पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७०

विकिस्रोतः तः
← अध्यायः ०६९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७०
अज्ञातलेखकः
अध्यायः ०७१ →

मातलिरुवाच-
यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणाम् ।
भुंजंति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः १।
क्वचित्पापाः प्रपच्यंते तीव्रेण करिषाग्निना ।
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशैः कीटैश्च दारुणैः २।
क्वचिन्महाजलौकोभिः क्वचिदाजगरैः पुनः ।
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ३।
मत्तमातंगयूथैश्च बलोत्कृष्टैः प्रमाथिभिः ।
पंथानमुल्लिखद्भिश्च तीक्ष्णशृंगमहावृषैः ४।
महाशृंगैश्च महिषैर्दुष्टगात्रप्रबाधकैः ।
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ५।
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति ते ।
महातुलां समारूढा दह्यमाना दवानले ६।
महावेगप्रधूतास्ते महाचंडेन वायुना ।
महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ७।
पतद्भिर्वज्रनिर्घोषैरुल्कापातैश्च दारुणैः ।
प्रदीप्तांगारवर्षेण हन्यमाना व्रजंति ते ८।
महता पांसुवर्षेण पूर्यमाणा यमं गताः ।
ये नराः पापकर्माणः पापं भुंजंति दारुणम् ९।
एवं पापविशेषेण पापिष्ठाः पापकारकाः ।
नरकं प्रतिभुंजंति बहुपीडासमाकुलम् १०।
एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः ।
अन्यत्किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम् ११।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरिते सप्ततितमोऽध्यायः ७०।