पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५२

विकिस्रोतः तः

व्यास उवाच-
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
ओष्ठावलोमकौ स्पृष्ट्वा वासो विपरिधाय च १।
रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे ।
ष्ठीवित्वाऽध्ययनारंभे कासश्वासागमे तथा २।
चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः ।
संध्ययोरुभयोस्तद्वदाचांतोऽप्याचमेत्पुनः ३।
चंडालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।
उच्छिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथाविधम् ४।
आचामेदश्रुपाते वा लोहितस्य तथैव च ।
भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ५।
आगतो वाचमेत्सुप्त्वा सकृत्सकृदथान्यतः ।
अग्नेर्गवामथालंभे स्पृष्ट्वा प्रयतमेव वा ६।
स्त्रीणामथात्मनः स्पर्शे नीलद्यं वा परिधाय च ।
उपस्पर्शेज्जलं वार्तं तृणं वा भूमिमेव च ७।
केशानां चात्मनः स्पर्शे वाससः स्खलितस्य च ।
अनुष्णाभिरकेशाभिरदुष्टाभिश्च धर्मतः ८।
शौचेऽप्सु सर्वदा चामेदासीनः प्रागुदङ्मुखः ।
शिरः प्रावृत्य कंठं वा मुक्तकेशशिखोऽपि वा ९।
अकृत्वा पादयोः शौचं मार्गतो न शुचिर्भवेत् ।
सोपानत्कोपानस्थो वा नोष्णीषी चाचमेद्बुधः १०।
न चैव वर्षधाराभिर्न तिष्ठन्नुद्धृतोदकैः ।
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ११।
न पादुकासनस्थो वा बहिर्जानुरथापि वा ।
न जल्पन्न हसन्प्रेक्षन्शयानस्तल्प एव च १२।
नाविक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।
शूद्राशुचिकरोन्मुक्तैर्नक्षाराभिस्तथैव च १३।
न चैवांगुलिभिः शब्दं न कुर्यान्नान्यमानसः ।
न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः १४।
न पाणिक्षुभिताभिर्वा न बहिर्गंध एव वा ।
हृद्गाभिः पूयते विप्रः कंठ्याभिः क्षत्रियः शुचिः १५।
प्राशिताभिस्तथा वैश्यः स्त्रीशूद्रौ स्पर्शतोंऽततः ।
अंगुष्ठमूलांतरतो रेखायां ब्राह्ममुच्यते १६।
अंतरांगुष्ठदेशिन्यैः पितॄणां तीर्थमुच्यते ।
कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रचक्षते १७।
अंगुल्यग्रं स्मृतं दैवं तदेवार्षं प्रकीर्तितम् ।
मूलेन दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतम् १८।
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् १९।
होमयेद्वाथ दैवेन न तु पित्र्येण वै द्विजाः ।
त्रिःप्राश्नीयादपः पूर्वं ब्राह्मेण प्रयतस्ततः २०।
संमृज्यांगुष्ठमूलेन मुखं वै समुपस्पृशेत् ।
अंगुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः २१।
तर्जन्यंगुष्ठयोगेन स्पृशेन्नासापुटद्वयम् ।
कनिष्ठांगुष्ठयोगेन श्रवणे समुस्पृशेत् २२।
सर्वासामथयोगेन हृदयं तु तनवा ।
स्पृशेद्वै शिरसस्तद्वदंगुष्ठेनांसकद्वयम् २३।
त्रिःप्राश्नीयाद्यदंभस्तु प्रीतास्तेनास्य देवताः ।
ब्रह्माविष्णुर्महेशश्च भवंतीत्यनुशुश्रुम २४।
गंगा च यमुना चैव प्रीयेते परिमार्जनात् ।
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ २५।
नासत्यदस्रौ प्रीयेते स्पृशेन्नासापुटद्वयम् ।
कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ २६।
संस्पृष्टे हृदये चास्य प्रीयंते सर्वदेवताः ।
मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् २७।
नोच्छिष्टं कुर्वते वक्त्रे विप्रुषोंगे लगंति याः ।
दंतवद्दंतलग्नेषु जिह्वास्पर्शे शुचिर्भवेत् २८।
स्पृशंति बिंदवः पादौ य आचामयतः परान् ।
भूमिपांशुसमा ज्ञेया न तैरस्पृश्यता भवेत् २९।
मधुपर्के च सोमे च तांबूलस्य च भक्षणे ।
फलमूले चेक्षुदंडेन दोषं प्राह वै मनुः ३०।
प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः ।
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ३१।
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः ।
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ३२।
यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः ।
अनिधायैव तद्द्रव्यं भूमौ त्वशुचितामियात् ३३।
वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याचमेदिह ।
अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि ३४।
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ३५।
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः ।
अंतर्धाय महीं काष्टैः पत्रैर्लोष्टतृणेन वा ३६।
प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम् ।
छायाकूपनदीगोष्ठचैत्यांभः पथि भस्मसु ३७।
अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेत् ।
न गोमयेन काष्ठे वा महावृक्षेऽथ शाद्वले ३८।
न तिष्ठन्न च निर्वासा न च पर्वतमंडले ।
न जीर्णदेवायतने वल्मीके न कदाचन ३९।
न ससत्वेषु गर्तेषु न गच्छन्न समाचरेत् ।
तुषांगारकपालेषु राजमार्गे तथैव च ४०।
न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे ।
नोद्यानेऽपासमीपे वा नोषरे नगराशये ४१।
न सोपानत्पादुको वा छत्री वा नांतरिक्षके ।
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ४२।
न देवदेवालययोरपामपि कदाचन ।
न ज्योतींषि निरीक्षन्वानवाप्रतिमुखोथ वा ४३।
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ।
आहृत्य मृत्तिकां कूलाल्लेपगंधापकर्षणीम् ४४।
कुर्यादतंद्रितः शौचं विशुद्धैरुद्धृतोदकैः ।
नाहरेन्मृतिकां विप्रः पांशुलां न सकर्दमाम् ४५।
न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च ।
न देवायतनात्कूपाद्धाम्नो न च जलात्तथा ४६।
उपस्पृशेत्ततो नित्यं पूर्वोक्तेन विधानतः ४७।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथने।
द्विपंचाशत्तमोऽध्यायः ५२।