोपानहावपि ।
आक्रामेदासनं चास्य च्छायादीन्वा कदाचन ९।
साधयेद्दंतकाष्ठादींल्लब्धं चास्मै निवेदयेत् ।
अनापृच्छ्य न गंतव्यं भवेत्प्रियहिते रतः १०।
न पादौ सारयेदस्य सन्निधाने कदाचन ।
जृंभितं हसितं चैव कंठप्रावरणं तथा ११।
वर्जयेत्सन्निधौ नित्यमंगस्फोटनमेव च ।
यथाकालमधीयीत यावन्न विमना गुरुः १२।
आसीनोऽधो गुरोः पार्श्वे सेवां च सुसमाहितः ।
आसने शयने याने नैव तिष्ठेत्कदाचन १३।
धावंतमनुधावेत गच्छंतमनुगच्छति ।
गोश्वोष्ट्रयानप्रासादे तथाधोविष्टरेषु च १४।
आसीत गुरुणा सार्द्धं शिलाफलक नौषु च ।
जितेंद्रियः स्यात्सततं वश्यात्माक्रोधनः शुचिः १५।
प्रयुंजीत सदा वाचं मधुरां हितकारिणीम् ।
गंधमाल्यं रसं कल्पं शुक्तिं प्राणिविहिंसनम् १६।
अभ्यंजनांजनोन्मर्द्दच्छत्रधारणमेव च ।
कामं लोभं भयं निद्रां गीतवादित्रनर्तनम् १७।
आतर्जनं परीवादं स्त्रीप्रेक्षालंभनं तथा ।
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् १८।
उदकुंभं सुमनसो गोशकृन्मृत्तिका कुशान् ।
आहरेद्यावदन्नानि भैक्ष्यं चाहरहश्चरेत् १९।
घृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् ।
अनृत्यदर्शी सततं भवेद्गीतादि निस्पृहः २०।
नादित्यं वै समीहेत नाचरेद्दंतधावनम् ।
एकांतमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम् २१।
गुरूच्छिष्टं भेषजान्नं प्रयुंजीत न कामतः ।
मलापकर्षणं स्नानं नाचरेद्धि कदाचन २२।
न कुर्यान्मानसं विप्रो गुरोस्त्यागे कथंचन ।
मोहाद्वा यदि वा लोभात्त्यक्त्वा तु पतितो भवेत् २३।
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं न द्रुह्येत्कदाचन २४।
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य न मनुस्त्यागमब्रवीत् २५।
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
नत्वाभिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् २६।
विद्यागुरुष्वेतदेवं नित्यावृत्तिषु योगिषु ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्सु च २७।
श्रेयः स्वगुरुवद्वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबंधुषु २८।
बालः संमानयेन्मान्याञ्छिष्टो वा यदि कर्म्मणि ।
अध्यापयन्गुरोः सूनुं गुरुवन्मानमर्हति २९।
उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजनः ।
न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ३०।
गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः ।
असवर्णाश्च संपूज्याः प्रत्युत्थानाभिवादनैः ३१।
अभ्यंजनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ३२।
गुरुपत्नी तु युवती नाभिवाद्या तु पादयोः ।
कुर्वीत वंदनं भूम्यामसावहमिति ब्रुवन् ३३।
विप्रोष्य पादग्रहणपूर्वकं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्म्ममनुस्मरन् ३४।
मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।
संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ३५।
भ्रातृभार्याश्च संग्राह्या सवर्णा हन्यहन्यपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबंधियोषितः ३६।
पितुर्भगिन्या मातुश्च जायस्यां च स्वसर्यपि ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ३७।
एवमाचारसंपन्नमात्मवंतमदांभिकम् ।
वेदमध्यापयेद्धर्म्मं पुराणांगानि नित्यशः ३८।
संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ३९।
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
शक्तोन्नदोंबुदः साधुरध्याप्यादश धर्मतः ४०।
कृतकंठस्तथाऽद्रोहः मेधावी गुरुकृन्नरः ।
आप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः ४१।
एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम् ।
आचम्य संयतो नित्यमधीयीत उदङ्मुखः ४२।
उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽरमेत् ४३।
प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावकः ।
प्राणायामैस्त्रिभिः पूतस्ततोंकारमर्हति ४४।
ब्राह्मणः प्रणवं कुर्यादंतेऽपि विधिवद्द्विजाः ।
कुर्यादध्यापनं नित्यं सब्रह्मांजलिपूर्वतः ४५।
सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः ।
अधीयीताप्ययं नित्यं ब्राह्मण्याद्धीयतेऽन्यथा ४६।
अधीयीत ऋचो नित्यं क्षीराहुत्या सदेवताः ।
प्रीणाति तर्पयन्कालं कामैर्हूताः सदैवताः ४७।
यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ४८।
अथर्वांगिरसो नित्यं मध्वा प्रीणाति देवताः ।
धर्मांगानि पुराणानि मांसैस्तर्पयतेसुरान् ४९।
प्रातश्च सायं प्रयतो नैत्यकं विधिमाश्रितः ।
गायत्रीं समधीयीत गत्वारण्यं समाहितः ५०।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ५१।
गायत्रीं चैव वेदांश्च तुलया तोलयत्प्रभुः ।
एकतश्चतुरोवेदा गायत्रीं च तथैकतः ५२।
ॐकारमादितः कृत्वा व्याहृतीस्तदनंतरम् ।
ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ५३।
पुराकल्पे समुत्पन्ना भूर्भुवः स्वः सनातनाः ।
महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः ५४।
प्रधानं पुरुषः कालो विष्णुब्रह्ममहेश्वराः ।
सत्वंरजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ५५।
ॐकारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम् ।
एष मंत्रो महायोगः सारात्सार उदाहृतः ५६।
योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ५७।
गायत्री वेदजननी गायत्री लोकपावनी ।
गायत्र्या न परं जप्यमेतद्विज्ञायमुच्यते ५८।
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ५९।
यत्सूर्ययाम्यगमनं मासान्विप्रोर्द्धपंचमान् ।
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ६०।
पुष्ये तुच्छंदसां कुर्याद्बहिरुत्सर्जनं द्विजः ।
मासि शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ६१।
छदांसि च द्विजोऽभ्यस्येच्छुक्लपक्षे तु वै द्विजः ।
वेदांगानि पुराणानि कृष्णपक्षेषु मानवः ६२।
इमान्नित्यमनध्यायानधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणोऽभ्यस्यन्नपि प्रयत्नतः ६३।
कर्णश्रवेऽनिले रात्रौ दिवापांसुसमूहने ।
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ६४।
अकालिकमनध्यायमेतेष्वाह प्रजापतिः ।
एतानभ्युदिनान्विद्याद्यदा प्रादुष्कृताग्निषु ६५।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ६६।
एतानकालिकान्विद्यादनध्यायानृतावपि ।
प्रादुष्कृतेष्वग्निषु च विद्युत्स्तनितनिस्वने ६७।
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ।
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ६८।
धर्मनैपुण्यकामानां पूतिगंधे च नित्यशः ।
अंतः शवगतेग्रामे वृषलस्य च सन्निधौ ६९।
अनध्यायोरुद्यमाने समये जलदस्य च ।
उदके चार्धरात्रे च विण्मूत्रं च विसर्जयन् ७०।
उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिंतयेत् ।
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य वेतनम् ७१।
त्र्यहं न कारयेद्ब्रह्म राज्ञो राहोश्च सूतके ।
यावदेकान्ननिष्ठा स्यात्स्नेहालोपश्च तिष्ठति ७२।
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ७३।
नाधीयीतामिषं जग्ध्वा शूद्रश्राद्धान्नमेव च ।
नीहारे बाणशब्दे च संध्ययोरुभयोरपि ७४।
अमावास्या चतुर्दश्योः पौर्णमास्यष्टमीषु च ।
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ७५।
अष्टकासु अहोरात्रमृत्वंतासु च रात्रिषु ।
मार्गशीर्षे तथा पौषे माघमासे तथैव च ७६।
तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेषु सूरिभिः ।
श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च ७७।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।
समानविद्ये च मृते तथा सब्रह्मचारिणि ७८।
आचार्ये संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम् ।
छिद्राण्येतानि विप्राणामनध्यायाः प्रकीर्तिताः ७९।
हिंसंति राक्षसास्तेषु तस्मादेतान्विवर्जयेत् ।
नैत्यकेनास्त्यनध्यायः संध्योपासनमेव च ८०।
उपाकर्म्मणि होमांते होममध्ये तथैव च ।
एकामृचमथैकं वा यजुः सामानि वा पुनः ८१।
नाष्टकाद्यास्वधीयीत मारुते चाभिधावति ।
अनध्यायस्तु नांगेषु नेतिहासपुराणयोः ८२।
न धर्मशास्त्रेष्वन्येषु सर्वाण्येतानि वर्जयेत् ।
एष धर्मः समासेन कीर्तितो ब्रह्मचारिणः ८३।
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।
योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः ८४।
स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।
न वेदपाठमात्रेण संतुष्टो वै भवेद्द्विजः ८५।
पाठमात्रावसानस्तु पंके गौरिव सीदति ।
योऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत् ८६।
स संमूढः शूद्रकल्पः पात्रतां न प्रपद्यते ।
यदित्वात्यंतिकं वासं कर्तुमिच्छति वै गुरौ ८७।
युक्तः परिचरेदेनमाशरीरविमोक्षणम् ।
गत्वा वनं च विधिवज्जुहुयाज्जातवेदसम् ८८।
अधीयीत तथा नित्यं ब्रह्मनिष्ठः समाहितः ।
सावित्रीं शतरुद्रीयं वेदांतांश्च विशेषतः ।
अभ्यसेत्सततं युक्तो भिक्षाशनपरायणः ८९।
एतद्विधानं परमं पुराणं वेदागमे सम्यगिहोदितं वः ।
पुरा महर्षिप्रवराभिपृष्टः स्वायंभुवो यन्मनुराह देवः ९०।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथनं नाम त्रिपंचाशत्तमोऽध्यायः ५३।