नैष्कर्म्यसिद्धिः.pdf

विकिस्रोतः तः
नैष्कर्म्यसिद्धिः
सुरेश्वराचार्यः
१८९१

THE SURESWARACHARYA CHANDRIKA 0F JNAN0TTAM1A WITH THE 07" BY C0101el G. A. Jac0b MENT CENTRAI. B00K 1891.

(All rights reserved

नैष्कम्र्यसिद्वि

चन्द्रिकासहिता ।

आब्रह्मस्तम्बपर्यनैः सर्वप्राणिभिः सर्वप्रक्रारस्यापि दुःखस्य स्वरसत एव जिहासितावातन्निवृत्त्यथर्या प्रवृति


श्रीगणपतिसरस्वतिसद्भरुभ्यो नमः ।

ॐ । विष्णोस्तत्परमं धाम द्योतमानं निजश्रिया ।
अनन्तामितमद्वैतमात्मभूतं पुनातु नः ॥ १ ॥
तेजखैयम्वकं भूयाद्भयसे श्रेयसे मम ।
यदाचामति निःशेपं भक्तानां भववारिधिम्॥ २॥
नैष्कम्र्यसिद्यभिधया सुधया सुधियां व्यधात् ।
योऽमृतत्वं नमामस्तं सुरेश्वरसुधानिधिम् ॥ ३ ॥
तकदग्रनखोद्भिन्नवादिदैत्यभुजान्तरः ।
प्रह्मादयतु नः शश्चज्ज्ञानोत्तममृगोत्तमः ॥ ४ ॥
चोलेषु मङ्गलमिति प्रथितार्थनान्नि
ग्रामे वसन्पितृगुरोरभिधां दधानः ।
ज्ञानोत्तमः सकलदर्शनपारद्रष्टा
नैष्कम्यैसिद्धिविवृतिं कुरुते यथावत् ॥ ५ ॥

 व्याविख्यासितायाः श्लोकसंदर्भरूपाया नैष्कम्यैसिद्धेरधिकारिप्रयो जनतत्साधनसंबन्धविषयाणामभावादनारम्भमाशङ्कय स्वयमेव संव न्धोतिं कुर्वन्नाचार्यः प्रकरणारम्भसिद्धयर्थ क्रमेण तानुपपादयति आा ब्रह्मस्तम्बपर्यन्तैरित्यादिना प्रकरणमिदमारभ्यत इत्यन्तेन ग्रन्थेन । तत्र तावदधिकारिणमुपपादयति तन्निवृत्त्यर्था प्रवृत्तिरस्ति स्वरसत एवे त्यन्तेन । आब्रह्म च ते स्तम्बपर्यन्ताश्धेत्याघ्रह्मस्तम्बपर्यन्तास्तैश्चतुर्मुख प्रभृतिभिः स्तम्बावसानैः प्राणिभिरिति यावत् । सर्वप्रकारस्याध्यात्मि वकादिभेदभिन्नस्य स्वरसत एव स्वभावत एव श रस्ति स्वरसत एव । दुःखस्य चं देहोपादानैकहेतुत्वाद्देहस्य च पूर्वोपचितधर्माधर्मम्लत्वादनुच्छितिः । तयोश्र विहितमतिषिड्वकर्ममूलत्वादनिवृतिः । कर्मणश्च रागद्वे-


रेणेति यावत् । इदमत्र तात्पर्यम् । यद्यप्यतीतं दुःखमतीतत्वादेव निवत्यै नापि वचर्तमानं स्वत एव निवृत्तेनप्यनागतमनुपस्थितेरेव निवत्तेयितुमयोग्यत्वात्तथाप्यनागतं दुःखं तद्धेतुनिवर्तनेन शक्यमेव निवर्तयितुमतः संभवत्येव निखिलदुःखनिवृत्तिकामोऽधिकारीति । नन्वाध्यात्मिकदुःखस्याधिव्याधिप्रभवस्यायुर्वेदविहितोपायैराधिभौतिकस्य च शत्रुव्याघ्रादिजन्यस्यान्वयव्यतिरेकसिद्धतत्तत्साधनैराधिदैविकस्य चातिवातातिवर्षणादिनिमित्तस्य शान्तिकपौष्टिकादिना निवृत्तिः स्यात्ततः प्रकरणस्य न प्रयोजनमन्यत एव सिद्धेरित्याशङ्कयात्यन्तिकदुःखनिवृत्तिलक्षणप्रयोजनस्य प्रकरणप्रतिपाद्यात्मविद्याव्यतिरिक्तसाधनान्तरासाध्यत्वं दर्शयति दुःखस्य चेत्यादिना अशेषपुरुषार्थपरिसमाप्तिरित्यन्तेन । देहस्य कार्यकारणसंघातलक्षणस्योपादानमहंममग्रहः स एवैको मुख्यो हेतुर्यस्य तदुःखं देहोपादानैकहेतुस्तस्य भावस्तत्वं तस्मादिति धिञ्श्रहः । दुःखस्यानुच्छित्तिरिति वक्ष्यमाणेन संबन्धः । यद्यपि कदाचिवविकचिदुःखं देहे सत्यपि निवत्र्यमानमुपलभ्यते तथापि स्वसमानाधिकरणदुःखान्तरप्रागभावासमानकालीनदुःखनिर्तृत्तेर्देहोपादाने सत्यसंभवान्न हि तन्निवृत्तिरुपायान्तरसाध्येति भावः । एवमपि कार्यत्वादुपादीयमानदेहस्य स्वयमेव निवृत्तेः किमत्र विद्ययेत्यत आह देहस्य चेति । देहस्य देहसन्तानस्य पूवः क्तिनदेहैरुपचितावुपार्जितौ। यौ धर्माधर्मौ तद्धेतुवकत्वात्तयोः सतोनच्छित्तिरित्यर्थः । एवमपि धर्माधर्मयोरुपभोगेन क्षये सति कारणाभावाद्देहसन्तानस्यापि विच्छेदो विष्यतीत्यत आह तयोश्चेति । तयोरपि धर्माधर्मयोर्विहितप्रतिषिद्धे ये कर्मणी यजनब्रह्महननादिव्यापारलक्षणे तजन्यत्वात्तयोः स्थितौ न निवृत्तिरित्यर्थः । विहितनिषिद्धकर्मणोरपि क्षणिकत्वात्स्वयमेव विषास्पदत्वाद्रागद्वेषयोश्च शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्वैतस्य च शुक्तिकारजतादिवासर्वस्यापि स्वतःसिद्धाद्वितीयात्मानवबोधमात्रोपादानावादव्यावृतिः । अतः सर्वानर्थहेतुरात्मानवबोध एव । सखस्य चानागमापायिनोऽपरत-


च्छेदो भविष्यतीत्यत आह कर्मणश्चेति । व्यक्तिरूपेण विच्छिद्यमानस्यापि कर्मजातस्य रागद्वेषप्रयोज्यत्वात्तयोः स्थितो न तत्सन्तानविचच्छेद इत्यर्थः । रागद्वेषयोरपि कार्यत्वात्स्वत एव निवृत्तिरित्याशङ्कयाह रागद्वेषयोश्धेति । विषयेषु शोभनं रमणीयमिदमिति यः प्रत्ययो यश्च तद्विपरीतमशोभनमिति प्रत्ययस्तावव्यभिचारिणि विपये व्यभिचारित्वाद्विभ्रमभूतो तयोश्च स्थितयोर्न तजन्यरागद्वेपसन्तानविच्छेद इत्यर्थः । तयोरप्यध्यासयोरनित्यत्वात्स्वत एव निवृत्तिमाशङ्कयाह अध्यासस्येति । अध्यासस्य द्वेतप्रपञ्चनिबन्धनत्वात्तस्मिन्विद्यमाने निवृत्तिर्न स्यादित्यर्थः । द्वैतप्रपञ्चस्यापि कार्यत्वादनित्यत्वमाशङ्कयाह द्वैतस्य वेति । सर्वस्यापि द्वैतप्रपञ्चस्य स्वतःसिद्धत्वात्स्वयंप्रभत्वादद्वितीयो द्वितीयशून्यो योऽयमात्मा तस्य तस्मिन्योऽयमनवबोधः स्वतःसिद्धतया सततमःतरूपेण प्रकाशप्राप्तौ तथा प्रकाशादर्शनाच्छुक्तिकारजतादिवद्विपरीतरूपप्रकाशदर्शनाञ्च तद्धेतुतया कल्पितस्तन्मात्रोपादानत्वात्तस्मिन्विइद्यमाने तस्य न निवृत्तिरित्यर्थः । तदेवमज्ञानस्य द्वैतप्रपञ्चाध्यासरागद्वेषप्रवृत्तिधर्माधर्मदेहोपादानत्वात्परंपरया दुःखहेतुत्वात्तस्मिन्सति दुःखस्योपायान्तरेण न निवृत्तिरित्युपसंहराति अत इति । न केबलमसी सर्वानर्थहेतुरात्मस्वभावतया सततमपरोक्षावभासयोग्यतां प्रामस्य रखस्यापि तिरोधायकस्तस्मात्तन्निवृत्तो निरतिशयसुखावास्मिन्मने सम्यग्झानात्सिध्यतीत्यभिप्रेत्याह सुखस्य चेति । आगमश्धापायश्धागमापायावुदयास्तमयौ ती विद्येते यस्य तदागमापायि नागामापायनागमापाय तस्येत्यर्थः । अनागमापायित्वं कुत इत्यत आहः अपरत न्त्रस्यामस्वभावत्वात्तस्यानवबोधः पिधानम् । अतस्त स्यायन्तोच्छितावशेषपुरुषार्थपरिसमाप्तिः । अज्ञाननि वृतेश्च सम्यग्ज्ञानस्वरूपलाभमात्रहेतुत्वात्तदुपादानम् । अशेषानर्थहेत्वामानवबोधविषयस्य चानागमिकप्रत्यक्षा दिलौकिकप्रमाणाविषयावाद्वेदानागमवाक्यादेव सभ्य


न्त्रस्येति । कारणानधीनस्येत्यर्थः । इतश्धानागमापायित्वमपरतन्त्रत्वं चोचितमित्याह आत्मस्वभावत्वादिति । सुखमनागमापायि अपरतन्त्रं चात्मस्वभावत्वादात्मवदित्यर्थः । “एषोऽस्य परम आनन्द्’ “आत्मै वानन्द' इत्याद्यागमान्निरुपाधिकप्रेमास्पद्त्वलिङ्गाञ्च सुखस्यात्मस्व भावत्वमवगन्तव्यम् । ननु सुखस्यानवबोधः पिधायकोऽस्तु ततः कि मित्यत आह अतस्तस्येति । तस्यानवबोधस्याल्यन्तमनवशेषेण भूय श्धान्ते विश्वमायानिवृत्तिरिति न्यायेन निवृत्तावशेषसकलदुःखनिवृ त्तिरूपस्य निरतिशयानन्दाववातिलक्षणस्य च पुरुषार्थस्य परितः सम्य गाप्तिः स्यादित्यर्थः । ननु भवत्वेवं तथापि कर्मोपासनादिपरिहारेण विशिष्टाधिकारिणः सम्यग्ज्ञान एव कुतः प्रवृत्तिर्येन सम्यग्ज्ञानाय प्रक रणारम्भसंभव इत्यत आह अज्ञाननिवृत्तेश्चेति । सम्यग्ग्रहणेनोपासना ज्ञानं व्यावर्तयति स्वरूपलाभग्रहणेन ज्ञानाभ्यासं मात्रपदेन च कर्मा पेक्षाम् । तदेवमुपायान्तरपरिहारेणाधिकारिणः सम्यग्ज्ञानोपादानमेव संभवतीत्यर्थः । भवतु सम्यग्ज्ञानस्योपादानं तथापि तस्य प्रमाणान्त राद्प्युपपत्तेर्वेदान्तप्रकरणादिष्वेव तद्भर्थिनः कुतो नियमेन प्रवृत्तिरि त्यत आह अशेषानर्थहेत्विति । अशेषानर्थहेत्वात्मानवबोधविषय आत्मा तस्याज्ञानविषयस्यात्मन इति यावत् । आगमिकमागमवाक्यजन्यं सा क्षात्कारलक्षणं तन्न भवतीत्यनागमिक प्रत्यक्षम् । आदिशब्देनानुमा नादि “यत्प्राणेन प्राणिति येन वा पश्यती'त्याद्यस्ति तद्विषयत्वशङ्काप नोदायाह अनागमिकेति । कानि तानीत्यत आह लौकिकप्रमाणेति । तेषां चात्मा न विषयो रूपाद्यभावात्तत्संबन्धलिङ्गाद्यदर्शनाञ्च । तदेवमनन्य साधारणत्वादुपनिषदामेवात्मा विषय इत्याह वेदान्तेति । आगमग्रहणं ग्ज्ञानम् । अतोऽशेषवेदान्तसारसङ्कहप्रकरणमिदमार भ्यते । तत्राभिलषितार्थप्रचयाय प्रकरणार्यसंसूत्रणाय

 खानिलायब्धरित्र्यन्तं स्रवक्पफणीवोङ्गतं यातः ।
 ध्वान्तच्छिदे नमस्तसै हरये बुद्धिसाक्षिणे ॥ १ ॥


वेदोषरा वेदान्ता' इति मतनिरासेन प्रामाण्यरसूचनाय । वाक्यग्रहणं च न कर्मशेषतया तेनैकवाक्यत्वं किंतु स्वतन्त्रतयेति द्योतनाय । एवकारश्च वाक्याभ्यासादेशनकारणत्वनिरासाय । इदानीं प्रकरणलक्षणमुपपाद्यन्प्रकरणारम्भमुपपादितमुपसंहरति अतोऽशेषेति । यत उक्तरीत्या प्रयोजनादीनां सद्भावः साधनान्तरानधीनं च प्रयोजनमत इत्यर्थः । अत्राशेषवेदान्तशब्देन शास्त्रं दशितम् । तत्रापि निष्प्रपञ्चब्रह्मप्रतिपादकशात्रैकदेशेन संबन्धद्योतनाय सारग्रहणम् । तत्रापि विस्तरेण प्रतिपादितस्य संक्षेपेण प्रतिपन्नं कार्यान्तरं दर्शयितुं संग्रहग्रहणम् । तदेवं “शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदविपश्चित” इत्युक्तलक्षणलक्षितमिदं प्रकरणमिति । इदानीं प्रतिश्लोकं संबन्धमाचक्षाणः प्रथमश्लोकस्य तात्पर्य कथयन्संबन्धमाह तत्राभिलषितेति । तत्र प्रकरणेऽयमाद्यः श्लोकोऽभिलपितार्थस्याभिलषितोऽर्थः प्रकरणं तस्य प्रचयाय शिष्यपरंपरया शिापारिग्रहाय । उपलक्षणमिदमविश्वपरिसमाप्तिशिष्टाचारपरिपालनयोरिष्टदेविद्यायामन्तरङ्गसाधनत्वसूचनस्य प्रकरणस्याथ चिषयः प्रयोजनं च तयोः सम्यक्सूत्रण संक्षेपेण स्सूचन्न तस्मै च । तत्र हेतुमाह अयमाद्यश्लोक इति । यस्माद्यमाद्यश्लोकस्तस्माच्ट्रेोतृणां प्रवृत्यङ्गतया सुखावबोधाय चात्रैव सूचनायामष्टद्वतान्नमस्कारश्ध करणीय इति । खानिलेति । खं चानिलश्चाश्चिापश्च धरित्री च खानिलाग्यब्धरिञ्जयः । अन्तःशब्दः स्वरूपवचनः स्वप्रान्तं बुद्धान्तमिलयादिवत् । खानिलायब्धरित्रीस्वरूपम् । यद्वा । खानिलाध्यव्धरित्रीशब्देन स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय विशिषट गुणसम्बन्धसङ्कीर्त्तनपूर्विका गुरोर्नमस्कारक्रिया ।

 अलब्ध्वातिशयं यस्माद्यावृतास्तमबादयः ।
 गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २ ॥


पञ्चीकृतानि पञ्चमहाभूतान्युच्यन्ते तानि भूतान्यन्तं लयं यस्य भागांतशब्देनापञ्चीकृतानि पञ्चमहाभूतान्युच्यन्ते तानि भूतान्यन्तं यस्य पञ्चीकृतभूतलक्षणस्य जगतस्तत्खानिलायब्धरिञ्यन्तमित्यनुपात्तं विशेष्यम् । बहुत्रीहित्वाज्जगदित्येवकै पद्मध्याहरणीयम् । अथवा । उद्रतमिति कार्यजातमुच्यते तदेव विशेष्यम् । तत्खानिलायब्धरित्र्यन्त कायजातं यतो भवतीति क्रियाध्याहारः । यदि च खं चानिलञ्धाग्विश्धापश्रेति खानिलायब्धरित्री यस्यान्तं तद्धरित्र्यन्तम् । किं तद्धरिञ्यन्तमित्याकाङ्कायां खानिलायबितिसंबन्धः । तत्खानिलायब्धारित्र्यन्त । स्रक्फणीवेत्यादि । स्रजः फणीव उद्रतमुन्दूतम् । तस्मै ध्वान्तच्छिदे बुद्धिसाक्षिणे हरये नम इति संबन्धः । स्रक्फणीवेत्यारम्भपरिणामचादव्युदासाय । हरये बुद्धिसाक्षिण इति सामानाधिकरण्यं प्रत्यगात्मपरमात्मनोरेकत्वलक्षणाविषयद्योतनाय । ध्वान्तच्छिद् इत्यज्ञाननिवृत्तिलक्षणप्रयोजनकथनाय ॥ १ ॥

 इदानीमुत्तरश्लोकतात्पर्यमाह स्वसंप्रदायस्येति । स्वसंप्रदायः स्वेन संप्राप्तो विद्योपदेशस्तस्य । चशब्दो देवतानमस्कारेण गुरुनमस्कारस्य समुच्चयार्थः । तस्योदितं प्रमाणमाचार्य । * आचार्यवान्पुरुषो वेद “आचार्याद्वैव विद्या विदिता साधिष्ठं प्रापदि'त्यादिश्रुतिभ्यस्तत्पूर्वकत्वज्ञापनाय । चोदितप्रमाणेतिवा पदच्छेदस्तत्रायमेवार्थः । उदितप्रमाणेतिपाठेऽप्ययमेवार्थः । विशिष्टगुणैराचार्यस्य यः संबन्धस्तत्कीचर्तनपूर्विका गुरोर्नमस्कारक्रिया प्रदश्यैत इति शेषः । यद्वा । येयं नमस्कारक्रिया सा स्वसंप्रदायस्योदितप्रमाणपूर्वकत्वज्ञापनायेति संबन्धः । अलब्ध्वेति । यस्माद्भरोरन्यत्रातिशयमलब्ध्वा तमबाद्यः प्रत्यया विप-

  • *

नमस्कारनिमित्तस्वाशयाविष्करणार्यः ।
 वेदानोदरसङ्गढं संसारोत्सारि वस्तुगम् ।
 ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया ॥ ३ ॥
किंविषयं प्रकरणमिति चेत्तदुपन्यासः ।
 यसिद्धाविदमः सिद्धिर्यदसिद्दौ न किञ्चन ।
 प्रत्यग्धर्मकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् ॥ ४ ॥


याभावादेव व्यावृत्तास्तस्मिन्नेव परितिष्ठन्ति तस्मै गरीयसे नम इत्यन्वयः । तत्र हेतुमाह अविद्याग्रन्थिभेदिन इति । स्वस्यान्यैरभेद्याविद्याग्रन्थिभेतृत्वादुरोरेवंविधता सिद्धेत्यर्थः ॥ २ ॥

समनन्तरश्लोकाभिप्रायमाह नमस्कारनिमित्तेति । नमस्कारस्य निमित्तभूतो यः स्वस्याशयोऽभिप्रायविशेषो येनाभिप्रायेण नमस्कार कृतस्तस्याविष्करणार्थमुत्तरश्लोक इत्यर्थः । वेदान्तेति । ज्ञानं वक्ष्य इतिसंवन्धः । किंप्रमाणकं तदित्यत आह वेदान्तोदरसंगृढमिति । वेदान्तानामुदरेष्वन्तरेषु संगूढं संछन्नमशुद्धबुद्धिभिरप्राप्यत्वात् । किप्रयोजनं तदित्यत आह संसारोत्सारीति । किंविषयं तदित्यत आह चस्तुगमिति । समस्तद्वैतकल्पनाधिष्ठानभूतात्मतत्त्वविषयं तदित्यर्थः । नन्वेतस्य ज्ञानस्य बहुभिव्यकृतत्वात्किमिति त्वया ताक्रियत इत्यत आाह व्याकृतमपीति । बहुभिव्यकृतमपि गुर्वनुशिक्षया त्वया ग्रन्थः क र्तव्य इति गुरोरनुशासनेन तदाझापारिपालनायाहं तद्वक्ष्य इत्यर्थः ॥३॥ ननु सामान्यतः सिद्धं विशेपेणाप्रसिद्धं च वस्तु विषयो भवति ब्रह्म तु निःसामान्यविशेपमद्वितीयत्वाद्तः कथं तद्विषयत्वं प्रकरणस्येत्याक्षिपति किंविषयमिति । तत्समाधानायोत्तरश्लोक । इत्याह तदुपन्यास इति यद्विप्पयमिदं प्रकरणं तस्य विषयस्योपन्यास इत्यर्थः । यत्सिद्धाविति । यस्य चिदात्मनः सिद्धावन्तःकरणादावाभासोदयात्स्फुटतरव्यवहारयोग्यत्वे सतीदमः प्रमात्रादेरनात्मनो जडस्य सिद्धिः स्फुरणम् । यदसिद्धौ

यस्यात्मनोऽन्तःकरणादाचाभासानुद्यादसिद्धौ स्फुटतरव्यवहारायो

विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकाणशङ्काव्युदासेन स्वगुरोः प्रामाण्योपवर्णनम् ।
 गुरूतो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः ।
 सहस्रकिरणव्या खद्योतः किं प्रकाशयेत् ॥ ५ ॥



ग्यत्वे सति न किञ्चन प्रमात्रादि जडं सिध्यतीतिशेषः । यद्वा । न किंचन न कस्यचनेत्यर्थः । तदेवमनिर्णीतप्रमाणाप्रमाणवकरणीयलोकप्रसिद्धेश्धिदात्मनि भावाब्रह्मणः सामान्यतः सिद्धिरुतेति मन्तव्यम् । ननु ब्रह्मणो निःसामान्यविशेषत्वादविशेषत्वमुक्तामित्याशङ्कय तथापि तस्य सचिदात्मादिसाधारणाकारेण सिद्धावपि सर्वप्रपञ्चविभ्रमाधिष्टाननित्यशुद्धबुद्वमुक्ताद्वितीयानन्दलक्षणासाधारणाकारेणासिद्धेः संभवति प्रकरणविषयत्वमित्याह प्रत्यग्धर्मेति । आत्मानात्मविवेकाद्देहादिष्वात्मतया बाहिभवमापद्यमानेषु प्रातिलोम्येनान्तरमञ्चतीवेतिप्रत्यक्साक्षी स चासौ धर्मश्चेति प्रत्यगधर्मः । अ विद्यातत्कार्ययोः स्वात्मन्यध्यस्तयोरधिष्टानत्वेन धारणाद्धर्मः प्रत्यग्धर्म एवैकस्मिन्निष्टापर्यवसानमस्येति प्रत्यग्धर्मेकनिष्ठस्तस्य । आत्मानमनतिक्रम्य वर्तत इति यथात्मं तस्य भावो याथात्म्यम् । आरोपितप्रपञ्चस्वभावाविरोधि ब्रह्मतत्त्वं तदितस्ततो विस्तरेण शारीरके दशितमित्यस्पष्टम् । इह तु संक्षिप्यैकत्र विस्पष्टमुच्यत इत्याह वक्ष्यते स्फुटमिति ॥ ४ ॥

 स्फुटं वक्ष्यत इत्युक्तत्वाद्भरुणा सम्यग्वेदार्थो नोक्त एवेतिगुरोरप्रामाण्यमज्ञानलक्षणं विपर्ययलक्षणं च प्राप्तं तद्वारा स्वस्यापि तत्प्राप्तमतस्तन्निरासायोत्तरश्लोक इत्याह विवक्षितेति । चतुमिष्ट प्रकरणस्यार्थे शिष्याणां रुच्युत्पादनायानुक्तदुरुक्तयोरप्रामाण्यज्ञप्तिहेतुभूतयोव्र्युदासेन स्वगुरोः प्रामाण्योपवर्णनं क्रियत इत्यर्थः । गुरूक्त इति । गुरूक्त इत्युक्तत्वादेवानुक्तिलक्षणमप्रामाण्यं नास्ति वेद्राद्धान्तयैवोक्तत्वादुरुक्तलक्षणमप्रामाण्यं च नास्तीति दर्शितम् । तत्किमप्यधिकं त्वयोच्यत इति

नेलयाह तत्र नो वच्मीति । तत्र वेदान्तराद्धान्ते न वच्यधिकमिति

गुरुणैव वेदार्थस्य परिसमापितवात्प्रकरणोक्तौ ख्यात्याद्यप्रामाण्यकारणाशङ्केति चेतङ्दासार्थमुपन्यासः ।
 न ख्यातिलाभपूजाथै ग्रन्थोऽस्माभिरुदीर्यते ।
 स्वबोधपरिशुद्धयथै ब्रह्मविनिकषाश्मसु ॥ ६ ॥
अनर्थानर्थहेतुपुरुषार्थतछेतुप्रकरणार्यसङ्गहज्ञापनायोपप्रथमोऽध्यायः ।
न्यासः ।
 ऐकात्स्याप्रतिपतिय स्वात्मानभवसंश्रया ।
 साविद्या संस्कृतेबीजं तन्नाशो मुक्तिरात्मनः ॥ ७ ॥


शेषः। तत्र हेतुः अशक्तित इति। तत्र दृष्टान्तमाह सहस्रकिरणेति। यद्वा तत्रानुक्तं दुरुत्तं वा न वच्मीत्यर्थः ॥ ५ ॥

 गुरुणैवेति । भाष्यकारैरेव कात्स्न्येन वेदार्थस्य सम्यगुक्तत्वात्किमर्थ प्रकरणमारभ्यते त्वया तस्मात्प्रकरणारम्भादुपरातिरेव श्रेयसी । अनुपरमे वा ख्यातिलाभपूजानामन्यतमार्थ ग्रन्थकरणमिति प्रसज्येत ततश्चाप्रामाण्यशङ्का स्यात्ख्यात्यादेरप्रामाण्यकारणत्वात् । अग्रहणान्यथाग्रहणपूर्वकत्वात्ख्यात्याद्यथित्वस्येति तन्निरासायोत्तरश्लोकारम्भ इत्यर्थः । ननु यदि ख्यात्याद्यर्थ ग्रन्थोदीरणं न भवति तर्हि गुरुणैव वेद्राद्धान्तस्योपदेशासहस्रिकादिप्रकरणेषु सम्यगुक्तत्वात्प्रकरणोक्तिस्तवानर्थिकेल्यत आह स्वबोधेति । निकषन्ति निष्कर्षन्ति येषु हेम परीक्षितुं ते निकषाश्मानः । इह तु ब्रह्मविद् एव निकषाश्मानस्तेषु स्वबोधस्य परिशोधनार्थमेतत्प्रकरणमनुक्तौ स्वबोधस्य परैः परीक्षितुमशक्यत्वादित्येव वतुः प्रयोजनमिदं दर्शितम् । श्रोतृणां तु वक्ष्यते स्फुटमित्यत्रैव दशितम् ॥ ६ ॥

 तर्हि कियन्तोऽर्थाः प्रकरणेन प्रतिपाद्यन्त इत्यत आह अनर्थेति । अनर्थोऽनर्थहेतुः पुरुषार्थस्तद्धेतुरिति प्रकरणेन चत्वारोऽथर्थाः पूर्वोक्तविषयस्यैव प्रतिपादनाय प्रदश्र्यन्ते ते चोत्तरश्लोकाभ्यां संगृह्योच्यन्त इत्यर्थः । ऐकात्म्येति । एकोऽद्वितीय आत्मा एकात्मा तस्य भाव ऐकात्म्यं तद्विषयाप्रतिपत्तिरेकात्म्याप्रतिपत्तिरित्यविद्याविषयो दर्शितः । सांप्र

परुषार्थहेतोरवशिष्टत्वात्तदभिव्याहार
 दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः ॥८ ॥
प्रतिज्ञातार्थसंशुद्धयर्थ पूर्वपक्षोक्तिस्तत्र ज्ञानमभ्युपगम्य
 मुतेः क्रियाभिः सिद्यावाज्ज्ञानं तत्र करोति किम् ।
 कथं चेच्छ्णु तत्सर्व प्रणिधाय मनो यथा ॥ ९ ॥


तमाश्रयोऽपि स एवेत्याह स्वात्मेति । स्वश्चासावात्मा चेति स्वात्मा । स्वशब्देनारोपितात्मभावानहंकारादीन्व्यावर्तयति । स्वात्मा चासावनुभवश्धोति स्वात्मानुभवः स एवाश्रयो तथोक्ता । एवंभूता यस्याः सा साविद्या संसारस्य कर्तृत्वादिलक्षणस्य बीजमुपादानमित्यनर्थोऽनर्थहेतुश्च दशितः । इदानीं पुरुषार्थ च दर्शयति तन्नाश इति । आत्मनो मुक्तिनम तस्या अविद्याया निवृत्तिर्नान्या भावरूपा अभावरूपा वा साध्यास्तीत्यर्थः ॥ ७ ॥

 प्रतिज्ञातेषु त्रयाणामुक्तत्वाच्चतुर्थस्योपन्यासायोत्तरश्लोक इत्याह पुरुषार्थहेतोरिति । वेदावसानेति । तत्र सम्यग्ग्रहणमुपासनाज्ञाननिवृत्त्यर्थ सम्यग्ज्ञानाग्रेरविद्यातत्कार्यादेरशेषतो निवर्तकत्वलक्षणातिशयाभिप्रायेण दन्दहीतीति यङ्ग्लुक्प्रयोगः । आशुशुक्षणिसादृश्यं च समर्थस्यापि दाह्रैकदेशस्य प्रारब्धभोगादेरनिवर्तकत्वाभिप्रायेण । एवं मोक्षलक्षणपुरुषार्थसाधनं ज्ञानमेवेत्युक्तम् । तत्र कर्मणो ज्ञानेन समुचितस्यासमुचितस्य वा मुक्तिसाधनत्वं विस्तरेण निराचिकीर्घः संक्षिप्य तावत्प्रतिजानीते न कर्मेति । तत्र हेतुरप्रतिकूलत इति । निवत्र्येन बन्धेन स्वरूपतो विषयद्धारा वा जडस्याप्रमाणभूतस्य कर्मणो विरोधाभावादित्यर्थः ॥ ८ ॥  विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इतिन्यायाज्ज्ञानमेव

मुक्तिसाधनं न कर्मेति प्रतिज्ञातार्थस्य संशुद्यर्थ निर्णयार्थे पूर्वपक्षोक्तिः

अकर्वतः क्रियाः कास्या निषिडाख्यजतस्तया ।
नित्यनैमितिकं कर्म विधिवञ्चानुतिष्ठतः ॥ १० ॥
किमतो भवति ।
 काम्यकर्मफलं तस्माद्देवादीमं न ढौकते ।
 निषिद्धस्य निरस्तत्वान्नारकीं नैयधोजनिम् ॥ ११ ॥


क्रियत इत्युत्तरश्लोकसन्दर्भस्य तात्पर्यमाह प्रतिज्ञातेति । तत्र पूर्वपक्षो द्विविधः । केचिद्यथावस्थितात्मविषयं ज्ञानमिच्छन्ति केचिन्नेच्छन्तीति । तत्रैतावदेवंविधं ज्ञानमभ्युपगम्यापि कर्मेव मोक्षसाधनमिति मन्यन्ते तन्मतप्रदर्शनायाभ्युपेयैवमुच्यत इत्यतः प्राक्तनो ग्रन्थ इत्याह तत्र ज्ञानमिति । ज्ञानिनोऽपि यावज्जीवादिश्रुतिचोदितकर्मणामकरणे प्रत्यवायहेतूनामवश्यानुष्ठेयत्वात्तैरेव मोक्षसिद्धेर्विद्यमानमपि ज्ञानमकिंचित्करमित्याह मुक्तरिति एव कर्मभ्यो मोक्षस्य सिद्धत्वाद्रह्मज्ञानम। केवलेभ्य नर्थकं विद्यमानस्याप्यकिंचित्करत्वादिति भाट्टाः प्रतिपेदिर इत्यर्थः । कर्मणामनित्यफलसाधनानां कथं नित्यमोक्षसाधनत्वमिति शङ्कते कथं चेदिति । स्वरूपावस्थानलक्षणाया मुक्तरसाध्याया अपि प्रतिबन्धनिरोधात्सिद्धिं संभावयाम इत्याह श्टाण्विति ॥ ९ ॥

 संसारस्याविद्याहेतुत्वमुपगच्छतापि कर्महेतुत्वस्य “पुण्यः पुण्येन कर्मणा भवति पापः पापेन' “कर्मणा बध्यते जन्तुरि'त्यादिश्रुतिस्मृतिभ्योऽवश्याश्रयणीयत्वात् काम्यप्रतिषिद्धकरणाविहिताकरणलक्षणनिमित्तपरिहारेण नैमित्तिकस्य तस्य स्वरूपावस्थानप्रच्युतिलक्षणस्य परिहारात्स्वरूपावस्थानलक्षणा मुक्तिशनं विनापि सिध्यतीत्याह अकुर्वत इति । मुक्तिर्भवतीति शेषः ॥ १० ॥

 अतः काम्यादिवर्जनादिसाधनात्स्वरूपावस्थानलक्षणा मुक्तिः केन

द्वारेण भवतीति पृच्छति किमत इति । देवादि देवत्वादिफलं काम्यकर्मत्यागिनमिमं न ढौकते न स्पृशति निमित्ताभावान्निषिद्धस्य निरस्त


देहारम्भकयोश्च धर्माधर्मयोज्ञानिना सह कर्मिणः समानौ चोद्यपरिहारौ ।
 वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् ।
 आरब्ध पुण्यपापाभ्या भागादव त्याः क्षयः ॥ १२ ॥
काभ्यप्रतिषिद्धकर्मफलत्वात्संसारस्य तन्निरासेनैवाशेषानर्यनिरासस्य सिद्धत्वाकि नित्यानुष्ठानेनेति चेतन्न तद
 नित्यानुष्ठानतयैनं प्रत्यवायो न संस्पृशेत् ।
 अनादृत्यामविज्ञानमतः कर्माणि संश्रयेत् ॥ १३ ॥


त्वात्परिहृतत्वान्नारकीं नरकसम्बन्धिनीं जनिं शरीरग्रहणलक्षणां न प्राोतिउपलक्षणमेतत्तिर्यगादिजन्मप्रासेरपि ॥ ११ ॥

 भवत्वेवमप्रारब्धफलयोः कर्मणोः परिहारः प्रारब्धयोस्तु कथमित्यत आाह देहारम्भकयोश्चेति । प्रारब्धफलयोस्तु कर्मणोभगादेव क्षय इत्यत्र नावयोर्विवाद् इत्युत्तरश्लोकस्य तात्पर्यमुक्तम् ॥ १२ ॥

 काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य तत्परिहारेण परिहारोऽस्तु नित्यनैमित्तिकानुष्ठानं पुनरनुपयुक्तं तयोः सुखदुःखसाधनत्वाभावान्मोक्षस्य कर्मजन्यत्वानङ्गीकाराखेल्थाक्षिपति काम्यप्रतिषिद्धेति । समाधत्ते तन्न तद्करणादपीति । नित्याकरणस्य संसारानर्थकारणप्रत्यवायहेतुत्वात्प्रत्यवायपरिहारद्धारेण तदनुष्ठानमप्युपयुक्तमित्यर्थः । कथमकरणाद्भावात्प्रत्यवायस्य भावस्योत्पत्तिरिति च नाशङ्कनीयं योग्यानुपलब्धेरभावज्ञानहेतुत्ववदकरणस्यापि प्रत्यवायहेतुत्वोपपत्तेरिति तदेतदाह नित्यानुष्ठानत इति । अवान्तरप्रकरणमुपसंहरति अनादृत्येति ।

अभ्युपगतेऽपि शाने कर्मव मोक्षसाधनमित्यर्थः ॥ १३ ॥


अभ्युपेयैवमुच्यते । न तु ययावस्थितात्मवस्तुविषयं ज्ञानमस्ति तत्प्रतिपादकप्रमाणाभावात्
 यावन्त्यश्रेह विद्यन्ते श्रुतयः स्मृतिभिः सह ।
 विदधत्युरुयालेन कर्मातो भूरिसाधनम् ॥ १४ ॥
स्यात्प्रमाणासम्भवो भवदपराधादिति चेतन्न यतः ।
 यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न कचित् ।
 श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः ॥


 अभ्युपगतं चेज्ज्ञानं मुक्तिः स्वीक्रियतां “तमेव विदित्वातत एव तिमृत्युमेती'तिश्रुतेरित्याशङ्कय द्वितीयं पूर्वपक्षमाह अभ्युपेत्यैवमिति । अभ्युपगम्य ब्रह्मशानं तस्य मुक्तौ वैयथ्र्यमुक्तं न तु तद्रह्मज्ञानमस्ति तत्प्रतिपादकप्रमाणाभावादित्यर्थः । प्रमाणाभावमेव दर्शयति यावन्त्य इति । श्रुतिलक्षणं स्मृतिलक्षणं वा प्रमाणमिह संभावितं तदुभयं कर्मविधायकमेव न ज्ञानविधायकम् । यदि शानमपि किंचिद्भवदभिमतमस्ति तदा तद्धिश्धायकमपि वाक्यमुपलभ्येत । न चोपलभ्यते । ततश्च शानविषयप्रमाणानुपलब्ध्या झानलक्षणप्रमेयाभावावगम इत्यर्थः । उरुयलन्न महता तात्पर्येणेत्यर्थः । भूरिसाधनं मोक्षं प्रत्यपि पुष्कलकारणमित्यर्थः ॥ १४ ॥

वे दान्तवाक्यशक्तितात्पर्यापारिशानचिजूनृम्भितमिदं प्रमाणाभाववचनमिति शङ्कते स्यात्प्रमाणेति । एतदुत्तरत्वेन श्लोकमवतारयति तन्नेति । यत्ततस्तात्पर्यतो वीक्षमाणः पर्यालोचयन्नपि ज्ञानस्य विधि झानविपयं विधिं न पश्यामि । द्रष्टव्य इत्यादेः कर्मप्रवृत्तिहेतुभूतकत्रत्मज्ञानविषयपरत्वात्तस्य मोक्षसाधनझानविषयत्वाभावादिति भावः । श्रुतिस्मृतिनिरपेक्षाणामपि सोगतादीनां मोक्षाय शाने प्रवृत्तिर्द्धश्यत इत्यत आह विऽश्वास इति । नो वेदप्रमाणानुसारिणामस्माकं श्रुतिस्मृतिव्यतिरेकेण न

प्रवृत्तिरितरप्रवृत्तेभ्रान्तिमूलतया प्रामाणिकत्वानङ्गीकारादित्यर्थः ॥१५॥


स्यात्प्रवृतिरन्तरेणापि विधिं लोकवदिति चेतन्न यतः ।
 अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् ।
 न तत्स्यादुपकाराय भस्मनीव हुतं हविः ॥ १६ ॥
अभ्युपगतप्रामाण्यवेदार्थविजैमिन्यनुशासन


 ननु ज्ञानादज्ञाननिवृत्तेरन्वयव्यतिरेकसिद्धत्वात्किमत्र विधिनेति शङ्कते स्यात्प्रवृत्तिरिति । सत्यमज्ञाननिवृत्तिमात्ररूपं चेत्कैवल्यं तदैवं स्यान्न त्वेवम् । अशरीरत्वलक्षणस्य कैवल्यस्य देहपातोत्तरकालीनत्वेनादृष्टफलत्वाज्ज्ञानस्यान्वयव्यतिरेकाभ्यां तत्साधनत्वावगमानुपपत्तेजीवन्मुक्तश्च परिभाषामात्रत्वादिति श्लोकेन परिहरति तन्न यत इति । साम्परायिकं पारलौकिकं कर्म ॥ १६ ॥

  न केवलं युक्तिभिरेव किंत्वाप्तवाक्यादपि वस्तुपरत्वं वेदस्य न सिध्यतीत्याह अभ्युपगतेति । अभ्युपगतं प्रामाण्यं यस्य सोऽभ्युपगतप्रामाण्यः स चासौ वेदार्थविचेति समासः । तस्य जैमिनेरनुशासनाद्धाक्यादित्यर्थः । आस्रायस्य वेदस्य क्रियार्थत्वात्कार्यपरत्वादितोऽन्यथा क्रियार्थत्वेऽसल्यानर्थक्यं “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि'तिवदता दशितमित्यर्थः । साटोपं ससंभ्रममाहेति क्रियाविशेषणम् ॥ १७ ॥

 वेदवचनादप्येवामित्याह मन्त्रवर्णाच्चेति । अध्यात्माधिकारे पठितोऽयं

मुमुक्षोरपि निःशेषमायुः कर्मणि कर्मानुष्ठान एवावासृजदुत्सृष्टवान्विनियुक्तवान् यावज्जीवं कर्मेव कर्तव्यमिति दर्शितवानित्यर्थः ॥ १८ ॥

ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च
क्रियापदप्रधानत्वाततश्राभिप्रेतज्ञानाभावः ।
 विरहय क्रियां नैव संहन्यन्ते पदान्यपि ।
 न समस्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् ॥१९॥
ज्ञानाभ्युपगमेऽपि न दोषो यतः ।
 कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाथवा ।
 सम्बन्धस्येह संसिद्वेज्ञने सायप्यदोषतः ॥ २० ॥


 एवं तात्पर्यभावाद्धस्तुपरत्वं वेदस्य निराकृत्य सांप्रतं सिद्धार्थावोधने सामथ्र्याभावादपि पदानां न वस्तुपरतेत्युत्तरश्लोकतात्पर्यमाह शानिनश्रेति । शानिनोऽपि वस्तुनि वाक्यं प्रमाणमित्यत्र न विवादस्तञ्च वाक्यं सत्येव क्रियापदे निराकाङ्कबुद्धयुत्पाद्कम् । शुङ्कां द्ण्डेन गामित्येतावन्मात्रप्रयोगे सत्यसति क्रियापदे निराकाङ्कबुद्धयुत्पत्यदर्शनादतो वेदस्य क्रियापरत्वात्क्रियायाश्ध साध्येकविपयत्वान्न सिद्धवस्तुपरो वेदभागोऽस्तीत्यर्थः । किंच पदार्थानां स्वरूपेण प्रमाणान्तरसिद्धत्वाच्छूोतृणां तावन्मात्रप्रतिपत्तये पदप्रयोगायोगात्संसर्गबोधाय पदानां प्रयोगोऽभ्युपेयः । स च संसर्गः कारकाणां क्रियां विना न सिध्यतीति क्रियावबोधे सर्वशब्दानां सामथ्र्यम् । सा च क्रिया न प्रवर्तकं कार्य विनेति सर्वपदानां कार्यान्विते शक्तिरित्याह विरहय्येति । ननु पदानां कार्यपरत्वेऽपि वाक्यात्सिद्धं वस्तु प्रतिपत्स्यामह इत्याशङ्कय पदानामेव संहत्यार्थमभिदधतां वाक्यत्वात्तद्वद्यतिरिक्तवाक्यस्याभावान्मैवमित्याह न समस्तीति ॥ १९ ॥

 एवं केवलेभ्यः कर्मभ्यः कैवल्यं न सिद्धवस्तुविषयं ज्ञानमस्तीत्यु

क्तम् । इदानीं शानाभ्युपगमेऽपि न तावन्मात्रं कैवल्यसाधनं किंतु कर्मसमुचितमित्युत्तरश्लोकसम्बन्धमाह झानाभ्युपगमेऽपीति । यदेव विद्यया करोतीति वाक्याज्ज्ञानस्य नित्यनैमित्तिकादिकर्माङ्गत्वेन वा “यज्ञेन विविादिपन्ती'ति वाक्येन तदङ्गत्वेन वा *विद्यां चाविद्यां च यस्त


यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः ।
 अतः सर्वाश्रमाणां हि वाङ्झनःकायकर्मभिः ।
 स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् ॥२१॥
असदर्यप्रलापोऽयमिति दूषणसम्भावनायाह ।
 इति हृष्टधियां वाचः स्वप्रज्ञाध्मातचेतसाम् ।
 घुष्यन्ते यज्ञशालासु धूमानद्वधियां किल ॥ २२ ॥


द्वेदोभयं सहे'ति वाक्येन तयोज्ञानकर्मणोः समप्रधानतया वा परस्परं सम्बन्धस्य समुच्चयस्येह कैवल्ये फले सिद्धेः सत्यपि ज्ञाने समुञ्चितस्य

कर्मणः कैवल्यसाधनत्वे कश्चिदपि दोषो नास्तीत्याह कर्मण इति ॥ २० ॥  कर्मनिरपेक्षं ज्ञानं मुक्तिसाधनं न भवतीत्युक्तार्थोपसंहारभूतोत्तरश्लोकगतातःशब्दपरामृष्टं हेतुं दर्शयति यस्मादिति । नान्यसाधनात्केवलाज्ज्ञानान्न मुक्तिः स्यादित्यर्थः ॥ २१ ॥

 प्रदर्शितं पूर्वपक्षमुपहसितुमुत्तरश्लोक इत्याह असदर्थेति । एवंविधाः पूर्वोक्ता वाचो यज्ञशालासु घुष्यन्ते किलेतिसंबन्ध । वत्कृद्वारा वाचां दूषणं संभावयति इति हृष्टाधियामिति । वित्तपुत्रकलत्रादिपरित्यागपुरःसरं ज्ञाननिष्ठालक्षणबहुलायासमन्तरेण कर्मभ्य एव स्वर्गापवर्गावस्माकं सुखेनैव सिध्यत इति हृष्टा धीर्येषां तेषाम् । एतावता कथं तद्वचसाममित्यत आह स्वप्रज्ञेति । स्वकीया प्रज्ञा युक्तयुपदेशबहिष्कृता संसारस्य कर्मनिमित्तत्वात्तत्परिहारेण परिहारः स्यादिति केचलोत्प्रेक्षालक्षणा तयाध्मातमुपबृहितं चेतो येषां ते तथोक्ताः । तत्प्रज्ञाया यथार्थत्वाभावे श्रुतिस्मृतिलिङ्गानि सन्तीति सूचयति धूमानद्धेति । धूमेनानद्धा प्रतिबद्धा सम्यग्ग्रहणे धीर्येषां ते धूमानद्धधियः । एवं हि श्रौतानि स्मात्तनि च लिङ्गानि दृश्यन्ते । “अझिमुग्धो हैव धूमतान्त

स्वं लोककं न प्रतिप्रजानाति ’ “प्वा ह्येते अदृढा यज्ञरूपाः” “न तं विदाथ य इमा जजान” “अविद्यायामन्तरे वर्तमानाः” “यामिमां पुष्पितां


दूषणोपक्रमावधिज्ञापनायाह
 अत्राभिदध्महे दोषान् क्रमशो न्यायवृंहितैः ।
 वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसम्भ्रमात् ॥ २३ ॥
चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसम्भवान्न मुतेः क
 अज्ञानहान्मात्रात्वान्मुक्तः कम न साधनम् ।
 कर्मापमाष्टिं नाज्ञानं तमसीवोत्थितं तमः ॥ २४ ॥


वाचमित्यादीनि । तस्मात्तदीयं ज्ञानमयथार्थमेवातस्तद्वाचः संभावितदोषा एवेति भावः ॥ २२ ॥

 संप्रति संभावितदोषान्प्रकटीकर्तुमुत्तरग्रन्थसंदर्भ इतिात्पर्यमाह दुषणेति । अवधिः सीमा । अत्र केवलकर्मणो मुक्तिसाधनत्वमित्यस्मिन्पक्ष इत्यर्थः । तत्रापि व्युत्क्रमदोषं परिहरति क्रमश इति । स्वपक्षस्थापनोपयोगिन्यायोपपन्नतां दर्शयति न्यायेति । न केवलमेतावदेव परपक्षप्रतिक्षेपसामथ्र्यमप्यस्तीत्याह पूर्वपक्षेति । छलजातिनिग्रहस्थानादिभिर्न परोक्तयो निरस्यन्त इत्याह नातिसंभ्रमादिति । तेन तत्वनिर्णयावसानानि वादकथारूपाण्यस्मद्वचांसीति भावः ॥ २३ ॥

 नित्यसिद्धात्मस्वरूपावस्थानप्रतिबन्धकसकार्याशाननिवृत्तिव्यतिरेकेणोत्पत्याप्तिविकृतिसंस्कृतिलक्षणस्य कर्मफलस्य कैवल्येऽसम्भवादशाननिवृत्तेश्च ज्ञानमात्रहेतुत्वान्न कर्मापेक्षेत्युत्तरश्लोकतात्पर्यमाह चतुर्विधस्यापीति । स्वरूपावस्थानस्य नित्यसिद्धतया कर्मसाध्यत्वाभावेऽप्यज्ञाननिवृत्तेरागन्तुक्याः कर्मसाध्यत्वं किं न स्यादित्यत आह कर्मापमार्टीति । तत्र दृष्टान्तमाह तमसीति । तमसि सत्येवोत्थितं रशनोरगभ्रमादि निवर्तयति तद्धेतुकत्वादेवमशानहेतुकं कर्म यथा तमा न नाइज्ञान

निवर्तयति तेन स्वभावतो विषयतश्ध विरोधाभावादित्यर्थः ।॥ २४ ॥


कर्मकार्यत्वाभ्युपगमेऽपि दोष एव ।
 एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः ।
 प्रत्येकं चेट्टयान्यानि सर्वेभ्योऽप्येककर्मता ॥ २५ ॥
सर्वप्रकारस्यापि कर्मण उत्पतित एव विशिष्टसाध्याभिः
सम्बन्धान पारिशेष्यसिद्धिः ।
 दुरितक्षपणार्थवान्न नित्यं स्याद्विमुक्तये ।
 स्वर्गादिफलसम्बन्धाकाम्यं कर्म तथैव न ॥ २६ ॥


 कर्मसाध्यत्वव्यापकभूतोत्पत्त्यादिक्रियाफलाभावान्न कर्मसाध्यत्वमित्युक्तम् । इदानीं मुक्तः कर्मसाध्यत्वेऽभ्युपगम्यमानेऽपि दोषाद्निर्मोक्ष इत्याह कर्मकार्यत्वेति । कथं दोषादनिर्मोक्ष इत्याशङ्कय किमेकैककर्मनिष्पाद्या मुक्तिः किंचा समस्तकर्मनिष्पाद्येति विकल्प्याद्य निरस्यति एकेन वेत्यादिना पादत्रयेण । सर्वेषां कर्मणां निरपेक्षसाधनत्वात्कर्मान्तरवैयथ्र्यप्रसङ्ग इत्यर्थः । द्वितीयं पक्ष दूषयति सर्वेभ्य इति । अग्निहोत्रद्र्शपूर्णमासचातुर्मास्यपशुसोमादीनां मिलितानां मोक्षसाधनत्वे सत्येकमुमुक्षुनियोगविषयतया एककर्मत्वं प्राप्त । तञ्चायुक्तं फलभेदश्रवणात् । सर्वाश्रमकर्मणामेकेनाश्रमिणानुष्ठातुमशक्यत्वाच्च । प्रत्येकमाश्रमविहितसर्वकर्मभ्यो मोक्ष इति पक्षेऽपि सामग्रीवैचित्र्यात्फलेऽपि चैचित्र्यं स्यान्न तु तद्युक्तं मुक्तरेकरूपत्वात् । न चोक्तविकल्पदोषदुष्टत्वादन्तः करणशुद्धिद्वारेण कर्मणां मोक्षं प्रति साधनभूतशानसाधनत्वमपि न स्यादिति शङ्कनीयम् । चिरचिरतरविरतमत्वाल्पत्वमहत्वादिभिः शुद्धेः कालतः स्वरूपतश्च वैचित्र्याभ्युपगमादिति भावः ॥ २५ ॥

 ननु नित्यनैमित्तिकानां कर्मणां फलान्तराश्रवणान्मोक्षस्य फलत्वेन साधनाकाङ्कत्वादन्योन्याकाङ्कया सम्बन्धः पारिशेष्यन्यायेन सिध्यति । एवमन्येषामप्यश्रुतफलानां कर्मणां मोक्षसाधनत्वं सेत्स्यतीत्याशङ्कयाह सर्वप्रकारस्यापीति । विधेरिष्टसाधनरूपत्वात्साध्यस्य चेष्टत्वान्मोक्षस्य

चासाध्यत्वादग्निहोत्रं जुहोतीत्याद्युत्पत्तिविधिवाक्यादेव विशिष्टसाध

 साध्यसाधनभावोऽयं वचनात्पारलौकिकः ।
 नाश्रौषं मोक्षदं कर्म श्रुतेर्वत्रात्कथञ्चन ॥ २७ ॥
अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्छोक्तिवद्भवतो निष्प्र
 निषिद्धकाम्यथोख्यागस्खयापीष्टो यथा मया ।
 नित्यस्याफलवत्खाञ्च न मोक्षः कर्मसाधनः ॥ २८ ॥


नत्वप्रतीतेरश्रूयमाणफलकेषु विश्वजिदादिषु स स्वर्गः सर्वान्प्रत्यविशिष्टत्वादिति विश्वजिदधिकरणन्यायेन स्वर्गस्यैव फलत्वेन श्रवणान्न पारिशेष्यन्यायसिद्धिरित्यर्थः । एतदेव श्लोकेन स्पष्टयति दुरितेति । यद्यपि स्वसिद्धान्ते नित्यानां कर्मणां पितृलोकप्राप्तिफलत्वं “कर्मणा पितृलोक” इतिश्रुतेस्तथापि मीमांसकदृष्टयपेक्षया *येनकेनचन यजेतापि वा द्वहोमेनानुपहतमना एव भवती'तिवाक्यात्तेषां दुरितक्षपणार्थत्वाभ्युपगमान्न मोक्षफलत्वम् । तथा काम्यमपि न मोक्षफलं स्वर्गादिफलसम्बन्धादेवेत्यर्थः ॥ २६ ॥

 मोक्षोद्देशेन कर्मणां विधानाभावादपि न तत्साधनत्वमित्याह प्रमाणेति । पारलौकिकः साध्यसाधनभावो वचनाद्भवति वचनं च मोक्षहेतुत्वेन कर्माभिधायकं श्रौतं वा स्मार्त वा नोपलभ्यत इत्यर्थः ॥ ॥ २७  यदुक्तमकुर्वतः क्रियाः काम्या इत्यादि तदस्माभिरभ्युपगतमेव त्वयाप्युक्तं नाधिकमित्याह अभ्युपगतेति । श्वश्रुनिर्गच्छोक्तिवदिति । भिक्षामटते माणवकाय भिक्षां प्रत्याचक्षाणामात्मनः स्नुषां भत्र्सयित्वा श्वश्रुः पुनस्तमाहूय समागते तस्मिन्नास्ति भिक्षा निर्गच्छेति तथैव प्रत्याचष्टे तद्वदित्यर्थः । ननु कर्मणां मोक्षसाधनत्वं त्वयानभ्युपगतमपि मयोक्तमित्यत आाह नित्यस्येति । काम्यप्रतिषिद्धयोरभ्युद्यप्रत्यवायफलयोस्त्यगात्रैमित्तिकस्य च पापक्षयफलार्थत्वान्नित्यानां च फलरहितत्वान्न मोक्षः कर्मसाधन इति श्लोकार्थः ॥ २८ ॥ एवं ताव“न्मुतेः क्रियाभिः सिद्धावादि'ति निरस्तोऽयं पक्षः । अथाधुना सर्वकर्मप्रवृतिहेतुनिरूपणेन यथाव स्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव सकलसंसारान र्थनिवृतिरितीमं पक्ष द्रढयितुकाम आह इह चेदं परी क्ष्यते । किं यथा प्रतिषिद्धेषु यादृच्छिकेषु च कर्मसु स्वाभाविकस्वाशयोत्यनिमित्तवशादेवेदं हितमिदमहित मिति परिकल्प्य मृगतृष्णिकोदकपिपासुरिव लौकिकप्र माणप्रसिद्धान्येव साधनान्युपादाय हितप्राप्तयेऽहितनि रासाय च स्वयमेव प्रवर्तते निवर्तते च तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किंवान्यदेव तत्र प्रवृतिनि


 वृत्तानुद्रवणपूर्वकं वर्त्तितष्यमाणग्रन्थसन्दर्भस्य तात्पर्यमाह एवं तावदिति । इदानीं सर्वकर्मसु प्रवृत्तौ यो हेतुमिथ्याज्ञानादिलक्षणस्तस्य प्रवर्तकस्य निरूपणेन कर्मणामविद्याकार्यत्वेन विद्यासाध्याविद्यानिवृतिलक्षणे मोक्षेऽनुपयोगात्कर्मसमुचिताभ्यासादिनिरपेक्षात्मज्ञानादेव कैवल्यमिति प्रद्श्र्यत इत्यर्थः । ननु कथं कर्मसु प्रवृत्तिहेतुर्मिथ्याज्ञानं तेषां यथायोग्यं लौकिकवैदिकप्रमाणमूलत्वादित्याशङ्कय कर्मप्रवृत्तिनिमित्तहेतुनिरूपणार्थ विमृशति इह चेदमिति । प्रतिषिद्धेषु कलञ्जभक्षणादिषु यादृच्छिकेषु च शयनासनेष्टविहारादिषु स्वाभाविकः शास्त्रज्ञानानाधेयो यः स्वाभिप्रायोऽहमप्राप्तसुखोऽपरिहृतदुःखश्च तेन मम प्राप्यं परिहरणीयं चास्तीति मिथ्याज्ञानम् । तदुत्थनिमित्तं रागादितद्वशात्प्रवृत्तेर्विषयविशेषालम्बनत्वादिदं पुरोवर्त्तितवस्तु हितमनुकूलमहितं प्रतिकूलमिति च कल्पनामात्रेण निश्चित्य स्वयमेव शास्त्रनिरपेक्ष लौकिकप्रमाणसिद्धान्येव च साधनानि साधनत्वेनोपादाय हितप्राप्त्यर्थमहितनिवृत्त्यर्थं च यथा तेषु कर्मसु प्रवर्तते निवर्त्तते च तथैवादृष्टार्थेषु कर्मसु काम्येषु

नित्येषु च किं प्रवर्तत इत्यर्थः । एवं सिद्धान्तहृद्यमभिधाय पूर्वपक्षहृदयमाह किंवान्यदिति । शास्त्रादिजनितं सम्यग्ज्ञानं वा तत्र प्रवृत्तिनिमि

वृनिमित्तमिति । किञ्चातो यद्येवं शृणु । यदि ताव
द्यथावस्थितवस्तुसम्यग्ज्ञानं प्रमाणभूतं लौकिकमागमिकं
वा प्रवृतिनिमित्तमिति निश्चयो निवृतिशास्त्रं च नाभ्युपगम्यते तदा हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिकप्रमाणोपातकर्मानुष्ठानत्यागिावाच ।
अथ मृगतृष्णिकोदकपिपासुप्रवृतिनिमितवदयथावस्तुभ्रान्तिविज्ञानमेव सर्वप्रवृतिनिमित्तं तदा वद्यामहे वयं
हताः स्थ यूयमिति ।
 हितं सम्प्रेप्सतां मोहादहितं च जिहासताम् ।
 उपायान्प्राप्तिहानार्थान् शास्त्रं भासयतेऽर्कवत् ॥२९॥


तमित्यर्थः । संदिग्धं सप्रयोजनं च विचारमर्हतीति न्यायात्संदेहप्रद्र्शनानन्तरं प्रश्क्षपूर्वकं प्रयोजनं दर्शयति किञ्चात इत्यादिना । यदि प्रमाणभूतं सम्यग्ज्ञानमेव प्रवृत्तिनिमित्तं निश्चीयते तदा कर्मत्यागिनो वयं हता इत्यर्थः । प्रमाणभूतत्वे हेतुः सम्यग्ज्ञानमिति । सम्यग्ज्ञानत्वे हेतुः यथावस्थितवस्त्विति । ननु कर्मसु सम्यग्ज्ञानात्प्रवृत्तौ किमिति कर्मत्यागिनां हतिः सर्वसंन्यासेऽपि सम्यग्ज्ञानेनैव प्रवृत्तिसंभवात्तस्यापि निवृत्तिशास्त्रमूलत्वादित्याशङ्कयाह निवृत्तिशास्त्रं चेति । यावज्जीवादिवचनविरोधाद्नधिकृतान्धपङ्ग्वादिविषयत्वोपपत्तेनिवृत्तिशास्त्रं नाभ्युपगम्यत इत्यर्थः । कुतस्तेषां हतत्वमित्यत आह भ्रान्तिविज्ञानेति । आत्मनोऽशनायाद्यतीतत्वे कर्तृत्वाद्यभावे कर्मत्यागे च मूलप्रमाणाभावाभिप्रायेण भ्रान्तिविज्ञानमात्रावष्टम्भादित्युक्तमलौकिकै प्रमाणं यावजीवमग्निहोत्रं जुहुयादिति वैदिकं वचनं तेन विहितकर्मानुष्ठानपरित्यागित्वात्तेषां हतिरित्यर्थः । अथेति । यथा मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तं मिथ्याज्ञानं तथा सर्वकर्मसु प्रवृत्तिनिमित्तं मिथ्याज्ञानमे वेति यदि निश्चीयते तदा कर्मत्यागिनो वयं वर्धामहे कर्मणि तु प्रवृत्ता यूयं हता भ्रान्तिज्ञानप्रापितप्रवृत्तिमत्त्वादित्यर्थः । एवं संदेहं सप्रयोजनं एवं तावाग्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च षष्ठगोचरवत्स्वत एवानभिसम्बन्धादेवं स्वाभाव्यात्मानवबोधमात्रा-


प्रदश्यधुना निर्णयमाह हितं संप्रेप्सतामिति । वैषयिकसुखाभावेऽपि सुषुप्तौ सुखमहमस्वाप्सामित्यात्मनः सुखरूपतायाः स्वानुभवसिद्धत्वात्परमप्रेमास्पदत्वेन सुखरूपतानुमाना“देषोऽस्य परम आनन्द्” “आत्मैवानन्द' इत्यागमतश्च तस्य नित्यनिरतिशयानन्दस्वभावतासिद्धेरजरममरमभयमशोकमित्यादिश्रुतिभ्यः कूटस्थत्वासङ्गत्वसाक्षित्वादिभ्यश्च स्वभावतः परिहृताशेषानर्थत्वसिद्धेश्चैवंभूतात्मयाथात्म्यानवबोधादेव हितप्रेप्सा दुःखजिहासा च भवति । न पुनः शास्रमेव यूयं कत्र्तारो भोक्तारश्च युष्माकं प्राप्यं परिहार्य चास्ति तस्माद्युष्माभिर्हितं प्रेप्सितव्यमहितं च जिहासितव्यं यूयं वर्णाश्रमवयोवस्थाविशेषवन्त इति कर्तृत्वादिकमुत्पाद्यति बोधयति वा किंतु स्वयमेवाध्यारोपितकर्तृत्वभोकृत्ववर्णाश्रमवयोवस्थाविशेषवतां पुंसां स्वत एव प्रेप्सितस्य हितस्य िजहासितस्य चाहितस्य प्राप्तये परिहाराय च साधनं जिज्ञासमानानामिदं साध्यमिदं च साधनमिति साध्यसाधनसम्बन्धमात्रं यथावस्थितमर्कवत्प्रकाशयति शास्त्रं न पुनः प्रवृत्तिनिवृत्तिजननेऽपि शास्त्रस्य व्यापारस्तत्र तूदासीनमित्यर्थः ॥ २९ ॥

 एवं संक्षेपत इष्टानिष्टसाधनज्ञानाद्रागद्वेषौ भवतस्ततश्ध पुरुषस्य प्रवृत्तिनिवृत्ती भवत इति पूर्वश्लोकोक्तमर्थ सोपस्करमनूद्य वर्त्तितष्यमाणग्रन्थस्य तात्पर्यमाह एवं तावदित्यादिना । यद्यपि न पूर्वश्लोके प्रत्यक्षानुमानागमाः कण्ठोक्तास्तथापि प्रेप्साजिहासयोमहहेतुत्वमुपद्र्शयतात्मनः सुखस्वभावत्वस्योपदशितत्वात्तत्र च प्रमाणान्वेषणे च सौषुप्तिकानुभवलक्षणं प्रत्यक्षं परप्रेमास्पदत्वानुमान “मेषोऽस्य परमानन्द' इत्यादिश्रुतिश्च परिगृह्यते तस्मान्नानुक्तानुवाद् इति द्रष्टव्यम्। षष्टगोचरवदित्यभावप्रमाणगोचरवदित्यर्थः । कुतस्तर्हि प्रवृत्तिरित्यत आह एवं


देव हितं मे स्यादहितं मे माभूदिति मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवाप्रवृत्तिनिमित्तमिति
निर्धारितम् । शास्त्रं च न पदार्थशतयाधानकृदित्येतस्यै
 न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि ।
 निजे एव तु ते यस्मात्पश्चादावपि दर्शनात् ॥ ३० ॥
उतं तावदनवबुद्धवस्तुयाथात्म्य एव विधिप्रतिषेधशाखेष्वधिक्रियत इति । अथाधुना विषयस्वभावानुरोधेन
प्रवृत्त्यसम्भव वतुकाम आह ।
 लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा ।
 वर्जितं च खतो भ्रान्त्या छायायामात्मनो यथा ॥३१॥
 भयान्मोहावनद्धात्मा रक्षाः परिजिहीर्षति ।
 यच्चापरिहृतं वस्तु तथालब्धं च लिप्सते ॥ ३२ ॥


स्वाभाव्येति । यथा भूतात्मस्वरूपानवबोधाद्धितं मे स्यादहितं माभूःदिति मिथ्याज्ञानं भवति तत्प्रवृत्तिनिमित्तमित्यर्थः । उत्तरार्धार्थमनुवदति शास्त्रं चेति । पदार्थानां शक्तिमात्मनः कर्तृत्वभोत्कृत्वादिशक्ति स्वर्गादेः साध्यत्वशक्ति यागादेः साधनत्वशक्ति नाधत्ते किंतु प्रकाशयत्येवेत्युक्तमित्यर्थः । निजे एव त्विति । शास्त्राधेयविज्ञानं चिनैव पश्वादीनामिव तयोः परीप्साजिहासयोः संभवादित्यर्थः ॥ ३० ॥

 पूर्व कर्मप्रवृत्तिहेतुनिरूपणेन कैवल्यस्य कर्मसाध्यत्वं निराकृतमधुना विद्याविषयात्मस्वरूपपर्यालोचनयापि कर्मसु प्रवृत्त्यसम्भवं दर्शयितुमाह उक्तमित्यादिना । तदर्थं प्राप्यस्य परिहार्यस्य च प्रत्येकं द्वैविध्यं दर्शयति

लिप्सत इति । स्वतःप्राप्तमेव कण्ठगतं सुवर्णभूषणमज्ञानतोऽप्राप्तं प्रामुमिच्छति । यथाविद्यमानत्वादेव स्वत एव वर्जितं स्वकीयच्छायायां


तत्रैतेषु चतुषु विषयेषु प्राप्तये परिहाराय च विभज्य
न्यायः प्रदश्यैते ।
 प्राझव्यपरिहार्येषु ज्ञात्वोपायान् श्रुतेः पृथक् ।
 कृत्वाथ प्रामुयात्प्राप्यं तथानिष्टं जहात्यपि ॥ ३३ ॥
अयावशिष्टयोः. स्वभावतः ।
 परिहृतावाझयोबधाङ्कानप्राप्ती न कर्मणा ।
 मोहमात्रान्तरायचाक्रियया ते न सिध्यतः ॥ ३४ ॥
कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित-


भ्रान्त्यारोपितं राक्षसं मोहावृतान्तःकरणो भयात्परिहर्तुमिच्छति । यचान्यद्धस्तुतोऽपरिहृतं चीरव्याघ्रादि अलब्धं च वित्तादि तत्परिहर्तु प्रातुं चेच्छतीति द्वयमपि द्विविधं दृश्यत इत्यर्थः ॥ ३१ ॥ ३२ ॥

 भवत्वेवं तथापि कस्य कथं प्राप्तिः परिहारो वेत्याकाङ्कायामुत्तरश्लोकाभ्यां तत्रोपायः प्रद्श्र्यत इत्याह तत्रैतेष्विति । तत्र वस्तुतोऽप्राते स्वर्गादावपरिहृते च नरकादावागमतस्तदुपायान्विभागेन परिज्ञाय तद्नन्तरमनुष्टायानुष्ठानजनितादृष्टवशात्कालान्तरे तत्फलं लभते ॥ ३३ ॥

 स्वतस्तु परिहृतावाप्तयोरज्ञानत एव तथा रूपेणाभिमतयोबधादज्ञाननिवृत्त्या प्राक्षिपरिहारौ न तु कर्मणा मोहमात्रस्यैव तत्र प्रतिबन्धकत्वान्न कर्मानुष्ठानसाध्यत्वमित्यर्थः ॥ ३४ ॥ नमात्रादेव प्राप्तिपरिहारौ निरतिशयानन्दलक्षणस्य निरस्ताशेषानर्थलक्षणस्य च मोक्षस्य कथं शानादेव सिद्धिस्तथाभूतस्य मोक्षस्य संसारदशायामनुपलम्भात्साध्यत्वप्रतीतेरिति शङ्कायामुत्तरश्लोकेनोत्तरमुच्यत

इत्याह कस्मादिति । यद्वा । शुक्तिकादिनिकटोपसर्पणादिक्रियया रजतादिविभ्रमाणां तत्कारणाज्ञाननिवृत्या निवृत्तिदर्शनादात्माज्ञाननिवृत्तिरपि कर्मणा किं न स्यादित्याशङ्कय परिहरति कस्मादित्यादिना । उ

निरतिशयसुखावाशिनिःशेषदुःखनिवृती भवतो न तु
कर्मणेति । उच्यते ।
 मर्माज्ञानसमुत्थावान्त्रालं मोहापनुतये ।
 सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥ ३५ ॥
नन्वात्मज्ञानमप्यविद्योपादानं नहि शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानं लभत इति । नैष दोषः । यत आत्मज्ञानं हि स्वतःसिद्धपरमार्यात्मवस्तुस्वरूपमात्राश्रयादेवाविद्यातदुत्पन्नकारकग्रामप्रध्वंसि स्वात्मोत्पतावेव शाखाद्यपेक्षते नोत्पन्नमविद्यानिवृत्तौ । कर्म पुनः स्वात्मोत्पतावुत्पन्नं च । नहि क्रिया कारकनिस्पृहा कल्पकोटि-


क्तलक्षणस्य मोक्षस्यात्मस्वभावत्वेऽप्यशानपिहितत्वात्संसारदशायामप्रतिभासो न तु तस्य तदानीमभावात् । पूर्वोक्तप्रत्यक्षादिना प्रमाणेन तत्स्वभावनिर्धारणात्तस्य चाझानस्य ज्ञानादेव निवृत्तिस्तथा लोके दृष्टत्वात् । निकटोपसर्पणादेस्तु न साक्षादशाननिवर्तकत्वं सम्यग्ज्ञानोत्पत्तिमात्रकारणत्वेनान्यथासिद्धत्वात् । तत्रस्थस्वाधिष्टानावलोकने च कदाचिद्भमनिवृत्तेनिकटोपस्पृप्तस्याधिष्ठानानवलोकने भ्रमानिवृत्तेश्धेति भावः ॥ ३५ ॥

 अझानोत्थत्वाचेत्कर्मणामविद्यानिवृत्तावहेतुत्वं तर्हि विद्याया अपि तदुत्थत्वाविशेषात्तन्निवर्तकत्वं न स्यादिति शङ्कते नन्विति । कुतस्तस्याविद्योपादानत्वमिलयत आह नहीति । अविद्याकार्यत्वाविशेषेऽपि परमार्थवस्त्वालम्बनत्वेन विपयतो विरोधादविद्यानिवर्तकत्वं न विरुध्यत इति परिहरति नैष दोष इति । तत्राजडसत्यात्मविषयतया जडानृतानात्मविपयाविद्याविरोधितामाह स्वतःसिद्धेति । आत्मनां परस्परभेदेन ब्रह्मणो भेदेन च विद्याविषयत्वाद्वैतविरोधाभावमाशङ्कयाह

वस्तुस्वरूपेति । द्वैतविपयत्वेनाद्वैतत्रिपयत्वेन चाविद्याविद्ययोर्विरोधोऽ

व्यवहितफलदानाय स्वात्मानं बिभर्ति साध्यमानमात्रक्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन कर्तारं सम्बधाति । आत्मज्ञानं
पनः परुषार्थसिडी नोत्पद्यमानस्वरूपव्यतिरेकेणान्यदूपान्तर साधनान्तर वापक्षत । कुत एतद्यतः ।
 बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते ।
 आाकाङ्कते न चाप्यन्यद्दाधनं प्रति साधनम् ॥ ३६ ॥


स्तीत्यर्थः । ननु विभ्रमेऽप्यधिष्ठानस्य सामान्येन स्फुरणात्तदालम्बनत्वमविद्यायां विद्यते तस्मादेकविषयत्वान्न विषयतो विरोध इत्याशङ्कयाह

मात्रेति । आश्रयादालम्बनत्वाद्विषयीकरणादिति यावत् । पूर्व विषयतो वैलक्षण्यमुक्तमिदानीं विद्या स्वजन्मन्येवाविद्याद्यपेक्षते न तु फले कर्म पुनः स्वजन्मनि फले चाविद्यामपेक्षत इति वैलक्षण्यान्तरमाह स्वात्मोत्पत्ताविति । किमिति फले कर्माविद्यामपेक्षत इत्यत आह न हि क्रियेति । कालान्तरभाविफलदानाय तिष्ठन्ती क्रिया कारकाद्यपेक्षयैव तिष्ठतीत्यर्थः । ननु किमिति कारकमाश्रित्यैव तिष्ठति न स्वातन्त्र्येणैव तिष्ठतीत्यत आह साध्यमानेति । परतन्त्रस्वरूपत्वात्क्रियाया

इत्यर्थः । ननु तर्हि स्वोत्पत्तिकाल एव कर्मापि फलजनकमस्त्वित्याशइयानुभवविरोधात्रैवमित्याह न च क्रियेति । ननु तह्यत्मज्ञानमपि कमपेक्षयाभ्यासद्वारेण वा कैवल्यं चिरेण साधयेदित्यत आह आत्मज्ञानमिति । रूपान्तरशब्देनाभ्यास उच्यते साधनान्तरशब्देन च कर्म । नन्वात्मशानस्याप्यनपेक्षत्वमयुक्तमनादिकालप्रवृत्तद्वैतदर्शनतत्संस्काराभ्यां बाधपरिहारायाभ्यासादिसापेक्षत्वादित्याक्षिप्योत्तरश्लोकेन समाधत्ते कुत एतदित्यादिना । प्रमाणोत्थत्वाद्वलवत्सम्यग्ज्ञानमप्रमाणोत्थद्वैतदर्शनतत्संस्काराभ्यां न बाध्यत इत्यर्थः । तर्हि द्वैतदर्शनतत्संस्कारयोर्वाधनार्थ सम्यग्ज्ञानमभ्यासादिकमपेक्षतामित्यत आह आकाङ्कत इति ॥ ३६

स्वपक्षस्य हेत्ववष्टम्भेन समर्थितावान्निराशङ्कमुपसंहितस्माद्दःखोदधेहेतोरज्ञानस्यापनुतये ।
 सम्यग्ज्ञानं सुपयोझै किया चेन्नोक्तहेतुतः ॥ ३७ ॥
ननु बलवदपि सम्यग्ज्ञानमपि सदप्रमाणोत्येनासम्यज्ञानन बाध्यमानमुपलभामह याविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां प्रत्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः ।
 बाधितावादविद्याया विद्यां सा नैव बाधते ।
 तद्वासना निमित्तावं यान्ति विद्यास्मृतेर्धवम् ॥ ३८ ॥


त उत्पन्नपरमार्थबोधस्यापि कर्तवभोक्तावरागद्वेषाद्यनवबोधोत्यप्रत्यया

 एवं ज्ञानमेव कैवल्ये साधनं न कर्मेत्युपपादितमर्थमुपसंहरति स्वपक्षस्येति । दुःखहेतुभूताज्ञानापनुत्तये सम्यग्ज्ञानमेव पुष्कलकारणमित्यर्थः । उक्तहेतुत इति । अज्ञानसमुत्थत्वोत्पाद्यफलत्वादिहेतुभ्य इत्यर्थः ।। ३७

 ननु बलवद्धि प्रमाणोत्थमित्यनेन श्लोकेनानन्यापेक्षचैतन्यप्रकाशात्मस्वरूपावगाहित्वेन वस्तुवलप्रवृत्तत्वाद्पौरुपेयवेदान्तवाक्यजन्यशानस्य सकलसंसारकारणभूताज्ञाननिवर्तकत्वमुपपद्यते । तत एवानादिकालप्रवृत्तदृढतरकर्तृत्वादिमिथ्यावभासनिवर्तकत्वमुपपद्यते न च तन्निवृत्तौ स्वव्यतिरिक्तमभ्यासादिसाधनान्तरमपेक्षत इत्युक्तम् । तत्र बलवत्वात्सम्यग्ज्ञानस्याबाध्यत्वमित्यत्रानुभवविरोधं शङ्कते ननु बलवद्पीति । ननु कर्तृत्वादिप्रत्ययानुवृत्तिमात्रेण कथं वाधोऽवगम्यत इत्यत आाह नहीति । बाधितस्य बाधकत्वानुपपत्तेमैवामिति परिहरति

नैतदेवमिति । प्रमाणज्ञानस्य स्वसामग्रीत एवोत्पन्नत्वात्तस्य चाशानबाधकत्वादशानवाश्रयैव विपर्ययज्ञानस्यापि तदात्मकत्वेन बाधित


“कर्माज्ञानसमुत्थावादि'युक्तो हेतुस्तस्य च समर्थनं
र्वमेवाभिहितं *हितं सम्प्रेप्सतामि'त्यादिना । तदर्भ
चयार्थमविद्यान्वयेन च संसारान्वयित्वं प्रदर्शयिष्याम
 ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् ।
 श्रुतेः किङ्करतामेति वाञ्जानःकायकर्मसु ॥ ३९ ॥
यस्मात्कामाज्ञानसमुत्थमव तस्मातव्द्यावृतौ निवर्त
इति । उच्यते ।


त्वान्न विपर्ययज्ञानेन सम्यग्ज्ञानबाधः सम्भवतीत्यर्थः । अस्तु तर्हि बा कालादुत्तरकालमुत्पत्रैद्वैतप्रत्ययैर्विद्याया बाध इत्याशङ्कय तस्मिन्न काले बाधकविद्यासंस्कारजनितप्रत्ययानां बलवत्वात्तेषामेव द्वैतप्र यबाधकत्वोपपत्तेर्नेवमित्याह तद्वासनानिमित्तत्वमिति । यद्वा । तः सना इत्यविद्यावासनाः कथ्यन्ते ता स्मृतिं विदुषो जनयन्ति तत अभाप न द्वैतस्मृतिभिरपि विद्याया बाध इत्यर्थः ॥ ३८ ॥

 वृत्तानुकीर्तनपूर्वकं चत्तिष्यमाणाविद्यान्वयग्रन्थस्य तात्पर्यमाह मज्ञानेति । अज्ञानसमुत्थत्वात्कर्माशाननिवर्तकं न भवतीत्युक्तम् । इ नीमध्यासपूर्वककर्माधिकारहेतुत्वादपि कर्मणामज्ञाननिवर्तकत्वं नास् ति युक्तयन्तरप्रदर्शनायश्लोकारम्भ इत्यर्थः । प्रदर्शयिष्यामीत्यत आहे प्रदर्शयिष्यामीत्यतो हेतोराह एतदर्थमाहेति यावत् । ब्राह्मण्याद्यात्म इति । वर्णाश्रमवयोवस्थाविशेषवति देहे । ना पुरुष आत्मेतिभाव लात्वा समादायेत्यविद्यान्वयो दर्शितः । सांप्रतं तदधीनं कर्तृत्वभो त्वादिसंसारान्वयं दर्शयति श्रुतेरिति । किङ्करतां तन्नियोगात्तदु कारिताम् । ततश्च कर्मणामविद्याविनाभूतत्वान्नाविद्यानिवर्तकत्वा त्यथः ॥ ३९ ॥

 एवमन्वयमुक्त्वा तह्यतिरिक्त कर्मव्यतिरेकमाख्यातुमुत्तरश्लोक

 दग्धाखिलाधिकारश्रेङ्कह्मज्ञानाग्निा मुनिः ।
 वर्तमानः श्रुतेन् िनैव स्याद्वेदकिङ्करः ॥ ४० ॥
अथेतरो घनतराविद्यापटलसंवीतान्तःकरणोऽङ्गीकृतकर्तृवाद्यशेषकर्माधिकारकारणो विधिप्रतिषेधचोदनासन्दंशोपदष्टः कर्मसु प्रवर्तमानः ।
 शुभैः प्राशोति देवाचं निषिद्वैनरक गतिम् ।
 उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ ४१ ॥
आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःखमोहविद्युच्चपलसम्पातदायिनीर्विवित्रयोनीश्चण्डोपिञ्जलकश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्छुभाशुभव्यामिश्रकर्मवायुसमीरितः ।


त्याह यस्मादिति । दग्धेति । अधिक्रियते कर्मण्यनेनेत्यधिकारो ब्राह्मण्याद्यभिमानः । वर्तमानः श्रुतेर्मुध्रि प्रतिपाद्यतया ब्रह्मरूपेण ॥ ४० ॥

 यः पुनर्वेदकिङ्करोऽविद्यान्वयेन संसारान्वयी दशितस्तस्य संसारप्रकारं वैराग्योत्पादनायाह अथेतर इति । अङ्गीकृतं कर्त्तत्वभोत्कृत्वब्राह्मण्यादिलक्षणं कर्माधिकारे कारणं येन स तथोक्तः । विधिप्रतिषेधचोदनाभ्यां परिगृहीतश्चोदनाविषये कर्मणि प्रवर्तमानः पूर्वं पूर्वमुत्तरस्योतरस्य हेतुः शुभैरिति । “पुण्येन पुण्यं लोकं जयति पापेन पापमुभाभ्यामेव मनुष्यलोकमि'त्यस्याः श्रुतेरथोऽनेन व्यक्तीकृतः । अवशः कामकमर्मादिपरतन्त्र इत्यर्थः ।॥ ४१ ॥

 उत्तरश्लोकगतस्यैवंशब्दस्यापेक्षितमर्थ प्रदर्शयन्नेव संसारगतिमेव

प्रदर्शयन्संसारमेव प्रपञ्चयति आब्रह्मोति । योनीश्वङ्कम्यमाण इति श्लोकगतेन पदेन सम्बन्धः । ता एव योनीर्विशिनष्टि अधमेति । अधममध्यमोत्तमा ये सुखदुःखमोहास्तेषां विद्युञ्चपलो यः संपातः संपर्कस्तं दातुं

 एवं चङ्कम्यमाणोऽयमविद्याकामकर्मभिः।
 पाशितो जायते कामी म्रियते चासुखावृतः ॥ ४२
यथोतेऽर्य आदरविधानाय प्रमाणोपन्यासः ।
 श्रुतिश्येमं जगादार्थ कामस्य विनिवृत्तये ।
 तन्मूला संस्मृतिर्यस्मातन्नाशोऽज्ञानहानतः ॥ ४३
का त्वसौ श्रुतिरिति चेत् ।
 “यदा सर्वे प्रमुच्यन्त” “इति न्वि'ति च वाजिनः
 कामबन्धनमेवेदं व्यासोऽप्याह पदे पदे ॥ ४४ ॥


शीलं यासां योनीनां तास्तथोक्तास्ता एव विचित्रा देवतिर्यङ्करादिर्भ देन। चङ्कमणे दृष्टान्तमाह चण्डेति । उत्पिञ्जलक आकुलः । चण्डश्च सावुत्पिञ्जलकश्चेति चण्डोत्पिञ्जलकः । श्वसनो वायुस्तस्य वेगेनाि हतो योऽम्भोनिधिस्तन्मध्यवर्त्तित यच्छुष्कालाबु तद्यथातिशयेन भ्रमि तद्वच्छुभमशुभं तदुभयव्यामिश्र च यत्कर्म स एव वायुस्तेन समीरि प्रेरितः । न कापि निवृत्तिमुपलभमानस्तिष्ठतीति पाशितो बद्धः का जायत इति ॥ ४२ ॥

 कामस्य प्राधान्येन संसारकारणत्वमुक्तम् । तत्र श्रुतिस्मृती प्रम णमिति दर्शयितुमाह यथोक्त इति । यस्मात्काममूला संस्मृतिस्तस्मात्तः विनिवृत्तये श्रुतिर्जगादेत्यन्वयः । कथं तर्हि तन्निवृत्तिरित्यत आह ऋाश इति ॥ ४३ ॥

 *यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मत्यं ऽमृतो भवत्यत्र ब्रह्म समश्रुते” “इति नु कामयमानो योऽकामो निष्का आत्मकाम आप्तकामो न तस्य प्राणा उत्क्रामन्ति' *अत्रैव समवल यन्ते” “ब्रहौव सन्ब्रह्माप्येती'ति वाजसनेयिन आहुरित्यन्वयः । “क मबन्धनमेवेदं नान्यदस्तीह बन्धनम् । कामबन्धनंमुक्तो हि नेह भूयं

ऽभिजायत” इत्यादिनापि कामस्य संसारकारणत्वं स्मर्यत इत्यर्थः ॥४


एष संसारपन्या व्याख्यातोऽयेदानीं तब्द्यावृत्तये कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते तयाभिधीयते ।
 तस्यैवं दुःखतामस्य कथञ्चित्पुण्यशीलनात् ।
 नियेहाक्षालितधियो वैराग्यं जायते हृदि ॥ ४५ ॥
कीदृग्वैराग्यमुत्पद्यत इति । उच्यते ।
 नरकान्वीर्यथास्याभूतया काम्यपफलादपि ।
 यथार्थदर्शनातस्मान्नित्यं कर्म चिकीर्षति ॥ ४६ ॥
एवं नित्यनैमितिककर्मानुष्ठानेन ।
 शुध्यमानं तु तचितमीश्वरार्पितकर्मभिः ।
 वैराग्यं ब्रह्मलोकादौ व्यनतयथ सुनिर्मलम् ॥ ४७ ॥


 एवं तावत्कामस्य संसारकारणत्वमुक्तं तस्य च तन्नाशोऽज्ञानहानत इति शानादशाननिवृत्या निवृत्तिरप्युक्ता । का त्वसौ श्रुतिरितिचेद्यदा सर्वेति कामबन्धनमेवेदमिति च तत्र सर्वथा कर्मणामनुपयोगशङ्कायामुपयोगप्रकारप्रदर्शनायोत्तरग्रन्थ इत्याह एष संसारेति । तस्यैवमिति । पुण्यशीलस्य दुर्लभतां दर्शयति कथञ्चिदिति । काम्ये पुण्येऽप्यानुषङ्गिकी शुद्धिरस्ति ततो नित्यानुष्ठाने बुद्धिरुत्पद्यते । एवं नित्येहया नित्यकर्माए नुष्ठानेन विशुद्धबुद्धेः काम्यकर्मफलेषु वैराग्यं जायत इत्यर्थः ॥ ४५ ॥

 कीदृग्वैराग्यमुत्पद्यत इत्युच्यते नरकाद्भीरिति । ननु प्रतिषिद्धकर्मफलान्नरकादिव किमिति काम्यकर्मफलात्स्वर्गात्सुखरूपाद्भयं जायत इत्यत आह यथार्थेति । काम्यकर्मफलस्यानित्यत्वसातिशयत्वदुःखबहुलत्वादिदोषदर्शनात्काम्यकर्मनिमित्तमपि भयं जायत इत्यर्थः । यस्माद्भयं जातं तस्मात्काम्यकर्मभ्यो व्यावृत्तः पुनस्तदेव नित्यं कर्म तात्पर्येणानुष्ठातुमिच्छतीत्यर्थः ॥ ४६ ॥

 भवत्वेवं काम्यकर्मपरित्यागेन नित्यनैमित्तककर्मणामेवानुष्ठानं तथा


यस्माद्रजस्तमोमलोपसंस्पृष्टमेव चित्तं कामबडिशेनाकृष्य
विषयदुरन्तसूनास्थानेषु निक्षिप्यते तस्मान्नित्यनैमितिककर्मानुष्ठानपरिमार्जनेनापविडरजस्तमोमलं प्रसन्नमनाकलं सम्मार्जितस्फटिकशिलाकल्पं बाह्यविषयहेतुकेन च
रागद्वेषात्मकेनातिग्रहबडिशेनानाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङात्रप्रवणं चित्तदर्पणमवतिष्ठते । अत इदमभिधीयते ।
 व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते ।
 तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति ॥ ४७ ॥


पि केन द्वारेण तेपां मोक्षहेतुत्वमित्यत आाह एवं नित्येति । चित्तशुद्धिवैराग्योत्पादनद्वारेणेत्यर्थः । शुध्यमानं त्विति स्पष्टम् ॥ ४७ ॥

 ननु किमत्र वैराग्येण तस्य मोक्षसाधनत्वेन तत्सहकारित्वेन वा श्रवणादित्याशङ्कय रागस्य मोक्षोपायप्रवृत्तिप्रतिबन्धकत्वात्तत्प्रतिबन्धकरागाभावतया वैराग्यस्य मोक्षप्रवृत्तिहेतुतामुपपत्तिपुरःसरं दर्शयति यस्मादित्यादिना । रजस्तमसी एव हेयत्वान्मलवन्मलं तेन मलेनोपसंसृष्टमपहृतं कलुषीकृतमन्तःकरणं कामाख्येन बडिशवदाकर्षकत्वाइडिशेनाकृष्य विपयप्रवणं विधाय विषयाः शब्दाद्य एव दुरन्तानि सूनास्थानानि विपयपराणां पुनःपुनर्जन्ममरणादिहेतुत्वात्तेषु मत्स्यादिवन्निक्षिप्यते यस्मात्तस्मान्नित्यानुष्टानात्तथाभूतप्रतिबन्धक्षये यथोक्तविशेपणं चित्तदर्पणं प्रत्यङात्रप्रवणमवातिष्ठत इत्यन्वयः । अपविद्धरजस्तमोमलं व्यावृत्तरजस्तमोमलमत एव प्रसन्नमनाकुलमचलम् । प्रसन्नतायां दृष्टान्तमाह सम्मार्जितेति । अत एव बाह्याः शब्दादयो विषयास्तद्धेतुकौ यौ रागद्वेषौ तहळुक्ष्णेनातिग्रहबडिशेन विषयान्प्रत्यनाकृष्यमाणम् । अत्र च सकामेनातिग्रहेण गृहीत इति कामस्यातिग्रहत्ववचनादस्य दोषोपलक्षणार्थत्वाद्रागद्वेषयोरतिग्रहात्मकत्वम् । तत्रानाकृष्यमाणत्वे हेतुर्विधूतेति । आविविक्षत्याभिमुख्येन प्रवेष्टुमिच्छतीत्यर्थः ॥४८॥

अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणत्वसूनी
कृतसम्प्रतिकानि चरितार्थानि सन्ति ।
 प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुञ्चितः ।
 कृतार्यान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ ४९ ॥
यतो नित्यकर्मानुष्ठानस्यैष महिमा ।
 तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः ।
 नित्यं नैमितिकं कर्म सदैवात्मविशुद्धये ॥ ५० ॥
यथोतेऽर्थे सर्वज्ञवचनं प्रमाणम् ।
 “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
 योगारूढस्य तयैव शम” एवेति च स्मृतिः ॥ ५१ ॥


 एवं शुद्धान्तःकरणस्योत्पन्नवैराग्यस्य सर्वकर्मसंन्यासेऽधिकार इत्यभिप्रेत्याह अतःपरमिति । “यद्याद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितमि'ति वचनात्कर्मप्रवृत्तिनिमित्तस्य कामस्य निवृत्तत्वात्कर्माण्यवसिताधिकाराण्युच्यन्ते । प्रत्यक्प्रवणत्वसूनौ कृतसंप्रतिकानि संप्रतिनर्नाम स्वव्यापाराणां पुत्रे सम्प्रदानं समर्पणमत एव चरितार्थानि कृतप्र योजनान्यस्तमायान्तीति श्लोकगतेन पदेन सम्बन्धः । प्रत्यगिति । कमर्माणि बुद्धेः शुद्धयुत्पादनद्वारेण तस्याः प्रलयकप्रवणतामुत्पाद्य कृतार्थानि सन्त्यस्तमायान्तीत्यर्थः ॥ ४९ ॥

 एवं कर्मणामन्तःकरणशुद्धिद्वारेण प्रत्यक्प्रवणताहेतुत्वादस्येव मुक्तावुपयोग इत्युपसंहरति यत इति ॥ ५० ॥

 कर्मणां मुक्ताचारादुपकारकत्वं न तु साक्षादित्युक्तम् । तस्मिन्नर्थे भगवद्वचनं प्रमाणमित्याह यथोक्त इति । आरुरुक्षोः सम्यग्दर्शनसाधनं ध्यानयोगमारोढुमिच्छोस्तदनुष्ठानासमर्थस्य कर्म नित्यं नैमित्तिवकं

रणं तदनुष्ठानसामथ्र्योत्पादकमुच्यते श्रुतिभिः स्मृतिभिश्ध । योगमारू


नित्यकर्मानुष्ठानाद्धमोत्पतिर्धमोत्पतेः पापहानिस्ततश्चितशड़िस्ततः संसारयायात्स्यावबोधस्ततो वैराग्यं ततो
मुमुक्षुत्व ततस्तदुपायपयषण ततः सवकमतत्साधनसन्यासस्ततो योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता तास्तत्वमस्यादिवाक्यार्थपरिज्ञानं ततोऽविद्योच्छेदस्ततश्र
स्वा मत्येवावस्यानं “ब्रडैव सन् ब्रह्माप्येति ” *विमतश्र विमञ्यत’ इति ।
 पारम्पर्येण कमैवं स्यादविद्यानिवृत्तये ।
 ज्ञानवनाविरोधिावाकर्माविद्यां निरस्यति ॥ ५२ ॥
न च कर्मणः कार्यमण्वपि मुक्तौ सम्भाव्यते नापि मुक्तौ
यत्सम्भवति तत्कमॉपेक्षते । तदुच्यते ।


ढस्य योगमनुष्टातुं समर्थस्य शमः कारणमुपशमः संन्यासः कारणम् । योगावाप्तौ च साधनमिति वदन्परम्परयैव कर्मणां मोक्षोपयोगं दर्शयतीलयर्थः ॥ ५१ ॥

 कर्मणां पारम्पर्येण मुक्तावुपयोगो दशितस्तदेव पारम्पर्यमिदानीं दर्शयति नित्यकर्मेति । धर्मोत्पत्तिरदृष्टोत्पत्तिः । पापहानिः “धर्मेण पापमपनुदती'ति श्रुतेः । चित्तशुद्धिश्चित्तस्य विवेकक्षमता । याथात्म्यावबोधोऽनित्यत्वादिदोषद्दर्शनम् । योगाभ्यासः श्रवणमनननिदिध्यासनादीनामनुष्ठानम् । अत्र चित्तस्य प्रत्यक्प्रवणता नाम प्रत्यगात्मन्येवाप्रयत्रेनावस्थानम्। कर्मसंन्यासस्य हेतुत्वेन पूर्वोदिता तु प्रत्यक्प्रवणता प्रत्यगात्मविचिदिषामात्ररूपेति न पूर्वापरविरोधः । वाक्यार्थपरिज्ञानं साक्षात्कारलक्षणम् । स्वात्मन्यवस्थानमित्यत्र प्रमाणमाह ब्रहौवेति । ननु कर्म साक्षादेवाविद्यानिवंत्र्तकं किं न स्यादित्यत आह ज्ञानवदिति ॥ ५२ ॥

 कर्मणः साक्षान्मोक्षसाधनत्वाभावे युक्तयन्तरमाह न चेति । कर्मफल


उत्पाद्यमाप्यं संस्कायै विकायै च क्रियाफलम् ।
नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥ ५३ ॥
एवं तावत्केवलं कर्म साक्षादविद्यापनुतये न पर्याप्तमिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानता
भाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसम्भव उक्तो
“हितं सम्प्रेप्सतामि”त्यादिना । यादृशश्चारादुपकारकचेन ज्ञानोत्पत्तौ कर्मणां समुच्चयः सम्भवति तथाप्रतिपादितम् । अविद्योच्छित्तौ तु लब्धात्मस्वभावस्यात्मज्ञानयैवासाधारणं साधकतमत्वं नान्यस्य प्रधानभूतावदहेतुरित्येतदाह ।
 सन्निपत्य न च ज्ञानं कर्माज्ञानं निरस्यति ।
 साध्यसाधनभावत्वादेककालानवस्यितेः ॥ ५४ ॥


स्योत्पाद्यादेर्मुक्तावसम्भवात्सम्भवतश्ध स्वरूपेणावस्थानस्य कर्मानपेक्षत्वान्न मुक्तः कर्मसाध्यत्वमित्यर्थः ॥ ५३ ॥

 वृत्तकीर्तनपूर्वकं वर्त्तितष्यमाणग्रन्थसंदर्भस्य तात्पर्यमाह एवं तावदिति । अनित्यफलाद्विरक्तत्वं मुमुक्षुस्वभावः । ज्ञानस्य प्रमाणवस्तुपरतन्त्रतयाविद्यानिवत्र्तकत्वं स्वभावः । शानाधिपयस्य चात्मनः कृतटस्थत्वेनासाध्यत्वं स्वभावः । पूर्व केवलकर्मणां मुक्तिसाधनत्वं निराकृतमिदानीं ज्ञानेनाङ्गाङ्गिभावेन समप्रधानतया वा समुचितस्य मुक्तिसाधनत्वं न सम्भवतीत्युच्यत इत्यर्थः । एवं समुदायतात्पर्थमभिधायाधुना समनन्तरश्लोकतात्पर्यमाह तत्रेति । ज्ञानं गुणभूतं कर्म प्रधानमित्येतन्पक्षनिरासायोत्तरश्लोकारम्भ इत्यर्थ । स्सन्निपत्येति । कर्मणोऽङ्गन्धेन इज्ञानं

कर्म सन्निपल्य प्राण्याविद्यां न निरस्यति कुत इत्यत आह साध्यसाध


समप्रधानयोरप्यसम्भव एव ।
 बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव ।
 एकदेशानवस्यानान्न समुच्चयता तयोः ॥ ५५ ॥
कुत्ता बाध्यबाधकभावः । यस्मात् ।
 अयथावस्खविद्या स्याद्विद्या तस्या विरोधिनी ।
 समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ ५६ ॥
तस्मादकारकब्रह्मात्मनि परिसमाझावबोधस्याशेषकर्म
चोदना नाम चोद्यस्वाभाव्याकुण्ठिताः । कथं तात् ।
अभिधीयते ।
 बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते ।
 ब्राह्मणत्वाद्यहम्मानी विप्रो वा क्षत्रकर्मणि ॥ ५७ ॥


नेति । कर्मणोऽन्तःकरणशुद्धिद्वारेण ज्ञानसाधनत्वात्साध्येन ज्ञानेन सहैककालानवस्थितेनङ्गाङ्गिभावः । तत्साध्यस्य तदङ्गत्वादृष्टेरेकप्रयोगानारूढत्वाजन्मान्तरानुष्ठितस्यापि कर्मणो ज्ञानसाधनत्वाङ्गीकाराचेत्यर्थः ॥ ५४ ॥

 इदानीं समसमुच्चयनिरासायाह समप्रधानयोरिति । पञ्चास्यः सिंहः उरणो मेषः । एकदेश एकस्मिन्नाश्रयेऽनवस्थानान्न समप्रधानतापि तयोरित्यर्थः ॥ ५५ ॥

 उक्तस्यैव बाध्यबाधकभावहेतोः समर्थनायाह कुत इति । अयथावस्त्विति । परमार्थात्मवस्तुविषयं ज्ञानम् । अविद्याध्यारोपितमिथ्याकर्तृत्वाद्यभिमानसम्बन्धनिमित्तं कर्माविद्या । तयोरेवमितरेतरबाध्यबाधकभावेन वर्तमानयोज्ञानकर्मणोः प्रकाशतमसोरिव विरुद्धः समुच्चय इतस्मान्न ज्ञानिनः कर्मनियोगविषयत्वमित्युपसंहरति तस्मादिति ।

अकारकब्रह्मात्मावबोधोन्मूलितकर्माधिकारसम्बन्धस्याकत्रत्माभिमान

यथायं दृष्टान्त एवं दाष्टौतिकोऽपीत्यत आह ।
 विदेहो वीतसन्देहो नेतिनेत्यवशेषितः ।
 देहाद्यनामदृक्तद्वतक्रियां वीक्षतेऽपि न ॥ ५८ ॥
तस्यार्थस्याविष्करणार्यमुदाहरणम् ।
 मृत्स्त्रेभके यथेभत्वं शिशुरध्यस्य वल्गति ।
 अध्यस्यात्मनि देहादीन्मूढस्तद्वविचेष्टते ॥ ५९ ॥
न च वयं ज्ञानकर्मणोः सर्वत्रैव समुच्चयं प्रत्याचक्ष्महे ।
यत्र प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पिचापि शक्यते निवारयितुम् । तत्र विभागप्रदर्शनायोदाहरणं प्रदश्यते ।
 स्याणं चोरधियालाय भीतो यद्वत्पलायते ।
 बुद्धयादिभिस्तथात्मानं भ्रान्तोऽध्यारोप्य चेष्टते ॥६०॥


वतो विधिप्रतिषेधशास्त्रगोचरत्वं नास्तीत्यर्थः । तत्र को हेतुरित्याशङ्कय तत्त्वज्ञानाद्वर्णाश्रमाद्यभिमानशून्यत्वमिति दृष्टान्तान्तरमाह बृहस्पतिसव इति ॥ ५७ ॥

 दार्टीन्तिकमाह विदेह इति । विदेह इत्यनेन स्थूलशरीराभिमानाभाव उक्तः । वीतसन्देहो विगतसन्देह एतेन संशयात्मकस्सूक्ष्मशरीराभावः सूच्यते । तत्र हेतुनेति नेतीति । देहाद्यनात्मदृग्देहेन्द्रियादावात्माभिमानहीन इत्यर्थः ॥ ५८ ॥

 एवं देहादौ मिथ्याभिमानवत एव प्रवृत्तिनभिमानशून्यस्येत्युक्तम् । तत्र मिथ्याभिमानात्प्रवृत्ति दृष्टान्तेन दर्शयति तस्यार्थस्येति । मृत्झेभके प्रशस्तमृन्निर्मिते कलभे ॥ ५९ ॥

 एवं तावत्सन्निपत्य न च ज्ञानमित्यादिना ज्ञानकर्मणोः समुच्चयो निराकृतस्तदेतद्युतं “यदेव विद्यया करोति” “ज्ञात्वा कर्माणि कुर्वीते”

एवं यत्र यत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र तत्र
सर्वत्रायं न्यायः । यत्र तु न समकालं नापि क्रमेणोपपद्यते समुच्चयः स विषय उच्यते ।
 स्थाणोः सतत्वविज्ञानं यथा नाङ्गः पलायने ।
 आत्मनस्तत्वविज्ञानं तद्वन्नाङ्ग क्रियाविधौ ॥ ६१ ॥
 यद्धि यस्यानुरोधेन स्वभावमनुवर्तते ।
 ततस्य गुणभूतं स्यान्न प्रधानाहुणो यतः ॥ ६२ ॥


त्यादिवचनविरोधादित्याशङ्कयाह न च वयमिति। यत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावो निमित्तनैमित्तिकभावस्तत्र न केनापि तयोः समुच्चयो वारयितुं शक्यत इत्यर्थः । कुत्र तर्हि ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावः कुत्रासौ नास्तीत्यत आह तत्र विभागेति । यथा चोरधिया स्थाणुमालाय गृहीत्वा पलायत एवं बुद्धयादिरूपेणात्मानं गृहीत्वा कर्म करोतीति । तेन तत्र कर्मप्रवृत्तिनिमित्तत्वाज्ज्ञानं कर्माङ्गमित्यर्थः ॥ ६० ॥

 *यदेव विद्यया करोति' “शात्वा कर्माणि कुवते'त्यादावप्ययमेव न्याय इत्यतिदिशति एवं यत्रेति । आत्मज्ञानस्य तु कर्मप्रवृत्तौ प्रयोज्यप्रयोजकभावाभावान्न तेन समुच्चय इति सदृष्टान्तमाह यत्र तु न समकालमिति । स्थाणोः सतत्वविज्ञानामिति । स्थाणुविषयं तत्त्वज्ञानं स्थाणुरेवायं न चोर इति तत्त्वज्ञानं यथा नाङ्गमेवमात्मतत्त्वविज्ञानमकर्तृब्रह्माहमस्मीति शानं कर्मप्रवृत्ती नाङ्गमित्यर्थः ।। ६१ ॥

 प्रधानत्वेनाभिमतकर्मनिवर्तकत्वादपि नात्मशानं कर्माङ्गमिल्याह यस्माद्भणस्येति । गुणस्यैतत्स्वभावत्वमस्ति यत्प्रधानानुरोधित्वं तच तत्त्वज्ञानस्य नास्तीत्यर्थः । प्रधानमत्तीति प्रधानात् । यत्प्रधानविरोधि

न तदङ्गमित्यर्थ ॥ ६२ ॥


यस्मात् ।
 कर्म प्रकरणाकाङ्गि ज्ञानं कर्मगुणो भवेत् ।
 यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते ॥ ६३ ॥
 स्वरूपलाभमात्रेण यत्वविद्यां निहन्ति नः ।
 न तदङ्ग प्रधानं वा ज्ञानं स्यात्कर्मणः कचित् ॥६४॥
समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् । यस्मात् ।
 अज्ञानमनिराकुर्वन् ज्ञानमेव न सिध्यति ।
 विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ॥ ६५ ॥
इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि ।
 हेतुस्वरूपकार्याणि प्रकाशतमसोरिव
 विरोधीनि ततो नास्ति साङ्गन्यं ज्ञानकर्मणोः ॥ ६६ ॥


विनियोजकप्रकरणादिसद्भावात्कर्मस्वरूपादिसम्यग्ज्ञानस्य तदङ्गत्वमुचितमात्मज्ञानस्य तु प्रकरणाद्यभावान्न तदङ्गत्वमित्यभिप्रेत्याह यस्मादिति । कर्म प्रकरणाकाङ्कीति ॥ ६३ ॥

 एतदेव स्पष्टयति स्वरूपलाभेति ॥ ६४ ॥

 आत्मज्ञानस्य कमणा समुच्चयमभ्युपगच्छता तस्य प्रमाणज्ञानत्वात्स्वविषयाविद्यानिवर्तकत्वं बलाद्भ्युपेयम् । तथा सति न स्वाभिमतसमुच्चयसिद्धिरित्याह समुच्चयपक्षवादिनापीति । नल्वज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति ततः किमित्यत आह विपन्नेति । कारकग्रामाभावे कर्मण एवाभावान्न ज्ञानं कर्म स्पृशतीत्यर्थः ॥ ६५ ॥

 इदमिति । हेतुस्वरूपकार्याणीति । ज्ञानस्य हेतुः प्रमाणम् । स्वरूपं

च परमार्थप्रकाशात्मकत्वम् । कार्यमविद्यानिवृत्तिः । कर्मणो हेतुरविद्यारागादिः । स्वरूपमप्रकाशात्मकत्वम् । कार्यमुत्पत्त्याश्यादीति परस्परविरोधीनि ॥ ६६ ॥

एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदेतद्वेदान्तवाक्यादहं ब्रक्षेति विज्ञानं समुत्पद्यते तत्रैव स्वोत्पतिमात्रेणाज्ञानं निरस्यति किंतहन्यहनि द्राधीयसा
कालेनोपासीनस्य सतो भावनोपचयान्निःशेषमज्ञानमपगच्छति “देवो भूत्वा देवानप्येती'ति श्रुतेः । अपरे तु
बुवते वेदान्तवाक्यजनितमहं ब्रहोति विज्ञानं संसर्गात्मकावादात्मवस्तुयायात्म्यावगाद्येव न भवति किंतद्येतदेव
गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं विज्ञानान्तरमुत्पद्यते तदेवाशेषाज्ञानतिमिरोत्सारीति “विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण’ इति श्रुतेरिति । अस्य पक्षइयस्य निवृत्तय इदमभिधीयते ।
 सकृत्प्रवृत्त्या मृद्भाति क्रियाकारकरूपभृत् ।
 अज्ञानमागमज्ञानं साङ्गल्यं नारूयतोऽनयोः ॥ ६७ ॥


 पूर्वे ज्ञानस्य स्वोत्पत्तिमात्रेणाज्ञाननिवर्तकत्वात्कर्मभिः समुच्चयोऽनुपपन्न इत्युक्तं तद्युतं वाक्यजन्यज्ञानोत्तरकालीनभावनोत्कर्षाद्भावनाजन्यसाक्षात्कारलक्षणज्ञानान्तरेणैवाज्ञानस्य निवृत्तेइनाभ्यासदशायां ज्ञानस्य कर्मणा समुच्चयोपपत्तेरित्येकदेशिानां मतमुत्थाप्य निराकरोति एवमुपसंहृत इत्यादिना । देवो भूत्वा भावनोपचयाद्दिवभावं साक्षात्कृत्य पतिते देह उपास्यदेवताभावं प्राप्तोतीत्यर्थः । विज्ञायशब्देन संस्पृष्टरूपं ब्रह्मावगम्य प्रज्ञां साक्षात्कारलक्षणामसंसर्गात्मिकां कुवीत

सन्तताभ्यासबलात्साधयेदिति यावत् । इति पूर्ववादिनोऽभिप्रेता व्याख्या । सकृत्प्रवृत्त्येति । भवदभिमताया भावनायाश्चितैकाग्यहेतुतयासम्भावनाविपरीतभावनात्मकविक्षेपलक्षणप्रतिबन्धनिरासेन ज्ञानोत्पतावेवोपक्षीणत्वादुत्पन्नमात्रमागमिकं ज्ञानं सकार्यमज्ञानं तदैव निवत्र्तयतीति न शानकर्मणोः समुच्चयावसर इति भावः । “विज्ञाय प्रशां

एवं तावदनानावे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो नि
राकृतः । अथाधुना पक्षान्तराभ्युपगमेनापि प्रत्यवस्याने
पूर्ववदनाश्वासो यथा तथाभिधीयते
 अनुत्सारितनानाचं ब्रह्म यस्यापि वादिनः ।
 तन्मतेनापि दुःसाध्यो ज्ञानकर्मसमुच्चयः ॥ ६ ॥
तस्य विभागोक्तिर्दूषणविभागप्रज्ञाये
 ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् ।
 आत्मानाभिर्भवेन्मोहादितरस्याप्यनात्मनः ॥ ६९ ॥


कुर्वीत' वेदान्तवाक्यप्रतिपाद्य ब्रह्मोति विज्ञाय प्रज्ञामपरोक्षब्रह्मविज्ञा नमसम्भावनाविपरीतभावनानिराकरणमुखेन वाक्यादेव कुर्यात् । तत्र विध्यसम्भवात्तत्साधनं मननादिकमसम्भावनाविपरीतभावनानिरास कारणं कुर्यादित्यर्थः ॥ ६७ ॥

 नानारसत्वशशून्यमद्वयं ब्रहोत्यभ्युपगम्य तज्ज्ञानस्य कर्मणा समुच्चयो निराकृतः संप्रति द्वैताद्वैतं ब्रहोत्यभ्युपगमेऽपि न समुच्चय इत्याह एवं तावदिति । अनुत्सारितेति । सामान्यविशेषात्मना भिन्नाभिन्न ब्रह्नोति यस्य मतं तन्मतेऽपि दुःसंपादः समुच्चय इत्यर्थः ॥ ६८ ॥

 भेदाभेदपक्षे जीवपरमात्मनोः संसारदशायामप्यभेदं केचिदिच्छ न्ति । केचित्तु संसारदशायां भेद् एव मुक्तिदशायामेवाभेद इति म न्यन्ते । तेन मतद्वयसम्भवाद्विकल्प्यत इत्याह तस्य विभागोक्तिरिति। वि भागोक्तिर्विकल्पोक्तिः क्रियत इति शेषः । तत्राद्य दूषयति आत्माना प्तिरिति । ब्रह्मणः प्रत्यगात्मरूपत्वाङ्गीकारे ब्रह्मानाप्तिमहमात्रादेव भ वेत् । आत्मत्वादेव नित्यप्राप्तत्वान्मोहनिवर्त्तकं च ज्ञानमेवेति कर्मणो वैयथ्र्यमित्यर्थः । द्वितीयं दृषयति इतरस्येति । इतरस्य स्वत एव व्यति रिक्तस्य ब्रह्मणोऽनात्मत्वादनातिरेव न तु कदाचिदप्याप्तिः स्यात्तत्र किं

कर्मणा झानेन वेत्यर्थः ॥ ६९ ॥


तत्र यदि तावद्वास्तवेनैव ब्रह्म प्राप्तमात्मस्वावृत्तेन
भाव्याकेवलमासुरमोहपिधानमात्रमेवानानिनिमितं तस्मिन्पक्षे ।
 मोहापिधानभङ्गाय नैव कर्माणि कारणम् ।
 ज्ञानेनैव फलावाझेस्तत्र कर्म निरर्थकम् ॥ ७० ॥
अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते
नापि ज्ञानं कर्मसमुचितमसमुचितं वा यस्मादन्यस्य
स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिङ्कमम् ।
 अन्यस्यान्यात्मताप्राप्तौ न कचिछेतुसम्भव
 तस्मिन् सत्यपि ना नष्टः परात्मानं प्रपद्यते ॥ ७१ ॥


 प्रथमविकल्पे दूषणमेव स्पष्टयति तत्र यदीति । असुरसम्बन्धी मोह आसुरः । मोहापिधानेति । ब्रह्मप्रात्यन्तरायभूतमोहनिवर्तकं ब्रह्मज्ञानमेव न कर्म तत्र कमपादानं निरर्थकमित्यर्थः ॥ ७० ॥

 द्वितीयविकल्पे दूषणं स्पष्टयति अनात्मरूपके त्विति । कुतः समुचितमसमुचितं वा न साधनभावं प्रतिपद्यत इत्यत आह यस्मादन्यस्येति। ब्रह्मप्राप्तिसाधकस्य स्वत एव ब्रह्मणः सकाशादन्यस्य ब्रह्मणः प्राप्ययोगात्तत्प्राप्तये साधनोपादानायोगादित्यर्थः । यस्मादन्यत्वमिति पाठे सुकरैव योजना । साधकस्यान्यत्वेऽपि ब्रह्मणस्तदनन्यत्वात्तत्प्राप्तिसम्भवात्साधनोपादानमित्यत आह ब्रह्मणोऽपीति स्वतोऽन्यत्वेऽप्यनन्यत्वसिद्धये साधनोपादानमित्यत आह तत्रैवमिति । ननु कथं हेत्वसम्भवो ज्ञानं

कर्म च हेतुरस्तीत्यत आह तस्मिन्सत्यपीति । अन्यस्मिन् स्थिते स्वभावविरोधादेव नान्यात्मताप्राप्तिर्नष्टेऽपि तस्याभावादेव नान्यस्यान्यात्मताप्राप्तिरित्यर्थः ॥ ७१ ॥


अपरमिस्तु पक्षे विधिः ।
 परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः ।
 तिनोऽपि विमध्येरन् परात्मविरोधिना ॥ ७२ ॥
इतरमिस्त पक्षे विधेरेवानवकाशत्वम् । कथम् ।
 समस्तव्यस्तभतस्य ब्रह्मण्येवावतिष्ठतः ।
 बूत कर्मणि को हेतुः सर्वानन्यावदर्शिनः ॥ ७३ ॥


 अस्तु तह्यत्मानात्मद्वयरूपं ब्रह्म संसारदशायामपीत्याशङ्कयाह अपरास्मिस्त्विति । तस्मिन्नपि पक्षे “देवो भूत्वा देवानप्येती'ति न्यायेनाहं ब्रह्मास्मीत्युपासनयैव तत्प्रातेस्तद्विधिरेव कथंचिद्भ्युपगन्तव्यो न कर्मविधिस्तस्य केवलभेदाश्रयत्वेन स्वाभ्युपगतब्रह्मस्वरूपविरोधित्वादित्यर्थः । यद्वा । परस्य वादिनो योऽभिमत आत्मा द्वैताद्वैतरूपस्तद्विरोःधिना केवलाद्वैतज्ञानेन न मुच्येरन् किंत्वहं ब्रह्मास्मीत्युपासनयैवेत्यर्थः । अस्तु तर्हि प्रस्तुतदोपपरिहाराय केवलाभेद एवानेकरसेन ब्रह्मणेत्याशङ्कय तत्पक्षे ज्ञानविधिः कर्मविधिश्च न सम्भवतीत्याह इतरमिस्त्विति । कर्मणि को हेतुरिति । उपासनाख्ये मानसे बाह्ये च कर्मणि को हेतुर्न कश्चिन्निरस्ताशेषाधिकारब्रह्मभूतत्वादस्येत्यर्थः । केचित्त्वपरमिस्तु पक्षे विधिरित्यनात्मभूतमेव ब्रहोत्यस्मिन्पक्षे शानविपयो विधिः सम्भवति विधितः प्रवृत्तिरपि सम्भाव्यते प्रमाणवस्तुपरतन्त्रतत्त्वज्ञानादन्यस्योपासनाझानस्याक्रियारूपत्वाभावादिति भेदपक्ष एव चण्र्यत इति व्याचक्षते । नन्वस्तु विधिविधिप्रयुक्ता वा विधेयार्थविषया प्रवृत्तिरपि भवतु किं ततो भवतीत्यपेक्षायामिदं भवतीत्याह परमात्मानुकूलेनेति । उपासनाफलरूपा या मुक्तिः सा तेपां स्यान्न तु वाक्यार्थरूपतत्त्वज्ञानफलभूता

मुक्तिः सम्भवतीत्यर्थः । इदानीमक्षरयोजना क्रियते । जीवे ब्रह्मदृष्टिप्रक्षेपेण यदुपासनं तदिह परमात्मानुकूलं शानं तेन ज्ञानाभ्यासेन गङ्गास्रोतोवत्सततमहं ब्रह्मास्म्यहं ब्रह्मास्मीति विजातीयप्रत्ययानन्तरितस्जातीयप्रत्ययप्रवाहीकरणेन दुःखिनो द्वैतिनोऽपि प्रमुच्येरन्न परमात्मचिरो


सर्वकर्मनिमितसम्भवासम्भवाभ्यां सर्वकर्मसङ्करश्च प्राशोति । यस्मात् ।
 सर्वजात्यादिमत्वेऽस्य नितरां हेत्वसम्भवः ।
 विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते ॥ ७४ ॥
स्याद्विधिरध्यात्माभिमानादिति चेनैवम् । यस्मात् ।


धिना । परमात्मनोभेदसंसर्गपरित्यागपूर्वकमहमस्मि परं ब्रहोति ज वाक्यार्थविज्ञानेन मुच्येरन्निति सम्बन्धः । जीवाद्भिन्नः परमात्मा । इदं च ज्ञानमभेदप्रतिबन्धकत्वेन वस्तुविपरीतग्राहकत्वात्परमात्मविरोधीत्युच्यत इति द्रष्टव्यम् । इतरमिस्तु पक्षे विधेरेवानवकाशत्वमिति प्रत्यग्भूतमेव जीवात्मनः परमात्मतत्त्वमित्यस्मिन्पक्ष इत्यभेदपक्ष एवोच्यत इति व्याचक्षते तत्तथैवाभ्युपगम्यते अपरस्मिस्त्विति भेदपक्ष एवं । । वण्र्यत इत्येतन्न मृष्यामहे । कस्मात् । तस्यानात्मरूपके तु ब्रह्मणील्यादिनानन्तरमेव निरस्तस्य पुनरनुवृतौ तुशब्देन व्यावर्तनायोगात्पूर्वोक्तमेव ७२ ॥ ७३

 केवलाभेद एवानेकरसे ब्रह्मणीत्यस्मिन्पक्षे दोषान्तरमाह सर्वकर्मनिमित्तेति । यस्य खलु जीवाः परस्मादात्मनो भिद्यन्ते तस्य पक्षे ब्राह्मणो बृहस्पतिसवेन राजा राजसूयेन वैश्यो वैश्यस्तोमेन यजेतेत्यादिशास्त्रव्यवस्थोपपद्यते । यस्य तु पक्षे जीवाः परमात्मनो न भिद्यन्तेऽभिन्नाएव तस्य तु पक्षे जीवानां सर्वात्मकब्रह्मणैकत्वेन सर्वात्मकत्वाब्राह्मणस्य क्षत्रियादिकत्वं ब्राह्मणत्वं च भवति । एवं क्षत्रियादेरपि ब्राह्मणत्वं क्षत्रियादिकत्वं च भवति । ततश्च सर्वेषां सर्वजातिसमवायात्सर्वकर्मसङ्करः प्रसज्येतेत्यर्थः । सर्वजात्यादिमत्व इति । अस्य विदुषो जीवस्य सर्वजात्यादिमत्वे प्रतिनियतकर्मसु प्रवृत्तिहेतुर्न सम्भवति ब्राह्मणत्वादिविशेषमुपादाय हि प्रतिनियतकर्मसु प्रवर्तते विशेषश्च सर्वात्मकब्रह्माभिन्नत्वेन सर्वजातिमत्वान्नास्तीत्यर्थः ॥ ७४ ॥

 ननु यद्यपि जीवस्य ब्रह्मणा सर्वात्मकेनाभेदोऽस्ति तथापि ब्राह्म

न चाध्यात्माभिमानोऽपि विदुषोऽस्यासुराचातः ।
विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् ॥ ७५ ॥
अज्ञानकार्यवाञ्च न समकालं नापि क्रमेण ज्ञानकर्मणोर्वखवस्तुतन्त्रावात्सङ्गतिरस्तीयेवं निराकृतोऽपि काशं
कुश वावलम्ब्याह ।
 अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् ।
 स करोत्येव कर्माणि को ह्यज्ञ विनिवारयेत् ॥ ७६ ॥


णोऽहं क्षत्रियोऽहमिति जालयादिसमवायिस्थूलदेहाभिमाननिमित्तो भेदोऽपि सम्भवति ततश्चाधिकारिव्यवस्थया कर्मव्यवस्था घटत इति शङ्कते स्याद्विधिरिति । परिहरति नैवं यस्मादिति । विदुषस्तत्वविदोऽध्यात्माभिमानः शरीरराद्यभिमानो नास्ति तस्यासुरमोहनिमित्तत्वेन तत्त्वज्ञानादेव निवृत्तेर्देहाद्यभिमाननिवृत्तौ चाधिकारव्यवस्था दूरापास्ता स्यादित्यर्थः । तर्हि देहाद्यभिमानसिद्धये ज्ञानिनोऽपि मोहोऽभ्युपगम्यत इत्यत आह विदुषोऽपीति । ब्रह्मज्ञानस्याज्ञानानिवर्तकत्वे तस्य निष्फलत्वं प्रसज्येत ततश्च विदुषो नास्त्येव मोह इत्यभ्युपगन्तव्यमित्यर्थः ॥ ७५ ॥

 वृत्तानुद्रवणपूर्वकमुत्तरश्लोकस्य सङ्गतिमाह अज्ञानकार्यत्वादिति । अज्ञानकार्यत्वेऽपि वस्तुपरतन्त्रस्य ज्ञानस्यावस्तुपरतन्त्रस्य च कर्मण समकालं क्रमेण वा सङ्गतिर्न सम्भवतीत्येवमधस्तनश्लोकेन निरराकृतमपि विदुषोऽनुभवसिद्धस्य देहाद्यभिमानस्य युक्तया निराकरणमयुक्तमित्येतद्ालाम्ब्य पुनः प्रत्यवतिष्ठत इत्यर्थः । अथाध्यात्ममिति । अवगतपरमार्थतत्वोऽपि पुनः कार्यकारणसङ्कतेऽहमभिमानवान्भवतीत्यर्थः । परिहरति आश्रित इति । एवं चेन्नासौ विदितपरमार्थतत्त्वः किंत्वज्ञ एव विपरीतदर्शनवत्वात् । न वयमज्ञस्य कर्मसम्बन्धं वारयामः किंतु ज्ञानिन एव । त्वयापि न ज्ञानिनः सम्बन्धः प्रतिपादितस्ततश्च नास्माकं

क्षतिरित्यर्थः ॥ ७६ ॥

सिड़ावाच्च न साध्यम् । यतः ।
 सामान्येतररूपाभ्यां कममैवास्य योगिनः ।
 निःश्वासोच्छासवतस्मान्न नियोगमपेक्षते ॥ ७७ ॥
अस्त ताहिँ भिन्नाभिन्नात्मकं ब्रह्म तयाच सति ज्ञानकर्मणी सम्भवतो भेदाभेदविषयावातयोः । तत्र तावदयं
पक्ष एव न सम्भवति । किं कारणम् । नहि भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः पदार्थमालिङ्गते ।
एवं ह्यनभ्युपगमे भिन्नाभिन्नपदार्थयोरलौकिकावं प्रसज्येत । अथ निष्प्रमाणवकमप्याश्रीयते । तदप्यूभयपक्षाभ्युपगमादभेदपक्षे दुःखि ब्रह्म स्यादत आह ।


 विदुषः कर्मासम्भवे हेत्वन्तरमाह सिद्धत्वाचेति । विदुषः स्वरूपतया नित्यसिद्धत्वाच्च कर्मणो न नियोगसाध्यत्वमित्यर्थः । कथं स्वरूपतया सिद्धिरित्यत आह यतः सामान्येति । सर्व वस्तु सामान्यविशेषयोरन्तर्भतं ततश्च कर्मणोऽपि सामान्यान्तःपातित्वं विशेषान्तःपातित्वं वा स्यात् । सामान्यविशेषयोश्च ब्रह्मस्वरूपत्वात्तदात्मकत्वाञ्ध विदुषः कर्मापि तस्य स्वरूपमेव ततश्चासाध्यत्वादेव न नियोगविषयत्वम् । तदनुष्ठानं दूरत एव समुच्चयस्तु ततोऽाप दूरतर एव तस्माद्नैकान्तिकपक्षे दुरुपपादः समुच्चय इत्यर्थः ॥ ७७ ॥

 एवमभेदपक्षे निराकृते पुनर्भेदाभेदपक्षमुत्थापयति तस्य स्वरूपेणैवासम्भवं दर्शयितुं अस्तु तहति । उत्तेऽर्थे कर्मज्ञानकाण्डयोः प्रामाण्यानुपपत्तिः प्रमाणमित्याह तथा च सतीति । अभेदं विना ब्रह्माहमस्मीति ज्ञानानुपपत्तेभेदं विना चानेककारकसाध्यकर्मानुपपत्तेश्च भिन्नाभिन्नात्मकं ब्रहोत्यर्थः । तिष्ठतु तावद्रह्मणो भिन्नाभिन्नत्वं लोकेऽप्ययं

पक्षो न सम्भवतीत्याह तत्र तावदिति । ननु सन् घटः शुकः पटो मृच्छरावो दण्डी देवदत्त इत्यादौ सामान्यविशेषद्रव्यगुणादीनां सामानाधि

 भिन्नाभिन्नं विशेषैश्रेडुःखि स्याब्रह्म ते धुवम् ।
 अशेषदुःखिता च स्यादहो प्रज्ञामवादिनाम् ॥७६ ॥
तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय इत्युपसंहियते ।
 तमोऽङ्गत्वं यथा भानोरः शीताङ्गता यया ।
 वारिणश्रोष्णता यद्वज्ज्ञानयैवं क्रियाङ्गता ॥ ७९ ॥


करण्यमत्यन्तमभेदे भेदे च घटोऽश्वो महिष इत्यादावदर्शनादनुपपद्यमानं भिन्नाभिन्नत्वं कल्पयतीति शङ्कते किं कारणमिति । तर्हि वक्तव्यमभेद इत्यत्र किं भेदाभावः किंवा भेदविरोधी किंवा भेदाद्न्योऽभिधीयत इति । न तावदाद्यौ तथा सति भेदाभेद्योरेकत्र युगपत्समावेशानुपपत्तेः । नापि तृतीयः रूपरसादीनामपि भेदादन्यत्वेनाभेदत्वप्रसङ्गात् । एवंविधभेदाभेद्योरभ्युपगमे चालौकिकत्वप्रसङ्गात्सामानाधिकरण्यप्रत्ययस्य कल्पितभेदेनापि सोऽयं देवदत्तः खं छिद्रमित्यादाविव सम्भवादित्यभिप्रेत्योपसंहरति न हि भिन्नोऽयमिति । भेदबुद्धिरभेदबुद्धिमनिराकृत्य न हि पदार्थमालिङ्गत इत्यर्थः । अस्तु यथा तथा लोके ब्रह्मणि पुनर्भिन्नाभिन्नत्वं सर्वथैवानुपपन्नमित्याह अथ निष्प्रमाणकमपीत्यादिना । भिन्नाभिन्नत्वं विशेषेश्धेदित्यत्र सामान्येन चेति पदद्वयमध्याहर्तव्यम् । न केवलं दुःखित्वमात्रं किंतु सर्वजीवाभेदात्तद्रतमखिलमपि दुःखित्वं ब्रह्मगतमेवेति तत्प्राप्तिरनर्थायैव स्यादिति सोपहासमाह अशेषेति । स्वाश्रितदुःखानुभव एव जीवानां ब्रह्मणस्त्वशेषजीवाश्रितदुःखानुभवप्रसङ्गान्महत्तरः संसारः स्यात्ततश्च संसारेियोऽपि हीनं ब्रह्म भवेत् । अहो माहात्म्यं प्रज्ञायाः ।

 नमोऽस्तु ब्रह्मवादिभ्यः क्षपणकशिष्येभ्य इत्यर्थः ॥ ७८ ॥ तमोऽङ्गत्वमिति । शानस्य कर्माङ्गत्वाभावे कर्मणश्च शानाङ्गत्वाभावे समसमुच्चयाभावे च दृष्टान्तत्रयमिति द्रष्टव्यम् । क्रियाङ्गतेत्यत्र क्रियां

प्रत्यङ्गता क्रियाङ्गमस्येत्युभयथा द्रष्टव्यम् ॥ ७९ ॥

यथोक्तोपपतिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं नावशेषितमित्यतः प्रतिपतिकर्मवापूर्वपक्षपरिहाराय यकिञ्चिद्वक्तव्यमित्यत इदमभिधीयते ।
 “मुतेः क्रियाभिः सिद्यत्वादि'त्याद्यनुचितं बहु ।
 यद्भाणि तदन्यायं यथा तदधुनोच्यते ॥ ४० ॥
योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते सा
प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् । किं कारणम् । कर्मणो
हि नितात्मनो द्वाभ्यां प्रकाराभ्यां निवृतिः सम्भवायारिति । तृतीयोऽपि त्यागप्रकारोऽकत्रमावबोधास वात्मज्ञानानभ्युपगमाद्भवता नाभ्युपगम्यते । तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि तानीश्वरेणापि केनचिदपि


 केवलकर्मणां ज्ञानसमुचितानां वा मोक्षसाधनत्वस्य निराकरणाज्ज्ञानस्यैव मोक्षसाधनत्वं सिद्धं तत्र किमुत्तरग्रन्थसन्दर्भणेल्याशङ्कय प्रमेयस्योपपादितत्वेऽपि तदुक्तीनामनिराकरणे तत्पक्षो न निराकृत इति मन्दमतीनां शङ्का स्यात्तन्निवृत्तये तत्तदुक्तीनां क्रमेण खण्डनायोत्तरग्रन्थ इत्याह यथोत्क्तति । अतः प्रतिपत्तिकर्मवदिति । उपयुक्तस्य द्रव्यसैयैव स्वयमेव परित्यागे प्राझे “चात्वाले कृष्णविषाणामुत्सृजेदि'ति नियमवन्निराकृतेऽपि पूर्वपक्षे तदुक्तिनिरासायायं प्रयल इत्यर्थः ॥ ८० ॥

 तत्राकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथेति यदुक्तं तत्तावन्निरस्यति योऽयमिति । तत्र किमनुष्ठितानां परित्यागः किं वा तदनुष्ठानस्येति विकल्प्य नाद्य इत्याह कर्मणो हीति । निर्तृत्तात्मनो निष्पन्नस्वरूपस्य । ननु “क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर” इति ज्ञानादपि सर्वकर्मनित्तिः श्रूयते तत्र कथं द्वाभ्यां प्रकाराभ्यामित्युच्यत इत्यत

आह तृतीयोऽपीति । भवता तादृशज्ञानानङ्गीकारात्तेन निवृत्तिर्नाभ्युप

न शक्यन्ते परित्यक्तमम् । अयारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तम् । किं कारणम् । अनिवृतेः ।
अनिवृतं हि चिकीर्षितं कर्म शक्यते यतुं प्रवृतिनिवृती
प्रति कर्तुः स्वातन्त्र्यात् । निवृते तु कर्मणि तदसम्भवादुरनुष्ठेयः प्रतिज्ञातार्थः । अशक्यप्रतिज्ञानाच्च । न च
शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि प्रतिषिद्धानि च
कर्माणि न करिष्यामीति सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । प्रमाणाभावाच्च । न च प्रमाणमस्ति मोक्षकामो नित्यनैमितिके कर्मणी कुर्यात्काम्यप्रतिषिद्धे च
वर्जयेदारब्धफले चोपभोगेन क्षपयेदिति । आनन्याञ्च ।
न चोपचितानां कर्मणामियतास्ति संसारस्यानादित्वात् ।
न च काम्यैः प्रतिषिद्वैर्वा तेषां निवृतिरस्ति शुद्धयशुद्धिसाम्ये सत्यविरोधादित्यत आह ।
 न कृत्स्रकाम्यसन्त्यागोऽनन्तत्वात्कर्तुमिष्यते ।


गम्यत इति प्रकारद्वैविध्यं दशितमित्यर्थः । अस्तु द्वाभ्यां प्रकाराभ्यां

निवृत्तिस्ततः किमित्यत आह तत्र यानीति । तान्येव विशिनष्टि अनारब्धेति । अनारब्धानां कर्मणामनुपस्थितत्वादेव निवर्तनायोगादित्यर्थः। तह्यरब्धफलानि त्यज्यतामित्याशङ्कय परिहरति अथेत्यादिना । अनिवृ तेरित्युपभोगप्रायश्चित्ताभ्यां विना निष्पन्नस्यानिवृत्तेरित्यर्थः । एतदेव व्यतिरेकमुखेनोपपादयति अनिवृत्तं हीति । तद्सम्भवात्स्वातन्त्र्यासम्भवात् । अथानुष्ठानस्यैव परित्याग इति द्वितीयं पक्षं प्रत्याह अशक्यप्रतिज्ञानाचेति । किमिति न शक्यत इत्यत आह सुनिपुणानामिति । पुनरप्यनुष्ठितानां परित्यागपक्षं दूषयति आनन्त्याञ्चेति । तदेव प्रपञ्चयति न

चेति । न*न्वख्त्रमस्त्रेण शाम्यती'ति न्यायेन कांस्यैः काम्यानां निषिद्धे


स्यान्मतं व्यतीतानन्तजन्मोपाहतानां कर्मणाम् ।
 क्षयो नित्येन तेषां चेत्प्रायश्चितैर्यथैनसः ।
 निष्फलावान नियेन काम्यादेर्विनिवारणम् ॥ ८२ ॥
५०
 पापापन्तये वाक्यात्प्रायश्चित्तं यथा तथा ।
 गम्यते काम्यहानार्थ नित्यं कर्म न वाक्यतः ॥ ८३ ॥
अथापि स्यात्काम्यैरेव काम्यानां पर्वजन्मोपचितानां
क्षयो भविष्यतीति । तन्न । यतः ।


निषिद्धानां निवृत्तिरस्त्वित्यत अाह न च काम्यैरिति । उपपादितेऽर्थे श्लोकमवतारयति आाहेति । यद्यपि काम्यशब्देन सह समस्तत्वात्कृत्स्रसंत्यागशब्दयोः पदान्तरेण सह संबदुमयोग्यत्वं तथापि निषिद्धकर्मण इत्यनेन कृत्स्रसंत्यागशब्दौ सम्भवात्सम्बध्येते । व्यतीतानन्तजन्मसु कृतस्यानुष्ठितस्य निषिद्धकर्मणश्च कृत्खास्यापि संत्यागो नेष्यतेऽनन्तत्वादेवेत्यर्थः ॥ ८१ ॥

 अस्तु तर्हि तेषां नित्यकर्मणा निवृत्तिरिति शङ्कते स्यान्मतमिति । यथैव प्रतिषिद्धस्य कर्मणः प्रायश्चितैः क्षयो भवत्येवं व्यतीतानन्तजन्मोपार्जितानां काम्यानां प्रतिषिद्धानां च कर्मणां नित्यकर्मभिः प्रक्षयो भविष्यतीत्यर्थः । परिहरति निष्फलत्वादिति । नित्यानां कर्मणां निप्पफलत्वात्काम्यप्रतिषिद्धलक्षणवकर्मक्षयः फलं न भवति तेषामित्यर्थः ॥ ८२ ॥

 उपात्तदुरितक्षयार्थानि नित्यानीति भट्टादिभिरभ्युपगमान्नित्यानां निष्फलत्वमसिद्धमित्याशङ्कय तथापि काम्यकर्मनिवृत्तिस्ततो भवतीत्यत्र प्रमाणं न पश्याम इत्याह प्रमाणाभावाञ्चेति । पापापनुत्तय इति यथा प्रायश्चित्तं पापक्षयनिमित्तमित्यत्र शास्त्रं प्रमाणं नैवं काम्यकर्मक्षयफलत्वे नित्यानां कर्मणां शास्त्रं किंचित्प्रमाणमस्तीत्यर्थः ॥ ८३ ॥

अस्तु तर्हि काम्यैरेव काम्यानां ि नवृत्तिरित्याशङ्कय श्लोकेन परिहरति


 पाप्मनां पाप्मभिनस्ति यथैवेह निराक्रिया ।
 काम्यैरपि तथैवास्तु काम्यानामविरोधतः ॥ ७४ ॥
एवं ताव“मुतेः क्रियाभिः सिद्यावादि'ति निराकृतम् ।
अथामज्ञानस्य सञ्जावे प्रमाणासम्भव उक्तस्तत्परिहारायाह ।
 श्रुतयः स्मृतिभिः साकमानन्याकामिनामिह ।
 विदधायुरुयत्नेन कर्मातो बहुकामदम् ॥ ५ ॥
न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते । आत
 प्रामाण्याय न बाहुल्य न ह्यकत्र प्रमाणातामम् ।
 वस्तुन्यटन्ति मानानि वेकत्रैकस्य मानता ॥ ६ ॥


अथापि स्यादित्यादिना ॥ ८४ ॥

 यदुक्तं “यावन्त्यश्चेह विद्यन्त' इति तत्परिहारायोत्तरश्लोक इति वृत्तं कीर्तयन्नाह एवं तावदिति । श्रुतय इति । काम्यमानविविधफलसाधनत्वमेव तत्र कर्मणां दशितम् । न पुनरात्मज्ञानाभावस्तस्य मोक्षसाधनत्वाभावो वा तत्र तत्र प्रदश्र्यते तस्माद्यथावस्थितवस्तुविषयज्ञान पादकप्रमाणाभावो नास्तीत्यर्थः ।। ८५ ॥

 ननु कमप्रातपादकवन्दवाक्याना वहुलत्वादात्मप्रातपादकाना चाल्पत्वात्कर्मण्येव तात्पर्यमित्यत आह न च वाहुल्यमिति । प्रमाणानां

स्वत:प्रमाणत्वेन स्वविषयसाधने प्रमाणान्तरानपेक्षत्वात्संचादात्प्रामारायमित्यनङ्गीकारात्कर्मकाण्डेऽप्येकेकस्मिन्कर्मण्ये केवकस्य वाक्यस्य प्रमाणत्वात्कर्मणां बहुलत्वेन तत्र वाक्यबाहुल्यसम्भवादात्मनः पुनरेकरूपत्वात्तत्प्रतिपादकवाक्यवाडुख्यानपेक्षणाच्छाखाभेदेन वाक्यबाहुल्यस्योभयत्राप्यविशेपान्न बाहुल्यं प्रामाण्यायापेक्षणीयमिति भावः ॥ ८६ ।।


यत्तत्तं भवति
“यत्नतो वीक्षमाणोऽपीति” तत्रापि ए“परीक्ष्य लोकानि'त्याद्या आत्मज्ञानविधायिनीः ।
 नैष्कम्र्यप्रवणाः साध्वीः श्रुतीः किं न शृणोषि ताः ॥
न“न्वामेत्येवोपासीत” “अामा वा अरे द्रष्टव्य'इत्यपूर्वविधिश्रुतेः पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति । नवम् । अपुरुषतन्त्रावाद्वस्तुयाथात्म्यज्ञानस्य
सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति ।
विध्युपगमेऽपि नापूर्वविधिरयम् । अत आहुः ।
 नियमः परिसंख्या वा विध्ययऽपि भवेद्यतः ।
 अनात्मादर्शनेनैव परात्मानमुपास्महे ॥ ६ ॥


 यत्पुनरुक्तं वेदान्तेषु विध्यसम्भवात्प्रामाण्यं न सम्भवतीति तद्वत्थाप्य निरस्यति यत्तूक्तमित्यादिना । आत्मज्ञानविधायिनीरिति ।

 आत्मज्ञानायाचार्योपगमनादिविधायिनीरित्यर्थः । नैष्कम्र्यप्रवणा इति फलवत्त्वमुक्तम् । साध्वीरित्युपक्रमाद्यभिमततात्पर्यवत्वम् ॥ ८७ ॥ आत्मज्ञानविधायिनीरिति यथाश्रुतमेव गृहीत्वा नियोगपरत्वं वेदान्तानां प्राप्तमिति शङ्कते नन्वात्मेत्यादिना । ज्ञानस्य प्रमाणवस्तुपरतन्त्रत्वेनेच्छया कर्त्तमकर्तुमन्यथाकर्तुमशक्यत्वाद्न्वयव्यतिरेकसिद्धफलत्वेन च विध्यनपेक्षणान्नास्य विधेयत्वं किन्तु श्रवणादेरेवेत्यभिप्रेत्य परिहरति नैवमिति । ननु “श्रोतव्यो मन्तव्य' इति श्रवणादिविधिव्यतिरेकेण “द्रष्टव्य” इति दर्शनेऽपि विधिः श्रूयत इत्याशङ्कय मैवं दर्शनस्याविधेयत्वप्रतिपादनात्प्राप्तत्वाच्च तत्रापूर्वविध्यसम्भवादिति परिहरति

विध्यभ्युपगमेऽपीति । विध्यर्थो विधिप्रत्ययस्य लिङादेरर्थः । तत्रानेकत्र पाक्षिकतया प्राप्तौ नियमः । अप्राप्तौ विधिः । तुल्यवत्प्राप्तौ परिसंख्या । “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च


यञ्चोक्तं “विश्वासो नान्यतोऽस्ति न” इति तदपि निद्रातुरचेतसा त्वया स्वष्टायमानेन प्रलपितम् । किं कारणम् । नहि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह ऐकात्म्यस्य स्वत एवानुभवमात्रामकत्वात् । अत एव
सर्वप्रमाणावतारासम्भवं वक्ष्यति प्रमाणव्यवस्थायाश्रावाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् ।
 नाप्रमेये स्वतःसिडेऽविश्वासः कथयमात्मनि ॥ ९ ॥


प्राप्तौ परिसंख्येति गीयत' इति वचनात् । अत्र चानात्मदर्शनस्य प्राबल्यादात्मदर्शनस्याप्राबल्यात्पाक्षिकत्वे नियमविधिरात्मा द्रष्टव्य इति । यदा चात्मानात्मदर्शने तुल्यवत्प्रातेऽहमित्यात्मस्फुरणाव्यतिरेकणानात्मनोऽपि स्फुरणात्तत्र परिसंख्येति । उभयथापि नापूर्वविधिरप्राप्त्यभावादित्यर्थः । नियमपरिसंख्ययोः सम्भवे हेतुमाह यत अनात्माद्दर्शनेनैवेति । पाक्षिकत्वेन तुल्यत्वेन वात्मानात्मदर्शनयोः प्राप्तावनात्मदर्शनव्युदासेनात्मदर्शनाय नियमपरिसंख्ये सम्भवत इत्यर्थः । यद्वा । आत्मदशर्शनस्य प्राप्तत्वादपूर्वविध्यसम्भवेऽपि तदुपासनस्याप्राप्तत्वाद्विधिरस्त्वित्यत आह अनात्मेति । आत्मोपासनमनात्मदर्शनव्युदासेनात्मदर्शनावृ त्यैव सिध्यति । आत्मदर्शनानां पौनःपुन्येन स्वत एव प्राप्तत्वात्ततश्च नोपासनेऽप्यपूर्वविधिरित्यर्थः ॥ ८८ ॥

 नहि वयमिति । प्रमाणगम्ये वस्तुनि तदभावादविश्वासो भवति स्वत:सिद्धतया सततं प्रकाशमाने पुनरात्मनि न प्रमाणाभावादविश्वास इत्यर्थः । प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भकविषयोपनिपातित्वादित्यादिना चायमर्थो वर्णयिष्यत इत्याह अत एवेति । किञ्च

प्रमाणादीनां सिद्धेरनुभवाधीनत्वान्नानुभवरूपस्यात्मनः सिद्धिः प्रमाधीनेत्याह प्रमाणव्यवस्थायाश्धेति । अनुभवमात्राश्रयत्वादनुभवालम्बनत्वादनुभवमात्राधीनत्वादिति यावत् । वाक्यैकगम्यमिति । वाक्य


यदप्युक्त“मनतरेण विधिमि'ति तदप्यबुद्धिपूर्वकमिव नः
प्रतिभाति । यस्मात्कालानतरफलदायिषु कर्मस्वेतद्धटते ।
आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने नैतत्समजुजसमित्याह ।
 ज्ञानात्फले ह्यवाझेऽस्मिन्प्रत्यक्षे भवघातिनि ।
 उपकाराय तनेति न न्यायं भाति नो वचः ॥ ९० ॥
यदपि जैमिनीयं वचनमुद्धाठयसि तदपि तद्विवक्षापरिज्ञानादेवोद्भाव्यते । किंकारणम् । यतो न जैमिनेरयमभिप्राय आम्नायः सर्व एव क्रियार्थ इति । यदि ह्ययमभिप्रायोऽभविष्य“दयातो ब्रह्मजिज्ञासा जन्माद्यस्य
यत”इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं


कगम्यं यद्धस्तु धर्माधर्मादिलक्षणं । नान्यस्मात्तत्र विश्वसेत् । वाक्यादन्यतो न विश्वसेत् । ना पुरुषः । अप्रमेये स्वतःसिद्धेऽविश्वासः विश्वासरहितः कथमात्मनि स्यादित्यक्षरयोजना । यद्वा । अप्रमेये स्त्रतःसिद्ध आत्मनि कथं न विश्वास इत्यन्वयः ॥ ८९ ॥

 दृष्टफलत्वादात्मज्ञानस्य विध्यभावे फलाभावाभिधानमनुभवविरुद्वमित्यभिप्रेत्याह तद्प्यबुद्धीति । विधिप्रयुक्तफलेषु हि विधिमन्तरेण प्रवृत्तौ फलाभावो न तु स्वरूपप्रयुक्तफलेषु । आत्मज्ञानं तु भोजनादिवत्स्वरूपप्रयुक्तं फलम् । यथैव हि भोजनस्य स्वरूपप्रयुक्तमेव तृप्तिलक्षणं फलमेवमात्मज्ञानस्यापि संसारोपरमलक्षणं फलं स्वरूपप्रयुक्तमेव । तस्माद्विधिमन्तरेणेत्यसमञ्जसमित्यर्थः । ज्ञानात्फल इति । सहेतुकसंसारोपरमलक्षणे कैवल्ये फले ज्ञानात्प्रत्यक्षमनुभूयमाने विधिविकलमात्मज्ञानं फलाय न भवतीतिवचनं प्रत्यक्षपराहतत्वादत्यन्तमुपेक्षणीयमित्यर्थः ॥ ९०

 यत्पुनराम्रायस्य क्रियार्थत्वादित्युक्तं तदनूद्य निरस्यति यदपि जैमिनीयमित्यादिना । आम्नायः सर्व एव क्रियामागी भवतीति जैमिनेरभि


गम्भीरन्यायसन्दृब्धं सर्ववेदान्तार्यमीमांसनं श्रीमच्छारीरकं नासूत्रयिष्यात् । असूत्रयञ्च । तस्माजैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगतवस्तपरिच्छेदसाम्यादिति । अत इदमभिधीयते ।
 अधिचोदनं य आाम्नायस्तस्यैव स्याक्रियार्थेत
 तत्त्वमस्यादिवाक्यानां ब्रत कर्मार्थता कथयम् ॥ ९१ ॥
अपि च । ऐकात्म्यपक्ष इवादृष्टार्यकर्मसु भवत्पक्षेऽपि प्रवृतिदुर्लक्ष्या । यतः ।
 स्वर्ग यियासुर्जुहुयादग्निहोत्रं यथाविधि ।
 देहाद्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथमम् ॥ ९२ ॥


। प्रायो न भवतीत्यत्र किं प्रमाणमित्यत आाह यदि ह्ययमिति । सिद्धस्वरूपस्याकर्तुरभोत्कुः प्रत्यगात्मनः प्रतिपादकवेदान्तवाक्यविचाराय पृथकशास्त्रारम्भान्यथानुपपत्तिस्तत्र प्रमाणमित्यर्थः । तह्यम्नायस्य क्रियार्थत्वादित्यस्य सूत्रस्य कोऽर्थ इत्यत आह अधिचोदनमिति । अधिचोदनं चोदना नाम विधिश्चोदनामधिकृत्य वर्तत इत्यधिचोदनम् । चोदनायां विधिप्रकरणे पठितानां सोऽरोदीदित्यादिसिद्धार्थवादवाक्यानामानर्थक्यमनेन सूत्रेणाशङ्कय विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युरिति विधिशेषत्वेन सार्थकत्वं तेषां सिद्धान्तितं न तु तद्विपरीतानां तत्वमस्यादिवाक्यानामित्यर्थः ॥ ९१ ॥

 यत्पुनरुक्तं “कुर्वन्नेवेह कर्माणी'त्ययं मन्त्रः कृत्स्रमायुः कर्मण्येव विनियुङ्ग इति तदप्ययुक्तम् । आत्मनः परमार्थतः कर्तृत्वभोत्कृत्वाद्यभावातद्विदः कर्माधिकारासम्भवादविद्वद्विषय एवायं मन्त्र इति प्रदर्शयितुमाह अपि चेति । यथास्मत्पक्षे ज्ञाने विध्यभावादप्रवृत्तिस्तथा भवत्पक्षे

विध्यभ्युपगमेऽप्यग्निहोत्रादिकर्मस्वप्रवृत्तिरित्यर्थः । कुत इत्यत आह


न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभावस्यात्ममात्रस्य कर्मस्वधिकारः । यस्मात् ।
 सर्वप्रमाणासम्भाव्यो ह्यहंवृत्त्यैकसाधनः ।
 युष्मदर्यमनादिसुजैमिनिः प्रेयैते कथम् ॥ ९३ ॥
प्रवृतिकारणाभावाच्च । यस्मात् ।
 सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते ।
 परालकाप्रत्यगात्मत्वाजैमिनिः प्रेर्यते कथयम् ॥ ९४ ॥


यत इति । देहान्तरोपभोग्यस्वर्गादिसाधनाग्हिोत्रादिविध्यन्यथानुपपत्त्या प्रमितस्य देहादिव्यतिरिक्तस्य निरवयवस्यात्मनो न परिस्पन्दपरिणामलक्षणक्रियाप्रवेशात्मकं कर्तृत्वमुपपद्यते । न च प्रयत्नाश्रयत्वेनापि कर्तृत्वं प्रयत्नस्यान्तःकरणाधमत्वादानत्यस्य नित्यात्मगुणत्वानुपपतेश्चेत्यर्थः । स्वर्ग यियासुरग्निहोत्रं यथाविधि जुहुयादित्येवं देहाद्युत्थापितस्येत्यन्वयः । इतिशब्दश्चैवंशब्दसामथ्यलुभ्यते जैमिनेः पक्ष इत्यर्थः ॥ ९२ ॥

 एवं कन्वयं निराकृत्याधिकारान्वयं निराचष्ट न च प्रत्याख्यातेति । प्रत्याख्यातमशेषं शरीररादिलक्षणं कर्मसाधनं येन तत्स्वभावस्यात एवात्ममात्रस्य न कर्मस्वधिकार इत्यर्थः । सर्वप्रमाणागोचरश्रेत्कथं व्यवहूियत इत्यत आह अहंवृत्तीति । युष्मदर्थमहङ्कारादिलक्षणमनादित्सुः परमार्थतस्तत्संसर्गरहितो जैमिनिशब्दवाच्यशरीरोपलक्षितः प्रत्यगात्मा प्रेर्यते प्रवत्र्यंते विधिना कथं । न कथंचिदित्यर्थः । आत्मा प्रेर्यते कथमित्यात्ममात्रस्य प्रवत्र्यत्वासम्भवे वक्तव्येऽपि जैमिन्यात्मग्रहणं तदुपालम्भार्थम् ॥ ९३ ॥

 इदानीं भोक्रन्वयं निराचष्ट प्रवृत्तिकारणेति । प्रवृत्तिकारणं प्रयोजनम् । तदभावाच्च न प्रवृत्तिरित्यर्थः । कुतः प्रयोजनाभाव इत्यत आह यस्मादिति । आत्मनः सुखदुःखादिभियगो नास्तीति यस्मात्तस्मादित्य

र्थः । ननु कथं सुखदुःखादिभिरयोगः सुख्यहं दुःख्यहमिति सुखदुःखा


किञ्च ।
 न तावद्योग एवास्ति शरीरेणात्मनः सदा ।
 विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् ॥ ९५ ॥
यस्मादन्यथा नोपपद्यते ।
 नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् ।
 मन्त्र आहोररीकृत्य “कुर्वनिति' न नियम् ॥ ९६ ॥


दिसम्बन्धानुभवादित्याशङ्कयाह अहमेति । अहमाऽन्तःकरणेन सुखदुःखादेः सम्बन्धः सुख्यहमित्यादावीक्ष्यते न त्वात्मनेत्यर्थः । कुत आात्मना नेक्ष्यत इत्यत आाह पराक्त्वादिति । सुखादीनां साक्ष्यत्वेन पराक्त्वादात्मनश्च साक्षित्वेन प्रत्यक्त्वात्तेषां परायूपान्तःकरणपरिणामत्वादात्मधर्मत्वानुपपत्तेरित्यर्थः ॥ ९४ ॥

 भोगसाधनैः सम्बन्धासम्भवाद्प्यात्मनोऽभोकृत्वं तथा ह्यसङ्गत्वादात्मनोऽहप्रल्यालम्बनेन शरीरेणापि न सम्बन्धोऽस्ति । अहंप्रत्ययानालम्बनैः पुनर्विषयैः शब्दादिभिरतिशयेन नास्ति सम्बन्धः । तथा सति स्वर्गादौ कथमस्य सुखादिना सम्बन्धः स्यादित्याह । किञ्चेति । न तावदिति ॥ ९५ ।।

 एवै कत्रन्वयाधिकारान्वयभोक्त्रन्वयानामात्मनः परमार्थतोऽसम्भवादनाद्यविद्यावशाद्देहेन्द्रियादावहंममेतिामिथ्याभिमानवत एव कर्माधिक्कारो मन्त्रेण प्रदर्यत इति फलितमाह यस्मादित्यादिना । नराभिमानिनं नरत्वाभिमानिनं मनुष्यत्वाभिमानिनं । कारकाद्यात्मदर्शिनं कर्तृत्वाद्यात्मदशिनं । कर्तृत्वभोत्कृत्वप्रमातृत्वादिष्वात्माभिमानिनमविद्यावन्तमङ्गीकृत्य कुर्वन्नेवेत्यादिमन्त्रः कर्म कर्तव्यमभिधत्ते न निर्द्धयं नरत्वाद्यभिमानहीनं विद्यावन्तं “एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे इति श्रुतेरित्यर्थः । एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि । इत एतस्मात्कर्म कुर्वतो वर्तमानात्प्रकारादन्यथा प्रकारान्तरं

नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इति श्रुत्यक्षरयोजना ॥ ९६ ॥


यचोक्तं “विरहयेति' तदपि न सम्यगेव । तथापि तु
न या काचिक्रिया यत्र कचाध्याहरणीया किन्तु या यत्राभिप्रेतसम्बन्धं घटयितुं शन्नोत्याकाङ्कां च वाक्यस्य
पूरयति सैवाध्याहरणीया । एवंविशिष्टा च क्रियास्माभिरभ्युपगतैव । सातूपादिसिातवाक्यार्थाविरोधिन्येव नाभूतार्थप्रादुर्भावफलेति । षड़ावविकाररहितामवस्तुनो
निर्धताशेषद्वैतानर्थस्यापराधीनप्रकाशस्य विजिज्ञापयिषितावादस्यस्मीत्यादिक्रियापदं स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न विपरीतार्थप्रतिपादनपरमिति ।
 धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते ।
 एधीत्यादि तया नेच्छेत्स्वतःसिद्धार्थवाचिनि ॥ ९७ ॥


 विरहय्येति यञ्चोक्तं तञ्च निरस्यति यञ्चोक्तं विरहय्येतीति । सोऽयं देवदत्तः सोऽयं ग्राम इत्यादि वाक्येषु क्रियापदमन्तरेणापि वाक्यार्थप्रतीतेर्दर्शनान्न वाक्यार्थप्रतीतौ क्रियापदापेक्षेतिभावः । ननु तत्रापि पश्य गच्छेति क्रियापदं प्रयोक्तव्यमेव तन्न प्रयुज्यते द्वारं विव्रियतामित्यर्थे द्वारमितिप्रयोगवदित्याशङ्कयैवमपि तद्वाक्यार्थप्रतिपत्त्युपयोगिक्रियाभिधायिन एवपदस्याध्याहरणीयत्वात्प्रवर्तकक्रियापदमेवाध्याहरणीयमिति नियन्तुमशक्यत्वाद्वेदान्तवाक्येषु चास्यस्मीत्यादिक्रियापदस्याभ्युपगतत्वान्न कश्चिद्दोष इत्याह तथापि त्विति । नाभूतार्थप्रादुर्भावफलेति । फलेत्युत्पत्तिाविकृत्यादिफला न भवतीत्यर्थः । नाभूतार्थप्रादुर्भावफलेत्यत्रेतिशब्दस्य हेत्वर्थस्यास्मीत्यादिक्रियापदमित्यनेन सम्बन्धः । कुतो नाभूतार्थप्रादुर्भावफलेत्यत आह षङ्गावेति । अनर्थनिवृत्त्यर्थमपि न क्रियाध्याहारापेक्षेत्याह निर्धतेति । तर्हि प्रतीत्यर्थमपेक्षतामित्यत आह अपराधीनेति । उक्तमेवार्थ दृष्टान्तेनोपपादयति धावेदितीति । हिरण्यं

दद्यादित्येतस्मिन्नर्थे हिरण्यं धावेदित्यादिपद्मयोग्यत्वाद्यथा न प्रयुज्यते

न च यथोक्तवस्तुवृतप्रतिपादनव्यतिरेकेण तत्त्वमस्यादिवाक्यं वाक्यार्थानतरं वक्तीति शक्यमध्यवसानुमित्याह ।
 तत्वमस्यादिवाक्यानां स्वतःसिद्धार्थबोधनात् ।
 अर्थान्तरं न सन्द्रष्टुं शक्यते त्रिदशैरपि ॥ ९ ॥
यस्मादवमम् ।
 “अतः सर्वाश्रमाणां तु वाङ्झनःकायकर्मभिः ।
 स्वनुष्ठितै'र्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः ॥९९॥
तस्माच्च कारणादतदप्युपपन्नम् ।
 स्वमनोरथसंकप्तप्रज्ञाध्मातधियामतः ।
 श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु ॥ १०० ॥
इति श्रीमच्छङ्करभगवत्पूज्यपादशिष्यसुरेश्वराचार्यकृतौ नैष्कम्यैसिडौ प्रथमोऽध्यायः ॥ १ ॥


तद्वदेधिभवेत्यादिपदं घृद्धयादिविकारहीनात्मवस्तुप्रतिपादकवाक्येन प्रयोक्तव्यमित्यर्थः । एधीत्येतदस्तेर्धातोलॉट्मध्यमपुरुषेकवचनम् ॥ ९७ ॥

 ननु तत्त्वमस्यादिवाक्यानां स्वतःसिद्धार्थवाचकत्वमसिद्धं तेषां तद्हमस्मीत्युपासीतेत्युपासनाविधिपरत्वादित्यत आह न चेति । उपक्रमोपसंहारादि षड्विधलिङ्गाधिगतपरिनिष्टितवस्तुप्रतिपाद्नतात्पर्यविरोधादित्यर्थ ।। ९८ ॥

 यत्पुनः पूर्ववादिनोपसंहृतमतः सर्वाश्रमाणामिति तत्राह अत इति ॥ ९९ ॥

 तत्र चास्माभिरपि यदुक्तमिति हृष्टधियामित्यादि तदपि युक्तमेवोक्तमित्युपसंहरति तस्माञ्चेति ॥ १० ॥

 इति श्रीमज्ज्ञानोत्तममिश्राविरचितायां नैष्कम्यैसिद्धिचन्द्रिकायां


 प्रत्यक्षादीनामनेवंविषयत्वातेषां खारम्भकविषयोपनिपातित्वादात्मनश्राशेषप्रमेयवैलक्षण्यात्सर्वानथैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्वमस्यादेर्वचस एवेति बह्वीभिरुपपतिभिः प्रदर्शितम् । अतस्तदर्याप्रतिपत्तौ यत्कारणं तदपनयनाय द्वितीयोऽध्याय आारभ्यते ।
 श्रावितो वेति वाक्यार्थ नचेतत्वमसीत्यतः ।
 त्वम्पदार्थानभिज्ञत्वादतस्ताप्रक्रियोच्यते ॥ १ ॥


श्रीगणपतिसरस्वतिसद्भरुभ्यो नमोनमः ॥ हरिः । ॐ । वृत्तसंकीर्तनपूर्वकं वतिष्यमाणस्याध्यायस्य तात्पर्यमाह प्रत्यक्षादीनामिति । प्रत्यक्षादिशब्देन श्रोत्रादीनामिह ग्रहणम् । तेषामनेवंविषयत्वादद्वैतात्माविषयत्वादित्यर्थः । कुतस्तदविषयत्वमित्यत आह तेषामिति । तेषां श्रोत्रादीनां स्वारम्भकशब्दादिवदाकाशादिभूतारब्धत्वात्तद्विषयत्वाञ्चात्माविषयत्वमित्यर्थः । श्रोत्रं स्वग्राह्यजातीयविशेषगुणवद्रव्यारब्धं बाह्येन्द्रियत्वाञ्चक्षुरादिवत् । त्वगिन्द्रियं वायवीयं नियमेन स्पर्शव्यञ्जकत्वाद्यजनादिजनितवायुवत् । तथा चक्षुस्तैजसं नियमेन रूपग्राहकत्वाद्दीपवत् । रसनमप्याप्यं नियमेन रसव्य क्षकत्वादास्योदकवत् । घ्राणं पार्थिवं नियमेन गन्धव्यञ्जकत्वात्कुङ्कमगन्धाभिव्यञ्जकधृतवदित्यनुमानात् । “यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शनां त्वगेकायनम् । एवं सर्वेषां रसानां जिद्वैकायनम् । एवं सर्वेषां गन्धानां नासिकैकायनम् । एवं सर्वेषां रूपाणां चक्षुरेकायनम् । एवं सर्वेषां शब्दानां श्रोत्रमेकायनमि'त्यागमाञ्च श्रोत्रादीनां भौतिकत्वं तद्विषयत्वं चेत्यवगन्तव्यम् ।

आत्मा पुनः शब्दादिहीनत्वात्तद्विषयित्वाच्च न तेषां विषय इत्याह आ


योऽयमहंबझेति वाक्यार्थस्ताग्रतिपतिर्वाक्यादेवेति प्रत्यक्षादीनामनेवंविषयावादित्यवादिषं तस्य विशुद्धयर्थमनैकान्तिकावं पूर्वपक्षात्वेनोपस्थाप्यते ।
 कृत्स्नानामनिवृत्तौ च कश्चिदाशोति निवृतिम् ।
 श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥ २ ॥


त्मनश्चेति । कथं पुनरात्माज्ञानानिवृत्तिरित्यत आाह सर्वानर्थेति । एवं प्रथमाध्यायेन समन्वये प्रदर्शिशते तत्र प्रत्यक्षादिविरोधाशङ्कायां तत्परिहाराय द्वितीयाध्याय आारभ्यत इत्याह अतस्तदथेति । तस्य वाक्यस्याथप्रतिपत्तौ यत्कारणं पदार्थापरिज्ञानं तस्य प्रत्यक्षादिविरोधाशङ्कासमुन्दूतासम्भावनाविपरीतभावनानिरासेनापनयनाय द्वितीयारम्भ इत्यर्थः । पूर्वोत्तराध्याययोर्हतुहेतुमलुक्षणसम्बन्धो दर्शितः श्रावित इति । वाक्यार्थज्ञानस्य पदार्थप्रतिपत्तिपूर्वकत्वात्त्वंपदार्थाझाने सति तत्वमसीत्यतो वाक्याद्वाक्यार्थे श्रावितो यदि न जानात्यतस्तत्प्रक्रिया तस्य त्वंपदार्थस्य प्रक्रिया प्रतिपादनं क्रियत इत्यर्थः ॥ १ ॥

 वृत्तसंकीर्त्तनपूर्वकमुत्तरश्लोकस्य तात्पर्यमाह योऽयमिति । वाक्यादेवेत्यत्रेतिशब्दः प्रकारवचनः । अहं ब्रहोत्येवंप्रकारा तत्प्रतिपत्तिरित्यर्थः । वाक्यव्यतिरेकेणापि प्रतिपत्तिदर्शनान्न वाक्यस्य नियतहेतुत्वमित्यनैकान्तिकत्वमेव दर्शयति कृत्स्न्नेति । कश्चिद्विमलमतिः कृत्स्नप्रपञ्चविलापेन भेदकोपाधेरभावादेकत्वं वाक्यमन्तरेणापि प्रतिपद्यते यथा विराडात्मा “यन्मद्न्यन्नास्ति कस्मान्नु बिभेमीतीति” कश्चिच्छुतं वाक्यं स्मृत्वा प्रतिपद्यते । यथा भृगुर्यतो वा इमानि भूतानि जायन्त' इति वाक्यस्मृतेः “आनन्दो ब्रह्मति व्यजानादि'ति । कश्चिदाचार्येण वाक्यं स्मार्यमाणोऽसम्भावनाविपरीतभावनाििनराकरणमुखेन साक्षादहमस्मि

परं ब्रहोति वाक्यार्थ प्रतिपद्य मुच्यते यथा श्वेतकेतुर्नवकृत्वस्तत्त्वमसीति । श्वेतकेतुभृग्वोरेतयोरुभयोरपि वाक्यस्मरणमेव हेतुर्न वाक्यमिति त्रिष्वपि पक्षेषु न वाक्यं हेतुरित्यर्थः ॥ २ ॥


एताप्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि सम्भावनायाह ।
 वाक्यश्रवणमात्राञ्च पिशाचकवदामुयात् ।
 त्रिषु यादृच्छिकी सिद्धिः स्मर्यमाणे तु निश्चिता ॥ ३ ॥
नायमनैकान्तिको हेतुः । यतः ।
 सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः ।
 वाक्यार्थ नह्यते वाक्यात्कश्विजानाति तत्त्वतः ॥ ४ ॥
वाक्यं च प्रतिपादनाय प्रवृत्तं साग्रतिपादयत्येव सर्वप्रमाणानामप्यववृतत्वात् ।


 कथं तर्हि वाक्यस्य । हेतुत्वाशङ्केति तत्राह एतत्प्रसङ्गेनेतिवाक्यव्यतिरेकेण विराट्प्रभृतीनां त्रयाणां ज्ञानं दृष्टम् । पिशाचकस्य पुनर्वाक्यश्रवणादपि तदृष्टमित्युभयत्रापि ज्ञानोत्पत्तिद्दर्शनान्न वाक्यमेव नियमेन ज्ञानजन्महेतुरिति ज्ञापनायेत्यर्थः । पिशाचकवदिति । पिशाचको नाम कश्चिदरण्यं गतः स्वकर्मणा तत्राधीयमानं तत्त्वमस्यादिवाक्यमाकण्र्यं जन्मान्तरसंस्कारवशात्तदैव वाक्यार्थ प्रतिपेद् इति लोके प्रसिद्धमित्यर्थः । अयं पुनरत्र विशेष इत्याह त्रिष्विति ॥ ३ ॥

 इदानीं सिद्धान्तयति नायमिति । लिङ्गस्मरणस्य गमकत्वेऽपि न यथा लिङ्गस्यागमकत्वमेवं वाक्यस्मरणस्य गमकत्वेऽपि न वाक्यस्यागमकत्वं वाक्यस्मरणस्योभयत्रापि द्वारत्वादित्याह सर्वोऽयमिति । यत्पुनरुक्तं कृत्स्रानात्मनि वृत्ताविति तत्रापि प्रपञ्चाभावव्यतिरिक्तनिरतिशयानन्दरूपब्रह्मावगतिर्न वाक्यं विना सम्भवति तस्य वेदान्तवाक्यव्यतिरिक्तप्रमाणागोचरत्वादित्याह वाक्यार्थमिति ॥ ४ ॥

 ननु वाक्यमपि प्रमाणान्तरसंवादाभावात्स्वार्थ निश्चाययितुं न शक्रोतीत्यत आह वाक्यं चेति । स्वविषयावबोधनाय प्रवृत्तानां प्रमाणानां

प्रमाणान्तरसंवादापेक्षया कुण्ठितभावः कचिदपि न दृश्यत इत्यर्थः ।


 नाहंग्राहो न तद्धीने न प्रत्यङ्गापि दुःखिनि ।
 विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते ॥ ५ ॥
 नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् ।
 न चानिवृततृष्णस्य पुरुषस्य मुमुक्षुता ॥ ६ ॥
 न चामुमुष्झारख्ताह गुरुपादापसपणम् ।
 न विना गुरुसम्बन्धं वाक्यस्य श्रवणं भवेत् ॥ ७ ॥


ननु न वय प्रमाणान्तरसवादाभावादप्रातपादक बूमः किन्तु तद्विरुद्धार्थत्वादिति तत्राह नाहमिति। अहंग्राह्यमहंमनुष्य इत्यहंप्रत्ययवेद्य यच्छरीरं तमिस्तत्वमसीति वाक्यश्रवणाद्विरोधप्रतिभासो न भवति तस्य त्वंपदानाभिधेयतया तत्पदार्थेन सामानाधिकरण्यानङ्गीकारात् । न तद्वीन इति । चक्षुषा पश्यामि श्रोत्रेण श्रृणोमीत्येवंकरणत्वेनानुभवादहं चक्षुः पश्यामीत्यननुभवाञ्चाहंप्रत्ययरहितेऽपि न विरोधप्रतिभासस्तेनापि सदसीति सामानाधिकरण्यानङ्गीकारात्तथा प्रत्यक्प्रतीचिप्रत्यगात्मल्यापि न विरोधप्रतिभासस्त्वंपदलक्ष्यस्य तस्य तत्पदलक्ष्येणैकत्वाविरोधात्। अत्र प्रत्यक्शब्दोऽव्ययत्वात्सप्तम्यर्थे वर्त्तते। अन्चु गतिपूजनयोत्वग्द्धृक्स्रग्दिगुष्णिगधुयुजिकुञ्चामि'ति किन्प्रत्ययान्तात्प्रत्यक्शब्दः । * दिवशब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिरि'त्यस्तातौ तद्धिते कृते तस्य चा“चेर्लगि'ति लुकिकृते तद्धितश्चासर्वविभक्तिरि'लव्ययत्वोपपत्तेः । तथा दुःखिनि सुखदुःखादिधर्मवदन्तःकरणविशिष्टऽपि न विरोधप्रतिभासस्तस्यापि त्वंशब्दवाच्यस्य तत्पदलक्ष्येणैकत्वानङ्गीकारात् । एवं वाक्यतात्पर्याभिज्ञस्य चतुष्र्वपि पदार्थेषु न विरोधबुद्धिस्तेन प्रमाणान्तराविरोधाभावादप्यप्रतिपादकत्वं वाक्यस्य न स्यादित्यर्थः ॥ ५ ॥  तर्हि वाक्यस्य प्रमाणान्तरसंवादापेक्षाभावात्ताद्विरोधाभावाच्च वाक्यश्रवणमात्रेण वाक्यार्थे सर्व एव प्रतिपद्येरन् । न च तथा प्रतिपद्यन्त

इत्याशङ्कय तेषां वैराग्यमुमुक्षुत्वाद्यधिकारिविशेषणाभावादधिकारिणः


 तथा पदपदार्थौ च न स्तो वाक्यमृते काचित् ।
 अन्वयव्यतिरेकौ च तावृते स्तां किमाश्रयौ ॥ 5 ॥
 अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् ।
 न स्यातेन विना ध्वंसो नाज्ञानस्योपपद्यते ॥ ९ ॥
 विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः ।
 तस्माद्यथोक्तसिद्धयथै परो ग्रन्थोऽवतार्यते ॥ १० ॥
 वर्चस्कं त्वन्नकार्यत्वाद्ययानामेति गम्यते ।
 तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते ॥ ११ ॥ ।
आद्यन्तयोरनामत्वे प्रसिद्ये मध्येऽपि कः प्रतिबन्धः ।
 प्रागनामैव जग्धं सदात्मतामेत्यविद्यया ।
 स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः ॥ १२ ॥


प्रमितिजनको वेद इति न्यायाञ्च नायं दोष इत्युत्तरश्लोकपञ्चकेन प्रतिपादयति नाविरक्तस्येत्यादिना । न चानिवृत्ततृष्णस्येति संसारादनिविवृत्सोरित्यर्थः ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥  अतोऽपेक्षितवाक्यार्थज्ञानसिध्यर्थमन्वयव्यतिरेकाभ्यां त्वंपदार्थपरिशोधनायोत्तरग्रन्थसंदर्भ इत्युपसंहारव्याजेनाह तस्मादिति ॥ १० ॥

 यत्पुन“र्नाहंग्राह्ये न तद्धीन' इति तस्य शरीरेन्द्रियवर्गस्य चानात्मत्वं सूचितं तत्प्रपञ्चनायाह वर्चस्कमिति । वर्चस्कस्य पुरीषस्यान्नपरिणामरूपस्य यथानात्मत्वं गम्यते तद्वत्तद्भागयोरन्नपरिणामयोर्देहेन्द्रिययोरनात्मत्वमनुमानाद्वगन्तव्यमित्यर्थः ॥ ११ ॥

 केवलमन्नकार्यत्वाद्नात्मत्वमनुमातव्यमन्नात्मत्वादप्यन्नवदेवानात्मत्वमनुमातव्यमित्याह आद्यन्तयोरिति । आद्यन्तयोरोदनपुरीषयोरनिवारितानात्मत्वप्रतिपत्तिरुदीर्यमाणा मध्ये देहेन्द्रिययोः केन प्रतिबद्धेत्यर्थः। आगन्तुकत्वादप्यनात्मत्वमनुमेयमित्याह स्रगालेपनचदिति ॥१२॥


अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्छरीरादशुचिराशेर्निराशो भविष्यसि ।
 मन्यसे तावदस्मीति यावदस्मान्न नीयसे ।
 श्वभिः क्रोडीकृते देहे नैवं त्वमभिमस्यसे ॥ १३ ॥
 शिर आक्रम्य पादेन भार्सयायपरान् शुनः ।
 दृष्टा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः ॥ १४ ॥
श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्धयादिदेहान्त इतीदमाह ।
 बुसत्रीहिपलालांशैबीजमेकं त्रिधा यथा ।
 बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् ॥ १५ ॥
ययोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः ।


 इदानीमपायित्वादप्यनात्मत्वमनुमेयमित्याह अथैवमपीति । मन्यस इति । तावदेव तव देहेऽहम्बुद्धिर्भवति यावदस्माद्देहादुत्क्रम्य न लोकान्तरं गमिष्यसि । गते तु सारमेयादयस्तमिमं देहं क्रोडीकुवरन् । क्रोडीकृते तु तस्मिन्निदानीमिवाभिमानो न भवतीत्यर्थः ॥ १३ ॥

 शरीरमेव तत्त्वमिति शरीरे ममत्वं विशेषतो न करणीयं शुनामपि साधारणत्वादित्याह शिर आक्रम्येति । भत्र्सयत्येकश्चेति शेषः ॥ १४ ॥

 यदुक्तं “तद्भागः सेन्द्रियो देह' इति तदसिद्धमिति नाशङ्कनीयं श्रुतिसिद्धत्वादित्याह श्रुतीति । यद्वा । न केवलमनुमानादेव देहेन्द्रिययोरनात्मत्वावगमः किंत्वागमादपीत्याह श्रुतीति । “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्टो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं यो

ऽणिष्टस्तन्मन’ इति शरीरस्य मनसश्चान्नकार्यत्वं दर्शयतीत्यर्थः ॥ १५ ॥


 वर्चस्के सम्परियते दोषतश्रावधारिते ।
 यदि दोषं वदेतस्मै किं तत्रोचरितुर्भवेत् ॥ १६ ॥
 तद्वत्सूक्ष्मे तथा स्थूले देहे त्यते विवेकतः ।
 यदि दोषं वदेताभ्यां किं तत्र विदुषो भवेत् ॥ १७ ॥
एतावदेव ह्यहं ब्रह्मास्मीति वाक्याथर्याप्रतिपत्तौ कारणं यदुत बुद्धयादौ देहान्ते ह्यहंममेति निःसन्धिबन्धनो ग्रहस्तव्द्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्मन्यवतिष्ठत इत्याह ।
 रिपौ बन्धौ स्वदेहे च समकात्म्यं प्रपश्यतः ।
 विवेकिनः कृतः कोपः स्वदेहावयवेष्विव ॥ १ ॥
इतश्रानात्मा देहादिः ।
 घटादिवच दृश्यत्वातैरेव करणैर्डशेः ।
 स्वशे चानन्वयाज्ज्ञेयो देहोऽनात्मेति सूरिभिः ॥१९॥


 एवं स्थूलसूक्ष्मदेहद्वयव्यतिरिक्तात्मवेदनस्य दृष्टमेव फलं सर्वानर्थ बीजभूतरागद्वेषयोनिवृत्तिरिति सदृष्टान्तमाह यथोक्तार्थेत्यादिना । उचरितुरुत्स्रष्टुरित्यर्थः ॥ १६ ॥

 तद्वदिति ॥ १७ ॥

 वाक्यार्थप्रतिपत्तिप्रतिबन्धकत्वादपि देहद्धयेऽहङ्कारममकारलक्षणो भेदाभिमानो विवेकिभिः परिहरणीय इति श्रोतृणां यलगौरवसाधनायाह् एतावदेवेति । निःसन्धिबन्धन इति । बाधकप्रत्ययश्शून्य. इत्यर्थः । विवेकस्य पुनः फलमाह तच्यतिरेके हीति । समैकात्म्यं प्रपश्यत इति । शत्रुदेहे मित्रदेहे स्वदेहे च निविशेषेकात्म्यमनुसंदधानस्येत्यर्थः ॥ १८ ॥

 इदानीं दृश्यत्वादागमापायित्वाञ्च देहस्यानात्मत्वमित्याह इतश्चेति ।

यैः करणैर्घटाद्यो दृश्यन्ते तैरेव करणैर्दशेद्वैष्टुरात्मनो देहस्य दृश्यत्वा

देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते ।
 चतर्भिरूह्यते यत्तत्सर्वशक्तया शरीरकम् ।
 तूलायते तदेवाहंधियाघातमचेतसाम् ॥ २० ॥
प्रसिङ्कत्वात्प्रकरणार्थोपसंहाररायाह ।
 स्यूल युतया नभस्सा ।
निरस्यैवं नीलतामिव
 देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः ॥ २१ ॥
कयं देहं सूक्ष्मं निराकुर्यादिति । उच्यते ।
 अहंममत्वयत्नेच्छानामधर्माः कृशाववत्
 कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् ॥ २२ ॥


त्स्वप्रे च व्याघ्रादिशरीरेण व्यवहरतो जाग्रति दृष्ट देहेऽहमित्यभिमानाभावेनास्यानन्वयाञ्चानात्मत्वं वेदितव्यमित्यर्थः ॥ १९ ॥

 वक्ष्यमाणविवेकफले श्रद्धाजननाय मिथ्याज्ञानविवेकज्ञानयोरनुभवसिद्धः फलभेद् इति दर्शयति देहादीति । चतुभिरिति । स्वदेहः परदेहो वा वाहने स्थापयित्वा चतुभिरूह्यो भवति स एवाविदुषामहम्बुद्धिपरिगृहीतस्तूलायते तूलवद्ाचरतीति प्रत्यक्षमेव विरुद्धं कार्यमित्यर्थः । यद्धा । स्वभावतः सुषुप्तादावशक्योद्धाहो जागरितेऽहन्धीमात्रेण सुखोद्वाहितामापद्यमानः शिबिकादिवत्स्वोद्धाहकमहंकत्तरमवगमयतीति दर्शयति देहाद्भीत्यादिना । यद्धा। एकमेव शरीरमहम्बुद्धिरहितमतिगौरवान्महता शेन नीयते तदेवाहम्बुद्धिगृहीतमत्यन्तलाघवात्तूलवद्ाचघरतीत्येवं विरुद्धकार्यदर्शनाद्नात्मैवायं देह इत्याह देहादीत्यादिना ॥२०॥

 लोकायतिकव्यतिरिक्तसर्ववादिनामात्मनः स्थूलदेहव्यतिरेके विवादाभावात्सर्वजनप्रसिद्धत्वाञ्च न तत्प्रतिपादनायातीवाग्रहः क्रियत इत्याह प्रसिद्धत्वादिति ॥ २१ ॥

कथमिति । अहंममत्वेति । अहङ्कारममकारबुद्धिसुखदुःखेच्छाद्वेषप्र


 नोणिमानं दहत्यद्भिः स्वरूपत्वाद्यथा ज्वलन् ।
 तथैवात्मात्मनो विद्यादहं नैवाविशेषतः ॥ २३ ॥
एकस्यात्मनः कर्मकर्तभावः सर्वथा नोपपद्यत इति
श्रुत्वा मीमांसकः प्रत्यवतिष्ठते । अहम्प्रत्ययग्राह्यत्वाद्धाहक आत्मेति तन्निवृत्त्यर्थमाह ।
 यत्कर्मको हि यो भावो नासौ तत्कर्तको यतः ।
 घटप्रत्ययवतस्मान्नाहं स्याद्रष्टकम्मेकः ॥ २४ ॥


यत्राद्यो वस्तुतो नात्मनो धर्मा भवितुमर्हन्तीत्यर्थः । तत्र हेतुः कर्मत्वेनोपलभ्यत्वादिति । उपलभ्यत्वादित्युक्त प्रत्यगात्मनोऽप्यस्मत्प्रत्ययगोचरतयोपलभ्यमानत्वमस्तीति तद्यावक्र्तनाय विशिनष्टि कर्मत्वेनेति । अहङ्काराद्यो नात्मधर्मा दृश्यत्वात्काश्यदिवत् । सैव प्रतिज्ञापायित्वाद्धस्त्रादिवदिति प्रयोगः । एवमिच्छादीनामनात्मधर्मत्वप्रतिपादःनेन तद्धर्मवतोऽन्तःकरणस्य सूक्ष्मदेहस्यानात्मत्वं साधितमिति द्रष्टव्यम् ॥ २२ ॥

 विपक्षे बाधकमाह वैधम्र्य इति । अहङ्कारादेरात्मधर्मत्वे स्वरूपत्वे दृइयत्वासम्भवोऽपि स्यादित्यत्र कप्रसिद्धदृष्टान्तोऽभिधीयत इत्याह नोष्णिमानमिति । यथा ज्वलन्नाप्यग्ःि स्वरूपभूतं धर्मेभूतं चोष्णिमानं न दहति न ि वेवषयीकरोति स्वरूपत्वाद्धर्मत्वाद्वा तद्वदात्माप्यात्मनः स्वरूपभूतं धर्मभूतं वाहमहङ्कारादिकं न विद्यात्स्वरूपत्वाविशेषाद्वा धर्मत्वाविशेषाद्वेत्यर्थः ॥ २३ ॥

 इदानीं भाट्टमतमाशङ्कय निराकरोति एकस्येत्यादिना । अहम्प्रत्यय

आत्मकर्मको न भवात आात्मकतृकत्वाद्धटप्रत्ययवादत्यनुमानमाह यात्कर्मक इति ॥ २४ ॥



अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति चोद्य तन्निराकरणाय प्रत्यक्षोपन्यासः ।
 यत्र या दृश्यते द्रष्ट्रा तस्यैवासौ गुणा न तु ।
 द्रष्टस्यं दृश्यतां यस्मात्रैवेयाद्रष्टबोधवत् ॥ २५ ॥
प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतावासस्यमेवानुमानम् । अतस्तदेव प्रक्रियते तत्र च विकल्पदूषणाभिधानम् ।
 नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते ।
 अभिन्नावासमत्वाच्च निरंशावादकर्मतः ॥ २६ ॥


 ननु मामहं जानामीत्यात्मनोऽहम्प्रत्ययं प्रति कर्तृत्वकर्मत्वयोः प्रलयक्षानुभवात्तत्कर्मत्वनिराकरणानुमानं कालात्ययापदिष्टमिति शङ्कते ऽत्राहेति । अहमित्यत्रान्तःकरणस्य प्रत्यगात्मदृश्यत्वादहम्प्रत्ययस्यापि तद्रतत्वेनोपलभ्यमानस्य तद्धर्मत्वमेव युक्तं द्रष्टात्मगतत्वे दृश्यत्वानुप पत्तेस्तस्मादन्तःकरणमेवाहम्प्रत्ययसाक्षिणा दृश्यत इत्यनुभवो न त्वात्मा मामहं जानामीत्यनुभवस्यान्तःकरणविशिष्टविषयत्वात्केवलात्मविषय त्वाभावादित्यभिप्रेत्य परिहरति तन्निराकरणायेति । यत्रान्तःकरणे यो ऽहम्प्रत्ययो द्रष्ट्रासाक्षिणा दृश्यते तस्यैवान्तःकरणस्याहम्प्रत्ययो धर्मो भ वति द्रष्टुर्दश्यत्वाद्रष्टस्थत्वे द्रष्टदृश्यत्वायोगात्तस्मादन्तःकरणधर्म एवा सावहम्प्रत्यय इत्यर्थः ॥ २५ ॥

 अतस्तदेव प्रक्रियत इत्यात्मोपलभ्यस्याहङ्कारस्यात्मधर्मत्वमनुपपन्न मिति प्रकारान्तरेण पुनः साध्यत इत्यर्थः । आत्मधर्मश्श्रेदहमप्रत्ययः कि मयमात्मनाधिगम्यते किंवा तदंशेनेति विकल्प्योभयथापि न सम्भवती त्युच्यत इत्याह तत्र चेति । स्वगतस्य गुणस्य स्वग्रहणमन्तरेण स्वगत

त्वेन ग्रहणायोगात्स्वस्य च स्वेनाभिन्नत्वादेव ग्रहणानुपपत्तेः स्वांशे


न युगपन्नापि क्रमेणोभयया चैकस्य धर्मिणो ग्राह्यग्राहकाचमुपपद्यत इति प्रतिपादनायाह ।
 द्रष्टचेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता ।
 कालान्तरे चेदृश्यावं न ह्यद्रष्टकमिष्यते ॥ २७ ॥
सन्तु काममन्नामधमा ममत्वादया ययात्तन्यायबलादनात्मतयैव च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसम्बन्धितयैव प्रसिद्धेरहंब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति चेतन्त्र ।
 अहँधर्मस्खभिन्नश्रेदहंब्रहोति वाक्यतः ।
 गौरोऽहमित्यनैकानतो वाक्यं तब्द्यपनेतृ तत् ॥ २ ॥


नापि स्वस्यात्मत्वादेव ग्रहणायोगान्निरंशत्वादेव स्वांशेन स्वस्य ग्रहणमिति वत्कुमशक्यत्वाञ्च । एवमुक्तन्यायेनात्मनः कर्मत्वाभावात्तद्वती ऽपि गुणो न तेन गृह्यत इत्यर्थः ॥ २६ ॥

 ग्राह्यस्य ग्राहकत्वेऽपि किं युगपदेव ग्राह्यग्राहकभावः किंवा क्रमेण । न तावदाद्यो युगपदेव ग्राहकत्वेन परिसमाप्तस्य निरंशास्य तदैव ग्राह्यत्वेनावस्थानायोगात् । नापि क्रमेण तदाग्राहकाभावादेव ग्राह्यत्वानुपपत्तेरित्याह न युगपदिति ॥ २७ ॥

 नन्वस्तु ममत्वयतेच्छादीनामनात्मधर्मत्वं तद्वदहम्प्रत्ययस्यानात्मधर्मत्वमयुक्तं तस्यात्मधर्मत्वं युक्तं प्रसिद्धेरहं ब्रह्मास्मीति विद्यादशायामपि तस्यानुवृत्तेश्चेति शङ्कते सन्तु काममिति । श्लोकेन परिहरति तन्नेति । गौरोऽहमिति सामानाधिकरण्येऽपि यथा गौरत्वं नात्मधर्मस्तथाहमात्मेत्यहम्प्रत्ययस्यात्मसामानाधिकरणयेन प्रसिद्धावपि नात्मधर्मत्वं सिद्यति । अहं ब्रह्मास्मीति तु सामानाधिकरण्यं बाधायां न पुनस्तदेकत्व-

विवक्षयेत्यर्थः ॥ २८ ॥


कश्यं वाक्यं तब्द्यपनेतृ तदिति । उच्यते ।
 योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव ।
 ब्रह्मास्मीतिधियाशेषामहम्बुडिं निवारयेत् ॥ २९ ॥
अहम्परिच्छेदव्यावृत्तौ न किञ्चिदव्यावृतं तजातमवशिष्यते द्वितीयसम्बन्धस्य तन्मूलत्वात् । अत आह ।
 निवृतायामहम्बुछौ ममधीः प्रविलीयते ।
 अहम्बीजा हि सा सिध्येतमोऽभावे कुतः फणी।॥३०॥
विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या ।
 तमोभिभूतचितो हि रज्ज्वां पश्यति रोषणम् ।
 भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगंस्रजि वीक्षते॥३१॥
अन्नन्वयाच नामधमाऽहङ्कारः ।
 आत्मनश्चेदहंधमों यायान्मुक्तिसुषुप्तयोः ।
 यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥ ३२ ॥


 अहं ब्रह्वोति सामानाधिकरण्यवाक्यस्याहम्प्रत्ययव्यपनेतृत्वं प्रश्नपूर्ववकं दृष्टान्तेन प्रतिपाद्यति कथं वाक्यमित्यादिना । स्थाणुः पुरुष इति सामानाधिकरण्यं यथा स्थाणोबधवकं तथाहं ब्रह्मास्मीति सामानाधिवकरण्यमहङ्कारस्य बाधकमित्यर्थः ॥ २९ ॥

 इत्थमहङ्कारस्यात्मधर्मत्वनिराकरणे प्रयोजनमाह अहम्परिच्छेदेति । रज्ज्वज्ञानव्यावृत्तौ सर्पव्यावृत्तिवद्हङ्कारव्यावृत्तौ ममकारव्यावृत्तिरित्यर्थः ॥ ३० ॥

 तमोऽभावे कुतः फणीति प्रसिद्धान्धकारस्याभावे फणिनः सर्पस्याभावो दृष्टान्तत्वेनोपन्यस्त इति शङ्कानिरासाय दृष्टान्तो व्याख्यायत इत्याह विवक्षितेति । अज्ञानाभिभूतचित्तो हि भ्रान्त्या रज्ज्वां रोषणं सर्प पश्यति तस्मात्तमसा विना स्रजि नोरगं वीक्षत इत्यर्थः ॥ ३१ ॥

सुषुप्यादावननुभवाञ्चाहङ्कारस्यानात्मधर्मत्वमवगम्यत इत्याह अन


आत्मधर्मवाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च ।
 यद्यामधमोंऽहङ्कारो नित्यत्वं तस्य बोधवात् ।
 नित्यावे मोक्षशास्राणां वैयर्थ प्रामुयाडूवम् ॥ ३३ ॥
स्यात्परिहारः स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति चेतन्न ।
 आम्रादेः परिणामिावाहुणहानिर्गुणान्तरैः ।
 अविकारि तु तद्रह्म “न हि द्रष्टुरि”ति श्रुतेः ॥ ३४ ॥
अहङ्कारस्य चागमापायिावातङ्कर्मिणश्रानित्यत्वं प्राशोति
 आगमापायिनिष्ठत्वादनित्यत्वमियादृशिः ।
 उपयन्नपयन्धमों विकरोति हि धर्मिणम् ॥ ३५ ॥


न्वयाञ्चेति । अहङ्कारो नात्मधर्मः । अयावदात्मभावित्वाद्देहवदित्यर्थः ॥ ३२ ॥

 इतश्चाहङ्कारस्यानात्मधर्मत्वमित्याह आत्मधर्मत्वेति । अस्तु तर्हि नि त्यत्वमपीत्यत आह नित्यत्व इति ॥ ३३ ॥

 ननु यावद्रव्यभावित्वाभावेऽपि श्यामत्वादेर्धर्मत्वं दृश्यते तस्माद्हङ्कारस्यानित्यत्वेऽपि नित्यात्मधर्मत्वमुपपद्यत इति शङ्कते स्यादिति । परिहरति तन्नेति । आम्रादिद्रव्यस्य परिणामित्वेन गुणान्तरोद्यसम्भवात्तेन स्वाभाविकस्यापि गुणस्य नित्यनिवृत्तिः सम्भवति । ब्रह्मणस्तु कूटस्थत्वेन गुणान्तराभावात्तद्धर्मस्याहङ्कारस्य न निवृत्तिः सम्भवति । ततश्चात्मनो नित्यत्वात्तद्धर्मस्याहङ्कारस्यापि नित्यत्वमेवेति भावः ॥ ३४ ॥

 पूर्वमहङ्कारस्यानित्यत्वान्नित्यात्मधर्मत्वमनुपपन्नमित्युक्तमिदानीमात्मनो नित्यत्वादनित्याहङ्कारधर्मित्वमयुक्तमित्याह अहङ्कारस्येति । आगमापायिनोऽहङ्कारस्य निष्टास्थितिर्यस्मिन्नसावागमापायिनिष्ठस्तस्य भावस्तत्वं तस्मादित्यर्थः ॥ ३५ ॥

अस्खनित्यत्वं कमुपालभेमहेि प्रमाणोपपन्नावादिति चेसदाविलुप्तसाक्षित्वं स्वतःसिद्धं न पार्यते ।
 अपहोतुं घटस्येव कुशाग्रीयधियात्मनः ॥ ३६ ॥
एतस्माच्च हेतोरहङ्कारस्यानामधर्मावमवसीयताम् ।
 प्रमाणैश्रावगम्यत्वाद्धटादिवदहंदृशेः ।
 यतो राद्धिः प्रमाणानां स कथं तैः प्रसिध्यति ॥ 3७॥
धर्मधर्मिणोश्रेतरेतरविरुद्धात्मकत्वादसङ्गतिः ।
 धर्मिणश्च विरुद्वत्वान्न दृश्यगुणसङ्गतिः ।
 मारुतान्दोलितज्वालं शैत्यं ना िसिसृप्सति ॥३८॥


 इदानीं सौगतमतमाशङ्कतेऽस्त्विति । निरस्यति तन्नेति । सति देहे तावदात्मनः प्रत्यभिज्ञया स्थायित्वावगमादनित्यत्वे चाकृताभ्यागमकृतविप्रणाशादिदोषप्रसङ्गाज्जातिस्मरणादिदर्शनान्मुख्येऽर्थे बाधाभावात्प्रत्यभिज्ञायाः सादृश्यनिबन्धनत्वकल्पनानुपपत्तेश्च नित्यत्वमात्मनः स्वत:सिद्धं निह्नोतुं न शक्यत इत्यर्थः ॥ ३६ ॥

 प्रमाणैश्धेति । अहमहङ्कारः प्रमेयत्वाद्दशेरात्मनो घटादिवद्भवति यथा प्रमाणगम्यो घटकरकादिरात्मनो धर्मो न भवति तद्वदहङ्कारोऽप्यात्मनो धर्मो न भवतीत्यर्थः । नन्वात्मापि प्रमाणगम्य एवेत्यत आह यत इति । राद्धिः सिद्धिः । प्रमाणानां सिद्धेः प्रागेव सिद्धत्वेनात्मनोऽप्रमा णसाधकत्वान्न प्रमाणाश्रीना तत्सिद्धिरित्यर्थः ॥ ३७ ॥

 पूर्व दर्शनक्रियां प्रत्यात्मनः कर्तृत्वात्तत्कर्मत्वाच्चाहङ्कारस्य न तयोधैर्मधर्मिभाव इत्युक्तम् । इदानीं तु चिदचिद्वपत्वेन शीतोष्णवद्विरुद्धस्वभावत्वान्न तयोर्धर्मधर्मिभाव इत्याह धर्मधर्मिणोश्रेति । यथा शैत्यमग्रेर्धम न भवति विरोधात्तद्वदहङ्कारोऽप्यात्भधम न भवति विरोधादेवेत्यर्थः ॥ ३८ ॥


तस्माद्विस्रब्धम्पगम्यताम् ।
 द्रष्टत्वं दृश्यता चैव नैकस्मिन्नेवकदा काचित् ।
 दृश्यदृश्यो न च द्रष्टा द्रष्टदर्शीं दृशिर्न च ॥ ३९ ॥
सर्वसंव्यवहारलोपश्रव प्राऽोति । यस्मात् ।
 द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः ।
 यौगपद्यमदृश्यावं वैयथ्र्य चामुयाच्छूतिः ॥ ४० ॥
कुतः । यस्मात् ।
 नालुझदृष्टर्डश्यावं दृश्यावे द्रष्टता कुतः ।
 स्याचेदृगेकं निर्डश्यं जगद्वा स्यादसाक्षिकम् ॥ ४१ ॥


 उक्तयुक्तिबलाद्रष्टत्वदृश्यत्वे व्यवस्थिताधिकरणे एवेत्युपसंहरति तस्मादिति । एवं च सत्येतदपि सिद्धमित्याह दृश्यदृश्य इति । स्वद्दश्येन विज्ञानेन स्वयमात्मा दृश्यो न भवति दृशिश्च विज्ञानं स्वद्रष्टारमात्मानं न विषयीकरोतीति चैतद्वयं सिद्धं भवतीत्यर्थः । यद्वा । तस्य दृश्यत्वासम्भवादिति हेतुमाह दृश्यदृश्य इति । द्रष्टुर्हि दृश्यत्वं वदता स्वेन दृश्येन दर्शनेन वा वक्तव्यमन्यस्याभावात् । तत्र न तावत्स्वेन दृइयत्वं सम्भवति स्वात्मनि क्रियाविरोधान्नापि दृश्येन दृश्यत्वं सम्भवति जडस्य चेतनविषयीकरणायोगात् । नापि दृशिना विज्ञानेन दृश्यत्वं सम्भवति तस्य विषयगोचरस्य विषयिगोचरत्वायोगात्ततश्च न द्रष्टुर्दश्यंत्वमित्यर्थः ॥ ३९ ॥

 द्रष्टुर्दश्यत्वे दृशेश्च द्रष्टदशित्वे दोषमाह सर्वसंव्यवहारेति । यदि द्रष्टात्मा स्वदृश्याया धियः कर्मतामियात्तदा द्रष्टापि दृश्यत इति स्यात् । तथा च बुद्धयात्मनोरुभयोरापि युगपदेकैकस्यैव द्रष्टत्वं दृश्यत्वं च स्यात्तथा च सति द्रष्टत्वादेवोभयोरदृश्यत्वं दृश्यदृश्यत्वे चात्मनः कूटस्थद्रष्टात्मविषयायाः श्रुतेर्वेयथ्र्य स्यादित्यर्थः ॥ ४० ॥ :

 वैयथ्र्यमेवोपपादयितुमाह कुत इति । लुप्तदृष्टेर्घटादेरेव दृश्यत्वनि

 
उक्तयुतिं दृढीकर्तुमागमोदाहरणोपन्यासः ।
 आर्तमन्यदृशेः सर्व “नेति नेतीति'चासकृत् ।
 वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते ॥ ४२ ॥
 “महाभूतान्यहङ्कार'इत्येतत्क्षत्रमुच्यते ।
 न दृशेद्वैतयोगोऽस्ति विश्वेश्वरम्मतादपि ॥ ४३ ॥
अधुना प्रकृतार्थोपसंहारः ।
 एवमेतद्विरुग्ज्ञेयं मिथ्यासिडमनामकमम् ।
 मोहमूलं सुदुबधं द्वैतं युक्तिभिरात्मनः ॥ ४४ ॥


यमादात्मनोऽपि दृश्यत्वे दृष्टिलोपः स्यात् । तथा च “न हि द्रष्टुर्दष्टरि”त्यादिश्रुतेर्वेयथ्र्य प्रसज्येतेत्यर्थः । ननु जानन्तं मां जानामीत्यनुभवाद्रष्टुरपि दृश्यत्वं दृश्यस्य च द्रष्टत्वमित्याशङ्कयाह स्याचेद्दगेकमिति । तथा साति दृश्यस्य द्रष्टत्वाविरोधाद्रष्टस्वभावतापत्तौ सर्व द्रष्टरूपमेवासीदिति दृश्यशशून्यो द्रष्टेवावशिष्येत तथा चेद्रष्टुरपि दृश्यताविरोधाद्दश्यस्वभावतापत्तौ सर्व दृश्यमेवासीदिति द्रष्टशून्यं जगदेवावशिष्येतेत्यर्थः ॥ ४१ ॥

 उक्तन्यायस्य प्रशिथिलमूलत्वपरिहाराय मूलप्रमाणं दर्शयति उत्क्तयुक्तिमिति । उदाह्रियत इत्युदाहरणं वाक्यं तदुपन्यास इत्यर्थः । आर्तमन्यदिति । “नान्योऽतोऽस्ति द्रटे'त्युपक्रम्य“अतोऽन्यदार्त्तमिति' द्रष्ट्रात्मव्यतिरिक्तस्य सर्वस्य दृश्यजातस्य विनाशित्वेन नित्यात्मधर्मत्वानिराकरणान्नेति नेतीति मूचतमूर्त्तद्धयनिषेधाञ्च सर्वदृश्यासंस्पशित्वमात्मन प्रदर्शयन्ती श्रुतिनपेक्ष्येत्यर्थः ॥ ४२ ॥

 उत्तेऽर्थे स्मृतिरपि प्रमाणमाह महाभूतानीति । महाभूतादिधृत्यन्तं सर्वे क्षेत्रमेवेति भगवताप्युक्तत्वादात्मा समस्तप्रपञ्चशशून्य इत्यवगम्यत इत्यर्थः ॥ ४३

 एवं श्रुतिस्मृतिमूलयुक्तिसद्भावादहङ्कारादिः सर्वोऽपि द्वैतप्रपञ्च

अात्मनः सकाशाद्विलक्षण इत्युपसंहरतीत्याहं अधुना प्रकृतार्थेति । हि


कुतो मिथ्यासिद्धावं द्वैतस्येति चेत् ।
 न पृथङ्गात्मना सिद्धिरात्मनोऽन्यस्य वस्नुनः।
 आत्मवत्कल्पितस्तस्मादहङ्कारादिरात्मनि ॥ ४५
तस्मादज्ञानविजूम्भितमेतत् ।
 दृश्याः शब्दादयः कृझा द्रष्ट च ब्रह्म निर्गुणम् ।
 अहं तदुभयं बिभ्रद्भातिमात्मनि यच्छति ॥ ४६ ॥
तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः ।
 दृगेका सर्वभूतेषु भाति दृश्यैरनेकवात् ।
 जलभाजनभेदेन मयूखस्रग्विभेदवत् ॥ ४७ ॥


रुक्पृथगित्यर्थः। नन्वात्मनःपृथक्त्वेऽपि द्वैतं साङ्खयानामिव पारमार्थिकं स्यादित्यत आह मिथ्यासिद्धमिति । तथाप्यन्यथाख्यातिप्रभृतीनामिव मिथ्यात्वं स्यादित्यत अाह अनात्मकमिति । अन्नात्मक सत्स्वभावरहितमित्यर्थः । सत्यात्मकार्यस्य कथमेवंविधत्वमित्यत आह मोहमूलमिति । तदेव कथमित्यत आह सुदुबधमिति । प्रमाणयुक्तिभ्यां दुर्निरूपमित्यर्थः ॥ ४४

 एतदेवोत्तरश्लोकेनोपपाद्यत इत्याह कुतो मिथ्यासिद्धत्वमिति । न पृथगिति । सद्रपाज्ज्ञानस्वभावादात्मनोऽनन्यत्वादेव न पृथक्सत्ताप्रतीती जडस्य सम्भवतः । नापि प्रत्यगात्माभेदेन प्रत्यगात्मवत्सिद्धिर्जडाजडयोरभेदायोगात् । तस्मादहङ्कारादिरात्मनि कल्पित इत्यर्थः ॥ ४५ ॥

 फलितमाह तस्मादिति । दृश्यत्वेन द्रष्टत्वेन सत्यत्वेनानृतत्वेनात्यन्तविविक्तयोरात्मानात्मनोर्वस्तुतः सम्भेदाभावेऽप्यहङ्कारोपाधौ द्वयोः प्रतिबिम्बितत्वाद्दर्पणतले प्रतिबिम्बितयोलोहितमुखयोलोहितं मुखमिति परस्परसम्भेदाध्यासवङ्गान्त्यैव कर्तृत्वादिसम्बन्धप्रतिभास इत्यथः ॥ ४६ ॥

 न केवलमनात्मसम्बन्ध एवाहंनिबन्धनः प्रतिदेहमात्मनो भेदोऽपि तन्निबन्धन एवेत्याह तत एवेयमिति । मयूखस्रग्वी रश्मिमाली ॥ ४७ ॥


ययोक्तार्यस्य प्रतिपत्तये दृष्टान्तः ।
 मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् ।
 अभिमन्त्रस्य चितेस्तद्वज्ञेदोऽन्तःकरणाश्रयः ॥ ४ ॥
 अपहारो यथा भानोः सर्वतो जलपात्रकैः ।
 तक्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः ॥ ४९ ॥
न च विरूद्धधर्माणामेकत्रानुपपतिः । किंकारणम् ।
 वकल्पितानामवस्तुत्वात्स्यादेकत्रापि सम्भवः ।
 कमनीयाऽशुचिः स्वाङ्गीत्येवकस्यामिव योषिति ॥ ५० ॥


 अन्तःकरणोपाधिनिबन्धनो भेद इत्यत्र दृष्टान्तान्तरमाह यथोक्ताथेति । यथैकस्यैव देवदत्तस्य पुरुषान्तरकल्पनावशान्मित्रोदासीनशत्रुत्वमेवमभिन्नस्यापि चैतन्यस्य बुद्धयुपाधिनिबन्धनो भेदो न स्वतो नापि परत इत्यर्थः । चितेरित्यर्थविवक्षया धातुनिर्देशस्ततश्चाभिन्नस्य चितेरिति पुलिङ्गसमभिव्याहार उपपद्यते ॥ ४८ ॥

 ननु स्वमहिमप्रतिष्ठस्य पूर्णस्य चैतन्यस्य सर्वान्तःकरणप्रतिबिम्बितत्वं तद्धर्मवत्वं चायुक्तमित्याशङ्कयाह अपहार इति । यथा खदेशस्थस्यैवादित्यस्य जलपात्रेण स्वगतत्वेनापहारस्तत्क्रियादिश्च भवति तद्धत्स्वमहिमप्रतिष्ठस्यापि चैतन्यस्यान्तःकरणप्रतिबिम्बितत्वम् । तत्क्रिया तद्रतध्यानादिक्रिया । तदाकृतिः स्वच्छत्वपरिच्छिन्नत्वादि । तद्देशेन हृदयप्रदेशेन च सम्बन्धश्ध सम्भवतीत्यर्थः ॥ ४९ ॥

 ननु सर्वभूतेष्वेक एव चेदात्मा तर्हि तस्य युगपदेव परस्परविरुद्धसुखदुःखरागद्वेषभ्रान्तिसम्यग्ज्ञानाद्याश्रयत्वं प्रसज्येत तञ्चानुपपन्न तत्कथमुत्तं “दृगेका सर्वभूतेष्विति” । तत्राह न च विरुद्धेति । विरुद्धधमर्माणामप्यविद्यापरिकल्पितत्वादेकस्मिन्धर्मिणि समावेशो नानुपपन्नः ।

यथैवकस्मिन्नपि ख्श्रीदेहे वस्तुभेदमन्तरेणापि वासनावशात्कामुकपरिवाजकशुनां कमनीयाशुचिस्वाद्वितिविरुद्धधर्मपरिकल्पना तद्वदित्यर्थः ॥ ५० ॥


न चायं क्रियाकारकफलामक आभास ईषदपि परमास्पृशति तस्य मोहमात्रोपादानत्वात् ।
 अभताभिनिवेशेन स्वात्मानं वञ्चयत्ययमम् ।
 असायपि द्वितीयेऽर्थे सोमशर्मपिता यथा ॥ ५१ ॥
वस्तुयाथात्म्यानवबोधप
टलावनद्वाक्षः सन् ।
 सुभूः सुनासा सुमुखी सुनेत्रा चारुहासिनी ।
 कल्पनामात्रसम्माहाद्रामात्यालङ्गतऽशुचम् ॥ ५२ ॥


 विरुद्धधर्माणामात्मनि सम्भवे तस्यासङ्गत्वव्याघात इत्यत आह न चायमिति । अनिर्वचनीयाज्ञानपरिकल्पितद्वैतप्रपञ्चसम्बन्धेनात्मनोऽसङ्गत्वं न व्याहन्यते वस्तुतस्तत्स्पशभावात् । न ह्यविद्यापरिकल्पितनीलिमगुणेन गगनं नीलीक्रियते ततश्च नासङ्गत्वव्याघात इत्यर्थः । अभूताभिनिवेशेनेति । असत्यपिद्वैतप्रपञ्चे मिथ्याभिनिवेशेनैवाहं सुखी दुःखीति स्वमात्मानमयं लोको वञ्चयतीत्यर्थः । तत्र दृष्टान्तः सोमशर्मपितेति । कश्चिदतिदरिद्रो ब्रह्मचारी बह्वाशी भिक्षमाणः कदाचिदुभिक्षकाले सकुमुष्टिं बध्वा निर्वेदात्कमिश्चित्पर्वते वृक्षच्छायायां शयान एवं मनोरथयांत स्म । सत्कुमुष्टिबन्धनं मुक्त्वा तेन काश्चन गाः क्रीता वर्धयिष्यामि । ताश्च पञ्चषङ्कत्सरादनेकानडुहः प्रसविष्यन्ति ततो यथेष्टं कर्षयिष्यामि। ततो धनधान्यादिसमग्रं भविष्यति । ततो दासीदासादिबहुलं गृहं संपादयिष्यामि । ईदृशीं संपदं दृष्टा योग्यतमः कश्चित्स्वकन्यां महां प्रदास्यति पश्चाद्यथाविधानं गार्हस्थ्यमनुभविष्यामि । ततो वंशकरं पुत्रमुत्पाद्य सोमशर्मेति नाम कृत्वा पश्चात्कुटुम्बसौख्यानुभवसमये रुदन्तं मातरमनुगतं सोमशर्माणं स्वकार्यपारवश्यात्तमनादृत्य गच्छन्तीं स्वां भार्या दृष्टा पुत्रनिमित्तकोपेन स्वां भार्यामताडयत् । ततो भिक्षापात्रं करघाताद्विधापतत्सत्क्तवश्च वायुवेगादपासरन् । पश्चाद्हो कष्टं नष्टोऽस्मि मन्दभाग्योऽहं सक्तवश्व ममापगच्छन्कि करिष्यामीति प्रबुद्धः सन्पिता व्यलपत् । तत्तदेतदृष्टान्तत्वेनोदाहरतीत्यर्थः ॥ ५१ ॥

 कल्पनाया अयथावस्तुव्यवहारहेतुत्वे दृष्टान्तान्तरमाह वस्तुया


सर्वस्यानर्थजातस्य जिहासितस्य मूलमहङ्कार एव तस्यामान्नात्मोपरागात् । न तु परमार्थत आत्मनोऽविद्यया
तत्कार्येण वा सम्बन्धोऽभूदस्ति भविष्यति वा तस्यापडश्यानुरक्तं तद्रष्ट दृश्यं  द्रष्ट्रनुरञ्जितम् ।
 आईवृत्योभयं रतं तन्नाशेऽद्वैततात्मनः ॥ ५३ ॥
इह केचिच्चोदयनित योऽयमन्वयव्यतिरेकाभ्यामनामायोत्सारितोऽहङ्कारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्यः संवृत्तो यस्मादहंब्रह्मास्मीति ब्रह्माहम्पदार्थयोः
थात्म्येति ॥ ५२ ॥


 यदुक्तं “अहं तदुभयं बिभ्रद्भरान्तिमात्मनि यच्छतीति' तत्प्रपञ्चयितुमाह सर्वस्येति । आत्मनः कूटस्थनिर्विभागचैतन्यमात्रशरीरस्य द्वैतानर्थसम्बन्धहेतुरविद्यानिर्मितशरीरोऽहङ्कार एव कुतस्तस्याहङ्कारस्य द्वैतेनानथेनात्मना चोपरक्तत्वेन द्वैतस्यात्मनि प्रापकत्वादित्यर्थः । नन्वहङ्कारव्यतिरकेणैवात्मनः सर्वेरपि सम्बन्धसम्भवादनर्थः स्यादित्याशङ्कय जानाम्यनुभवामीत्यनर्थरूपसम्बन्धः कालत्रयेऽप्यहङ्कारव्यतिरिक्ताधिष्ठानचैतन्ये न सम्भवतीत्याह न तु परमार्थत इति । दृश्यानुरक्तमिति । दृश्यै शब्दादिभिरनुरक्तं सम्बद्धमन्तःकरणं स्वात्मनि प्रतिबिम्बितचैतन्याभासात्तेषां द्रष्ट भवति तदेव च द्रष्ट्रात्मचैतन्यानुरञ्जितं सत्तस्य चैतन्यस्य दृश्यमवभास्यामिव भवति तदेवमुक्तन्यायेनाहंवृत्योभयमपि द्रष्ट दृश्यं चेत्येतदनुरक्तमहमिदं जानामीति तेनात्यन्तविचित्क्तयोर्दष्टदृश्ययोः सम्बन्धहेतुरहङ्कार एवेति तन्निवृत्तावात्मनोऽद्वैतत्वं युक्तमित्यर्थः ॥ ५३ ॥

 ननु तत्त्वमस्यादिवाक्यार्थप्रतिपत्त्यर्थ त्वंपदार्थशोधनत्वेनाहङ्कारस्यानात्मत्वमुक्तं तदयुक्तं तस्यानात्मत्वेऽहं ब्रह्मास्मीति श्रूयमाणसामानाधिकरण्यानुपपत्तिप्रसङ्गादिति शङ्कत इह केचिदिति । ननु न सामाना

नैष्कम्यैसिद्धिश्रवन्द्रिकासहिता
सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं
प्राप्तोति वक्तव्या च प्रत्यगात्मनि तस्य वृतिरिति सोच्यते प्रसिद्दलक्षणागुणवृतिभिः ।
 नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि ।
 अयोदाहादिवतेन लक्षणं परमात्मनः ॥ ५४ ॥
 प्रत्यक्त्वादतिसूक्ष्मावादात्मदृष्टयनुशीलनात् ।
 अतो वृत्तीविहायान्या ह्यहंवृत्योपलक्ष्यते ॥ ५५ ॥


धिकरण्यश्रवणानुपपत्तिरहंशब्दस्य प्रत्यगात्मवाचित्वोपपत्तेरित्याशङ्कय तर्हि तस्य तत्र वृत्तिप्रकारो वाच्य इत्याह वक्तव्या चेति । तत्र तावदहंशब्दस्य प्रत्यगात्मनि प्रसिद्धया मुख्यया वृत्त्या लक्षणया वृत्त्या गुणवृत्त्या च या वृत्तिस्तां दर्शयन्परिहरति सोच्यत इत्यादिना । तत्र लक्षणावृत्ति तावद्दर्शयति नाज्ञासिषमिति । सुषुत्यवस्थायामहङ्काराभावेऽपि नाहमशासिषमिति केवलात्मन्यहंशब्दस्य प्रयोगदर्शनादहं ब्रह्मास्मीत्यत्राप्यहङ्कारसद्भावेऽप्यहंशब्दस्य मुख्यार्थपरिग्रहे प्रमाणान्तराविरोधात्ततत्सम्बद्धार्थान्तरे प्रत्यगात्मनि जहलुक्षणावृत्त्या वृत्तिराश्रीयते । यथायो दहतीत्यत्रायःशब्दस्य मुख्यार्थपरिग्रहे दग्धृत्वप्रतीतिविरोधान्मुख्यार्थपरित्यागेन मुख्यार्थसम्बद्धार्थान्तरे च वह्नौ जहल्लक्षणया वृत्तिराश्रीयते तद्वदित्यर्थः ॥ ५४ ॥

 इदानीमहंशब्दस्यात्मनि गुणवृत्तिमाह प्रत्यक्त्वादिति । स्वव्यतिरिक्तसकलानात्मापेक्षयान्तरत्वाद्रव्यत्वे सति स्पशदिरहितत्वेन सूक्ष्मत्वादन्नमयकोशमारभ्यात्मदृष्टयनुशीलनाचाहङ्कारगुणानामात्मनि विद्यमानत्वाद्धटादिविषयवृत्तीविहायाहंवृत्त्या तच्छब्देन चोपलक्ष्यत इत्यर्थः ।

यद्धा । आत्मदृष्टयनुशीलनादात्मनः स्वरूपभूतया दृष्टयानुशीलनात्तदाभासोदयेन निरन्तरं सम्बन्धादित्यर्थः । ५५ ॥

 आत्मना चाविनाभावमथवा विलयं व्रजेत् ।
 न तु पक्षान्तरं यायादतश्चाहंधियोच्यते ॥ ५६ ॥
कीहक्पुनर्वस्तु लक्ष्यम् ।
 नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः ।
 स एवामवतामात्मा स्वतःसिद्ध: स एव नः ॥ ५७ ॥
अज्ञानोत्थबुद्धयादिकर्तृत्वोपाधिमात्मानं परिगृह्यवान्वयव्यतिरेकाभ्यामहं सुखी दुःखी चेल्यहङ्कारादेरनामधर्मेत्वमुक्तं केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च । अथेदानीमविद्यापरिकल्पितं साक्षिाचमाश्रित्य कर्तृत्वाद्यशेष्परिणामप्रतिषेधायाह ।


 इदानीमन्तःकरणविशिटेऽहंशब्दस्य मुख्यवृत्यापि वृत्तिरस्तीत्याह आत्मना चेति । अहङ्कारो हि स्वस्थितावात्मना चाविनाभावं प्रामुयाद्न्यथा तस्य नाश एव न पुनः पक्षान्तरमस्ति न पुनर्विद्यमानस्यैवात्मव्यतिरेकेण क्षणमप्यवस्थानमस्ति तथा चाहंशब्दनात्मोच्यत इत्यर्थः । अहंधियाहंधीहेतुनाहंशब्देनेति यावत् ॥ ५६ ॥

 प्रवधमहंशब्दवाच्यत्वं दर्शितमिदानीं प्रश्नपूर्वकं लक्ष्यं दर्शयति कीदृगिति । नामादिभ्यः प्राणान्तेऽभ्यः परोऽन्यो यत्र नान्यत्पश्यतीत्यारभ्य स भूमेत्युक्तलक्षणोऽत एव क्रियाकारकतत्साध्यफलश्शून्यः सर्वेषामात्मवतामात्मा स एव लक्ष्य इत्यर्थः । ननु प्रमाणान्तरसिद्धस्य लक्ष्यत्वाद्रह्मणः प्रमाणान्तरासिञ्चद्यभावात्कथं लक्ष्यत्वमित्याशङ्कय लक्ष्यत्वे शब्दव्यतिरेकेणैव सिद्धत्वं प्रयोजकं न तु प्रमाणान्तरसिद्धत्वं । तच्चास्माकमस्तीत्याह स्वतःसिद्ध इति ॥ ५७ ॥

 पूर्व द्रष्ट्रन्वयदृश्यव्यतिरेकयोः प्रदर्शनेनाहङ्कारादेरनात्मत्वमुक्तमिदानीं साक्ष्यन्वयसाक्ष्यव्यतिरेकयोः प्रदर्शनेन द्रष्टत्वादिव्यतिरेकः प्रददर्यत

इत्याह अज्ञानोत्थेति । अज्ञानोत्थबुछद्यादिलक्षणः कर्तृत्वोपाधिर्यस्य तं


 एष सर्वधियां नृतमविलमैकदर्शन ।
 वीक्षतेऽवीक्षमाणोऽपि निमिषतङ्कवोऽधुवम् ॥ ५ ॥
नन् सर्वसिद्धान्तानामपि स्वस्वदृष्टयपेक्षयोपपन्नावादितरेतरदृष्ट्यपेक्षया च दुःस्थितसिद्धिकत्वात्रैकत्रापि विश्वासं
पश्यामो न च सर्वतार्किकैरदूषितमसमर्थितं चातो न
सर्वतार्किकोपद्रवापसर्पणाय वार्म सम्भावयामः । उच्यते । विस्रब्धः सम्भाव्यतामनुभवमात्रशरणत्वात्सर्वतार्किकप्रस्यानानां तदभिधीयते ।
 इमं प्राक्षिकमुद्दिश्य तर्कज्वरभृशानुराः ।
 वाच्छिरस्कवचोजालैमोहयन्तीतरेतरम् ॥ ५९ ॥


द्रष्टारमात्मानमादायेत्यर्थः । किमित्यविद्याध्यारोपितं रूपमङ्गीकृतमित्यत अाह केवलेति । शुद्धचैतन्यस्यान्वयव्यतिरेकव्यवहारायोग्यत्वाह्यवहारसाध्यफलाभावाचेत्यर्थः । अथेदानीमिति । परिणामिबुद्युपाधिप्रयुक्तद्रष्ट्रन्वयव्यतिरेकेणानाद्यविद्योपाधिप्रयुक्तं साक्षित्वमाश्रित्य कर्तृत्वादिप्रतिषेधः क्रियत इत्यर्थः । एष सर्वधियां नृत्तमिति । एवमात्माविलुतैकदर्शनोऽपरिणाम्यद्वयचित्स्वभावः सर्वासां धियां नृत्तं निमिषजडं वीक्षते तथा स्वयं धुवोऽध्रुवं वीक्षत इत्यर्थः । वीक्षत इत्युक्तत्वात्पारिणामित्वप्रसक्तावाह अवीक्षमाणोऽपीति । कर्तृत्वशून्य एव स्वात्मोपरक्तं स्वरूपेणैवादित्यवद्वभासयतीत्यर्थः ॥ ५८ ॥

 उत्तरश्लोकव्यावत्यमाशङ्कामाह ननु सर्वेति । सर्वेषां सिद्धान्तानामन्योन्यपराहतत्वान्न कुत्रापि विश्वासः कक्तुं शक्यत इत्यर्थः । ननु सर्ववादिनां कुत्रचित्संप्रतिपत्तिसम्भवात्तत्र विश्वासोऽस्त्चित्यत आह न चेति । श्लोकमवतारयन्परिहरति उच्यत इति । अनुभवस्तावत्सर्ववादिसंप्रतिपन्नस्तत्र न कस्यापि विप्रतिपत्तिः सचास्माकमात्मा तत्र स

वैर्विश्वासः कर्तव्यः सर्वेरभ्युपगतत्वादित्यर्थः । इममिति । अनुभवमेव


अत्रापि चोदयन्ति । अनुभवात्मनोऽपि विक्रियाभ्युपगमेऽनभ्युपगमेऽपि दोष एव यस्मादाह ।
 वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् ।
 चर्मोपमयेत्सोऽनित्यः खतुल्यथेदसत्समः ॥ ६० ॥
 बुद्विजन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।
 अथाविकृतिरेवायं प्रमातेति न युज्यते ॥ ६१ ॥
अस्य परिहारः ।
 उऊध्र्व गच्छति धूमे खं भिद्यते स्विन्न भिद्यते ।
 न भिद्यते चेत्स्यास्त्रुत्वं भिद्यते चेद्भिदास्य का ॥६२॥


प्राश्विकं गुणदोषसाक्षिणं मध्यस्थमुद्दिश्य सर्वे वादिनोऽमुकत्वाद्मुकत्वादिति हेतुजालैरितरेतरं मोहयन्ति तस्मात्तस्मिन्प्राश्केि नाविश्वास इत्यर्थः ॥ ५९ ॥

 अनुभवरूपेऽप्यात्मनि विवादं दर्शयञ्शङ्कतेऽत्रापीति । विकारहेतौ सत्यपि विकार्यस्यैव चवर्मणो विकारो दृश्यते न त्वविकार्यस्य व्योस्रस्तथा च सति भवदभिमत आत्मापि चर्मवद्धिकाय नभोवघदविकाय वोभयथापि दोष एवेत्याह वर्षातपाभ्यामिति । असत्समः । अप्रमातृत्वप्रसङ्ग इत्यर्थः ॥ ६० ॥

 एतदेव स्पष्टयति बुद्धिजन्मनीति । घटादिविषयज्ञानोत्पत्तौ यद्यात्मा विक्रियते तह्यनित्यत्वं स्यान्न विक्रियते चेत्प्रमातृत्वाभाव इत्यर्थः ॥६१॥

 प्रतिबन्दीन्यायेनाक्षेपं परिहरति अस्य परिहार इति । धूम ऊध्र्व गच्छति सति खमाकाशमवकाशदानाय भिद्यते विदीर्ण भवति वा न वा । न भवति चेच्दूमस्य स्थाख्खुत्वं नोध्र्वगतिः स्याद्भवति चेत्कास्य

भिदा न काचिद्विभागलक्षणा क्रिया समवायित्वाभावात् । ततश्च भेदादिविकारमन्तरेणैवाकाशमवकाशस्वरूपेणैव दृश्यत इत्यर्थः ॥ ६२ ॥


इत्येतत्प्रतिपत्त्यर्थमाह ।
 अविक्रियस्य भोतृवं स्यादहंबुद्धिविभ्रमात् ।
 नौयानविभ्रमाद्यन्नगेषु गतिकल्पनम् ॥ ६३ ॥
यथोक्तार्थाविष्करणाय दृष्टान्तानरोपादानम् ।
 यथा जायमणेः शुभ्रा ज्वलन्ती निश्चला शिखा ।
 सन्निध्यसन्निधानेषु घटादीनामविक्रिया ॥ ६४ ॥
अयमत्रांशो विवक्षित इति ज्ञापनायाह ।
 यदवस्था व्यनक्तीति तदवयैव सा पुनः ।
 भण्यते न व्यनक्तीति घटादीनामसन्निधौ ॥ ६५ ॥


 एतावता किमुक्तं भवतीत्यत आह इत्येतदिति । अहंबुद्धिरहंप्रत्ययस्तन्निमित्तो विभ्रमोऽहंबुद्धिविभ्रमस्तस्मात्सुखदुःखादिपरिणामित्वेन भोक्रन्तःकरणेनाभेदाध्यासादहं भोक्तति विभ्रमो भवेत् । यथा नैौयाननिमित्तो विभ्रमो नौयानविभ्रमस्तस्मात्तीरस्थेषु नगेषु गमनरहितेषु गच्छन्ति वृक्षा इत्यध्यवसायस्तद्वदित्यर्थः ॥ ६३ ॥

 कूटस्थरूपेणैव परमात्माहङ्कारादिद्वैतप्रपञ्चमवभासयति न धिकारमापद्यत इत्यत्र विभ्रमदृष्टान्तव्यतिरेकेण वास्तवदृष्टान्तोऽप्यस्तीत्याह यथोक्तार्थेति । जातौ भवो जाल्यस्तस्य मणेः शिखा प्रकाश्यधटादिसन्निधाचसन्निधावप्यविक्रिया विकारशून्या तद्धदात्मापीत्यर्थः ॥ ६४ ॥ र्शयति अयमत्रेति । अयमत्र दृष्टान्ते दाष्टन्तिकोपयोगी विवक्षितोंऽश इति प्रतिज्ञापनायेत्यर्थः । यदवस्थेति । यदवस्थावती शिखा व्यनक्तीति भण्यते तदवस्थावत्येव न व्यनक्तीत्यपि भण्यते घटाद्यसन्निधानात्ततश्च

प्रकाश्यसन्निध्यसन्निधिभ्यां व्यनक्ति न व्यनक्तीति व्यपदेशो न तु विकारतदभावाभ्याम् । तस्मात्स्वरूपेणाविक्रियत्वं सिद्धमित्यर्थः ।॥ ६५ ॥


 सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः ।
 सन्निध्यसन्निधानेषु धीवृतीनामविक्रियः ॥ ६६ ॥
 न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते ।
 उपचाराक्रिया सास्य यः प्रकाश्यस्य सन्निधिः ॥६७॥
मवं शंकिष्ठाः सांख्यराङ्कानतोऽयमिति । यतः ।
 यया विशुद्ध आकाशे सहसैवाभ्रमण्डलम् ।
 भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥ ६ ॥
तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति । यतः ।


 दृष्टान्तगतमर्थ दाष्टन्तिके समर्पयति तत्र चेति । परमात्मा प्रकाशो ऽपि तद्वद्धीवृत्तीनां सन्निध्यसन्निधाने निविकार एव सर्वधीव्यञ्जको न व्यङ्गय इति चोच्यत इत्यर्थः ॥ ६६ ॥

 एतदेव प्रपञ्चयति न प्रकाशेति । ननु प्रकाशक्रियाभावे धीवृत्तीः प्रकाशयतीति कर्तृत्वव्यपदेशो न स्यादित्याशङ्कय जन्यक्रियाभावेऽप्यादित्यादीनामिव प्रकाश्यसन्निध्युपाधिकः प्रकाशयतीति कर्तृत्वव्यपदेश उपचाराद्रवतीत्याह उपचारादिति ॥ ६७ ॥

 नन्वनात्मैव संसरति नात्मा । आत्मा तु कूटस्थविशानधातुः समस्तबुद्धिवृत्तिसाक्षी सकलसंसारधर्मातीत इति सांख्यसिद्धान्तोऽयं भवता सिद्धान्तत्वेन स्वीकृत इत्याशङ्कय ततो वैषम्यं दर्शयितुमाह मैवमिति । यथा विशुद्ध इति । अस्य द्वैतेन्द्रजालस्यात्माशाननिवृत्तत्वादात्ममात्रं जगदिति वेदान्तसिद्धान्तः । न चैवमभ्युपगम्यते सांख्यैरन्यदेव किंचिद्चेतनं त्रिगुणं प्रधानं तदेव जगतः कारणं तञ्च स्वतन्त्रं प्रपञ्चश्च पारमार्थिक इति सांख्याभ्युपगमात्ततो महदस्ति वैषम्यमित्यर्थः ॥६८॥

 भूत्वा विलीयत इत्युक्तत्वात्प्राग्विलयादात्मसंस्पशोंऽभ्युपगम्यत इति

शङ्कां परिहर्तमाह तस्मादेष इति । कुतो न स्पृशतीत्याशङ्कय श्लोकेन हे


 शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीईशा ।
 नित्योऽकमदृग्गामैको व्याप्तोतीवधियोऽनिशम्॥६९॥
एवं च सात बुद्धेः परिणामित्वं युक्तम् ।
 अतीतानागतेहायान्यगपत्सर्वगोचरान् ।
 वेत्यामवन्न धीर्यस्मात्तेनेयं परिणामिनी ॥ ७० ॥
 अपश्यन्पश्यतीं बुद्धिमशृण्वन् शृण्वतीं तथा ।
 निर्यलोऽविक्रियोऽनिच्छनिच्छन्तीं च्याप्यलुप्तदृक्७१
 द्विषनतीमद्विषन्नात्मा कूप्यन्तीं चाप्यकोपनः ।
 निर्दू:खो दुःखिनीं चैव निःसुखः सुखिनीमपि॥७२॥
 अमह्यमानो मह्यनीं कल्पयनीमकल्पयन् ।
 स्मरनीमस्मरंश्चैव शयानामस्वपन्मुहुः ॥ ७३


तुमाह यत इति । एवंविशिष्टा बुद्धिवृत्तीर्नित्योऽक्रमदृक्परमात्मैक एव दृशा स्वरूपचैतन्येन व्याप्तोतीव यस्मात्तस्माद्यमात्मा समस्तद्वैतसंस्पर्शरहित इत्यर्थः ॥ ६९ ॥

 कस्तर्हि घटादिशानाकारेण परिणमत इत्यत आाह एवं चेति । आत्मनः समस्तद्वैतासंस्पशित्वे सति बुद्धेः परिणामित्वं युक्तमित्यर्थः । बुद्धेः परिणामित्वे हेतुमाह अतीतानागतेहल्यानिति । अतीताश्चानागताश्चेहत्याश्चातीतानागतेहल्यास्तान् । सर्वे च ते गोचराश्चेति सर्वगो चरास्तान् । बुद्धिरात्मवद्युगपद्यस्मान्न वेत्ति तस्मात्क्रमद्रष्टत्वादियं च परिणामिनीति क्रमवत्कतिपयसिद्धकार्यदर्शनान्यथानुपपत्त्या क्रमवत्कतिपयपरिणामः कल्प्यत इत्यर्थः ।॥ ७० ॥

 आत्मनः पुनर्दर्शनश्रवणादिविक्रियारहितस्य दर्शनश्रवणादिविक्रियावदशेषबुद्धिसाक्षित्वमपि सिद्धमित्याह ततश्धेत्यारभ्य श्लोकपञ्चकेन अपश्यन्निति ॥ ७१ ॥

 समक्षपरोक्षयोविषयभेदात्कोपद्वेषयोर्विशेषो द्रष्टव्यः ॥ ७२ ॥ ७३ ॥


 सर्वाकारां निराकारः स्वार्थोऽस्वार्था निरिङ्गनः ।
 नित्रिकालत्रिकालस्यां कूटस्थः क्षणभडुराम् ॥७४॥
 निरपेक्षाश्रय सापेक्षां पराचीं प्रत्यगाद्वयः ।
 सावधिं निर्गतेयतः सर्वदेहेषु पश्यति ॥ ७५ ॥
 दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत्।
 दुःखिनः साक्षितायुक्ता साक्षिणो दुखिता तथा ॥७६॥
पूर्वस्यैव व्याख्यानार्थमाह ।
 नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
 धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥ ७७ ॥
एवं सर्वस्मिन् व्यभिचारिण्यामवस्खेवाव्यभिचारीत्यभवतो व्यवस्थापनायाह ।
 प्रमाणतन्निभेष्वस्या नोच्छितिर्मम संविदः ।
 मतोऽन्यदूपमाभाति यतत्स्यात्क्षणभङ्गि हि ॥ ७ ॥


 स्व एवाथ यस्य स स्वार्थः । अनेन ममत्वेन गृहीतः पुत्रादिरर्थो यस्याः साऽस्वार्था । निरिङ्गनोऽपरिस्पन्दः ॥ ७४ ॥ ७५ ॥

 दुःखादीनां साक्षित्वादप्यात्मनो न दुःखाद्याकारपरिणामो युक्त इत्याहः एतस्माच्चेति । ननु दुःख्येव साक्षी भवेदित्यत आह दुःखिन इति ॥७६॥

 दुःखिनः साक्षित्वं कथमयुक्तमित्याकाङ्कायां तत्र हेतुरुच्यत इत्याह पूर्वस्येति । दुःखित्वं नाम विकारित्वम् । िवकारिणः साक्षित्वमनुपपवामम् । आत्मा च समस्तबुद्धिवृत्तिसाक्षी तस्मान्निरस्तसमस्तपरिणाम इत्यर्थः ॥ ७७

 न केवलं युक्तिमात्रसिद्धमेतत्किन्तु विद्वदनुभवसिद्धमित्याह एवं


 उत्पतिस्थितिभङ्गेषु कुम्भस्य वियतो यथा ।
 नोत्पतिस्थितिनाशाः स्युर्बुद्धेरेवं ममापि च ॥ ७९ ॥
सुखदुःखतासम्बन्धानां च प्रत्यक्षत्वान श्रद्धामात्रग्राह्य
 सुखदुःखादिसम्बद्दां यया दण्डेन दण्डिनम् ।
 राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥ ४० ॥
एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् ।
 येनैवास्या भवेद्योगः सुखकुम्भादिना धियः ।
 तं विदन्ती तदैवान्यं वेति नातो विकारिणी ॥ १ ॥


सर्वस्मिन्निति । प्रमाणतन्निभेषु प्रमाणतदाभासेषु बुद्धिपरिणामेषु व्यभिचारेिषु तदनुयायिनः संविद्रपस्य साक्षिरूपस्य मम नोच्छित्तिः सम्भवति । उच्छेदसाक्षित्वेनापि स्फुरणात्ततो मध्यतिरितं यन्मत्संम्बन्धितया प्रतीयते तदुच्छिद्येत नात्मेत्यर्थः ॥ ७८ ॥

 उक्तमेवार्थ दृष्टान्तेनोपपादयति उत्पत्तीति । बुद्धेरेवमिति । बुद्धेरुत्पत्यादौ ममोत्पत्यादिनस्तीत्यर्थः ॥ ७९ ॥

 सुखदुःखादिपरिणामानामनात्मधर्मत्वमप्यनुभवसिद्धमित्याह सुखदुःखेति । सुखदुःखादेरहङ्कारसम्बन्धोऽहं सुखीत्यादिप्रत्यक्षसिद्धमित्याह

 सुखदुःखादिसम्बद्धामिति । यथा दण्डेनासंहतस्तटस्थ एव सन्कश्चिद्राधकः साधको द्रष्टा दण्डिनं वीक्षते तद्वदयमपि साक्षी सुखादिधर्मविशिष्टां बुद्धिं सुखादिभिरसंहतस्तटस्थ एव सन्वीक्षत इत्यर्थः ॥८०॥

 बुद्धेः परिणामित्वेनातीतानागतेहत्यानिति सूचितं क्रमद्रष्टत्वं कतिपयद्रष्टत्वं च प्रपञ्चयति एतस्माच्चेति । यदा बुद्धिबहोन कुम्भादिनान्तरेण सुखादिना च सम्बद्धा सती कुम्भादिकं वेत्ति तदैव पटादिकं दुःखादिकं च न वेत्ति ततो बुद्धिर्विकारिणीत्यर्थः ॥ ८१ ॥

अस्याश्च क्षणभङ्गुरवे स्वयमेवामा साक्षी । नहि कूटस्यावबोधमन्तरेण बद्धेरेवाविभवतिरोभावादिसिद्धिद्वितीयोऽध्यायः ।
 परिणामिधियां वृत्तं नित्यावकमद्वगात्मना ।
 षड़ावविक्रियामेति व्या खेनाङ्करो यथा ॥ २ ॥
सत आत्मनश्राविकारिचे युक्तिः ।
 स्मृतिस्वशप्रबोधेषु न कश्चिाप्रत्ययो धियः ।
 दृशाऽव्याप्तोऽख्यातो नित्यमविकारी स्वयंहशिः ॥ ३॥
एवं तावत्पराभ्यपगतप्रक्रियाप्रस्यानेन निरस्ताशेषवि-


 केन तर्हि प्रमाणेन बुद्धेः परिणामित्वमवगम्यत इत्याशङ्कयाह अस्याश्धेति । अस्याः क्षणभङ्गुरत्वे स्वयमात्मैव साक्षी प्रमाणमित्यर्थः । ननु बुद्धिः स्वयमेव स्वभावाभावौ साधयेत्कि साक्षिणेत्याशङ्कय स्वभावस्य स्वग्राह्यत्वे कर्मकर्तृविरोधप्रसङ्गात्स्वाभावस्य स्वयमेव साधकत्वे सुषुस्यभावप्रसङ्गादात्मैव सर्वकल्पनाधिष्ठानतया साधक इत्यपरोक्षत्वमि स्याह नहि कृटस्थेति । यद्वा । बुद्धेः परिणामित्वे तद्विषयस्यात्मनोऽपि परिणामिता स्यादित्यत आह अस्याश्चेति । बुद्धिपरिणामसाक्षित्वाद्ात्मा न परिणामीत्यर्थः । कथं बुद्धिपरिणामसाक्षित्वमात्मन इत्यत आाह न हीति । परिणामिधियामिति । यथावकाशेन व्याप्त एवाङ्करो जायते तद्वन्नित्याक्रमदृगात्मना व्याप्तमेव परिणामिधियां वृत्तं स्वरूपं षड्रावविक्रियां प्राप्तोति तस्मादात्मैव बुद्धिपरिणामसाधक इत्यर्थः ॥ ८२ ॥

 एवं बुद्धेर्विकारित्वमुपपाद्येदानीमविकारित्वमात्मन उपपादयति सत आत्मनश्चेति । धियः प्रत्ययेषु स्मृतिविपर्यासप्रमाणात्मकेषु मध्ये कःश्चिदपि प्रत्ययश्चैतन्येनाव्याप्तो नास्ति ततः समस्तबुद्धिवृत्तिसाक्षित्वादात्मा कूटस्थ एवेत्यर्थः ॥ ८३ ॥

 एवं “सर्वधियां नृत्तमि'त्यारभ्य सांख्यसिद्धान्तमवलम्ब्य बुद्धिरेव

१२


कारकात्म्यं प्रतिपादितमुपपतिभिः । अथाधुना श्रौतीं
प्रक्रियामवलम्ब्योच्यते ।
 अस्तु वा परिणामोऽस्य दृशेः कूटस्यरूपतः ।
 कल्पितोऽपि मृषेवासौ दण्डस्येवाप्सु वक्रता ॥ ४॥
 षट्सु भावविकारेष निषिद्धेष्वेवमात्मनि ।
 दोषः कश्चिदिहासतुं न शक्यस्तार्किकश्चभिः ॥ ५॥
प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्य कूटस्यत्वं
यक्तिभिरुच्यते ।
 प्रत्ययै तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः ।
 न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः ॥ ७६ ॥
स्वसम्बद्धार्थ एव ।


परिणामिनी नात्मा स तु कूटस्थ इति दर्शितमिदानीमात्मनः परिणामाभ्युपगमेऽपि तस्य मायामयत्वान्न कश्चिद्दोष इति स्वसिद्धान्तमवलम्ब्याह एवं तावदिति । अस्तु वेति । आन्तरो बाह्यश्चात्मनः परिणामः कल्पितोऽप्यङ्गीकृतोऽप्यस्तु तथापि तस्यात्मनः कूटस्थरूपत्वादसावविद्यानिबन्धन एव न तु परमार्थतस्तस्मान्न कश्चिद्विरोध इत्यर्थः ॥ ८४ ॥

 एवमात्मनः षड़ावचिकाररहितत्वप्रतिपाद्नेन कर्तृत्वभोत्कृत्वादिवर्वानर्थसम्बन्धोऽपि तस्य निराकृतो द्रष्टव्य इत्याह षट्स्विति ॥ ८५ ॥

 प्रकृतमेवोपादाय श्रौतमेव भतमालम्ब्येत्यर्थः । सांख्यसिद्धान्तमेवावलम्ब्येति केचित् । प्रत्यर्थ त्विति । यथा प्रतिविषयं बुद्धयः स्वतो भिद्यन्ते तद्वद्वगतेश्चैतन्यस्य न भेदोऽस्ति चिदाकारत्वात्सर्वासां बुद्धिवृतीनां तस्माद्धटपटादिबुछद्युपाधिभेदपरामर्शमन्तरेण स्वतो भेदानवगमादुपाधिपरामर्शमन्तरेणाविभाव्यमानभेदस्येव नभसः स्वत एकत्वमेवं चैतन्यस्येत्यर्थः ॥ ८६ ॥

 बुद्धेः परिणामलक्षणधर्मसम्बन्धप्रतिपादनायोत्तरश्लोक इत्याह स्व


 सावशेषपरिच्छेदिन्यत एव न कृत्स्त्रवित् ।
 नोचेत्परिणमेद्वद्धिः सर्वज्ञा सामवङ्गवेत् ॥ ७ ॥
अतोऽवगतेरेकत्वात् ।
 चण्डालबुद्धेर्यद्रष्ट तदेव ब्रह्म बुञ्चिद्दक्
 एकै तदुभयोज्योतिर्भास्यभेदादनेकवत् ॥ ७ ॥
कस्मात् ।
 अवस्यादेशकालादिभेदो नास्त्यनयोर्यतः ।
 तस्माज्जगड़ियां वृत्तं ज्योतिरेकं सदेझते ॥ ९ ॥
सर्वदेहेष्वामैकावे प्रतिबुद्यपरमार्थतत्त्वस्याप्यप्रतिबुधदेहसम्बन्धादशेषदुःखसम्बन्ध इति चेतन्न ।
 बोधात्प्रागपि दुःखिावं नान्यदेहोत्यमस्ति नः ।
 बोधादूध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् ॥ ९० ॥


सम्बद्धार्थ इति । बुद्धिः परिणामिनीति यतोऽत एव कतिपयपरिच्छेदिनी भूत्वा न कृत्स्रविद्भवति । यदि न परिणमेत्तदा सर्वशा स्यात्ततः परिणामिनी बुद्धिरित्यर्थः ॥ ८७ ॥

 अवगतेरेकत्वमस्तु ततः किमित्यत आह अतोऽवगतेरिति । आत्मैक्यं पूर्वमुपपादितं सिध्यतीत्यर्थः । अनेकत्वप्रतीतेरन्यथासिद्धिमाह भास्येति ॥ ८८ ॥

 भेदस्य वास्तवत्वं कस्मान्न स्यादित्याशङ्कय भेदकाभावादिति परिहरति कस्मादित्यादिना । आदिशब्देन भेदका गुणादयो गृह्यन्ते तेषामवस्थादीनां साक्ष्यत्वान्न साक्षिभेदकत्वमित्यर्थः ।। ८९ ॥

 ननु यद्देहस्थे मनसि यस्य ब्रह्मत्वं भाति ततो देहान्तरस्थे मनसि तद्भावात्तद्भतदुःखादिसम्बन्धादुःखी स्यादिति शङ्कते सर्वदेहेष्विति । समस्तकल्पनाबीजभूताशानोत्थितेऽप्यन्यगतत्वेन कल्पनान्न तदुःखेन दुःखित्वं


न चेयं स्वमनीषिकेति ग्राह्य । कुतः । श्रुत्यवष्टम्भात् ।
 शब्दाद्याकारनिभसा हानोपादानधर्मिणी ।
 भास्येत्याह श्रुतिर्टष्टिरात्मनोऽपरिणामिनः ॥ ९१ ॥
का विसौ श्रुतिः ।
 *विज्ञातारमरेकेन विजानीयाद्वि' यां पतिम्॥९२॥


ब्रह्मात्मैक्यापरोक्षेण मूलाशाने बाधिते दुःखित्वसम्भावनापि नास्त्येवान्यस्य तद्भतदुःखित्वस्य स्वगतदुःखित्वस्य च बाधितत्वादिति परेिहराति तन्नेति । यत्र यस्मिन्नात्मनि पूर्व स्वगतत्वेन भातमपि दुःखमिदानीमहं ब्रह्मास्मीति बुद्या बाधितं तत्र कथं पूर्वमन्यगतत्वेन भातमिदानीं मम स्यादित्यर्थः । यत्र प्राक्तनमितिपाठे यदन्यगतं दुःखित्वं प्रागप्यन्यस्मिन्नसदविद्याविज़नृम्भितं तत्कथमविद्यायां निवृत्तायामन्यस्मिन्नात्मनि वा स्यादित्यर्थः ॥ ९० ॥

 बुद्धिरेव परिणामिनी कूटस्थ आत्मेति योऽयमर्थः प्रतिपादितः स तु ताकैिरिव न केवलं तर्कावष्टम्भादस्माभिः प्रतिपाद्यते किन्तु श्रुत्यवष्टम्भादित्याह न चेयमिति । शब्दाद्याकारेति । श्रुतिर्डष्टिमन्तःकरणवृत्तिमाहेत्यन्वयः । कथमाहेत्यत आाह भास्येत्याहेति । शब्दाद्याकारनिर्भासवती हानोपादानधर्मिणी भूत्वात्मनः प्रकाश्येत्याचष्टे न तु तयात्मा प्रकाश्य इत्याहेत्यर्थः । यद्वा । दृष्टिद्विधा पारमार्थिक्यपारमार्थिकी चव । तत्र पारमार्थिकी दृष्टिरात्मनः स्वरूपमिल्याचष्टे । यान्या शब्दाद्याकारनिर्भासवती जन्मविनाशवती च दृष्टिः सा स्वरूपभूतया दृष्टया भास्येत्याह न तु तया स्वरूपभूता दृष्टिर्भास्येत्याहेत्यर्थः ॥ ९१ ॥

 अर्थमुपवण्र्य श्रुतिमवतारयति कात्वसाविति । *न दृष्टेर्दष्टारं पश्येः”

  • विझातारमरे केन विजानीयादि'ति च वाक्यद्वयमत्र प्रमाणमित्यर्थः ॥ ९२ ॥


यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो
जात्यन्धा इवानुकम्पनीया इत्याह ।
 तदेतदवयं ब्रह्म निर्विकारं कुबुद्धिभिः ।
 जात्यन्धगजदृष्टयेव कोटिशः परिकल्प्यते ॥ ९३ ॥
प्रमाणोपपन्नस्यार्थस्यासम्भावनातदनुकम्पनीयावसिद्धिः । तदेतदाह ।
 यद्यविशेषणं दृष्टं नात्मनस्तदनन्वयात् ।
 स्वस्य कुम्भादिवतस्मादात्मा स्यानिर्विशेषणः ॥ ९४ ॥
अतश्रवात्मनो भेदासंस्पशों भेदस्य मिथ्यास्वाभाव्यादत
अाह ।


 एवं श्रुतिस्मृतिविद्वत्प्रत्यक्षानुमानादीनां सम्भवादविश्वासो न वेदान्तसिद्धान्ते करणीय इत्यभिप्रेत्याह यस्मादिति । जात्यन्धगजदृष्टयेवेति । यथा जाल्यन्धाः स्वस्वस्पर्शगृहीतहस्तपादाद्यवयवेष्वयं गजोऽयं गज इति तत्र तत्रावयवेषु गजभावं कल्पयन्ति तद्वत्स्वस्वदुस्तर्कदूषितबुद्धिभिश्धार्वाकाचैस्तकभासदृष्टप्रकारेण कूटस्थमद्वितीयं ब्रह्माप्यन्यथा कल्प्यत इत्यर्थः ॥ ९३ ॥

 न्यायेन स्वसिद्धान्तव्यवस्थापका कथं शोच्याः स्युरित्याशङ्कय श्रुतिन्यायाभ्यां निर्णीतस्यार्थस्य तकभासैरसम्भवकरणाच्छोच्यत्वमित्याह प्रमाणोपपन्नस्यार्थस्येति । श्रुतिन्यायाभ्यां निर्णीतमर्थमाह तदेतदाहेति । यथा घटाकाशः करकाकाश इत्यत्राकाशविशेषणीभूतघटादिभिरनन्वयादाकाशस्य निविशेषत्वमेवं घटो भातीलयादौ भानविशेषणीभूतघटादीनां भानैक्याभावाद्भानस्वभावस्यात्मनो निर्विशेषत्वं सिद्वमित्यर्थः ॥ ९४ ॥

 आत्मनो भेदाभासासंस्पर्श हेत्वन्तरमाह अवगत्यात्मन इति । यद्वा ।

विशेषणानामात्मासंस्पशित्वेऽप्यन्यत्वेन स्वरूपेण सम्भवोऽङ्गीकृत इति


 अवगत्यात्मनो यस्मादागमापायि कुम्भवत् ।
 साहङ्कारमिदं विश्वं तस्मात्तत्स्यात्कचादिवात् ॥ ९५ ॥
सर्वसैयैवानुमानव्यापारस्य फलमियदेव यविवेकग्रहणम्।
तदुच्यते ।
 बुद्धेरनामधर्मवमनुमानात्प्रसिद्धयति
 आत्मनोऽप्यद्वितीयावमात्मावादेव सिद्धयति ॥ ९६ ॥
यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीति तत्फलात्मक आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया निमर्माल्यवदपविद्वस्तथापि तु नैवासौ स्वतःसिङ्कात्मव्यति-


॥ शङ्काव्यावृत्यर्थमाह अवगत्यात्मन इति । अवगत्यात्मनः सकाशात्साहङ्कारमिदं विश्वं कुम्भवदागमापायि उत्पत्तिविनाशवघदत एव कुम्भवअन्नात्मस्वरूपं ततः केशोण्ड्रकादिवडाध्यमित्यर्थः । यद्वा । यस्मादात्मनः सकाशात्साहङ्कारमिदं विश्वं कुम्भवदागमापायितया सिध्यति तद्धिश्चं ततः केशोण्डूकादिवत्स्वरूपं न भवतीत्यर्थः ॥ ९५ ॥

 ननु तह्यत्मनोऽन्वयव्यतिरेकलक्षणानुमानव्यापाराधीनसिद्धिकत्वादात्मनः स्वप्रकाशत्वाभ्युपगमो भज्येतेत्यत आह सर्वस्यैवेति । सर्वस्यैवानुमानव्यापारस्य बुच्द्यादिप्रपञ्चविवेचकत्वमेव फलं नात्मस्वरूपबोधकत्वम् । ततो न स्वप्रकाशत्वभङ्ग इत्यर्थः । तह्यात्मनोऽद्वितीयत्वगोचरात्प्रमाणात्स्वप्रकाशत्वभङ्ग इत्याशङ्कयाह आत्मनोऽप्यद्वितीयत्वमिति । द्वितीयाभाव एव तत्र प्रमाणगोचरः । अद्वितीयत्वं तु स्वरूपमेव तदामत्वादात्मस्वभावबलात्स्वत एव सिध्यति स्वरूपस्य स्वप्रकाशत्वादित्यर्थः ॥ ९६ ॥

 सांख्यसिद्धान्तसाम्यमाशङ्कय ततो वैषम्यं दर्शयति यद्यपीत्यादिना । गृह्यतेऽनेनेति ग्रहणं प्रमाणं गृहीतिरर्थज्ञानम् । तत्फलमर्थाविच्छिन्न

स्फुरणम् । तथाभूतस्य संसारस्यात्मासंस्पाशित्वमात्मनोऽसंसारित्वम् ।


रिक्तानामप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव किं तर्हि
स्वतःसिद्धानुदितानस्तमितकूटस्यात्मप्रज्ञानमात्रशरीरमतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव तदुपादानत्वात्तस्येतीममर्थ निवतुकाम आह ।
 ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् ।
 एवंधियो हिरुग्ज्योतिर्विविच्यादनुमानतः ॥ ९७ ॥
स्मासिङ्गमात्मनोऽप्रमेयत्वं नैव हि कार्य स्वकारणमतिलंध्यान्यत्रावकारक आस्पदमुपनिबझाति । अत आह ।
 व्यवधीयन्त एवामी बुद्धिदेहघटादयः ।
 आत्मत्वादात्मनः कन व्यवधानं मनागपि ॥ ९७ ॥


संसारस्य च प्रधानकार्यत्वेन तदाश्रयत्वं च सांख्याः स्वीकुर्वन्ति । वयं त्वात्मन्यध्यस्तानिर्वचनीयाज्ञानवितृम्भिततया तदाश्रयः संसारः प्रत्यगात्मनि परिकल्पित इत्यभ्युपगच्छामः । तस्मान्न साम्यमित्यर्थः । यद्धा । अनुदितानस्तमितवृकूटस्थात्मप्रज्ञानमात्रशरीरप्रतिबिम्वितश्चासावविचाईरितसिद्धात्मानवबोधाश्रयश्धेति विग्रहः । ऋते ज्ञानमिति । जानातीति ज्ञानै. द्रष्टा तं विना न सन्ति न प्रतीयन्ते चाहङ्कारादयोऽथर्थास्तान्विनापि द्रष्टास्ति प्रतीयते च तस्मादर्थानां सत्ताप्रतीत्योर्निल्यसापेक्षत्वात्तेभ्यः स्वयंज्योतिःस्वरूपं निरपेक्षसिद्धिदकमात्मानं घटद्रष्टारं घटादिवानुमानतो विविच्याद्धिवित्तं कुर्यात्ततश्च दृश्यप्रपञ्चादात्मनि निकृष्टे सति प्रपऽञ्चस्य स्वातन्त्र्येण सिद्धयसम्भवादात्माज्ञानोपादानत्वेन तदाश्रयत्वमथर्थात्सिध्यतीत्यर्थः ॥ ९७ ॥

 एतेनात्मनोऽप्रमेयत्वमपि साधितं भवतीत्याह यस्मादिति । व्यवधीयन्त इति । बुद्धिसिद्धेरात्मचैतन्याभासोद्यापेक्षत्वात्तदनपक्षस्वतःस्ति

स्वयमनवगमात्मकत्वादनवगमात्मकत्वं च मोहमात्रो
 पाप्रमाणमन्तरेणैषां बुद्धयादीनामसिङ्गता
 अनुभूतिफलार्थिवादात्मा ज्ञः किमपेक्षते ॥ ९ ॥
वक्ष्यमाणेतरेतराध्याससिद्धयर्थमुक्तव्यतिरेकानुवाद
 घटबुद्धेर्घटाचार्थाद्रष्टुर्यद्वविभिन्नता ।
 अहम्बुद्धेरहंगम्याडुःखिनश्च तथा दृशेः ॥ १० ॥


द्धात्मस्वभावापेक्षया बुद्धेदव्र्यवधानं देहस्य पुनर्बुद्धयपेक्षत्वादिन्द्रियापेक्षत्वाञ्च ततोऽपि व्यवधानम् । घटादीनां पुनर्देशकालादिसन्निधानापेक्षत्वाद्वद्धयाद्यपेक्षत्वाञ्च देहादपि व्यवधानम् । नैवमात्मनो व्यवधानमस्ति व्यवहितं च प्रमाणगम्यं तस्मादात्मनोऽप्रमेयत्वं सिध्यतीत्यर्थः ॥ ९८ ॥

 बुद्यादीनां व्यवहितत्वे स्वयमेव हेतुमाह स्वयमिति । यद्वा । व्यवहितानां प्रमाणाधीनसिद्धिकत्वे हेतुमाह स्वयमिति । अनवगमात्मकत्वादस्फुरणस्वभावत्वादित्यर्थः । अनुभूतिफलार्थित्वादिति । अनुभूतिरेव फलमनुभूतिफलं तद्भर्थित्वात् । स्वतस्तद्रहितानां प्रमाणाद्यपेक्षास्ति तस्माद्यवधानमित्यर्थः । नन्वात्माप्युपनिषत्प्रमाणमपेक्षत इत्याशङ्कय चित्स्वभावत्वाद्दज्ञाननिवृत्तिव्यतिरेकेण प्रमित्यन्तरं नापेक्षत इत्याह आत्मा झ इति ॥ ९९ ॥

 आात्मानात्मनोरुक्तन्यायेनात्यन्तविविक्तस्वभावयोः संयोगसमवायतादात्म्यादिसम्बन्धासम्भवादन्तरेण च सम्बन्धं प्रकाश्यप्रकाशकभावायोगादाध्यासिकसम्बन्धो वाच्यस्तस्य चाध्यासस्य विद्यमानभेदयोस्तदग्रहपूर्वकत्वादुक्त एव व्यतिरेकः पुनविवक्षिताध्याससिद्धयर्थमनूद्यत इत्याह वक्ष्यमाणेति । दृश्याद्रष्टुरिवाहङ्कारदशायामकर्मकतया भासमानसाक्षिवेद्यादुखिनः साक्षिचैतन्यस्यापि व्यतिरेकः साधित इत्यर्थः॥१००॥

एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोलौकिकरज़सपाँध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इ
 अभ्रयान्नं यथा मोहाच्छशभृत्यध्यवस्यति ।
 सुखित्वादीन्धियो धमस्तद्वदात्मनि मन्यते ॥ १०१ ॥
 दग्धृत्वं च यथा वहेरयसो मन्यते कुधीः ।
 चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते ॥ १०२ ॥
सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्मन्यनुपनिपतितोऽविद्योत्सङ्गवत्र्येव न परमात्मव्यपाश्रयो
ऽस्याश्रयाविद्यायाः सर्वानर्थहेतोः कुतो निवृतिरिति चेतदाह ।
 दुःखराशेवैिचित्रस्य सेयं भ्रान्तिश्चिरन्तनी ।
 मूलं संसारवृक्षस्य तदाधस्तत्त्वदर्शनात् ॥ १०३ ॥


 एवं व्यतिरेवकं प्रदश्र्य, तदग्रहनिबन्धनोऽध्यासः प्रदइर्यत इत्याह एवमेतयोरिति । अभ्रयानमिति ॥ १०१ ॥

 एवमात्मन्यनात्मधर्माध्यासमभिधायानात्मन्यात्मधर्माध्यासं सदृष्टान्तमाह दग्धृत्वमिति ॥ १०२ ॥

 उत्तरश्लोकपूर्वपादत्रयेण पूर्वोक्तार्थोऽनूद्यत इति तात्पर्यमाह सर्व एवायमित्यारभ्य न परमात्मव्यपाश्रय इत्यन्तेन । अविद्योत्सङ्गवती । आधिद्याश्रय इत्यर्थः । इदानीं चतुर्थपाद्व्यावत्यं शङ्कामाह अस्याश्चेति।

श्लोकमवतारयति तदाहेति । चिरन्तनी भ्रान्तिरविद्या सा मूलमत एवाश्रयस्तस्याश्धाद्वैतसाक्षात्कारान्निवृत्तिरित्यर्थः । नन्वद्वैतसाक्षात्कारस्याविद्यानिवर्तकत्वं कापि न दृश्यत इति शङ्कित्वाधिष्ठानसाक्षात्कारस्याध्यासबाधकस्य लोके दृष्टत्वादत्राप्यनुमेयमित्याह तद्दाधस्तत्वदर्शनादिति ॥ १०३ ॥


तद्वाधस्तत्त्वदर्शनादिति कुतः सम्भाव्यत इति चेदत
आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः ।
 अप्रमोत्थं प्रमोन्येन ज्ञानं ज्ञानेन बाध्यते ।
 अहिरज्वादिवद्वाधो देहाद्यात्ममतेस्तथा ॥ १०४ ॥
लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः प्र
 अविद्यानाशमात्रं तु फलमित्युपचर्यते ।
 नाज्ञातज्ञापनं न्यायमवगायेकरूपतः ॥ १०५ ॥
यस्मादात्मानवबाधमात्रापादान्नाः प्रमात्रादयस्तस्मात् ।
 न विदन्त्यात्मनः द्रष्टदर्शनगोचराः ।
सत्ता
 न चान्योन्यमतोऽमीषांज्ञेयावं भिन्नसाधनम् ॥१०६॥


 कुतः सम्भाव्यत इत्यादिना । मिथ्याज्ञानसम्यग्ज्ञानयोबध्यबाधकत्ववन्मिथ्याज्ञानप्रतिपन्नसम्यग्ज्ञानप्रतिपन्नयोरप्यहिरज्वोबाँध्यबाधकभावः संप्रतिपन्न इत्याह आहिरज्ज्वादिवदिति । दाष्टन्तिकमाह देहाद्यात्मेति । देहाद्यात्मज्ञानयोर्देहात्मनोश्च बाध्यबाधकभावः सम्भवतीत्यर्थ ॥ १०४ ॥

 ननु तत्त्वदर्शनादित्युक्तत्वात्प्रमाणजनितप्राकट्यविषयत्वमात्मनी ऽभ्युपगतं ततः स्वतःसिद्धत्वहानिरित्याशङ्कयाह लौकिकेति । लौकिकस्य प्रमेयस्य यथानधिगताधिगतिः प्रमेयपरिच्छित्तिः फलं भवति नैवमातस्य फलमित्यर्थः ॥ १०५ ॥

 आत्मव्यतिरिक्तस्यात्मवेद्यत्वादपि न तदधीनाधिगम आत्मेत्याह यस्मादिति । द्रष्टदर्शनगोचरा द्रष्टा दर्शनं गोचराश्च ते तावत्स्वात्मानं

स्वयमेव न जानन्ति जडत्वात् । नाप्यन्योन्यमतस्तेषां स्वव्यतिरिक्तात्मवेद्यत्वमेव तस्मान्न तदधीनाधिगतिरात्मेत्यर्थः ॥ १०६ ॥


द्रष्ट्रादेरसाधारणरूपज्ञापनायाह ।
 बाह्य आाकारवान् ग्राह्यो ग्रहणं निश्रयादिमत् ।
 अन्वयहमिति ज्ञेयः साक्षी त्वामा धुवः सदा ॥१०७॥
सर्वकारकक्रियाफलविभागात्मकसंसारशून्य आामेति
कारकक्रियाफलविभागासाक्षित्वादात्मनस्तदाह ।
 ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् ।
 हानोपादानयोः साक्षी हानोपादानवर्जितः ॥१०॥


 द्रष्ट्रादिव्यतिरिक्त आत्मा नास्माकं प्रसिद्ध इति परमतमाशङ्कय लक्षणं तस्योपपादनायाह द्रष्ट्रादेरिति । बाह्यः पराग्भूत आाकारवान्पृथुबुभ्रोदरत्वादिधर्मवान्ग्राह्यः । तदुक्तं वात्तिकेऽपि । “विभिन्नो बहिराभाति जातिरूपक्रियादिमान् । विभिन्नोऽनुभवादेव ज्ञातुशनात्स गोचर” इति। एकस्मिन्नेव ज्ञातरि निश्चयस्मृत्यादिविभागवत्वेन ज्ञातृकर्तृकं यदाभाति तङ्गद्वहणम् । तदुक्तम् । “स्मरणादिविभागेन ज्ञातर्येकत्र यत्पृथक् । प्रथतेऽनेकरूपाभं तद्भानं ज्ञातृकर्तृकमिति'। अहं श्रृणोम्यहं निश्चिनोम्यहं स्मरामीति च निश्चयादिषु व्यभिचारिषु योऽहंरूपेणान्वेति प्रत्यभिज्ञया एकत्वेनानुसन्धीयते स द्रष्टा । तदुक्तम् । “स्मृतिनिश्धितिसंशीतिरागादिहिरुगात्मसु । अहंरूपेण योऽन्वेति स प्रमाता परो मत' इति । साक्षी यः पुनरेषां त्रयाणां भावाभावसाधकः सुषुप्तिकैवल्यादिष्वन्वयी कूटस्थनित्यः स परैरपि बलादभ्युपेयोऽन्यथा द्रष्ट्रादेरसिद्धेरितिभावः ॥ १०७ ॥

 साक्षित्वेनासंसारित्वमप्यात्मनः प्रसाधितमित्याह सर्वकारकक्रियेति । सर्वकारकक्रियाफलविभागात्मकसंसारशून्य आत्मेतिगम्यत इतिशेषः । यद्वा । इतिशब्दो हेत्वर्थः कारकक्रियाफलविभागसाक्षित्वादित्युत्तरेण सम्बध्यते । ग्राहकेति। ग्राहकादीनां त्रयाणां विभागेषु त्रिष्वपि स्फुरणरूपेणाविभागवान्यस्तेषां हानोपादानयोर्भावाभावयोः साक्षी स

तत्साक्षित्वादेव स्वयं हानोपादानलक्षणसंसारवर्जित एव भवतीत्यर्थः ॥ १०८


ग्राहकादिनिधैव ग्राहकादिभावाभावविभागसिद्धिः कस्मान्नेति चेतदाह ।
 अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः ॥ १०९ ॥
ग्राहकादेरन्यसाक्षिपूर्वकावसिद्धेः स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकाचादनवस्येति चेतन्त्र साक्षिणो व्यतिरिक्तहेत्व
 धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः ।
 निरपेक्ष्मपेक्ष्यैव सिद्धयन्यन्ये न तु स्वयम् ॥ १० ॥
यतो ग्राहकादिष्वामभावोऽविद्यानिबन्धन एव तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम्


 ननु ग्राहकादिविभागसिद्धिहेतुत्वेन साक्षिणः सिद्धिरुच्यते ग्राहकादिविभागोऽपि ग्राहकादिभिरेव सिध्येत्ततः किं साक्षिणेत्याशङ्कते ग्राहकादीति । निरस्यति तदाहेति । ग्राहकादीनामन्यतमो नष्टः पंदार्थः स्वनाशं स्वसाधनं च यथा भवति तथा स्वयं न वेति स्वस्याभावादेवात एवान्येषामपि ग्रहणादीनां नाशं न वेति । नाशश्च प्रतीयते तस्माङ्गाहकादिव्यतिरिक्तात्मसाक्षिक एवासावित्यर्थः ॥ १०९ ॥

 ननु स्वग्राहकस्यापि ग्राह्यत्वे साक्षिणोऽपि ग्राह्यत्वं ततश्चानवस्थेत्याशङ्कय तस्याजडत्वेन स्वतःसिद्धावन्यानपेक्षत्वान्मैवमिति परिहरति ग्राहकादेरित्यादिना । धीवन्नापेक्षत इति। बुद्धयादिर्यथा जडत्वात्स्वसिद्धिमन्यस्मादपेक्षते नैवमात्मा स्वप्रकाशः स्वसिद्धिमन्यस्मादपेक्षत इत्यर्थः । अन्येषां सर्वेषामात्मग्राह्यत्वेनात्मग्राहकत्वायोगाञ्च नान्यग्राह्यत्वमात्मन इत्याह निरपेक्षमिति ॥ ११० ॥

 इदानीं पूर्वप्रसाधितस्येतरेतराध्यासस्य फलमुपसंहरति यत इति ।

उत्पत्तीति । जगत उत्पत्तिस्थितिनाशेषु य ईश्वरोऽविकारयाऽवगत्या


 उत्पतिस्थितिनाशेषु योऽवगयैव वर्तते ।
 जगतोऽविकारयावेहि तमस्मीति न नश्वरम् ॥ १११ ॥
स्वत:सिङ्गात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकामानवबोधोत्येतरेतरस्वभावापेक्षसिद्धावात्स्वतश्यासिद्धेरनात्मनो द्वैतेन्द्रजालस्य ।
 नोभाभ्यामप्यतः सिड़मद्वैतं द्वैतबाधया ॥ १२ ॥
यथोक्तार्थप्रतिपतिद्रढिने श्रुयुदाहरणोपन्यासः ।
 नित्यावगतिरूपावात्कारकादिर्न चात्मनः ।
 अस्यूलं नेतिनेतीति न जायत इति श्रुतिः ॥ ११३ ।।


ऽवगतिरूपेण वर्तते तमहमस्मीत्यवेहि विजानीहि न तु नश्वरं प्रमाघादिरूपमित्यर्थः । भुरिगनुष्टुबियं जगतोऽविकारयाऽवेहीत्यक्षराधिक्यात् । तथा च पिङ्गलाचार्यः सर्वच्छन्दोविषयमाह । “न्यूनाधिकेनैकेन निवृद्भरिजाविति” । तचैतलोकवेदसाधारणमिति भरताचार्यःप्राह ॥ १११ ॥

 तमस्मीत्यवेहि न नश्वरमित्युक्तत्वादात्मव्यतिरिक्तमपि वस्त्वङ्गीकृतमित्याशङ्कय तस्य स्वतः परतश्चासिद्धेः प्रत्यगात्माश्रयानिर्वाच्यानाद्यवि द्याविजूम्भितत्वात्रैवमित्याह स्वतःसिद्धेति । चैतन्यप्रतिबिम्बितं स्फुरितमितरेतरस्वभावापेक्षसिद्धत्वादिति । प्रतियोगिनो भेदेन सिद्धौ धर्मिणस्ततो भेदेन सिद्धिस्तत्सिद्धौ च प्रतियोगिनो भेदसिद्धिरितिपरस्पराश्रयत्वादित्यर्थः । न स्वयमिति । स्वस्य द्वैतेन्द्रजालस्य स्वयमेव स्वेनैव नानात्वं न सिद्धं जडत्वात् । नाप्यवगतिरूपेण जडाजडयोरैक्यायोगात् । नोभाभ्यामपि संयोगसमवायादिसम्बन्धासम्भवात् । अतो दुनिरूपसिद्धिकत्वाद्वैतेन्द्रजालस्याद्वैतमेव परमार्थत इत्यर्थः ॥ १२ ॥

 आत्मनः कर्तृत्वाद्यभावे श्रुतिवाक्यमुदाहरतीत्याह यथोक्तति ॥ ११३॥


सर्वस्यास्य ग्राहकादेद्वैतप्रपञ्चस्यात्मानवबोधमात्रोपादानस्य स्वयं सेडुमशक्यावादात्मसिद्धेश्चानुपादेयत्वात् ।
 आत्मनश्रेनिवार्यन्ते बद्धिदेहघटादयः ।
 षष्टगोचरकल्पास्ते विज्ञेयाः परमार्थतः ॥ १४ ॥
कुत्ता न्यायबलादेवं निश्चितं प्रतीयते । यस्मात् ।
 नित्यां संविदमाश्रित्य स्वत:सिद्धामविक्रियाम् ।
 सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः॥११५॥
यस्मान्न कयाचिदपि युक्तयात्मनः कारकावं क्रियावं पकलच चापपद्यत तस्मादात्मवस्तुयाथात्म्यानवबाधमात्रापादानावान्नभसीव रजोधूमनुषारनीहारनीलाचाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकपफलात्मकसंसारोऽहम्ममत्वयलेच्छादिमिथ्याध्यास एवेति सिद्धमिममर्यमाह ।


 बुद्यादिद्वैतप्रपञ्चस्यात्मव्यतिरिक्तासाधकत्वात्तस्य जडस्य स्वतःसिऋद्यनुपपत्तेरात्मचैतन्यस्य जडं प्रति संक्रमयितुमशक्यत्वेन तस्मादपि सिद्धेरुपपादयितुमशक्यत्वाजडस्य मिथ्यात्वं बलादापततीत्याह सर्वस्येति । आत्मनश्चेदिति । आत्मनः स्वरूपत्वेन तदीयत्वेन च बुद्धयाद्यस्तस्मान्निवार्यन्ते चेदसत्कल्पा भवन्तीत्यर्थः ॥ ११४ ॥

 ननु बुद्धद्यादेद्वैतप्रपञ्चस्यापरोक्षतया प्रतिभासमानस्य कथं षष्टगोचरकल्पत्वमित्याक्षिपति कुत इति । परिहरति यस्मादिति । अपरोक्षतया स्वत:प्रकाशमानसंविदैक्याध्यासाद्धीवृत्तीनां सिद्धिरापरोक्ष्यं तत्र प्रतिबिम्बत्वाञ्च घटादीनामपरोक्षप्रतिभासो न तु वास्तवस्तस्मात्षष्टगोचरकल्पत्वं युक्तमित्यर्थः ॥ ११५ ॥

 प्रपञ्चमिथ्यात्वमुपसंहरति यस्मान्न कयाचिदपीत्यादिना । यथोक्तात्मनि क्रियाकारकादिशून्य आत्मनीत्यर्थः । अहंमिथ्याभिशापेनेति। अवि


 अहम्मिथ्याभिशापेन दुःख्यात्मा तडुभुत्सया ।
 इतः श्रुतिं तया नेतीयुक्तो कैवल्यमास्थितः ॥११६॥
तस्यास्य मुमुक्षोः श्रौतावचसः स्वशनिमितोत्सारितनिनिश्चितायां प्रमा जायते ।
 नाहं न च ममात्मविासवदानामिवाजतः ।
 भानाविव तमोध्यासोऽपहवश्च तथा मयि ॥१७॥
सोऽयमेवं प्रतिपन्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति ।
 यत्र त्वस्येति साटोपं कृत्स्न्नद्वैतनिषेधिनीम् ।
 ोत्सारयनीं संसारमयश्रौषं न किं श्रुतिम् ॥ ११ ॥


द्यमानाहङ्कारात्मनाभिशापेनापवादेन दुःखी सन्नात्मा तडोधनेच्छया मातृवकल्पां श्रुतिमितः प्राप्तस्तया चव “नेतिनेत्यात्मा ऽगृह्यो न हि गृह्यत’ इत्यादिलक्षणया निराकृतापवादोऽध्यस्ताहंकारादिकं विहाय स्वस्थः कैवल्यमास्थित इत्यर्थः ॥ ११६ ॥

 तर्हि श्रुत्याचार्यादिप्रपञ्चस्य वास्तवत्वमभ्युपेयम् । मिथ्यात्वे बाष्पधूमादिवत्प्रमाज्जनकत्वानुपपत्तिरित्याशङ्कयासत्यादपि प्रमोत्पत्ति सदृष्टान्तमाह तस्यास्येति । नाहं न चेति । भानौ तमोध्यास इवाहङ्काराद्यः प्रत्यगात्मन्यध्यस्ता एव न तु परमार्थतः सन्ति तस्य चैतन्यमात्रस्वरूपत्वाच्ततस्तन्निवृत्तौ निविशेष आत्मेति मुमुक्षोः प्रमा जायत इत्यर्थः । ननु वकथयै निर्विशेष आत्मेति प्रमा जायते निवृत्तिलक्षणस्य विशेषस्य विद्यमानत्वादित्यत आह अपह्नवश्चेति । अहंकारादिर्यथात्मन्यध्यस्तस्तथा तदपह्नवोऽपि तस्मिन्नध्यस्त एव कालत्रयेऽपि तस्मिन्नहंकारादेरसत्वादेव परमार्थतो निवृत्त्यनुपपत्तेरित्यर्थः ॥ ११७ ॥

 एवं श्रुतिस्मृतिवचनाकर्णनमात्रान्निरस्तेऽपि संसारे वैषयिकसुखलवाििवप्रलब्धचेतस्तया एतावन्तं कालं प्रमत्तोऽहमासमहो कष्टमिति विदुषोऽनुक्रोशं दर्शयति मुमुक्षुणां प्ररोचनाय सोऽयमिति । “यत्र त्वस्य


 इत्योमित्यवबुद्धात्मा निष्फलोऽकारकोऽक्रियः ।
 विरक्त इव बुद्धयादेरेकाकित्वमुपेयिवान् ॥ १९ ॥
इति श्रीनैष्कम्यैसिर्छौ सम्बन्धाख्यायां द्वितीयोऽध्यायः ।।


सर्वमात्मैवाभूत्तत्केन कं पश्येदि'ति समस्तसंसारनिषेधिनीं श्रुतिं किमहं नाशासिषमिति स्वात्मानं विनिन्दतीत्यर्थः ॥ ११८ ॥

 इदानीं विद्यापफलं दर्शयन्नध्यायमुपसंहरति इत्योमिति । निष्कलो ऽकारकोऽक्रिय इति श्रुत्याचार्योक्तमर्थमनुभवन्नभ्यसितुर्शनमभिनयति इत्योमिति। अर्थादवकारस्यैव ब्रह्मप्रतिपत्तिसाधनत्वमिति दशितं भवति । विरक्त इवेति । यथा हि कश्चिाद्विरक्तः पुत्रमित्रकलत्रादिलक्षणात्संसारदुःखादुत्थाय स्वयमेकाकी वर्त्तते तद्वद्यमप्यात्मा सकलसंसारहेतुभूताडुद्धत्यादेरुत्थाय स्वयमेकल एव स्वमहिन्नि तिष्ठतीत्यर्थः ॥ १९ ॥

 इति श्रीज्ञानोत्तममिश्रविरचितायां नैष्कम्र्यसिद्धिचन्द्रिकायां

द्वितीयोऽध्यायः समाप्तः ॥ २ ॥

तृतीयोऽध्यायः ।

 सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण आब्रह्मस्त म्बपर्यन्तो मिथ्याध्यास एवेति बहुश उपपतिभिरतिष्ठि पमम् । आत्मा च जन्मादिषड़ावविकारवर्जितः कूटस्य बोध एवेति स्फुटीकृतम् । तयोश्य मिथ्याध्यासकूटस्यात्म नोननतरेणाज्ञानं सम्बन्धोऽन्यत्रचोदनापरिप्रापितात् । यये*यमेवर्गग्निः सामे'ति । तच्चाज्ञानं स्वात्ममात्रनि मितं न सम्भवतीति कस्यचित्कमिश्रिद्विषये भवतीत्य


 श्रीगणपतिसरस्वतिसदुरुभ्यो नमो नमः । हरिः । ॐ । वतिष्यमा णस्याध्यायस्यातीताध्यायेन संगतिं दर्शयितुं वृत्तं कीर्तयति सर्वोऽय मिति । पदार्थपरिशोधनाय विचारानान्तरीयकतया सर्वस्य प्रपञ्चस्य मिथ्यात्वं दशितमित्यर्थः । इदानीं साक्षात्प्रतिपादितमथन्तरं दर्शयति वर्त्तितष्यमाणविचारोपयोगित्वात् आत्मा चेति । तर्हि पदार्थशोधनस्य स म्यङ्गिष्पादितत्वाद्विदितपदपदार्थस्य च स्वयमेव वाक्यार्थज्ञानोत्पत्ते किमर्थस्तृतीयाध्यायारम्भ इत्यत अाह तयोश्चेति । अध्यस्यमानाधिष्ठा नयोः शुक्तिरूप्ययोरिवाधिष्ठानविषयाज्ञानव्यतिरेकेण सम्बन्धासम्भवा दशानं तावदहमिदं ममेदमिति प्रतीयमानात्मानात्मसम्बन्धघटकमभ्युपे यम् । तस्य चाज्ञानस्य निवृत्तिव्यतिरेकेण पुरुषार्थापरिसमाप्तस्तन्निवृ तेश्च वक्ष्यमाणन्यायेन वाक्याधीनत्वाद्वाक्यव्याख्यानायारम्भो घटत इति भावः । अधिष्ठानाध्यस्यमानयोरझानव्यतिरेरकेणापि सम्बन्धो दृश्यत इत्याशङ्कयाह अन्यत्रेति । निवत्र्याज्ञानस्य निवर्तकशानेन समानाश्रयवि षयत्वनियमस्येदं रजतमियं शुक्तिरित्यांदौ दर्शनादिहापि ब्रह्मझानेना त्माज्ञानस्य समानाश्रयविषयत्वं दर्शनीयमिति तत्साधनायोपक्रमते त चाशानमिति । अज्ञानं स्वसत्ताप्रतीत्योः स्वयमेव प्रयोजकं न भवति १४ भ्युपगन्तव्यम् । इह च पदार्यद्वयं निद्वरितमात्मानात्मा च । तत्रानात्मनस्तावनाज्ञानेनाभिसम्बन्धः । तस्य हि। स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते । सम्भवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं स्यात्। अनात्मनश्चाज्ञानप्रसूतत्वात् । न हि पूर्वसिद्धं सत्ततो


नित्यपरतन्त्रत्वात्तस्मात्तस्याश्रयाविषयौ निरूप्यमाणौ इज्ञानेन समानाश्रयविषयत्वे एव भविष्यत इति भावः । तावता कथमेकाश्रयाविषयत्वमित्यत आह इह चेति । इह वेदान्तशास्त्र इत्यर्थः । अस्त्वेवं तथापि कथं सम्यग्ज्ञानेनैकाश्रयविषयत्वमित्याशङ्कय परिशेषादित्याह तत्रानात्मन इति । अभिसम्बन्ध आश्रयाश्रयित्वलक्षणो नास्तीत्यर्थः । तत्र हेतुः तस्य हीति । अज्ञानस्वरूपत्वेऽप्यशानाश्रयत्वमस्तु को विरोध इत्यत आह न हीति । अज्ञानात्मकमज्ञानाश्रयो न भवति । अज्ञानान्तरवच्छुक्तिरूप्यादिवञ्चेति भावः । अज्ञानाश्रयत्वप्रयुक्तसंशयविपर्यासाश्रयत्वादर्शनादप्यनात्मनो घटादिवन्नाज्ञानाश्रयत्वमित्याह सम्भवद्पीति । अनात्मनो जडस्वभावत्वात्संशयविपर्यासाद्यतिशयानाश्रयत्वमित्यर्थः । अज्ञानसस्यग्ज्ञानयोरेकाधिकरणत्वनियमात्सम्यग्ज्ञानानधिकरणस्यानात्मनो नाज्ञाःनाधिकरणत्वसम्भव इत्याह न च तत्रेति । अज्ञानकार्यत्वादप्यनात्मनो न तदाश्रयत्वमित्याह अनात्मनश्धेति । अज्ञानस्य स्वभावपर्यालोचनायामपि न तस्याहङ्काराद्यनात्माश्रयत्वं युक्तामित्याह न हीति । कारणतया पूर्वसिद्धमज्ञानं तत एवाज्ञानालुब्धात्मकस्याहङ्कारादेस्तदेवाज्ञानमाश्रित्य सेत्स्यतः स्वाश्रयत्वेनाभिमतस्याश्रयि न भवति तेनाश्रयेणाश्रयि न भवितुमर्हति कायद्यात्प्रागेव तस्याश्रयतयैव सिद्धत्वादित्यर्थः । यद्धा । पूर्वोक्तमेव प्रपञ्चयति न हीति । कारणतया पूर्वसिद्धस्याज्ञानस्य तत्र लब्धात्मलाभत्वाद्नात्माख्यस्य कारणस्य कार्याश्रयत्वमनुपपन्नामिति । किंचाधेयाकारनिरपेक्षाकारान्तरेणाधारस्याधारता दृष्टा न चेहाशानान लब्धात्मलाभस्य सेत्स्यत आश्रयस्याश्रयि भवति । तदनपेक्षस्य च तस्य नि:स्वभावावात् । एतेभ्य एव हेभ्यो नानामविषयमज्ञानं सम्भवतीति ग्राह्यमम् । एवं तावनानात्मनोऽज्ञानित्वं नापि तद्विषयमज्ञानम् । पारिशेष्यादामन एवास्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् ।

  • सोऽहं भगवो मन्त्रविदेवास्मि नात्मविदि'ति श्रुतेः ।

पेक्षस्यानात्मन आकारान्तरमस्ति येनाज्ञानाश्रयत्वमुपपद्येतेत्याह तदनपेक्षस्य चेति । ननु माभूदज्ञानस्यानात्माश्रयो विषयस्तु किं न स्यादित्यत आाह एतेभ्य इति । विषयस्याप्याश्रयवदइज्ञानस्वरूपघटकत्वादज्ञानात्मकस्य चानात्मनोऽज्ञानवदेव तद्विषयत्वेन घटकत्वायोगात्तमसीव तमोन्तरस्य तत्रातिशयत्वाभावादज्ञानं विनापि तद्वभासकज्ञानानुदयादेव तदनवभाससिद्धेरशानकार्यत्वादेव तस्य रूप्यादिवदज्ञाननिवर्तकसम्यगज्ञानविषयत्वायोगात्पूर्वमेवाश्रयविषयधटिततया सिद्धादज्ञानात्सेत्स्यतः पूर्वसिद्धस्य विषयभावायोगात्सम्यग्ज्ञाननिरसनीयाकारातिरिक्ताज्ञानाविषयत्वयोग्याकारान्तरासम्भवाञ्च नानात्मविषयमझानं सम्भवतीत्यर्थः । पारिशेष्यादात्माश्रयमात्मविषयं चाज्ञानं सिद्धमित्युपसंहरति एवं तावदिति । अनुभवसिद्धं चैतदित्याह तस्येति । आगमोऽप्यत्र प्रमाणमित्याह सोऽहमिति । अनात्मनोऽज्ञानाश्रयविषयत्वयोरभिहितदोषाणामात्मन्यसम्भवादप्येवमेवाभ्युपेयमित्याह न चेति । आत्मनश्चेतनत्वेनानात्मवदज्ञानस्वरूपत्वाभावादज्ञानाश्रयत्वं सम्भवतीत्यर्थः । अज्ञानजन्योऽतिशयोऽप्यात्मनि सम्भवतीत्याह अतिशयश्चेति । स्वयप्रकाशत्वान्नित्यशुद्धबुद्धाद्वितीयाकारेण प्राप्तप्रकाशस्याप्रकाशत्वं तद्विपरीतस्फुरणं च ज्ञानाविपरिलोपः सोऽप्यात्मनि सम्भवतीत्यर्थः । तथापि तस्य कूटस्थत्वादागन्तुकमज्ञाननिवर्तकं सम्यग्ज्ञानं नोपपद्यत इत्यत आह ज्ञानप्राप्तिश्चेति । तत्र हेतुः तस्येति । अविद्यातत्कार्यान्तःकरणादिवृत्तिषु दतिशयश्च सम्भवति ज्ञानविपरिलोपो ज्ञानप्राश्च सम्भवस्तस्य ज्ञानकारित्वात् । न चाज्ञानकार्यत्वं कूटरूपसिद्धेर्युक्तमात्मन एवाज्ञावम् । किंविषयं पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रमः । नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्याचाच ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो


प्रमाणाप्रमाणरूपचैतन्याभासहेतुत्वेन ज्ञानकारित्वादात्मन इत्यर्थः । अनात्मन. इवाशानकार्यत्वलक्षणदोषोऽपि नास्तीत्याह न चाझानकार्यत्वमिति । तस्याकार्यत्वमुभयवादिसम्मतमिति भावः । यञ्चोक्तं तदनपेक्षस्य तस्य निःस्वभावत्वादिति तदप्यत्र नास्तीत्याह अज्ञानानपेक्षस्य चेति । अज्ञानस्य जडत्वात्तत्साधकोऽजडबोधस्वभाव अात्मा तदन्तर्गताकारनिरपेक्षाकारसिद्ध इत्यर्थः । भवत्वेवमात्मनोऽज्ञानाश्रयत्वं तद्विषयत्वं तु न युक्तं ज्ञानेच्छादीनां लोके भिन्नाश्रयविषयत्वदर्शनात्प्रतीयमानाकारेणाज्ञानं प्रत्याश्रयत्वमप्रतीयमानाकारेण विषयत्वमिल्याकारभेदस्यैकस्मिश्रेकरसे वस्तुन्यसम्भवाञ्चेत्याक्षिपति किंविषयमिति । समाधत्त आत्मविषयमिति । मामहं जानामि मामहं न जानामीति च ज्ञानाज्ञानयोरेकाश्रयविषयत्वस्यापि लोके दर्शनादहमितिसाधारणाकारेण प्रतीयमानाकारस्याप्यात्मनोऽद्वितीयानन्दाकारेणाप्रतीयमानस्यानुभवसिद्धत्वादहं मनुष्य इति विभ्रमेऽहमिति साधारणाकारेण प्रतीयमानस्य देहव्यतिरिक्तासाधारणस्वभावेनाप्रतीयमानत्वस्य परैरप्यभ्युपेयत्वादशानस्यैकाश्रयविषयतायां न कश्चिद्दोष इति भावः । उक्तमेवार्थ हेत्वन्तरावष्टम्भेनाक्षिपति नन्वात्मनोऽपीति । ज्ञानाज्ञानयोस्तमःप्रकाशयोरिव परस्परविरुद्धस्वभावत्वाज्ज्ञानस्वभावस्यात्मनो नाशानाश्रयत्वं । तदाश्रयत्वे तन्निवर्तकत्वायोगात्तथाश्रयाश्रयिभावस्य भेद्गर्भत्वादद्वितीये चात्मनि तद्योगाद्शाननिवर्तकप्रमाणशानकारणत्वाञ्चात्मनस्तन्निवर्तकपुष्कलकारणवतः सवितुरिवान्धकाराश्रयत्वस्यासम्भवादसङ्गत्वनित्यमुक्तत्वा नेवाज्ञानं घटते । घटत एव । कथमम् । अज्ञानमात्रनि-


दिभ्यञ्ध हेतुभ्यो नाज्ञानाश्रयत्वसम्भव इत्यर्थः । समाधत्ते घटत इति ।

पूर्वोत्तेषु हेतुषु जीवत्सु समाधानं दुर्घटमित्याक्षिपति कथमिति । तत्र ज्ञानस्वभावत्वशानप्रकृतिकत्वादीनां दूषणानां सर्वैरपि समाधातुं शक्यत्वात्तान्युपेक्ष्यानन्यत्वादित्येतत्समाधत्ते अशानमात्रनिमित्तत्वात्तद्विभागस्येति । यद्वा । सर्वेषामपि दूषणानां समाधानत्वेनायमेव . ग्रन्थो योजयितुं शक्यते । तथा हि तत्र तावद्यदुक्तं ज्ञानस्वभावत्वादात्मनो ऽज्ञानं नोपपद्यते विरोधादिति तत्र किं प्रमाणज्ञानस्वभावत्वं किंवानादिनिधनसाक्षिचैतन्यस्वभावत्वमिति विकल्प्याद्य प्रत्याह अज्ञानमात्रेति । तस्य प्रमातृप्रमेयप्रमितिलक्षणविभागघटितस्वभावस्य प्रमाणज्ञानस्याज्ञानमात्रनिमित्तत्वेनानादिसिद्धात्मस्वभावत्वासम्भवात् । न हि कल्पितमकल्पितस्य स्वभावः सपत्मतेव रज्ज्वा इत्यर्थः । द्वितीयमपि प्रत्याह अज्ञानमात्रेति । साक्षिचैतन्यस्याज्ञानस्य च भास्यभासकत्वेनाविरोधात्साक्षिण्यध्यासलक्षणसम्बन्धमन्तरेण च तद्भास्यत्वायोगात् । भास्यभासवकविभागस्योक्तन्यायेनात्मसम्बन्ध्यज्ञानमात्रनिमित्तत्वात् । लोके ऽपि यद्यद्धीनसत्ताप्रतीतिकं तत्तस्मिन्नेवाध्यस्तं दृष्टम् । यथा रजस्वाः सपर्यात्मता रज्ज्वामेवाध्यस्ता तद्वदात्माधीनसत्ताप्रतीतिकमज्ञानमात्मन्येवाध्यस्तमित्यर्थः । यदुक्तमाश्रयाश्रयिभावस्य भेद्गर्भत्वादद्वितीये ब्रह्मणि नायमुपपन्न इति तदपि निरस्यति अज्ञानमात्रेति । परमार्थतोऽद्वितीयत्वेऽपि स्वस्मिन्नध्यस्ताज्ञानमात्रनिमित्तत्वादाश्रयाश्रयित्वविभागस्य रज्ज्वाः सपर्यात्मतावत्तस्याज्ञानाश्रयत्वाविरोध इत्यर्थः । यदुक्तं ज्ञानप्रकृतित्वादसङ्गत्वान्नित्यमुक्तत्वाञ्चात्मनोऽज्ञानमनुपपन्नमिति तदपि निराचष्टे अज्ञानमात्रेति । रज्जुसर्पयोः प्रकृतिविकारभागस्येवाज्ञानात्मनोः प्रकृतिविकारभागस्याज्ञानमात्रनिमित्तत्वाज्ज्ञानप्रकृतित्वेनैवाज्ञानाश्रयत्वमात्मनः सम्भवति । असङ्गत्वनित्यमुक्तत्वादेश्च वास्तवस्वभावस्याज्ञानमात्रशरीरेण सम्बन्धादिविभागेनाविरोधात्तद्धटत एवात्मन्यज्ञानमिति

भावः । एवं सर्वविभागानर्थनिदानमज्ञानमतस्तान्निवृत्तये तृतीयाध्याया


मित्तत्वात्तद्विभागस्य सपत्मतेव रज्ज्वाः । तस्मात्तदपनुतौ
द्वैतानर्थाभावः । तदपनोदश्च वाक्यादेव तत्पदपदार्थाभिज्ञस्य । अतो वाक्यव्याख्यानायाध्याय आरभ्यते ।
तत्र यथोतेन प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः कृतान्वयव्यतिरेकः ।
 यदा ना तत्त्वमस्यादेर्बह्मास्मीत्यवगच्छति ।
 प्रध्वस्ताहम्ममो नैति तदा गीर्मनसोः सृतिम् ॥ १ ॥


रम्भ उपपन्न इत्यभिप्रेत्योपसंहरति तस्मादिति । भवत्वेवं तथापि द्वितीयाध्यायोक्तयुक्तिभिरेव द्वैतस्य मिथ्यात्वावधारणादात्मनश्च तदधिष्टानस्य सत्यतयाधिगतत्वात्तत एवानर्थद्वैतस्य नित्यनिवृत्त्युपपत्तेः किं वाक्यव्याख्यानेनेति तत्राह तदपनोदश्चेति । युक्तीनां प्रमाणानुग्राहकतया स्वातन्त्र्येणानिश्धायकत्वाद्वाक्यादेव सम्यग्ज्ञानद्वारेण तदपनोद् इति भावः । अवधारणेनानुमानादिप्रमाणान्तरं व्यावर्तयति । ननु तर्हीयमेवाध्याय आारभ्यतां किमतीतेन द्वितीयाध्यायेनेत्यत आह तत्पदेति । तस्मिन्वाक्ये यानि पदानि ये च पदार्थास्तानि प्रसिद्धलक्षणागुणवृत्तिभिस्तांश्चतुर्विधान्वयव्यतिरेकाभ्यामभिजानत एव भवति वाक्यार्थशानमतस्तत्प्रतिपाद्को द्वितीयोऽध्यायो ऽस्याध्यायस्य हेतुरतोऽनन्तरं हेतुमतोऽस्यारम्भ उपपन्न इति भावः । यद्वा । वाक्यादेव चेत्तदपनोदो वाक्यमेवोच्यतां किं तत्र पदार्थनिरूपणेन वक्ष्यमाणेनेति तत आह तत्पदेति । एवं सप्रयोजनत्वादनवगतार्थत्वाच्चाध्यायारम्भमुपपादितमुप संहरति अत इति । चिकीर्षितव्याख्यानप्रयोजनप्रदर्शनपरमुत्तरश्लोकमधिकारिविशेषाकाङ्कां पूरयन्नवतारयति तत्रेति । यदा नेति । ना पुरुषः प्रध्वस्ताहंमः शोधिततत्त्वंपदार्थो भूत्वा तत्त्वमस्यादिवाक्यादहमस्मि परं ब्रह्मति वाक्यार्थमवगच्छति तदा गीर्मनसोर्वाडवानसयोः सृतिं नैति

न प्रतिपद्यते सर्वव्यवहारातीतो भवतीत्यर्थः ॥ १ ॥

यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां प्रतिपद्यते
गीर्मनसोः सृतिं न प्रतिपद्यत इति कुत एतदध्यवसी
 तत्पदं प्रकृतार्थ स्यात्वम्पदं प्रत्यगात्मनि ।
 नीलोत्पलवदेताभ्यां दुःख्यनात्माववारणे ॥ २ ॥
एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्याथै प्रतिपद्यत।
इत्युक्तमतस्तव्याख्यानाय सूत्रापन्यासः ।
 सामानाधिकरण्यं च विशेषणविशेष्यता ।


 उक्तमर्थ कीर्तयंस्तद्धेतुत्वेनोत्तरश्लोकमवतारयति यदैवेति । यस्मिन्नेव क्षणे तदर्थ तत्पदस्यार्थमद्धितीयानन्दं ब्रह्मत्वमर्थे त्वंपदस्यार्थे बुद्धयादिसाक्षिणि परिशोधितेऽवैति जानाति तत्त्वंपदयोरैक्यं प्रतिपद्यते तदैव तस्मिन्नेव क्षणे देशकालसाधनान्तरनिरपेक्षामवाक्यार्थतां भेदसंसर्गवाक्यार्थविलक्षणामखण्डैकरसतां प्रतिपद्य सर्वव्यवहारातीतो भवतीत्यत्र को हेतुरित्यर्थः । तत्त्वमसिवाक्ये तत्पदं विधित्सितप्रकृताद्वितीयब्रह्मपरं त्वम्पदं चोद्दिश्यमाने प्रत्यगात्मनि वक्र्तते ततश्चैताभ्यां द्वाभ्यामन्योन्यनियम्यनियामकतयाचास्थिताभ्यां विधित्सितब्रह्मभावादेव प्रत्यगात्मनि दुःखित्वमनात्मनो बाधितत्वाच्च ब्रह्मणोऽनात्मत्वं च व्यावर्तते । यथा नीलमुत्पलमित्युक्तरुत्पलस्यानीलत्वं नीलस्यानुत्पलत्वं च व्यावर्त्तते न तत्र देशकालसाधनान्तराद्यपेक्षा तद्वदिहापीत्याह तत्पदमिति ॥ २ ॥

 लोके गामानय दण्डेनेति भिन्नविभक्तिनिर्दिष्टानामन्वयलक्षणो भेदो वाक्यार्थो नीलमुत्पलमित्यभिन्नविभक्तिनिर्दिष्टानां संसर्गात्मकश्चेति वाक्यार्थो द्विविध एव दृश्यते न तु तदतिरिक्ताखण्डेकरसतालक्षणो वर्तते । तत्कथं तदभिप्रायेणावाक्यार्थतां प्रतिपद्यत इत्युच्यत इत्याशङ्कय तत्प्रतिपादयितुं प्रतिपत्तिसौकर्याय प्रथमं तावदुत्तरश्लोकः स्सूत्रस्मिन् सूत्र उपन्यस्ते कश्चिञ्चोदयति योऽयं वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो न्यायः सर्वकर्मसन्यासपूर्वकोऽभिहितः किमयं विधिपरिप्रापितः किंवा स्वरसात एवात्र पुमान्प्रवर्तत इति । किञ्चातः शृणु । यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय व्यावृतशुभाशुभकर्मराशिरेकाग्रमना अन्वयव्यतिरेकाभ्यां ययोक्ताभ्यामामदर्शनं करोति । अपरिसमाप्यात्मदर्शनं ततः प्रच्यव-


स्थानीय उपन्यस्त इत्याह एवमिति । सामानाधिकरण्यं चेति । तत्त्वमस्यादिमहावाक्यस्थपद्धर्मः सामानाधिकरण्यं प्रथमं भवति । सति च तस्मिन्त्सामानाधिकरण्ये वाच्यपदार्थयोः परस्पराविशेषणविशेष्यभावेनान्वयः स्यात् । सति च तस्मिन्विरोधस्फूत वाच्यपदार्थयोर्वाक्यतात्पर्यविषयस्य च प्रत्यगात्मनो लक्ष्यलक्षणसम्बन्धः । एवं च यथाक्रःमेण पदतदर्थप्रत्यगात्मनां सामानाधिकरण्यं विशेषणविशेष्यता लक्ष्यलक्षणसम्बन्धश्च भवतीत्यर्थः ॥ ३ ॥

 नन्वज्ञाननिवृत्तेर्दष्टफलत्वात्तत्साधनशानस्याविधेयत्वाज्ज्ञानं प्रति च श्रवणादेरन्वयव्यतिरेकसिद्धसाधनत्वाज्ज्ञानार्थितामात्रेण यस्यकस्यचिद्विधिं विनापि श्रवणादौ प्रवृत्त्युपपत्तेः शास्त्रीयस्य विशिष्टाधिकारिणो भावादधिकारिणः प्रमितिजनको वेद् इति न्यायाञ्च तत्त्वमस्यादिवाक्यस्य न प्रमितिजनकत्वमतस्तद्वयाख्यानाय यः सूत्रोपन्यासो व्यर्थ इत्याशयवान्कश्चित्प्रत्यवतिष्ठत इत्याह आस्मिन्नित्यादिना । वाक्यार्थज्ञानसाधनविषयायाः प्रवृत्तेर्विधिप्रयुक्तत्वे दोषमाह यद्यात्मवस्त्विति । यावदसम्भावनाविपरीतभावनाराहितफलपर्यन्तज्ञानोत्पत्तिस्तावदधिकारिणा मुमुक्षुणा शानसाधनान्यवश्यानुष्ठेयानीत्यर्थः । नन्वनुष्ठानमात्रमेवालं किमिति फलपर्यन्तमनुष्ठानमित्यत आह अपरिसमाप्येति ।

विध्यतिलङ्कनात्प्रत्यवायी स्यादित्यर्थः । रागप्रयुक्तत्वे कश्चिद्पि दोषो

मान माख्रद्धपतितो भवति । यदि पुनर्यदृच्छातः प्रवतते तदा न कश्चिद्दोष इति । विधिपरिप्रापित इति
बूमो यत आह ।
तृतीयोऽध्यायः ।
 न्वयव्यतिरेकाभ्यां यत्का युष्मदर्शशेषतः ॥ ४ ॥
 युष्मदर्थे परियते पूर्वोतैर्हतुभिः श्रुतिः ।
 वीक्षापन्वस्य कोऽस्मीति तत्वमित्याह सौहृदात् ॥ ५ ॥
अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि-


नास्तीत्याह यदि पुनर्यदृच्छात इति । रागत इत्यर्थः । ज्ञानसाधनविषया प्रवृत्तिविधिप्रयुक्तवेति पक्षं स्वीकुर्वन्परिहरति विधीति । विधि विनापि श्रवणादौ प्रवृत्तिरुपपादितेत्याशङ्कय तदुत्तरत्वेन श्लोकमवतारयाति यत आहेति । शमादीति । “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येदि'त्यादिवाक्ये ज्ञानस्य विधेयत्वाद्यत्पश्येत्तच्छान्त्यादिगुणयुक्तो भूत्वेति ज्ञानसाधने विधेः पर्यवसाना*चञ्छूोतव्यो मन्तव्य' इति च विधानाच्छूवणादेर्दष्टोपायत्वेऽपि नियःमाद्दष्टविशिष्टतया ज्ञानसाधनत्वस्यावश्याभ्युपेयत्वादेवंविशिष्टाधिकारिणः सम्भवात्रोक्तदोष इत्यर्थः । केनोपायेनेत्यत आह अन्वयव्यतिरेवाभ्यामिति ॥ ४ ॥

 ननु किमन्वयव्यतिरेकाभ्यामेव वाक्यानिरपेक्षाभ्यामात्मदर्शनमिति नेत्याह युष्मदर्थेति । युष्मदर्थे यायोक्तहेतुभिरनात्मकतया परित्यत्ते सत्य तायपरमानन्द्रस्वरूपस्यात्मनोऽन्नाद्यज्ञानव्यवहितत्वात्कोऽहमित्यनिर्धारितासाधारणात्मस्वभावतया पयलोचनासमाकुलस्याधिकारिणो मातृकल्पा श्रुतिस्त्वं तदेवासीति सौहृदादज्ञाननिरसनायाहेत्यर्थः ॥ ५ ॥

 आत्मानात्मविवेके सत्यप्यशाननिवृत्तये वाक्यं प्रवर्त्तत इत्युक्तम् ।

१५९


ष्वनामस्वात्मेति निःसन्धिबन्धनं मिथ्याज्ञानमज्ञानं तनिबन्धनो ह्यात्मनोऽनेकार्थसम्बन्धस्तस्य चान्वयव्यतिरेकाभ्यामेव निरस्तावान्निर्विषयं तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष महिमा योऽयमात्मानात्मनोविभाग इति तिान्नराकरणायदमुच्यत ।
 भेदसंविदिदं ज्ञानं भेदाभावश्य साक्षिणि ।
 कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥ ६ ॥
ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चिात् । मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावाकिं वाक्येन निवत्यैते ।


तस्मिन्नर्थे सांख्यानां चोद्यमुत्थापयति अत्रेति । निःसन्धिबन्धनमिति । अहमिल्यैक्यप्रातिपदिकार्थत्वेन ज्ञानं तदेव मिथ्याविषयत्वान्मिथ्याज्ञानं तदेव चाज्ञानं नान्यद्नाद्यस्तीत्यर्थः । अनर्थहेतुतया प्रसिद्धमझानमन्यदस्तीत्यत आह तन्निबन्धन इति । अस्त्वेवं ततः किमित्यत आह तस्य चेति । अतो निर्विषयत्वपरिहारायान्वयव्यतिरेकाभ्यां सहितस्य मिथ्याझाननिरसनेनात्मानात्मविवेककरण वाक्यस्य कृत्यं नानाद्यज्ञाननिरसनमिल्याह तस्मादिति । इदानीमेतदुत्तरत्वेन श्लोकमवतारयति तन्निराकरणायेति । यदिदमात्मानात्मविवेकविज्ञानं तद्वेदसंविदेद्प्रमितिफलम् । एकधैवानुद्रष्टव्यमित्यादिना च साक्षिणि वाक्यतात्पर्यविषये भेदाभावः श्रुश्रूयते तस्मादिदं विवेकविज्ञानं भेदशशून्ये वस्तुनेि भेदज्ञानत्वादविद्याकार्य भ्रमरूपं ततश्च तन्न वाक्यजन्यं तस्माद्वाक्यं ज्ञात्मनाद्वितीयबोधाकारवृत्तिद्धारेण ज्ञात्मतावन्मात्रतया सकार्यमेतदज्ञानं याजयेन्निवर्तयतीत्येतदाह भेदसंविदिति ॥ ६ ॥

 अनाद्यग्रहणव्यतिरेकेण भावरूपानाद्यविद्या न विद्यत इति चोद्यान्तरमुत्थापयति ज्ञात्मनेति । अनर्थहेतुतया निवर्तनीयत्वमप्यात्माझा अज्ञानं हि नाम ज्ञानाभावस्तस्य चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः सज्जन्मेष्यते “कुतस्तु खलु सोम्यैवं स्यादिति कथमसतः सज्जायेते'ति श्रुतेरिति ।


नस्यासिद्धमित्याह तस्य चेति । एतदुत्तरत्वेन श्लोकमवतारयति अत्रोच्यत इति । धमिग्रहणप्रतियोगिस्मरणलक्षणबुद्धिजन्मनः प्रागेव सुषुश्यवस्थायां सर्वार्थविषयमशानमनुभूयत एतावन्तं कालं न किंचिदशासिषमित्युत्थितस्य परामर्शदर्शनाद्ननुभूते च तद्योगाद्धर्मिमप्रतियोगिशानं विना ज्ञानाभावस्यानुभवितुमशक्यत्वादुत्थितस्य च ज्ञानाभावानुमानस्य लिङ्गाभावात्स्मरणाभावस्य चानैकान्तिकत्वेनालिङ्गत्वाद्रावरूपमझानमित्यर्थः । तज्ञानस्य सर्वार्थविषयत्वाङ्गीकारादात्मैकविषयत्वं पूर्वोक्तकमपगतमित्यत आह एकेनैवेति । नामरूपात्मकप्रपञ्चलक्षणः सर्वोऽर्थः प्रलय इव सुषुप्तावज्ञातसन्मात्रावशेषं प्रलीयते ततश्च प्रबोधसमये पुनरुन्द्रवतीति हि वेदान्तसिद्धान्तः । “यदा सुषुप्तः स्वमं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वेनमभिः सहाप्येती'त्यारभ्य “स यदा प्रतिबुध्यते यथाग्रेज्र्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका' इति स्वापप्रबोधयोः प्रलयप्रभवश्रवणात्कल्पितस्य च द्वैतस्य शुक्तिरजतादेरिव प्रतिभासमात्रशारीरस्य प्रतिभासदशायां स्वकल्पनाधिष्ठानसन्मात्रातिरेकेण स्वरूपेणावस्थानासम्भवाञ्च । तथा च सुषुप्तिदशायामेकेनैव सता सर्वस्य सत्त्वं स एव च सन्ननादेरज्ञानस्य विषयावकाङ्गस्वभावस्य विषयस्ततोऽन्यस्य तत्कल्पितस्य तद्विषयत्वानुपपत्तेस्ततः सन्नेव सुषुप्तावज्ञात इत्यात्मैकविषयत्वमशानस्य नापगतमित्यर्थः । यद्वा । जाग्रद्दशायामपि सर्वोऽथ घटपटादिलक्षणः

स्वबुद्धिजन्मनः प्रागज्ञात इत्यर्थस्य संप्रतिपन्नत्वादर्थस्य च ज्ञातत्वे पश्चात्तद्विषयज्ञानोदयायोगाज्ज्ञानानुदयसद्भावे चार्थस्य व्यवहार्यतासम्भवात्सामान्यावकारेण झातत्वेऽप्यझातावकारस्य ज्ञातत्वायोगाद्शाता


 अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः ।
 एकेनैव सता संश्रय सन्त्रज्ञातो भवेततः ॥ ७ ॥
सन्नज्ञातो भवेतत इत्युक्तमधस्तनेन शोकेन कोऽसौ
सन्नज्ञात इत्यपेक्षायां तत्स्वरूपमतिपादनायाह ।
 ममित्सायां य आभाति स्वयं मातृप्रमाणयोः ।
 स्वमहिम्ना च यः सिद्धः सोऽज्ञातायोंऽवसीयताम् ।
अत्र केचिदाहुः । यििकञ्चिदिह वाक्यं लौकिकं वैदिकं
वा तत्सर्व संसर्गात्मकमेव वाक्यार्थे गमयति । अतस्तःत्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रहोति विज्ञाय तावनिदिध्यासीत यावदवाक्यार्थात्मकः मत्यगात्मविषयो


कारस्य चानुवादायोगाज्ज्ञानाभावाविलक्षणभावरूपाशानेनावृत इत्याह अज्ञात एवेति । ननु सर्वस्याज्ञातत्वे तद्विषयप्रमाणेन विना तन्निवृत्यसम्भवादात्मवत्प्रमेयत्वं सर्वस्य प्रसज्यत इत्याशङ्कय सर्वविशेषानुगतसद्भावस्यैवाज्ञातत्वात्प्रमेयत्वमपि तस्यैवेत्याह एकेनैवेति ॥ ७ ॥

  भवत्वेवंभूतमज्ञानं तस्य कथं प्रतीतिरित्यत आह प्रामित्सायामिति । पदार्थानां प्रमित्सादशायां यः प्रमातृप्रमाणयोः प्रमातरि प्रमाणे च स्फुःरति प्रमाता स्फुरति प्रमाणमिति स्फुरणात्मना योऽवभासते तद्भावे च तद्भावसाक्षितया सुषुत्यादौ स्वभावादेव स्फुरति सोऽयमशातोऽर्थः । तेन च स्वतःसिद्धसाक्षिचैतन्यसिद्धमझानं प्रमाणनिवत्र्यस्य प्रमाणसिद्धत्वानुपपत्तेरित्यर्थः ॥ ८ ॥

 तत्त्वमस्यादिवाक्याद्वाक्यार्थतां प्रतिपद्यत इति यदुक्तं तदयुक्तमुपायान्तरादवाक्यार्थप्रतिपत्तेरित्याक्षिपति अत्र केचिदाहुरिति । शाब्दस्य संसर्गबुद्धिजनकत्वस्वाभाव्यान्न तेनावाक्यार्थप्रतिपत्तिरित्यर्थः ।

कुतस्तहवाक्यार्थप्रतिपत्तिरित्यत आह अत इति । शाब्दझानाभ्यासजानिततृतीयज्ञानादेवावाक्यार्थप्रतिपत्तिरित्यर्थः । वाक्यजं ज्ञानं मोक्ष

ऽवबोधोऽहं ब्रहोति समभिजायते । तस्मादेव विज्ञानाकैवल्यमाझेोतीति तन्निराकरणायेदमुच्यते ।
 सामानाधिकरण्यादेर्घटेतरखयोरिव ।
 व्यावृतेः स्यादवाक्यार्थः साक्षान्नस्तत्वमर्थयोः ॥ ९ ॥
कुतोऽवाक्याथोंऽवसीयत इति चेत्तात्प्रतिपत्त्यर्थ विशेषणविशेष्ययोः सामथ्योंक्तिः ।
 निर्तुःखिावं त्वमर्यस्य तदर्थेन विशेषणात् ।
 प्रत्यक्ताच तदर्थस्य त्वम्पदेनास्य सन्निधेः ॥ १० ॥


साधनमपि न भवतीत्याह तस्मादिति । सामानाधिकरण्यादेरिति । यद्यपि नीलं महत्सुगन्ध्युत्पलमित्यादौ पदानां सामानाधिकरण्यस्य पदाथर्थानामन्योन्यविशेषणविशेष्यभावस्य च संसगात्मकवाक्यार्थपर्यवसाथित्वं दृश्यते तथा घटाकाशो महाकाश इत्यादौ पदसामानाधिक ण्यस्य पदार्थानां विशेषणविशेष्यभावस्य च पदार्थवाक्यार्थयोर्लक्ष्यलक्षणभावेनाखण्डार्थपर्यवसायित्वं न दृश्यते तथापि घटविशिष्टाकाशतदनवच्छिन्नाकाशयोः परस्परसंसर्गे विरोधादविरोधाय घटाकाशे परिच्छिन्नत्वांशं महाकाशे च महत्वधर्मे व्यावत्र्य लक्षणयाकाशस्वरूपमात्रपर्यवसायित्वं तत्र पदानां दृष्टमेवं तत्त्वमस्यादिवाक्यगतपदसामानाधिकरण्यात्तत्त्वमर्थयोविशेषणविशेष्यभावाञ्च संसर्गप्राप्तौ विरोधा तत्त्वमर्थगतदुःखित्वस्य तदर्थगतपारोक्ष्यस्य च व्यावृत्तेरखण्डैकरसस्य वस्तुनो वाक्यप्रतिपिपादयिषितस्य पदाभ्यां लक्षणाद्वाक्यादेवास्माकमवाक्यार्थप्रातिपत्तिसम्भवान्न तत्प्रतिपत्तेर्निदिध्यासनापेक्षेत्यर्थः ॥ ९ ॥

 नन्वेकपदस्य वाक्यस्याभावाद्वहूनां पदानामेकार्थत्वे पौनरुक्त्यप्रसङ्गादपुनरुक्तार्थानामखण्डार्थपर्यवसायित्वानुपपत्तेः संसर्ग एव वाक्यार्थ इत्याक्षिपति कुत इति । अन्यव्यावृत्तिमुखेनैकार्थपर्यवसायिनां पदानां लक्ष्यार्थाभेदेऽपि व्यवच्छेद्यभेदादपुनरुक्तार्थसम्भवात्सम्भवत्येववाक्यादवाक्यार्थप्रतिपत्तिरित्युत्तरश्लोकेन दर्शयतीत्याह तत्प्रतिपत्त्यर्थमिति ।

निर्तुःखित्वमिति । त्वमर्थस्य चैतन्यस्य प्रसिद्धत्वादुद्दिश्यमानस्य वि


उतै सामानाधिकरण्यं विशेषणविशेष्यभावश्च संक्षेपतो
 कूटस्थबोधप्रत्यलक्रमनिमित्तं सदात्मनः ।
 बोधृताहंतयोर्हतुस्ताभ्यां तेनोपलक्ष्यते ॥ ११ ॥
बुद्धेः कूटस्यबोधप्रत्यत्कनिमिते बोधृताप्रत्यले ये वसाधारणे तयोर्विशेषवचनम् ।


धीयमानतत्पदार्थेनाद्वयानन्दलक्षणेन विशेषणात्तद्विरुद्धदुःखित्वं निरस्यते तद्वत्परोक्षत्वेन प्रतीयमानस्य तत्पदार्थस्य विशेष्यवाचिना त्वंपदेन न्निधेस्तत्पदपारोक्ष्यव्यावृत्त्या प्रत्यक्ता भवति तत्र कुतः पौनरुक्त्यं कुतश्चाखण्डाथप्रतिपत्तिरित्यर्थः । यद्वा । त्वम्पदेन त्वंश्शब्दः पदं यस्य स त्वम्पदस्तेन त्वमर्थेन विशेषणादित्यर्थः ॥ १० ॥

 सामानाधिकरण्यं चेत्यस्मिन्सूत्रश्लोकेक संक्षेपतस्तावत्पूर्वाध व्याख्यातः । अथेदानीमुत्तरार्धव्याख्यानं क्रियत इत्याह उक्तमिति । उक्तअ रत्रापि सामानाधिकरण्यविशेषणविशेष्ययोर्विशेषो व्याख्यात इत्यभिप्रेत्य संक्षेपत इत्युक्तम् । कूटस्थेति । गिरिश्रृङ्गवन्निश्चलतया तिष्ठतीति कूटस्थः । कूटस्थश्चासौ बोधश्चेति कूटस्थबोधः । स चासौ प्रत्यकेति कूटस्थबोधप्रत्यक् तस्य भावस्तत्वं । तदिदं कूटस्थबोधप्रत्यक्त्वमात्मनो लक्ष्यमनिमित्तं निर्हतुकं स्वाभाविकमत एवात्मनः सदास्तीत्यर्थः । यद्धा । सदात्मनः परमार्थस्यास्तीत्यर्थः । भवत्वेवमेतावता प्रकृते लक्ष्यलक्षणव्याख्याने किमायातमित्यत आह बोदृतेति । प्राकृताया बुद्धेः स्वभावतो बोधश्शून्यायाः कूटस्थबोधो बोद्धताया हेतुर्वह्निरिवायसोदगधृतायास्तथात्मनः प्रत्यक्त्वं च पराचीनाया बुद्धेरहन्तायाः पराग्व्यावृतरूपताया हेतुः । तेन हेतुहेतुमलुक्षणेन सम्बन्धेन बुद्धिगतबोदृताहन्ताभ्यामात्मा लक्ष्यते । तदेवंबुद्धिविशिष्टस्य त्वम्पद्वाच्यस्य लक्षणत्वं केवलस्य लक्ष्यत्वं चोपपन्नमित्यर्थः ॥ ११ ॥

 ननु बुद्धेबदृताप्रत्यक्त्वे यदि प्रत्यकैतन्यगतबोदृताप्रत्यक्त्वनिमित्ते

 बोदृताकर्तृताबुद्धेः कर्मता स्यादहंतया
 तयोरैक्यं यथा बड़ी पूर्वयोरेवमात्मनि ॥ १२ ॥
यथा बुद्दौ पूर्वयोरेवमात्मनीत्यतिदेशेन बद्धिसाधम्र्यवि
 धर्मधर्मिावभेदोऽस्याः सोऽपि नैवात्मनो यातः ।
 प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसम्भवात् ॥ १३ ॥
भेदहेत्वसम्भवं दर्शयन्नाह ।


स्यातां तर्हि बुद्धिगतबोदृत्वप्रत्यक्त्वयोरात्मगतबोट्टत्वप्रत्यक्त्वाभ्यां विशेषो वाच्यः । अन्यथा हेतुहेतुमद्भावायोगादित्याशङ्कय बुद्धेरसाधारणे ये बोदृत्वप्रत्यक्त्वे तयोर्विशेषमाह बुद्धेरिति । बोदृतेति । बुद्धेबोंनाम विविधविषयाकारविज्ञानपरिणामकर्तृत्वं न त्वात्मवत्कूटस्थबोधरूपता । तस्याः प्रत्यक्ता त्वहंतयाहंरूपेण व्यवधानेन चैतन्यं प्रति कर्मता स्यान्न त्वात्मन इवाशेषविशेषव्यावृत्तं निरुपचरितं प्रत्यक्त्वं कतिपयदेहेन्द्रियादिविषयापेक्षया तस्याः प्रत्यक्त्वादित्यर्थः । तर्हि बुद्धिगतयोबद्धताप्रत्यक्त्वयोरत्यन्तभेद्वदेवमात्मनीत्याशङ्कय नेत्याह तयोरिति । बुद्धेरपीह बोद्धतैव प्रत्यक्त्वं प्रतियोगिनोबाँध्याकारबाह्याकारयोभेदाद्भिन्नवढ्यपदिश्यते । तद्वदात्मन्यपि हि पूर्वयोर्बुद्धिगतबोदृत्वादिहेत्वोः कूटस्थबोधप्रत्यक्त्वयोर्न वास्तवभेद इत्यर्थः ॥ १२ ॥

 यथा बुद्धेर्वोदृताप्रत्यक्त्वे एवं कूटस्थबोधप्रत्यक्त्वयोः परस्परमात्मनीत्यतिदेशादात्मा धम ते च धर्माविति भेदशङ्कायां तन्निरासायोत्तरश्लोक इत्याह यथा बुद्धाविति । धर्मधर्मित्वभेदो वेद्याया बुद्धेरेव प्रयुज्यते । आत्मनस्त्ववेद्यस्य सिद्धान्तैकदेशिभिरभ्युपगतत्वेन सम्भावितो ऽपि स भेदो न सम्भवतीति यतोऽतः प्रत्यग्ज्योतिरेकरसं भेदज्ञानसामयभावादित्यर्थः ॥ १३ ॥

 हेत्वसिद्धिमाशङ्कयाह भेदेति । बोधप्रत्यक्त्वयोराकारभेदानुपलम्भातयोरन्योन्यव्यभिचारादर्शनाञ्च भेदहेतुनै सम्भवतीत्यर्थः । अत्र वैधम्र्य


 न कस्याश्चिदवस्थायां बोधप्रत्यक्षकयोर्भिदा ।
 व्यभिचारोऽथवा दृष्टो यथाहंतद्विदोः सदा ॥ १४ ॥
यस्मादज्ञानोपादानाया एवं बुद्धेभेदो नात्मनस्तस्मादे
 कूटस्यबोधतोऽद्वैतं साक्षात्खं प्रत्यगात्मनः ।
 कूटस्यबोधाइोडूी धीः स्वतो हीयं विनश्वरी ॥ १५ ॥
अथाधुना प्रकृतस्यैव परिणामिनः कूटस्यस्य च लक्षणमूच्यते ।
 विशेषं कञ्चिदाश्रित्य यत्स्वरूपं प्रतीयते ।
 प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥ १६ ॥


दृष्टान्तमाह यथाहंतद्विदोरिति । यथाहङ्कारतत्साक्षिणोर्जडाजडत्वेन भास्यभासकत्वेन भेदो यथा च सुषुप्यादौ साक्षिणि विद्यमानेऽप्यहङ्कारस्य व्यभिचारस्तथा न बोधप्रत्यक्त्वयोरित्यर्थः ॥ १४ ॥

 उत्तरञ्ठीवेकेन फलितं कथयतीत्याह यस्मादिति । प्रत्यगात्मनः कूटस्थबोधस्वभावात्सर्वधीष्वेकत्वं सर्वत्रापरोक्षस्वभावत्वं च सिद्धमित्यर्थः । यद्धा । साक्षात्वमद्वितीयत्वं द्वितीयश्शून्यत्वं सिद्धं कूटस्थबोधत्वेन द्विर्थः। ननु बुद्धेर्वोदृत्वेऽपि द्वैतसम्बन्धवदात्मनोऽपि द्वैतसम्बन्धः किं न स्यादित्याशङ्कय मैवं तस्याः स्वतोबोदृताभावादित्याह कूटस्थबोधादिति । बुद्वेबदृत्वं कूटस्थबोधप्रसादादेव न स्वत इत्यर्थः । कुत एतदित्याह स्वतो हीति । अनित्यत्वान्न नित्यबोधात्मकत्वमित्यर्थः ॥ १५ ॥

 एवं परिणामिनाहङ्कारेण कूटस्थात्मा लक्ष्यत इत्युक्तं तयोर्लक्षणजिशासायां तदिदानीमुच्यत इत्याह अथाधुनेति । तत्र तावत्परिणामिनो

लक्षणमाह विशेषमिति । घटं जानामि पटं जानामि सुख्यहं दुःख्यहमिति विशेषवत्वेऽपि य एवाहं दुःखी स एवाहमिदानीं सुखीति प्रत्य


 सामान्याञ्च विशेषाञ्च स्वमहिनैव यो भवेत् ।
 व्युत्थायाप्यविकारी स्यात्कुम्भाकाशादिवतु सः १७
आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं तयोरसाधारणलक्षणाभिधानार्थमाह ।
 आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥ १६ ॥
 बोङ्कत्वं तद्वदेवास्याः प्रत्ययोत्पतिहेतुतः ।
 आत्मनस्तु स्वरूपं ततिष्ठन्तीव महीभृतः ॥ १९ ॥


भिशया यदेकत्वेन प्रतीयते बाल्ययौवनावस्थाभेदेऽपि तदनुगतदेहवद्नुवृत्तः स परिणामीत्यर्थः ॥ १६ ॥

 कूटस्थस्य लक्षणं निर्दिशति सामान्याचेति । अनुवृत्तव्यावृत्तसाक्षियः स्वमहिस्रा स्वभावबलाद्वयुत्थायावस्थितः। यद्वा । तस्माद्युत्थाय स्वमाहित्रैव स्वप्रकाशतयैव यः प्रतीयते स कूटस्थ इत्यर्थः । अत्र दृष्टान्तः कुम्भावकाशादिवदिति। यथा कुम्भाद्यवच्छिन्नत्वेनावभासमानोऽप्याकाश कुम्भादिविकारैर्विकारवान्न भवति स्वभावबलात्तेभ्यो व्युत्थाय व्यवस्थितस्तद्वदित्यर्थः ॥ १७ ॥

 एवं लक्ष्यलक्षणयोर्युद्धयात्मनोर्लक्षणमभिहितमधुना तयोरसाधारणे ये रूपे उपादष्ट बोधप्रत्यगात्मत्वे तयोर्विशेषतो लक्षणाभिधानायोत्तरश्लोक इत्याह आत्मन इति । तत्र तावदुद्धयात्मनोः प्रत्यक्त्वे विशेषमाह बुद्धेरिति । बुद्धेः प्रत्यक्त्वं देहाद्यपेक्षं “य आत्मा सर्वान्तर” इति श्रुतेरात्मनः प्रत्यक्त्वं स्वाभाविकमाकाशस्य सुषिरत्ववादित्यर्थः ॥ १८ ॥

 इदानीं तयोबदृत्वे विशेषमाह बोट्टत्वमिति । बुद्धेबदृत्वं बोधकर्तृत्वोपाधिकम् । आत्मनस्तु स्वभाव एव नान्योपाधिकमित्यर्थः । अत्र

दृष्टान्तः तिष्ठन्तीव महीभृत इति । जङ्गमेषु प्राप्तगतिनिवृत्त्यपेक्षया ति


तयोः कटस्यपरिणामिनोरात्मानवबोध एव सम्बन्धहेतुर्न पुनर्वास्तवः कश्चिदपि सम्बन्ध उपपद्यत इत्याह ।
 सम्यक्संशयमिथ्यावैड़ीरेवेयं विभज्यते ।
 हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥ २० ॥
कुतः कूटस्यात्मसिद्धिरिति चेद्यतः ।
 न हानं हानमात्रेण नोदयोऽपीयता यतः ।
 तसिद्धिः स्यात् तडीने हानादानविधर्मके ॥ २१ ॥


ष्ठतेः प्रयोगो न तथा तिष्ठन्ति महीभृत इति किन्तु स्वभावसिद्धाचलत्वविवक्षया तद्वदित्यर्थः ॥ १९

 ननु लक्ष्यलक्षणयोरात्माहङ्कारयोः सम्बन्धोऽस्ति वा न वा । अस्ति चेदात्मनः सविशेषत्वं नास्ति चेन्न लक्ष्यलक्षणभाव इत्याशङ्कय मैवमाध्यासिकसम्बन्धाभ्युपगमेन दोषद्वयपरिहारादित्याह तयोरिति । सम्यगिति । सम्यग्धीः संशयधीमिथ्याधीरियेवमादिभिर्धर्मेधरेव ज्यते विशेष्यतेऽतस्तेषां धीधर्माणामेव हानोपादानता सदसत्वं स्यात्तत्साक्षिण्यात्मनि मोहादनाद्यशानवशादारो प्यते ततो न वस्तुतः साविशेषत्वं नापि सम्बन्धाभावेनात्मनो लक्ष्यत्वाद्यभाव इत्यर्थः ॥ २०

 बुछुपाधिसम्बन्धमन्तरेणात्मनोऽपि बोडूत्वाद्यदर्शनात्कूटस्थत्वं सिध्यतीति शङ्कोत्तरत्वेन श्लोकमवतारयति कुत इति । बुद्धितद्वत्तीनां हानमभावस्तत्तावन्न हानमात्रेण सिद्यति तदुद्यस्तत्सद्भावः सोऽपीयतासद्भावमात्रेण न सिध्यति यतस्तयोः सिद्धिस्तद्धीने बुद्धितद्वत्तिरहिते हानोपादानधर्मश्शून्ये साक्षिण्यध्यस्ततया तचैतन्याभासोद्यात्तद्भतविकारमन्तरेण भवति ततो न कूटस्थत्वव्याहतिरित्यर्थः । अथवा यत्सिद्धं तत्प्रमाणेनैव सिद्ध ततः स्वप्रकाशत्वं नात्मनः सम्भवतीति शङ्कोत्तरत्वेन

श्लोकमवतारयति कुत इति । हानोपादानादीनां जडत्वेन स्वयं सेद्धदुमशक्यत्वाचैतत्स्वभावानालिङ्गितस्वयंप्रकाशात्मनिमित्तैव तेषां सिद्धिरिति स्वयंप्रकाशत्वमात्मनः सम्भवतीत्य थः २१ ॥

एवमम् ।
 आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः ।
 ततस्तत्वमसीयेतद्धन्त्यस्मदि निजं तमः ॥ २२ ॥
इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाडुखिलाघवं प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादिसिताद्वितीयात्मार्थवत्यारोक्ष्यसद्वितीयार्थः प्रतीयते तथापि तु
नैवासावर्थः श्रुत्या तात्पर्येण प्रतिपिपादयिषितः प्रागयेतस्य प्रतीतत्वादितीममर्यमाह ।
 तदित्येतत्पदं लोके बह्वर्थप्रतिपादकमम् ।
 अपरित्यज्य पारोक्ष्यमभिधानोत्यमेव तत् ॥ २३ ॥


 ततो वाक्यमेवान्वयव्यतिरेकसहकृतमझाननिवर्त्तवकं नत्वन्वयव्यतिरेकावेत्युक्तमर्थमुपसंहरति एवमिति । तत्त्वमसीत्येतद्वाक्यं पूर्वमन्वयव्यतिरेकाभ्यामात्मानात्मविवेकं कृत्वाप्यवस्थितस्य पश्चात्सवकलसंसारस्य कारणमझानं निवक्र्तयतीत्यर्थः ॥ २२ ॥

 यदा ना तत्त्वमस्यादेशत्मना त्याजयेद्धच इत्यादिना पूर्वमप्यनेकधैतदुक्तमतः पुनरुक्तिः स्यादित्याशङ्कयाह इत्यादीति । अत्यन्तसूक्ष्मत्वेन बुद्धावारोपयितुमशक्यार्थस्य युगपदेव बहुना ग्रन्थेन प्रतिपादने बुद्धिगौरवं भवति लघुना ग्रन्थेन बहुशः प्रतिपादने बुद्धिलाघवं बुद्धिसौकर्य

भवतीत्येतत्प्रयोजकं पुनः पुनः प्रतिपादनं न दोषायेत्यर्थः । भवत्वेवमुस्तरग्रन्थेन किं विवियत इत्यत आह तत्र यद्यपीति । तत्त्वमस्यादिसामानाधिकरण्यं निमित्तीकृत्य पदद्वयेन लक्षणावृत्योपपादयितुमिष्टप्रत्यगद्वयपदार्थवन्मुख्यया वृत्त्या प्रतीयमानपारोक्ष्यसद्वितीयत्वयोरपि वाक्यप्रमेयत्वमाशङ्कय प्रतिपिपादयिषितार्थविरोधात्तत्प्रतिपादने पुरुषार्थाःभावाद्वाक्यबोधादर्वागपि प्रतीयमानत्वाञ्च न तस्य वाक्यप्रमेयत्वमित्युन्तरश्लोकाभ्यां प्रतिपाद्यत इत्यर्थः । तदित्येतत्पदमिति। तदित्येतत्पदं व्य


 त्वमित्यपि पदं तद्वत्साक्षान्मात्रर्थवाचि तु ।
 संसारितामसन्त्यज्य सापि स्यादभिधानजा ॥ २४ ॥
विरुद्धोद्देशनावाच पारोक्ष्यदुःखित्वयोरविवक्षितत्वमियाह ।
 उद्दिश्यमानं वाक्यस्यं नोद्देशनगुणान्वितम् ।
 आकाङ्कितपदार्थेन संसर्ग प्रतिपद्यते ॥ २५ ॥


वहितदेशकालत्वाद्युपाधिकं पारोक्ष्यमपरित्यज्यानुगतसामान्यादेरभा वाडहूनामर्थानां पारोक्ष्यतया प्रतिपत्त्युपाधौ प्रतिपाद्कं लोके दृष्टम् । तस्मात्पारोक्ष्यमभिधानोत्थमेव शब्दादापाततः प्रतीयते न च वस्तुसंस्पशि भवति नापि प्रतिपिपादयिषितम् ॥ २३ ॥

 तथा तत्पदवत्वमित्यपि पदं स्वप्रवृत्तेः प्रागेव शब्दात्सिद्धां संसारितामसंत्यज्य साक्षान्मात्रर्थवाचि भवत्यव्यवहिततया नित्यमपरोक्षतास्वभावमात्रे श्रोतरि बुद्धिमुत्पादयति । अतः सापि संसारिता अभिधानजा आपाततः शब्दोत्थानवस्तुसंस्पशिनी नापि शब्दप्रतिपाद्या तत्प्रतिपत्तेः प्रागेव सिद्धत्वात्तत्प्रतिपादने पुरुषार्थाभावात्प्रतिपिपादयिषितवाक्यार्थविरोधाचेत्यर्थः ॥ २४ ॥

 इतश्ध पारोक्ष्यसंसारित्वयोरविवक्षितत्वमित्याह विरुद्धेति । उद्देशनं प्रसिद्धरूपनिर्देशनं विरुद्धमुद्देशनमनयोरिति विरुद्धोद्देशनौ पदार्थों तयोर्भावस्तत्वं तस्मादपि तद्भतयोर्विरुद्धरूपयोरविवक्षितत्वमुत्तरश्लोकेनोच्यत इत्यर्थः । उद्दिश्यमानमिति । तत्त्वमसिवाक्यगतमुद्दिश्यमानं त्वंपदार्थात्मकं वस्तूद्देशनगुणेनोद्देशनदशायां प्रतीयमानेन संसारित्वगुणेनान्वितं विशिष्टमाकाङ्कितपदार्थेन विधित्सितेन सकलसंसारहितेन संसर्गमन्वयं न प्रतिपद्यते । एवं तत्पदार्थोऽप्युद्दिश्यमानः पारोक्ष्यादिविरुद्धगुणान्वितो नित्यापरोक्षप्रत्यगात्मना त्वंपदार्थेनान्वयं न

प्रतिपद्यते तेनोभयत्रापि विरुद्धधर्मयोरविवक्षितत्वमिति श्लोकार्थः॥२५


यत एतदेवमतोऽनुपादिसितयोरपि तत्वमर्थयोर्विशेषणविशेष्यभावो भेदसंसर्गरहिततावाक्यार्थलक्षणयैवेत्युपसंहारः ।
 इतदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा ।
कश्य पन्नरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् ।
 लक्षणं सर्पवद्रज्वाः प्रतीचः स्यादहं तथा ।
 इतद्वाधेनैनव वाक्यार्थ वेति सोऽपि तदाश्रयात् ॥२७॥


 ननु नीलमुत्पलमित्यादौ विशेषणविशेष्यभावस्य विशिष्टपरता दृष्टा । इहापि तथैवाऽभ्युपगन्तव्यमित्याशङ्कय प्रतिपिपादयिषितार्थविरोधान्मञ्धाः क्रोशन्तीत्यादौ लक्षणपरत्वस्यापि दर्शनादिहापि तथाभ्युपेयमित्याह यत एतदेवमिति । भवतु तथापि किं विशेषणं किंवा विशेष्यमित्यत आह तदो विशेषणार्थत्वमिति । तदस्तत्पदार्थस्य विशेषणत्वं तथा त्वमस्त्वंपदार्थस्य विशेष्यत्वम् । त्वंपदार्थस्याहमिति सामान्यतः प्रसिद्वत्वाद्देहेन्द्रियादिविशेषेषु च विप्रतिपत्तेरद्वितीयब्रह्मात्मावगतित एव पुरुषार्थपर्यवसानाजिशासानिवृत्तेस्त्वंपदार्थस्तत्पदार्थेन विशिष्यते । तत्र च विरोधस्फूत पदार्थाभ्यामखण्डैकरसः प्रत्यगात्मा लक्ष्यत इत्यर्थः । यद्वा । तत्त्वमर्थयोरुभयोरप्यन्योन्यापेक्षया विशेषणत्वं विशेष्यत्वं च भवति त्वमो विशेषणार्थत्वं विशेष्यत्वं तदस्तथेत्थस्याप्युपलक्षणार्थत्वादस्य श्लोकस्येत्यर्थः ॥ २६ ॥

 ननु गङ्गायां घोषः प्रतिवसतीत्यादौ गङ्गाशब्दस्य तीरलक्षकत्वेन तद्धाच्यस्य जलप्रवाहस्य नाविवक्षितत्वं विशिष्टतीरावगतिप्रयोजकत्वाऋापि विरूद्धताधिनाभावसम्बन्धात् । अत एव न लक्ष्यबुद्धया निरस्यमानत्वामिह पुनरहङ्कारस्य लक्षकत्वे त्रितयमपि नास्त्यपुमर्थत्वेनाविवक्षितत्वात् । अनृतादिस्वभावेन विरुद्धत्वालुक्ष्यज्ञानाडाध्यत्वाञ्च तत्कथमस्य लक्षकत्वमित्याक्षिपति कथं पुनरिति । अत्रोत्तरमाह लक्षणमिति ।

इयं चावाक्यार्थप्रतिपतिरन्वयव्यतिरेकाभिज्ञयैव । य
 यावद्यावनिरस्यायं देहादीन्प्रत्यगञ्चति ।
 तावत्तावतदयोंऽपि त्वमर्थ प्रविविक्षति ॥ २१ ॥
कस्मात्पुनः कारणाद्देहाद्यनात्मावप्रतिपत्तावेवात्मा तद-


योऽयं सर्पः सा रज्जुरिति प्रयोगे सर्पः स्वरूपेण विवक्षारहितोऽध्यस्तत्वादेव परमार्थसम्बन्धशशून्यो रज्जुबुच्चा निरस्यमानोऽपि स्वाधिष्ठानभूताया रज्ज्वाः यद्वदुपलक्षणं भवति प्रतिभासमानसपकारानुवादमन्तरेणानवभासमानरज्वाकारस्याप्तवाक्यादवगमानुपपत्तेस्तद्वदहङ्कारो विवक्षारहितः सम्बन्धशून्यो बाध्यमानोऽप्यनवभासमानाद्वितीयप्रत्यगात्मनस्तस्मिन्नध्यस्तो लक्षणं भवति । अहमिति विपर्यासगृहीतस्य प्रत्यगात्मनस्तदनुवाद्व्यतिरेकेण वाक्यात्तत्त्वतः प्रतिपादनायोगादित्यर्थः । फलितमाह तथा तड्राधेनेति । यथा रज्जुप्रतिपत्त्या सप रज्जुरिति वाक्यार्थ सपश्रयात्सर्पबाधयैव प्रतिपद्यत एवं सोऽपि प्रत्यगात्माहं ब्रह्नोति वाक्यार्थमहङ्काराश्रयादहङ्कारबाधयैव प्रतिपद्यते । तस्माद्रह्माहंपद्योर्वे यधिकरण्यं नाशङ्कितव्यमितिभावः ॥ २७ ॥

 एवं वाक्याद्वाक्यार्थप्रतिपत्तिर्भवतीत्युक्तम् । कथं तर्हि श्रुतवाक्यादपि केचित्तथा न प्रतिपद्यन्त इत्यत आह इयं चेति । आत्मैव सर्वावस्थास्वन्वयी व्यभिचारिणश्च देहेन्द्रियाद्य इत्यन्वयव्यतिरेकानुसंधानेन निवृत्तप्रतिबन्धानामेवावाक्यार्थपतिपत्तिरितरेषां तद्भावान्नोपपद्यते न तु वाक्यस्यासामथ्र्यादित्यर्थः । देहेन्द्रियप्राणमनोबुद्धच्यव्याकृतान्ताननात्मन आत्मत्वेन गृहीतानन्वयव्यतिरकाभ्यामुपायाभ्यां मुमुक्षुःस्थूलदेहादारभ्य यथा यथा निरस्यति तथा तथा तत्पदार्थोऽपि त्वंपदार्थाभेदावगत्यनुसारितया प्रवेष्टुमिच्छति विरोधिनः प्ररिच्छेदाभिमानस्य निरस्तत्वादिति श्लोकमवतारयति यस्मादिति ॥ २८ ॥

न्वारोपितसपदिनिवृत्तौ तदधिष्ठानस्य रज्ज्वादेः प्रतिपत्तिरेव लोके


र्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते ।
प्रत्यगामानवबोधस्यानामस्वाभाव्यात्तदभिनिवृतश्चायं
बुद्धयादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवानामावमपि साविद्यस्यैव । यतो निरविद्यो विज्ञानवाक्यार्थरूप एव केवलोऽवशिष्यते तस्मादुच्यते ।
 देहादिव्यवधानत्वातदर्थ स्वयमप्यतः ।
 पारोक्ष्येणैव जानाति साक्षात्वं तदनात्मनः ॥ २९ ॥


दृश्यते न तु रजवादेरर्थान्तरात्मना प्रतिपत्तिस्तत्कथमिह देहादेरात्मभावनिवृत्तौ तदधिष्ठानस्य त्वमर्थस्य तदर्थताप्रतिपत्तिः । प्रतिपत्तौ वा ब्रह्मकार्यतया देहादेर्बह्मात्मत्वाद्देहाद्यात्मत्वप्रतिपत्तावेव ब्रह्मत्वप्रतिपत्तिः किं न स्यादित्याक्षिपति कस्मादिति । समाधत्त उच्यत इत्यादिना । आत्माविद्यायास्तावज्जडस्वभावत्वादृश्यत्वाज्ज्ञाननिवत्र्यत्वाञ्चानात्मत्वं स्वाभाविकं । तत्कार्यत्वाञ्च देहादेरप्यनात्मत्वं केवलकूटस्थब्रह्मकार्यत्वानुपपत्तेस्तथात्मनश्चिन्दूपत्वात्कूटस्थत्वात्स्वयंप्रकाशत्वाञ्च ब्रह्मत्वं स्वाभाविकं । तेन तस्य देहादावात्मत्वप्रतीतेरेव ब्रह्मभावप्रच्युतिस्तन्निवृत्तौ तु स्वाभाविकब्रह्मरूपतामेवासौ प्रतिपद्यत इत्यर्थः । तथाप्यनात्मनां स्वरूपेणावस्थितत्वान्नात्यन्तिकानर्थनिवृत्तिः स्यात् “द्वितीयाद्वै भयं भवती'ति श्रुतेरित्याशङ्कयाह आत्मत्वमिवेति । देहादीनामात्मभाववदनात्मस्वरूपमप्यविद्यावत एव भवति रजतादिवत्तेषां स्वरूपेण संस्पृष्टरूपेण चात्मन्यध्यस्तत्वात् । तस्माद्वाक्यार्थप्रतिपत्तेरविद्यानिवृत्तौ सर्वानर्थनिवृत्तिरित्यर्थः । उभयमप्यविद्याकृतमिति कथमवगम्यत इत्याशङ्कय विद्योदये पूर्णमेवावशिष्यत इत्युक्तत्वादित्याह यतो निरविद्य

इति । उत्तेऽर्थे श्लोकमवतारयति तस्मादिति । यस्माद्देहादिलक्षणव्यवःधानात्स्वयं स्वात्मभूतमपि तत्पदार्थ ब्रह्मपारोक्ष्येणैव जानाति व्यवहिःतमनात्मभूतामिव प्रतिपद्यतेऽतस्तेषामन्वयव्यतिरेकाभ्यामनात्मत्वावगमात्साक्षात्वमपरोक्षात्मरूपत्वं तत्पदार्थस्य भवतीत्यर्थः । अथवा यत


यथोक्तार्थप्रतिपतिसौकर्याय दृष्टान्तोपादानम् ।
 प्रत्यगुन्दूतपितस्य यथा बाह्यार्थपीतता ।
 चैतन्यं प्रत्यगात्मीयं बहिर्वदृश्यते तथा ॥ ३० ॥
यस्मादेवमतो विशुछमवसीयताम् ।
 पदान्युदृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः ।
 पदार्यालोकतो बुङ्का वेति वाक्यार्थमञ्जसा ॥ ३१ ॥
कुतः पुनः सामान्यमात्रवृतेः पदस्य वाक्यार्थप्रतिपतिहेतुत्वमिति । बाढम् ।


एवमतः स्वात्मभूतमाप तदर्थमशोधितत्वम्पदार्थो देहादिव्यवधानात्पारोक्ष्येणैव जानाति देहाद्यनात्मप्रतिपत्तेः साक्षात्वमपरोक्षत्वं जानातीत्यर्थः ॥ २९ ॥

 ननु कथं स्वात्मभूतस्य स्वात्मनि प्रकाशमाने पारोक्ष्यतया प्रतिभास इति तत्राह यथोक्तति । अहमित्यभिमन्यमानशारीरैकदेशे समुद्रतापितस्य पुंसस्तद्वतपीतता यथा पीतः शङ्ग इति बाह्यार्थोपरक्ततया बहिरिव भासत एवं प्रत्यगात्मनोऽपि तद्र्थस्य बाह्याव्याकृताद्युपररागाद्वाहपृष्ठवदवभासत इत्यर्थः ॥ ३० ॥

 यत उक्तन्यायेन तत्त्वमस्यादिवाक्यस्याखण्डार्थपर्यवसानमविरुद्ध तस्माद्वाक्यान्निःशङ्क यथोक्तार्थो निश्चीयतामित्युपसंहरति यस्मादिति । पदानां वाक्येभ्यः समुद्वारा नाम प्रयोगभेदेषु पदानामावापोद्वापाभ्यां तत्तत्पदार्थेषु शक्तयवधारणं तत्कृत्वा पदार्थाश्चान्वयव्यतिरेकाभ्यां लोकतो वृद्धव्यवहारतश्च पद्शक्तिप्रतियोगिनो बुध्वा वाक्यतात्पर्यानुसारेण वाक्यार्थ प्रतिपद्यत इत्यर्थः ॥ ३१ ॥

 ननु सामान्यमात्रे गृहीतसम्बन्धस्य पदस्य वाक्यार्थबोधकत्वं नोपपद्यते वाक्यार्थविशेषत्वात् । न ह्यन्यत्रगृहीतसम्वन्धस्य पदस्यान्यत्रबुद्धिजनकत्वं सम्भवतीत्याक्षिपति कुतः पुनरिति । पदस्य सामान्यवाचकत्वे

ऽपि विशेषस्य वाक्यतात्पर्यविषयत्वं न विरुध्यत इति समाधत्ते बाढ

 सामान्यं हि पदं बूते विशेषो वाक्यकर्तृकः ।
 श्रयादि प्रतिबद्धं सद्विशेषार्थ भवेत्पदम् ॥ ३२ ॥
अन्वयव्यतिरेकपुरःसरं वाक्यमेव सामानाधिकरण्यादिनाऽविद्यापटलमध्वंसद्वारेण मुमुक्षु स्वाराज्येऽभिषेचवयति न त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह ।
 बद्धयादीनामनात्मावं लिङ्गादपि च सिध्यति ।
 निवृतिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥ ३३ ॥
न केवलमनुमानमात्रशरणोऽभिलषितमथै न प्राशेोतीमिति ।


विशेषो वाक्यकर्तृको वाक्यतात्पर्यविषय इत्यर्थः । ननु कथं न

विरुध्यते पदसमुदायात्मकं हि वाक्यं पदानि च सामान्यमात्रविषयाणि ततस्तत्समुदायात्मकं वाक्यमपि सामान्यमात्रविषयं स्यान्न विशेषार्थविषयमित्यत आाह श्रुत्यादीति । यद्यपि स्वतः सामान्यमात्रविषयं पदं तथापि श्रुतिलिङ्गवाक्यादिभिर्नियन्त्रितं सदन्विताभिधानसमयेऽन्वये विशिष्टार्थे तात्पर्यतो वक्र्तते यथा सर्वान्ब्राह्मणान्भोजयेदित्युक्त सर्वशब्दो निमन्त्रितब्राह्मणविषयो भवति । अन्यथा विशिष्टव्यवहारासि-द्धेरित्यर्थः ।॥ ३२ ॥

 चतुविधान्वयव्यतिरेकाभ्यां शोधितपदार्थस्याखण्डार्थप्रतीतिसिद्धेववक्यमनर्थवकमित्याशङ्कय प्रमाणमन्तरेण युक्तिमात्रादज्ञानस्यानिवृत्तेस्तत्रिवृत्तये वाक्यमेव समाश्रयणीयमित्युक्तमर्थ निगमयति अन्वयव्यतिरेकेति । बुद्धयादीनामिति । बुद्धयादीनामनात्मत्वं युक्तितः सिध्यति न तु तेषां वकारणाज्ञाननिवृत्तिद्वारेण निवृत्तिस्तावता सिध्यति तस्या अप्रमाणत्वेनाज्ञाननिवर्तकत्वायोगात् । तस्मात्तन्निवृत्तये प्रमाणभूतं वावयमेव समाश्रयणीयमित्यर्थ । ३३

इतश्च वावयमेव समाश्रयणीयमशाननिवृत्तय इत्याह न केवल

 अनादृत्य श्रुतिं मोहादतो बौछास्तमस्विनः ।
 आपेदिरे निरात्मवमनुमानैकचक्षुषः ॥ ३४ ॥
न चानादरे कारणमस्ति यस्मात्सर्वत्रैवानादरनिमित्तंप्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा विपरीतम
तिपादनं वा संशयितप्रतिपादनं वा न वा प्रतिपादनमिति । न चैतेषामन्यतमदपि कारणमस्ति । यत आह ।
 मानान्तरान्नवष्टब्ध निदुःख्यात्मानमञ्जसा ।
 बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥ ३५ ॥
न च संशयितव्यमवगमयति । यतः ।


मिति ॥ ३४ ॥

 प्रमाणभूतस्य वाक्यस्य लोके मूलप्रमाणापेक्षाद्दर्शनाद्वेदस्यापैौरुषेयतया च तदसम्भवात्तत्प्रतिपादितेऽर्थेऽस्माकमनाद्र इति सुगतमतमाशङ्कयानादरे कारणाभावान्मैवमित्याह न चेति । कुतोऽनादरे कारणं नास्तीत्याशङ्कय “नद्यास्तीरे फलानि सन्ति’ “वायुर्वे क्षेपिष्टा देवते'त्यादिवत्प्रमाणान्तरासिद्धार्थप्रतिपादनस्य वा “अम्बुनि मज्जन्त्यलाबूनि ग्रावाणः प्रवन्ते” “आदित्यो यूप' इत्यादिवत्प्रमाणान्तरविरुद्धार्थप्रतिपादनस्य वा “स्थाणुर्वा पुरुषो वा को हि तद्वेद् यद्यमुष्मिलोकेऽस्ति वा न वे'त्यादिवद्नवधारितवस्तुप्रतिपादनस्य वा समुद्रघोषभेरीशब्दहुंफड्रौषडित्यादिवदप्रतिपादनस्य वात्राभावादित्याह यस्मात्सर्वत्रैवेति । कुतस्तेषामन्यतमन्नास्तीत्यवगम्यत इत्यत आह यत आहेति। “वायुर्वे क्षेपिष्टा देवता” “आग्निर्हिमस्य भेषजामि'त्यादिवन्मानान्तराधिगतस्याप्रतिपादनान्नानुवादलक्षणमप्रामाण्यमित्यर्थः । मानान्तरानधिगतत्वे हेतुः निर्दू :खीति । अहं दुःखीत्यादिवत्संसारातीतत्वस्य मानान्तरानधिगतत्वादेवादित्यो यूप इत्यादिवद्विपरीतप्रतिपादनलक्षणमप्यप्रामाण्यं नाशङ्कनीयमित्याह आत्मानमञ्जसेति । आत्मनः स्वरूपेणाबाध्यत्वादिति भावः ॥३५॥

 तर्हि संशयितावगमकत्वादप्रामाण्यमित्यत आह न च संशयितव्य


 सर्वसंशश्धहेतौ हि निरस्ते कथमात्मनि ।
 जायेत संशयो वाक्यादनुमानेन युष्मदि ॥ ३६ ॥
१३१
 यत्र स्याइरसंशयो नासौ ज्ञेय आत्मेति पण्डितैः ।
 न यतः संशयप्राझेिरात्मनोऽवगतित्वतः ॥ ३७ ॥
अनवबोधवावं तु दूरोत्सारितमेव । यत आह ।
 बोध्येऽप्यनुभवो यस्य न कथञ्चन जायते ।
 तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ ३८ ॥


मिति । कुत इत्यत आह यत इति । सर्वसंशयानां हेतौ युष्मद्यहङ्कारप्रमुखेऽनात्मनि चतुर्विधान्वयव्यतिरेकलक्षणानुमानेन निरस्ते सति वाक्यादात्मनि वकथं संशयो जायेतेत्यर्थः॥३६॥

 पूर्व प्रमाणस्वभावपर्यालोचनया संशयो न भवतीत्युक्तमिदानीं प्रमेयभूतात्मस्वभावपर्यालोचनयापि न संशयसम्भव इत्याह अपि चेति । यत्रेति । यत्र संशयः स्यादसावात्मेति न शेय इत्युक्तं तत्र हेतुमाह न यत इति । आत्मनो निःसामान्यविशेषस्य स्वयंप्रकाशत्वेन निल्यापरोक्षतया संशयायोग्यत्वादध्यारोपितादृश्यप्रपञ्चस्य तस्मिन्त्संशयालम्बनत्वसम्भवेऽपि विशिष्यरूपत्वेनानात्मत्वात्स्वरूपतावन्मात्रे संशयो न भवतीलयर्थः ॥ ३७ ॥

 तर्हि तस्याऽतिपादकत्वादप्रामाण्यमस्त्वित्यत आह अनवबोधकत्वमिति । ननु श्रुतवाक्यस्यापि बोधोत्पत्त्यदर्शनादनवबोधकत्वं दूरोत्सारितमिति न शक्यते वक्तुमित्याशङ्कय गाढमूढचेतस्त्वेन प्रतिपत्तियोग्यमपि विषयमा प्रतिपद्यमानस्यानाधिकारित्वादधिकारिणः प्रमितिजनको वेद् इति न्यायाञ्च श्रुतवाक्यस्यापि बोधो न जायते न तु वाक्यस्यानव बोधकत्वादतो नानवबोधकत्वलक्षणमप्रामाण्यमित्याह बोध्येऽपीति ।

सुखेन बोढुं योग्येऽपि यस्य बोधो न जायते तं कथं शास्त्रं बोधयेदि


अन्वयव्यतिरेकपरःसरं वाक्यमेवावाक्यार्यरूपमात्मानं
प्रतिपादयतीत्यस्य पक्षस्य द्रढिने श्रुत्युदाहरणमुपन्यस्यति ।
 जिघ्राणीममहं गन्धमिति यो वेत्यविक्रियः ।
 स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः॥३९॥
यथा “तत्सत्यं स आत्मा तत्त्वमसी'?त्यस्य शेषाचेनान्वयव्यतिरेकश्रुतिर्यथा “य एषोऽक्षिणि पुरुषो दृश्यत”


त्यर्थः । बोधेऽपीति पाठे स्वप्रकाशबोधस्वरूपात्मन्यपि यस्यानुभव आापरोक्ष्यं न जायत इत्यर्थः ॥ ३८ ॥

 अन्वयव्यतिरेकलक्षणस्य तर्कस्य पदार्थशोधनद्वारेण वाक्यार्थप्रतिपत्तिहेतुत्वमुक्तं तत्राविशेषेण पुरुषोत्प्रेक्षारूपाणां तकर्काणां तद्धेतुत्वप्रसक्तौ वाक्यार्थप्रातिपत्तिानियमो न स्यात् पुरुषोत्प्रेक्षारूपाणां निरङ्कशत्वादित्याशङ्कय प्रतिवेदान्तं सृष्टिस्थितिप्रलयनियमनप्रवेशार्थवादसूचितानामेव तर्काणां तद्धेतुत्वं न तु पुरुषोत्प्रेक्षारूपाणामिति दर्शयति अन्वयव्यातरेकेति । छन्दोगानां महावाक्यं तच्छेषभूतन्यायप्रदर्शकावान्तरवाक्यं च श्लोकेन दर्शयति जिम्राणीममिति । अहमिमं गन्धं जिम्राणीति व्यवस्थितं प्रमातारं यो वेत्तीति व्यभिचारिणीनां गन्धादिवृत्तीनां तदाश्रयस्य च प्रमातुर्यः साक्षी तमव्यभिचारिणं त्वंपदार्थमन्वयव्यतिरेकाभ्यां विविच्य परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति तत्पदार्थरूपतामस्याचष्ट इत्यर्थः ॥ ३९ ॥

 यथा छन्दोगानां तत्त्वमसीतिमहावाक्यशेषत्वेनावस्थात्रयसाक्षिणो ऽन्वयव्यतिरेकश्रुतिरुदाहृता तथा वाजसनेयिनामप्यहं ब्रह्मास्मीति महावाक्यशेषत्वेन “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष' इत्यादिवाक्यं श्रूयते तथा प्रतिवेदान्तमित्थमन्वयव्यतिरेरकश्रुतयो द्रष्टव्यास्तेन न शुष्कतर्काणामिहानुप्रवेश इत्यभिप्रेत्याह यथेति । पूर्वश्लोकेनाथ

यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमित्यन्तस्य तत्त्वमसीति

इत्याद्या “अथ यो वेदेदं जिघ्राणी'त्यनता । तया“हँ
ब्रह्मास्मी'त्यस्य शेषः ।
 अहमः प्रत्यगामायों निरस्ताशेषयुष्मदः ।
 बम्भणीति श्रुतिन्यया योऽयमित्यादिनाऽसकृत् ४०
कथं पुनरयमर्थोऽवसीयते । अहंव्याजेनात्रात्माथों बुबोधयिषित इति । यतः ।
 एष आात्मा स्वयंज्योती रविसोमाग्विाक्षु सः ।
 इतेष्वस्तं दृगेवास्ते भासयंश्चितचेष्टितम् ॥ ४१ ॥


महावाक्यशेषभूतस्यार्थमभिधायाधुनानेन श्लोकेनाहं ब्रह्मास्मीति महावाक्यशेषभूतस्य योऽयं विज्ञानमय इत्यादिवाक्यस्यार्थमाह अहम इति । “अहं ब्रह्मास्मी'ति म हावाक्यगताहम्पदस्य लिलक्षयिषितवाक्यार्थानुरोधेन निरस्ताशेषयुष्मदो व्यावर्चितताशेषानात्मजातस्य प्रत्यगात्मा लक्ष्योऽर्थ इति “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष' इति श्रुतिश्चतुर्विधान्वयव्यतिरेकलक्षणन्यायोपेता तात्पर्येणाचष्ट इत्यर्थः । यद्वा । निरस्ताशेषयुष्मदः शोधिततत्त्वंपदार्थस्य मुमुक्षोरित्यर्थः । अथवा । निरस्ताशेषयुष्मद् इति हेतौ पञ्चमी । निरस्ताशेषयुष्मत्वादित्यर्थः ॥ ४० ॥

 कया पुनरुपपत्याहंशब्दो वाच्यार्थ परित्यज्य लक्षणया कूटस्थात्मनि

प्रवर्तत इत्युत्तरश्लोकापेक्षामाह कथमिति । वाक्यशेषान्यथानुपपत्येत्युत्तरश्लोकमवतारयति यत इति । एष इति । “अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽस्रौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इती'त्युपक्रम्यादित्यादिबाह्याभ्यन्तरज्योतिषामुपरम“आत्मैवाऽस्य ज्योतिर्भवतीत्यात्मनेवायं ज्योतिषास्ते पल्ल्ययते कर्म कुरुते विपल्येतीति' इति च बुद्धयादिसाक्षिणं कूटस्थत्वेन प्रतिपादितत्वादित्यथः ॥ ४१ ॥

निर्णेनेति च पृष्टो मुनिः ।
 आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते ।
 बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥ ४२ ॥
यस्माचामात्राहंव्याजेन प्रत्यङात्रो जिग्राहयिषितस्तस्मादहंवृतिः स्वरूपस्य विलयेनैव वाक्यार्थावगमाय
कारणत्वं प्रतिपद्यत इतीममर्थमाह ।
 अहंवृत्त्यैव तब्रह्म यस्मादेषोऽवगच्छति ।
 मत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥ ४३ ॥
अत एव च यः प्रतिज्ञातोऽयों नाहंग्राहो न तडीन इ-


 आत्मनैवायं ज्योतिषास्त इत्युक्त आत्मशब्दस्य च कोशपञ्चके साधाःरणत्वा“त्कतम आत्मे'ति जनकेन पृष्टो याज्ञवल्क्यो मुनि“यऽयं विशानमयः प्राणेष्वि'ति देहेन्द्रियाणि व्युदस्य हृदीत्यधिदैवं रूपं व्युदस्य विज्ञानमयशब्देनोपात्तां बुद्धिमन्तरिति व्युद्स्य जडविशेषोपादानतया प्राप्तमव्याकृतं ज्योतिरिति व्युदस्य जडविशेषेषु प्रतिबिम्बितं चैतन्यं पूर्णत्वात्पुरुष इति व्युदस्य तेभ्यः परं प्रत्यगात्मानमहंशब्दार्थ यतोऽतिशयेन निश्चित्य दर्शयति ततोऽप्युक्तार्थोऽवसीयतामिति श्लोकमवतारयति निर्णेनेक्ति चेत्यादिना । निर्णेनेक्ति अतिशयेन निर्णयतीत्यर्थः ।॥४२॥

 नन्वहङ्कारस्य लक्षणतया स्वरूपेणावस्थितत्वालुक्ष्यस्याद्धितीयत्वासिद्धिरवस्थित्यभावे च लक्षणाभावादेव तदसिद्धिरित्याशङ्का लक्ष्यस्वरूपावरोधेन लक्ष्यबुद्युत्पादनसमय एवाहङ्कारस्य तत्रारोपितस्य विलयास्रोक्तदोष इत्युत्तरश्लोकतात्पर्यमाह यस्माचेति । यस्मादेष मुमुक्षुरहं ब्रह्मास्मीत्यहङ्कारेणैव ब्रह्मा प्रतिपद्यते ततोऽहङ्कारस्वरूपबाधयैवाहङ्कारो वाक्यार्थप्रतिपत्तिकारणं भवति सप रज्जुरितिवदिति श्लोकयोजन्ना ॥ ४३ ॥

 तत्त्वमस्यादिवाक्यार्थे प्रत्यक्षादिविरोधो नास्तीति द्वितीयाध्याये यत्प्रतिज्ञातं तदित्थमुपपादितमिदानीमुपसंहियत इत्याह अत एवेति । त्यादिः स युक्तिभिरुपपादित इति कृत्वोपसंहियते । गृहीताहम्पदार्थश्रेत्कस्माज्ज्ञो न प्रपद्यते । प्रत्यक्षादिविरोधाचेत्प्रतीच्युक्तिर्न युष्मदि ॥ ४४ ॥ पूर्वस्यैव पदार्थस्य विस्पष्टार्थमाह । पराञ्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि । प्रतीच्येव प्रवृतं तात्सदसीति वचोऽञ्जसा ॥ ४५ ॥ तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो हीयमानोपादीयमानेभ्यो ऽन्वयव्यतिरेकाभ्यां मुञ्जेषीकावदशेषबििवक्रियासाक्षितयात्मानं निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं विजानीयात् । तदेतदाह । अहं दुःखी सुखी चेति येनायं प्रत्ययोऽधुवः । अवगायनत आभाति सम आत्मेति वाक्यधीः ॥४६॥


प्रतिपन्नाहम्पदार्थप्रतिपत्तौ किमित्यहं ब्रह्मास्मीति वाक्यार्थ न प्रतिपद्यत इत्युक्त पूर्ववाद्याह प्रत्यक्षादीति । उत्तरमाह प्रतीचीति । तत्त्वमस्याद्युक्तिः प्रतीचि प्रत्यगात्मनि न युष्मदि । प्रत्यक्षादि तु सुखदुःखादिविशिष्टबुद्युपाधिके वक्र्तते न प्रतीचि । ततो भिन्नविषयत्वेन प्रत्यक्षाद्यागमयोर्विरोधाभावाच्छोधिताहम्पदार्थोऽहं ब्रह्मास्मीत्यवाक्यार्थ प्रतिपद्यत एवेत्यर्थः ॥ ४४ ॥ प्रतीच्युक्तिर्न युष्मदीति श्लोकभागः प्रपञ्यत पूर्वस्यैवेति । इत्याह पराचि पराग्विषयाणीत्यर्थः ॥ ४५ ॥ यस्माच्छोधितपदार्थस्यावाक्यार्थप्रतिपत्तौ न मानान्तरविरोधस्तस्मात्तदर्थे ततः प्रतिपत्तिर्धटत एवेत्युपसंहरति तस्मादिति । अवस्थात्रयसंसृष्टस्वभावेभ्यः प्रत्यगात्मानं निष्कृष्य महावाक्यादपूर्वमनपरमनन्तरमित्याद्यतदारोपनिवर्तकवाक्यैः “सत्यं ज्ञानमनन्तमि'त्यादिस्वरूपविशेषप्रतिपाद्कवाक्यैश्च प्रमितं ब्रह्म प्रत्यक्त्वेन जानीयादित्यर्थः । अहं दुः प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्यकारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्दलक्षणमात्मानं तत्त्वमस्यहंब्रह्मास्मीत्यादिवाक्यं संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवेत्यसकृदभिहितम् । तत्र केचिदाहुः । तत्त्वमस्यादिवाक्यैयेथयावस्यितवस्तयायात्म्यान्वाख्याननिष्टर्न यथोक्तोऽर्थः प्रतिपतुं शक्यतेऽभिधाश्रुतित्वातेषाम् । न हि लोके ऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया नद्यास्तीरे फलानि सनतीत्यादिकायाः प्रामाण्यमभ्युपगतम् । अतो नियोगमखेनैवाभिधाश्रतेः प्रामाण्यं युक्तं प्रमाणान्तरनिरपेक्षत्वानियोगस्य । अस्य परिहारार्थमशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थविषयावादभिधाश्रतेः


खीति । दुःखित्वादिप्रत्यय आागमापायित्वादधुवोऽवगत्यन्तः प्रमित्यन्तो येन साक्षिणाभाति स एव सर्वज्ञः परमेश्वरो ममात्मेति वाक्यार्थधीर्भवतीत्यर्थः ॥ ४६ ॥ एतदेवमनुवदति प्रमाणान्तरेति । उत्तरश्लोकद्वयव्यावत्र्यामाशङ्कामाह तत्र केचिदिति । ननु किमिति सिद्धवस्त्वनुवादनिष्टै प्रतिपत्तुं न शक्यत इत्यतं आह अभिधाश्रुतित्वादिति । विधिपदरहितवाक्यत्वादित्यर्थः । अस्याप्यनधिगतार्थगन्तृत्वात्प्रामाण्यमस्त्वित्याशङ्कयाह न हि लोक इति । सिद्धार्थविषयवाक्यस्य नद्यास्तीरे फलानि सन्तीत्यादिवत्सापेक्षत्वेनाप्रामाण्यं भवतीति यतस्ततः कार्यपरत्वं वाक्यस्याभ्युपेयं कार्यार्थस्य प्रमाणान्तरायोग्यत्वात्प्रमाणान्तरायोग्यविषयस्य च वेदस्य निरपेक्षप्रामाण्यसम्भवादित्युपसंहरति अत इति । उत्तरश्लोकयोस्तात्पर्यमाह अस्य परिहारार्थमिति । नहि सिद्धार्थविषयत्वं प्रमाणान्तरसापे क्षत्वे प्रयोजकं लोके गामानयेत्यादिप्रवर्तकवाक्येष्वपि तद्दर्शनात् । प्रामाण्यं

सप्तपरुषप्रबोधकवाक्यस्येव

नित्यावगतिरूपत्वादन्यमानानपेक्षणात् । शब्दादिगुणहीनावात्संशयानवतारतः ॥ ४७ ॥ तृष्णानिष्ठीवनैनोमा प्रत्यक्षाचैः प्रमीयते । प्रत्यगात्मत्वहेतोश्रय स्वार्थत्वादप्रमेयतः ॥ ४७ ॥ श्रुतिरपीमभर्थ निर्वदति दिदृक्षितपरिच्छिन्नपरायूपादिसंश्रयात् । विपरीतमतो दृष्ट्या स्वतोबर्ड न पश्यति ॥ ४९ ॥


वक्तव्यमित्यय ततश्च सिद्धवस्तुनिष्ठ कार्यनिष्ठं वा यद्वाक्यं पौरुषेयं तन्मानान्तरसापेक्षं दृष्टमिति पौरुषेयत्वमेव सापेक्षत्वे प्रयोजकम् । इह पुनर्वेदान्तेषु तदभावान्मानान्तरायोग्यविषयत्वाञ्च सुतरां मानान्तरानपेक्षत्वम् । सुप्तपुरुषप्रबोधकवाक्यस्येव बोध्यपुरुषमात्रविषयतया तदनवबोधनिवर्तनेन प्रामाण्यं चोपपन्नमिति भावः । उत्क्तऽर्थे श्लोकमवतारयति अयमारम्भ इति । स्वभावतोऽवगतिरहितस्य मानान्तरापेक्षा दृष्टा । अात्मनः व्यवकूटस्थस्यावगतिरूपत्वेनमानान्तरानपेक्षत्वात्प्रत्यगात्मत्वादेव धानाभावात्स्वार्थत्वादेवान्योपभोग्यताभावादविषयत्वेन च प्रमेयतायोग्यत्वाच्छूोत्रादिप्रवृत्तिविषयशब्दादिगुणरहितत्वादहमस्मि न वेति संदेहेहतात्मस्वभावत्वेनानुमानादिप्रवृत्त्ययोग्यत्वाड्राहकप्रवृत्त्युत्तरकालीनदिदृक्षाप्रयुक्तकरणव्यापारजन्यतया तृष्णाकार्यभूतैः प्रत्यक्षादिकैःरात्मा न विषयीक्रियत इत्यर्थः ॥ ४७ ॥ ४८ ॥ प्रत्यक्षाद्यविषयत्वप्रतिपादकश्रुतितात्पर्याभिधायक उत्तरश्लोक इत्याह श्रुतिरपीति । दृश्यदेशादिपरिच्छिन्नपराग्भूतरूपादिविषयत्वात्प्रत्यक्षदृष्टेस्तथा तद्विपरीतमदृश्यमपरिच्छिन्तं प्रत्यग्भूतं रूपादिरहितं स्वप्रकाशमात्मानं न पश्यतीत्यर्थः । यद्वा । दिदृक्षिताद्दश्यात्परिच्छि न्यायसिद्धमतो वक्ति दृष्टेष्टारमात्मनः । न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥ ५० ॥ अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते । प्रत्यक्षस्य पराक्वान्न सम्बन्धग्रहणं यतः । आत्मनोऽतोऽनुमियास्यानुभवो न कथञ्चन ॥५१॥ एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव पराचीनविषय एव न प्रतीचीनमात्मानमवगाहयितुमलम् । एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह । प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः । सुविचार्याप्यतोऽनेन युष्मद्येवं दिदृक्षते ॥ ५२ ॥


ऋात्पराग्भूतादूपाद्याश्रयाञ्चातो घटादेवैिपरीतमात्मानं प्रत्यक्षरूपतया दृष्टया कोऽपि न पश्यतीत्यर्थः ॥ ४९ ॥ इत्थमर्थमुपवण्र्य तत्र श्रुतिमवतारयति न्यायसिद्धमिति । यतो रूपादिहीनत्वमतो “न दृष्टेष्टारं पश्येरि'त्यादिका प्रमाणभूता श्रुतिईष्टष्टारमात्मनः स्वस्य च तं प्रत्यग्भूतमात्मानं न पश्येरित्युक्तयुक्तिसिद्धं तात्पर्यतो वक्तीत्यर्थः । यद्वा । दृटैरात्मनः स्वरूपद्रष्टारं न पश्येदित्यर्थः ॥ ५० ॥ अनुमानविषयत्वे निराकृते सत्यर्थापत्यादिविषयत्वमपि निराकृतमेव भवतीति मन्यमान आाह अनुमानेति । प्रत्यक्षस्येति । प्रत्यक्षस्याविगोचरतया तद्रहितात्माविषयत्वादनुमानादप्यात्मा नानुभूयते नाप्यथर्थापत्यादिभिरित्यर्थः ॥ ५१ ॥ एवमुक्तयुक्तिभिरात्मनः प्रमाणान्तरागोचरत्वं निश्चेतव्यमित्युपसंहराति एवमिति । यथोक्तोऽर्थ आत्मनः प्रमाणान्तरराविषयत्वमित्यर्थः । अनेन युष्मद्येवेति । प्रत्यक्षादिना युष्मद्यनात्मन्येव दिदृक्षां करोतीत्यर्थः ॥ ५२ ॥ यस्मालौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहंब्रह्मास्मीति अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतः । वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥ ५३ ॥ सोऽयमन्वयव्यतिरेकन्याय : एतावानेव । यदवसानो वाक्यार्थस्तदभिज्ञस्याहंब्रह्मास्मीत्याविर्भवति । द्रष्टदृश्यविभागेन्नागमापायिसाक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते । दृश्यावाद्धटवद्देहो देहवचेन्द्रियाण्यपि । मनश्चेन्द्रियवज्ज्ञेयं मनोवनिश्चयादिमत् ॥ ५४ ॥


अतो वेदान्तानामात्मनि प्रामाण्यमित्येतदपि सिद्धमित्युपसंहरति यस्मादिति । देहादिप्राणपर्यन्तमनात्मजातमन्वयव्यतिरेकाभ्यामनात्मतया निरस्य कोऽस्म्यहमित्यात्मस्वरूपजिज्ञासोस्तत्स्वरूपप्रतिपादनाय तत्त्वमसिवाक्यं प्रवृत्तमित्यर्थः ॥ ५३ ॥ अवाक्यार्थज्ञानसाधनपदार्थविवेकहेतुभूतयोरन्वयव्यतिरेकयोः पूर्वाध्यायोदितयोः पुनः संक्षेपतः प्रदर्शनायोत्तरो ग्रन्थ इति तात्पर्य वक्ष्यन्प्रथमं तयोरव्यवहितं विपयं निर्दिशति सोऽयमिति । एतावानेव तावत्पर्यन्त इत्यर्थः । कियूत्पर्यन्त इत्यत आह यदवसान इति । अवसीयते निश्चीयतेऽनेनेत्यवसानो योऽयमन्वयव्यतिरेकन्यायोऽवसानो निश्धायकोऽस्य वाक्यार्थस्येति यद्वसानः । असम्भावनाविपरीतभावनानिरासेन वाक्यार्थनिश्धयस्यान्वयव्यतिरेकन्यायाधीनत्वाद्यदवसानो वाक्याथाऽन्वयव्यतिरेकाभिज्ञस्याहंत्रह्मास्मीत्याविर्भवति सोऽवाचक्यार्थनिर्णयोऽन्वयव्यतिरेकानुसन्धानपर्यन्त इत्यर्थः । यद्वा । यस्य पदार्थस्यावसानो निर्णयः पुष्कलकारणं वाक्यार्थस्येति यदवसानो वाक्यार्थस्तभिशस्य न्यायतः पदार्थाभिज्ञस्याहंब्रह्मास्मीत्याविर्भवति स पदार्थनि तया सकलकार्यकारणागमापायिविभागसाक्षित्वेनापि । प्रागसद्याति पश्रान्सन्सच यायादसतथा । अनामाभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥ ५५ ॥ तत्र घटादीनां दृश्यानामनात्मावं द्रष्ट्रामपूर्वकं प्रत्यक्षेणैव प्रमाणेनोपलभ्यांनात्मनश्रासाधारणान्धर्मानवधार्य तैर्हश्यावागमापायादिभिर्धर्मः शरीरेन्द्रियमनोनिश्रयादिवृत्तीरनामतया व्युदस्याहंवृतिमतोऽपि दृश्यावाविशेषाद्रष्टपूर्वकावमवसीयते । तदेतदाह । घटादयो यथा लिङ्गं स्युः परम्परयाहमः । दृश्यावादहमप्येवं लिङ्ग स्याद्रष्टुरात्मनः ॥ ५६ ॥


र्णयो न्यायानुसन्धानपर्यन्त इत्यर्थः । इदानीमुत्तरग्रन्थसन्दर्भस्य तात्पर्यमाह द्रष्टदृश्येति । दृश्यत्वाद्धटवद्देह इति । घटवदनात्मेत्यर्थः । निश्चयादिमदन्तःकरणम् ॥ ५४ ॥ इदानीं द्वितीयमन्वयव्यतिरेकं दर्शयति तथेति । प्रागिति । जनेः प्रागसन्दूत्वा पश्चात्सद्याति सत्त्वं प्राप्तोति सञ्च भूत्वा प्रध्वस्तमसत्त्व प्रामुयादित्येतद्नात्माभिजनमनात्मस्वाभाव्यं । तत्साक्षी पुनस्तद्विपरीत आगमापायशून्यः कूटस्थ इत्यर्थः । यद्वा । जाग्रदाद्यवस्थात्रये यद्भूत्वा भवति भूत्वा च न भवति तद्नात्माभिजनमनात्मस्थानं । तस्माद्विपरीतोऽवस्थात्रयसाक्षी सदैव भूत्वागमापायशून्यः कूटस्थ इत्यर्थः ॥ ५५ ॥ इदानीं द्रष्टकोटिनिविष्टतया परैरात्मत्वेनाभिमन्यमानस्याहङ्कारस्यानात्मत्वं साधयति तत्रेति । असाधारणधर्मा दृश्यत्वागमापायरूपादिमत्वादयः । घटादय इति । देहाडाह्या घटाद्यो विषया देहादिविशिष्टस्य द्रष्टुलिङ्गं भवन्ति । एवं देहोऽपीन्द्रियविशिष्टस्य सोऽपि मनसस्तदपि बुद्धेः साप्यहङ्कारस्य यथालिङ्गं भवति । एवमहङ्कारोऽपि दृश्यत्वात्स्वव्यतिरिक्तद्रथुलिङ्गमित्यर्थः ॥ ५६ ॥ ननु द्रष्टदर्शनदृश्यानां जाग्रत्स्वशसुषुझेष्वागमापायदर्शनाद्यत्साशिवको तेषामागमापायौ स अागमापायविभागरहित आत्मा यया यनिबन्धनौ जगतः प्रकाशाप्रकाशौ सप्रकाशाप्रकाशविभागरहितः सूर्य इति । यदा चैवं तदा वाक्यावगमस्यार्थस्यानुदितानस्तमितविज्ञानमात्रस्वभावस्यान्नूमानेनेव वाक्यस्य प्रातिपन्नात्वात्पुनराप निर्विषयत्वप्रसङ्गः । नैष दोषो लिङ्गव्यवधानेन ताप्रतिपतेः । ननु साक्षादपरोक्षादात्मस्वभावेनानात्मनो हानांपादानयोः सम्बन्धग्रहणात्कमतिशयं वाक्यं कुर्यात् । मैवं वोचो लिङ्गाधीनावातात्प्रतिपतेः । न हि लिङ्गव्य-


एवमन्वयव्यतिरकयोरात्मावगतिहेतुत्वे प्रपष्चिते पुनरपि वाक्यस्य निर्विषयत्वं प्राप्तमिति सांख्यमतमुत्थापयति ननु द्रष्टदर्शनदृश्यानामिति । सप्रकाशाप्रकाशविभागरहितः सूर्य इति । प्रतिक्षणं जायमानप्रकाशरहितः सूर्य इत्यर्थः । लिङ्गजनितविज्ञानस्य व्यवहिततया परोक्षतया वस्तुग्राहकत्वादपरोक्षतया ग्रहणाय वाक्यमेवापेक्ष्यत इति समाधत्ते नैष दोष इति । यद्वा । सामान्योपाधौ गृहीतव्याप्तिकेन लिङ्गेन व्याप्ति प्रति सम्बन्धिभूतसामान्यतिरस्कृततयात्मनोऽग्रहणादतिरस्कृतस्वरूपमात्रग्रहणाय वाक्यमेवापेक्ष्यत इति समाधत्ते नैष दोष इति । ननु द्रष्टदर्शनदृश्यानां सर्वेषामनात्मनामागमापाययोः साक्षादपरोक्षस्वभावेनैव साक्षिणा साक्ष्यसाक्षिभावसम्बन्धस्य गृहीतत्वात्तयोः साक्ष्यत्वेन साक्ष्यनुमानमपि साक्षादपरोक्षस्वभावेनैव भवेत्तस्मादपरोक्षझानार्थमपि न वाक्यापेक्षा स्यादिति पुनश्चोदयति ननु साक्षादिति । दृष्टान्तदाष्ठन्तिकान्वितसाधारणाकारस्यैवानुमानप्रमेयत्वादन्यथानुमानानुदयात्ततश्ध साधारणाकारतिरस्कृतत्वेनानुमानादात्मप्रतिपत्तिर्न तु निर्विशेषासाधारणाकारेण साक्षात्प्रतिपत्तिस्तस्मादपरोक्षज्ञानोत्पत्तये वाक्यापेक्षेति समाधत्ते मैवं चोच इति । नन्वसाधारणाकारेण सावधानेनात्मप्रतिपतिः साक्षात्प्रतिपतिर्भवति *यमेवैष वृणुते तेन लभ्य” इति श्रुतेः । आत आह । लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् । सदसाद्युत्थितात्मायमतो वाक्यात्प्रतीयते ॥ ५७ ॥ ननु यदि व्यावृत्तसदसविकल्पजालं वस्वभीष्टं वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया तृष्णा । यस्मादन्तरेणापि वाक्यश्रवणं निरस्ताशेषविकल्पमागोपालावि पालपण्डितं सुषुझे वस्तु सिद्यमतो नाथ वाक्यश्रवणेन । धस्य सुषुझे सम्भवात् । यदि हि सुषुझेऽज्ञानं नाभवि-


क्षात्प्रातिपत्तिमर्माभूत्कि तयेत्याशङ्कयासाधारणाकारेण साक्षादाधिगतिमक्षसाधनामिति श्रूयत इत्याह यमेवैष इति । यमेव केवलं निविशेषणमेवात्मानमेष साधको वृणुते निरन्तरं तन्निष्ठतया भजते

तेन परमात्मनायमात्मानेन साधकेन लभ्यः कथं तस्यैष आत्मा स्वां ततुं तस्य साधकस्य प्रकृतः प्रत्यगात्मा स्वामसाधारणां समस्तविशेषणनिर्मुक्ततया निर्विकल्पां ततुं विवृणुते विवृतां करोति स्पष्टमभिव्यञ्जयतीत्यर्थः । यद्वा । यमेव साधकमेवैष परमेश्वरो मामयं जानात्वित्यनुगृह्णाति तेन साधकेनायं लभ्यः । शेषं पूर्ववत् । उत्तेऽर्थे श्लोकमवतारयति अत आहेति । लिङ्गस्यास्तित्वनिष्टत्वादस्ति कश्चिदात्मेति धमिसद्भावमात्रनिष्ठत्वात्सद्सदादिविकल्पशून्यासाधारणस्वभावबोधकं न भवति ततस्तत्प्रतिपत्तिवक्यादेवेत्यर्थः ॥ ५७ ॥ ननु गोपालाविपालपण्डितपर्यन्तानां प्राणिनामशेषविकल्पहीनवस्तुनः सुषुते वाक्यमन्तरेण सिद्धत्वात्पुनर्वाक्यवैय्यथ्र्यमापतितामिति शङ्कते नन्वित्यादिना । कायपाधिभेदस्य विलीनत्वेऽपि सर्वनर्थहेत्वज्ञानस्य सुषुझेऽपि विद्यमानत्वान्न वाक्याधिगम्यं निर्विकल्पकं वस्तु तत्र सिद्धमिति परिहरति नैतदिति । अज्ञानसद्भावमेव विपक्षे बाधकष्यदन्तरेणापि

वेदान्तवाक्यश्रवणमनननिदिध्यासनाएव सुषुप्तप्रतिपतेः सकलसंसारोच्छितिप्रसङ्गः । न च स्थानं न्यायमनिमोक्षप्रसङ्गान्न चान्य एव सुषुप्तोऽन्य एवोत्थित इति शक्यं वतुं नाद्राक्षामहं सुषुझेऽन्यकिञ्चिदपीत्युत्थितस्य प्रत्यभिज्ञादर्शनात् । तस्मानमभविष्यद्रागद्वेषघटाज्ञानादिवाप्रत्यक्षमभविष्यद्ययेह लोके घटं न जानामीत्यज्ञानमव्यवहितं प्रत्यक्षमम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् । कथमभिव्यञ्जकाभाव इति चेच्छण । बाह्यां वृतिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यया ।


कथनेन साधयति यदि हीति । नन्वस्तु सुषुप्तौ समूलसंसारोच्छेद इत्याशङ्कय मैवं पुनरुत्थानदर्शनादित्याह न च केवल्यादिति । ननु सुषुप्तौ मुक्त एव पुनरुत्थानं चान्यस्यैवेत्याशङ्कय सुषुप्तोत्थितयोः प्रत्यभिज्ञयैकत्वाभिगमान्मैवमित्याह न चान्य इति । ननु सुषुप्यवस्थायां साक्षिवेद्य चेदशानमभ्युपगम्यते तर्हि तत्कालेऽपि ब्रह्माज्ञानमिति विशेषाकारेण व्यवहार्य स्याद्रागद्वेषघटाशानानां साक्षिवेद्यानां जाग्रत्यपरोक्षत्वेन व्यवहारयोग्यत्वदर्शनादित्याशङ्कते ननु यदीति । निर्विकल्पकानुभवसिद्धस्याप्यस्य स्फुटाभिव्यक्षकोपाधेरन्तःकरणस्याभावान्न स्फुटप्रतिपत्तिर्यथाहङ्कारस्य निर्विकल्पकानुभवसिद्धस्य बाह्यघटादिविषयबुद्धिवृत्यनुदये स्फुटप्रतिपत्तिर्न सम्भवति तद्वदिति श्लोकमवतारयन्परिहरति अत्रोच्यत इत्यादिना ॥ ५८ ॥ कश्चिदतिक्रान्तं प्रतिस्मृत्य दृश्यावादहमप्येवंलिङ्गं स्याद्रष्टुरात्मन इति नियुक्तिकमभिहितमित्याह । किंकारणम्। अहंतज्ज्ञात्रोविवेकामसिद्धेर्यथेह घटदेवदत्तयोाह्यग्राहकावेन स्फुटतरो विभागः प्रसिद्धो लोके न तथेहाहङ्कारतज्ज्ञात्रोविभागोऽस्तीति तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते । दाह्यदाहकतैकत्र यथा स्यावह्निदारुणोः । ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥ ५९॥ एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त-


उत्तरश्लोकस्य नातीतानन्तरश्लोकेन सम्बन्धः किन्तु दृश्यत्वादहमप्येवमित्यनेनैव सम्बन्धं कथयस्तद्यावामाशङ्कामाह कश्चिदतिकान्तमिति । अहं पश्यामीत्यहम एव दृश्यस्य द्रष्टुत्वानुभवादहंद्रष्ट्रोविभागो नास्ति तस्मादहमो घटवदृश्यत्वेनैव स्वव्यतिरिक्तद्रष्ट्रनुमापकत्वमनुपपन्नमित्यर्थः । यद्यप्यहं पश्यामीत्यत्र ग्राह्यत्वं ग्राहकत्वं चैकाश्रयं प्रतीते तथाप्यन्यत्रानयोविभिन्नाधिकरणत्वदर्शनाच्चिद्धातोरहकारव्यतिरेकेण सुषुप्त्यादौ द्रष्टत्वदर्शनादहङ्कारस्य च सुखदुःखादिवेद्यधर्मविशिष्टस्य घटादिवद्रष्तृत्वानुपपत्तेाह्यत्वमेव न ग्राहकत्वम् । ग्राहकत्वं ह्यहकारात्मनोरैक्याध्यासादात्मगतमेव विशिष्टगतत्वेन प्रतीयते । यथा केवलं वह्निगतमेव दग्धृत्वं वह्निविशिष्टदाह्यकाष्ठगतत्वेन प्रतीयते तस्माद्राहकानुमापकत्वमुपपद्यत इति परिहरति अत्रोच्यत इति । दाह्येति ॥ ५९॥ ननु यदि घटादिवदहङ्कारोऽपि साक्षिचैतन्यविषयस्तर्हि विषयत्वाविशेषाद्धटादाविवाहङ्कारेऽपीमं पश्यामीतिवन्ममबुद्धिः किं न स्याह पश्यामीत्येव कुतः प्रतीतिस्तथा घटादावप्यहमितिबुद्धिः किं न स्यान्मतिबुद्धिरेव कुत इत्याशङ्कय तदुपपाद्यन्नुत्तरश्लोकमवतारयितुं तदुपयोगिवृत्तमर्थं तावदनुवदति एवमिति । बाह्याः शब्दादयो विषयास्तन्नि रूपावच्छेदायाहंवृतिव्यमियते । तयावच्छिन्नं सत्कूटस्यप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया विषयभावं प्रतिपद्यत इति । तत्र तयोज्ञत्रहन्तारूपयोरवभासकावभास्यत्वसम्बन्धव्यतिरेकेण नान्यत्सम्बन्धातरमपपद्यते । अहन्तारूपं चात्मसात्कृत्वाहङ्कञ्चुकं परिधायोपकार्यचोपकारकावक्ष्मः सन् बाह्यविषयेणोपकारिणापकारिणा वामात्मीयं सम्बन्धं प्रतिपद्यते । तदभिधीयते । इदंज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः । अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥ ६० ॥


मित्तं रूपमन्तःकरणस्य तदाकारपरिणामस्तेन तस्यावच्छेदाय जानामीति तद्विशेषितत्वायाहंवृत्तिरहमित्याकारा जायतेऽन्यथा स्वपरवेद्ययोर्विशेषाभावप्रसङ्गादित्यर्थः । तथाप्यन्तःकरणस्य कथं प्रतीतिरित्यत आह तयावच्छिन्नमिति । कूटस्थो यः प्रत्यगात्मा तदुपादानस्तज्जन्यो यो ऽवबोधरूपोऽहंकृत्यवच्छिन्नान्तःकरणप्रतिबिम्बितश्चिदाभासंस्तदधीनत्वात्तस्य जन्यत्वं तस्येन्द्रियव्यवधानमन्तरेणाहंवृत्त्यवाच्छिन्नमन्तःकरणं विषयत्वं प्रतिपद्यत इत्यर्थः । तथैापि घटादिवदात्मीयतया किमिति तत्र तयोरिति । घटादीनामात्मीयत्वेनावभासस्तर्हि कथमित्याशङ्कय सम्बन्धान्तरसम्भवादित्याह अहन्तारूपामात । अहङ्कारात्मकमन्तःकरणमात्मसात्कृत्वाहंपरिच्छेदं चात्मन्यध्यस्य व्यवस्थितः प्रत्यगात्मा तत एव हेतोर्घटाद्युपकारापकारविषयत्वयोग्यो भवति तत एव घटादिविषयैरात्मीयत्वेन सम्बन्धं प्रतिपद्यते तत एव स्वस्वामिलक्षणसम्बन्धान्तरस्य विद्यमानत्वाद्धटादीनां ममेतिबुद्धिविषयत्वमित्यर्थः । उपपादितेऽर्थे श्लोकमवतारयति तदभिधीयत इति । ज्ञातुः साक्षिण इदमिति ज्ञानं साक्षात्स्वावभास्येऽन्तःकरणेऽहंवृत्यवच्छिन्ने स्यात्तस्यैव चाहमोऽहङ्कारतामापन्नस्याहङ्कञ्चकस्य ममेति ज्ञानं घटादिपूपकार्योपकारकभाव एकस्यैव ज्ञातुरन्तबह्यनिमितभेदाद्विभिनेऽपि विषय इदम्ममेतिज्ञानं द्वैरूप्यं जायत इत्युक्तम् । अत्रोपक्रियमाणापक्रियमाणयैव ज्ञातुर्विषये मम प्रत्ययो भवति विपये चेदंप्रत्यय इति कथ्यमवगम्यते । अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथयमित्याह । अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम । घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥ ६१ ॥


लक्षणसम्बन्धाद्भवतीत्यर्थः । कुतोऽयं विभाग इत्यत आह अज्ञानेति । अज्ञानमुपाधिर्यस्येत्यज्ञानोपाधिचैतन्याभासस्तेनेदमिति प्रत्ययः स्याद्तःपरं बाह्योपकारादिसम्बन्धवशादहमो ममेति विक्रियाज्ञानपरिणाम स्यादित्यर्थः । यद्वा । अहङ्कारापन्नस्य ज्ञातुर्घटादौ विषय इदमिति ममेति च ज्ञानद्वयमुत्पद्यते । तत्रेदमिति ज्ञानमज्ञानमात्रोपाधिकं ममेति ज्ञानमहमो विक्रियातः स्यादुपकारकमपकारकमित्यहङ्कारविक्रियोपाधिकामित्यर्थः ।॥ ६० ॥ उक्तविभागे प्रमाणदर्शनायोत्तरश्लोक इति वृत्तं कीर्तयन्नाह एकस्यैवेति । अन्तबह्यनिमित्तभेदाद्न्तनिमित्तं चैतन्याभासो बाह्यनिमितमुपकारादिविषयज्ञानपरिणामस्तद्रेदाद्विभिन्नेऽपि विषयेऽन्तःकरणे घटादौ चेदमिति ममेति च ज्ञानद्वयं जायत इत्युक्तमित्यर्थः । यद्धा । एकस्मिन्नेव घटादौ विषये ज्ञातुरेकस्यैवाज्ञानमात्रोपाधिवशाद्धीदमिति ज्ञानमुपकारकमपकारकमित्यहङ्कारविक्रियावशान्ममेदमिति च ज्ञानद्वयं जायत इत्युक्तमित्यर्थः । अत्रेति । अहङ्कारोपाधिकस्य घटादिविषये स्वस्वामित्वलक्षणसम्बन्धान्ममप्रत्ययो भवति । अज्ञानमात्रोपाधिकस्यान्तःकरण इदंप्रत्ययो भवतीति कथमवगम्यत इत्यर्थः । अथवोपकारापकाराविषयभावं प्रतिपन्नस्य विशिष्टस्य ज्ञातुरुपकारापकारसाधन त्वविशिष्ट ममप्रत्ययो भवति केवलस्य ज्ञातुः केवले घटादाविदंप्रत्यय इति कुतोऽवगम्यत इत्यर्थः । अनुपक्रियमाणत्वादिति । ज्ञातुः साक्षि मोहताकार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः पूर्वत्रेदंममज्ञानान्वयः प्रदर्शितः । अथाधुना तळद्यतिरेकेण व्यतिरेकविक्रियाज्ञानशून्यावानेदं न च ममात्मनः । उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥ ६२ ॥ आत्मानात्मविवेकस्येयताप्रदर्शनार्थमाह । वाक्यप्रत्यक्षमानाभ्यामियानर्यः प्रतीयते । अनर्थकृतमोहानिर्वाक्यादेव सदात्मनः ॥ ६३ ॥


णोऽहङ्कारेणानुपक्रियमाणत्वादनपक्रियमाणत्वाच्चाहमहङ्कारो घटादिःवन्मम न भवति ममप्रत्ययविषयो न भवति मोहमात्रमेव व्यपाश्रयो यस्य चिदाभासस्य तद्वत्वादिदं तु स्यादिदामित्यवभास्यत्वमात्रमेव स्यादित्यर्थः । उपकारकत्वादिशशून्ये ह्यहङ्कारे तत्साक्षिण इदमित्येव प्रत्ययस्य दर्शनात्तादृशे घटादाविदमित्येव प्रत्ययः स्यादुपकारकत्वादिधर्मसहिते ममप्रत्ययः स्यादिति द्रष्टव्यम् ॥ ६१ ॥ अज्ञानतत्कार्यव्यतिरेक इदंममेति च ज्ञानद्वयव्यतिरेकं प्रदर्शयितुमुतरश्लोक इति वक्ष्यन्प्रदर्शितमन्वयमनुवदति मोहेति । यस्मादज्ञानोपाधिकमात्मनोऽहङ्कारसाक्षित्वं यस्माच्च तत्कार्यपरिणाम्यन्तःकरणसम्बन्धोपाधिकमात्मनः परिणामाश्रयत्वं तस्मादज्ञानतत्कायपाधिद्वारेरणात्मनोऽहङ्कारे घटादौ चेदं ममेति च ज्ञानद्वयं भवतीत्यर्थः । विक्रियेति । सुषुप्तौ शब्दाद्याकारपरिणामलक्षणविक्रियाभावादज्ञानाभावाद्येदंज्ञानं ममज्ञानं च न दृश्यत इत्यर्थः । ननु कथमज्ञानशशून्यत्वं सुषुझेऽप्यज्ञानस्य साधितत्वादित्याशङ्कय तत्राज्ञोऽहमिति स्फुटतरव्यवहाराभावात्तच्यत इत्याह उत्थितस्येति । उत्थितस्यैव सतो नाहमज्ञासिषमिल्यज्ञानं सम्भवतीति । यत इत्याकाङ्कितपदपूरणेन योजना ॥ ६२ ॥ तिपर्यन्तता तत्प्रदर्शनायोत्तरश्लोक इति सम्बन्धमाह आत्मानात्मेति । द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् । तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रात्यगात्मन्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति न तं प्रति वक्तव्यं किञ्चिप्यवशिष्यते । योऽपि वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रियशक्तिमत्त्वान्न किञ्चिदप्यपेक्षितव्यमस्ति । यश्च श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा तदवसान एव वाक्यार्थ प्रतिपद्यतेऽसावपि यथार्थ प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः । यः पुनरन्वयतिरेको कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः कथं वाक्यं श्राव्यत इति । उच्यते । नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा । न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥६४॥


वाक्येति । वाक्यं त्वम्पदार्थशोधकं “कतम आत्मा” “कोऽयमात्मे"त्यादिकम् । प्रत्यक्षमन्वयव्यतिरेकजन्यमात्मानात्मविवेकानुभवनम् । ताभ्यां प्रमाणाभ्यामियानर्थः सकलानात्मविविक्तः कूटस्थः प्रत्यगात्मा प्रतीयतेऽनुभूयत इत्यर्थः । तर्हि तत्त्वमस्यादिवाक्यमनर्थकं प्राप्तमित्याशङ्ख्य मैवं तस्यैव मूलाज्ञाननिवर्तकत्वादित्याह अनर्थकृदिति ॥ ६३ ॥ ननु यदि तत्त्वमस्यादिवाक्यं तमोनिवर्तकं तर्हि सकृत्प्रवृत्तमेव प्रत्यक्षवत्स्वकार्य कुर्यादित्याशय क्षपिताशेषप्रतिबन्धेऽधिकारिविशेषे तथैवास्त्वित्यभ्यनुज्ञायाक्षपितप्रतिवन्धेऽधिकारिविशेषे प्रतिबन्धक्षयमपेश्यान्वयव्यतिरेकसहकृतं पुनःपुनराश्राव्यमाणं स्वकार्य कुर्यादिति दृष्टान्तेन प्रतिपादयन्नुत्तरश्लोकसंदर्भस्य तात्पर्यमाह द्वितीयाध्यायेति । तत्र दृष्टान्तं तावदर्शयति नवसंख्येति । यथा दशसंख्याकाः पुरुषाः समुद्दिष्टसमिदाहरणादिप्रयोजनाः संभूय ग्रामादरण्यं गतास्ततस्ततः परि अथ दृष्टान्तगतमर्थ दाष्टनिकायें समर्पयिष्यन्नाह । अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना । वेति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥६५॥ नान्वेष्यं चात्र कारणमित्युतं तत्कस्मादिति चोदिते प्रयिाहान्वषणासाहष्णुत्वात् । तत्कयामत्याह । सेयं भ्रान्तिनिरालम्बा सर्वन्यायविरोधिनी । सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥ ६६ ॥ तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पति-


क्रम्य निवतितसमिदाहरणादिप्रयोजनाः प्रत्याहृत्यैकत्र मिलिताः सन्तः सर्वे वयं समागता न वेति विमृश्य परिगणनाय प्रवृत्तः कश्चित्स्वातिरिक्तान्नव पुरुषान्वीक्षमाणोऽपि तद्भतनवसंख्ययैवापहृतज्ञानो दशमी ऽऽसीत्याप्तवाक्यश्रवणं विना स्वात्मानं दशमोऽस्मीति विभ्रमाद्यथा न वेत्तीत्यर्थः ॥ ६४ ॥ अपविद्धेति । एवमपि संसारित्वेनाभिमतः प्रत्यगात्मा साक्षात्परमात्मस्वभावोऽपि सन्नज्ञानापहृतस्वभावत्वात्तत्त्वमस्यादिवाक्यमन्तरेणाहमस्मि परं ब्रह्मति न प्रतिपद्यत इत्यर्थः । ननु स्वयंप्रकाशाद्वयात्मनि कथमज्ञानमुपपद्यत इत्याशङ्कय दुनिरूपत्वेन प्रतिभासमात्रशरीरत्वाद्धेतुर्नान्वेषणीय इत्याह नान्वेष्यं चात्र कारणमिति ॥ ६५ ॥ सेयमिति । येयमात्मनः स्वरूपाप्रतिपत्तिविपरीतकर्तृत्वादिप्रतिपत्तिश्च सेयं भ्रान्तिलोकसिद्धपदार्थवत्कृतकारणशून्यात एव निरालम्बोचितालम्बनश्शून्या सर्वन्यायविरोधिनी च लोकप्रसिद्धपदार्थान्तरवत्सत्तायां स्थितौ प्रतीतौ च ये न्यायास्तेषां विरोधिन्यत एव विचारन्यायाघातं न सहते यथा तमः स्वनिवर्त्तकप्रकाशं न सहते तद्वदित्यथः ॥ ६६ ॥ तर्हि सकार्याशानस्य प्रमाणज्ञाननिवत्र्यत्वात्प्रत्यक्षादिमानान्तरादपि निवृत्तिसम्भवात्पुनरपि वाक्यानुपयोग इत्यत आह तस्याः खल्वित्या डारेण निवृतिः । बुभुत्सोच्छेदिनी चास्य सदसीत्यादिना दृढम् । प्रतीचि प्रतिपतिः स्यान्नासौ मानानतराद्भवेत् ॥६७॥ कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेदृष्टान्तोक्तिः । जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः । त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥ ६८ ॥ सा च तत्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नात्वादेव न च नैवमिति प्रत्ययान्तरंजायते । तदेतदृष्टान्तेन प्रतिपादयति। दशमोऽसीति वाक्योत्था न धीरस्य विहल्यते । आदिमध्यावसानेषु न नवस्वस्य संशयः ॥ ६९ ॥


दिना । सर्वसंसारविभ्रमाधिष्टानस्य प्रत्यगात्मनो मानान्तरायोग्यत्वातत्प्रतिपादकवाक्यजन्यमेव ज्ञानं तन्निवर्तकमित्यर्थः ॥ ६७ ॥ ननु प्रमाणान्तरादशाक्यामधिगतिं वाक्यं कथं कर्तु शाकुयादित्याक्षिप्य दृष्टान्तप्रदर्शनेन समाधत्ते कथमित्यादिना । नवातिरेकेण दशमं जिज्ञासोस्ताम्यतः क्रुिश्यतस्त्वमेव दशमोऽसीति वचो यथा प्रमां कुर्यादेवं तत्त्वमस्यादिमहावाक्यमपि ब्रह्मजिज्ञासोः प्रमां कुर्यादित्यर्थः ॥ ६८ ॥ ननु दशमस्त्वमसीति वाक्यादुत्पन्ना धीः प्रमाणान्तरबाधाभावात्प्रमाणं भवतु तत्त्वमस्यादिवाक्यजन्या तु द्वैतप्रत्ययैः पूर्वोत्पलैरुत्तरकालीनैर्वा बाधात्प्रमा न भविष्यतीत्याशङ्कय समस्तद्वैतप्रत्ययवाधेनैवोत्पन्नत्वान्न पूर्वकालीनैबध्यते । उत्तरकाले तु तद्विरुद्धप्रत्ययान्तरमेव नोत्पद्यत इत्येतदृष्टान्तेन प्रतिपाद्यति सा चेति । दशमोऽसीति । दशमशानोत्पत्तेः पूर्व तत्समकालमुत्तरकालं वा नवसु बालेषु परिगणयतः शायाभावाद्दशमोऽसीति वाक्याट्टढप्रतीतिरुपजायत इत्यर्थः ॥ ६९ ॥ एवं तत्वमसीत्यस्माद्वैतनुत्प्रत्यगात्मनि । सम्यग्ज्ञातावमर्थस्य जायतैव प्रमा दृढा ॥ ७० ॥ प्रायगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते । किं यथा घटादिप्रमेयविषया ममा कादिकारकभेदानपहूवेन जायते तथैवोताशेषकारकग्रामोपमहेंन कर्तुः प्रत्यगामनीति । उच्यते। प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् ।

अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥ ७१ ॥


दार्शन्तिकमाह एवमिति । सर्वस्य कस्मान्न जायत इत्याशय पदार्थपरिशोधनाभावादित्याह सम्यग्ज्ञातत्वमर्थस्योति । सम्यग्ज्ञातत्वमर्थस्य शोधितत्वम्पदार्थस्येति यावत् ॥ ७० ॥ ननु सा किमद्वैतप्रमा कादिकारकानुपमर्दैन जायते किं वा तदुपमर्दैन । प्रथमे नाद्वैतसिद्धिः कादिद्वैतावस्थानात् । द्वितीये त्वद्वितीयत्वप्रमानुय इति शङ्कते प्रत्यगात्मनि प्रमोपजायत इत्युक्तमिति । अप्रमेयस्य प्रत्यगात्मनः समस्तक्रियाकारकफलशून्याद्वितीयस्वरूपत्वात्तत्प्रमापि तदनुरूपा समस्तप्रमात्रादिप्रपञ्चोपमर्दैनोपजायत इति मत्वा सर्वान्तरं निष्क्रियमकारकमफलमद्वयमात्मनः स्वाभाविक रूपमितरं त्वविद्याध्यारोपितमिति श्लोकेन दर्शयति उच्यत इति । विद्योत्पत्तेः प्राक्प्रमात्रादि सम्भवति । उत्पन्न विद्यस्याविद्यानिवृत्तौ प्रमात्राद्यसम्भवान्नाद्वैतविरोधः। नाप्यद्वैतप्रमानुदयस्तदुत्पत्तेः प्रागारोपितरूपेण प्रमात्रादीनां सम्भवादिति भावः । ननु कथं प्रत्यगात्मनः क्रियाकारकादिशून्यस्वरूपत्वं तस्य कर्तृत्वेन भोक्तृत्वेन च प्रतीयमानत्वादित्याशक्य तत्प्रतीतेरन्तःकरणोपाधिविशिष्टविषयत्वान्न विरोध इत्याह तदिद्धति । तदिद्धा चैतन्याभासदीप्तेत्यर्थः ॥ ७१ ॥ यस्मादेवम् । विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते । दवीयःखिन्द्रियार्थेषु क्षीयते द्युतरोत्तरम् ॥ ७२ ॥ अाह । यदि वाक्यमेव यथाभूतार्थावबोधकमय कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युते प्रतिविधीयते । भ्रान्तिप्रसिद्धयानूद्यार्थ ततत्त्वम्भ्रान्तिबाधया । अयं नेत्युपदिश्येत तथैवं तत्वमित्यपि ॥ ७३ ॥ इममर्थ दृष्टान्तेन बुडावारोपयति । स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति । व्यनुवादातयैवोक्तिभ्रति पुंसो न बाधते ॥ ७४ ॥


व्यवहारगोचराणां विदुषां तस्यां बुद्धौ त्वात्मविभ्रमोऽपि तस्याः प्रत्यगात्मचैतन्याभासानुविद्धतां गमयतीत्याह यस्मादेवमिात । बुद्धिप्रतिबिम्बितचैतन्याभासव्यवधानादात्मविभ्रमस्य विरलत्वदर्शनादप्येतदवगन्तव्यमित्याह द्वीयःस्विति । बुद्धेर्दूरतरेषु शरीरादिबाह्यपदार्थेष्वात्मभावो विवेकिनामपचीयत इत्यर्थः ॥ ७२ ॥ आहेति । येन वा पश्यति येन वा श्रृणोति द्रष्टा श्रोता मन्ता कर्ता बोद्धा विज्ञानात्मा पुरुषः पिप्पलं स्वाद्वत्तीति च त्वम्पदाभिधेये जीवे कर्तृत्वादिसंसारधर्मोपदेशः कस्मादित्यर्थः । एतदुत्तरश्लोकेन समाधीयत इत्याह उत्ते प्रतिविधीयत इति । भ्रान्तीति । स्थाणुर्वा पुरुषो वेति संदिग्धे पुरुष एवेति विपर्यस्ते वा विषये भ्रान्तस्य श्रोतुः प्रसिद्धपुरुषानुवादेन योऽयं पुरुषः सोऽयं स्थाणुर्न पुरुष इति पुरोवर्त्तितनस्तत्वमारो पितपुरुषाकारबाधेन यथोपदिश्यते तथाविद्याध्यारोपितकर्तृत्वाद्यनुवादेन जीवस्यापि याथात्म्यं तद्युदासेन बोध्यत इत्यर्थः ॥ ७३ ॥ एतदेव व्यतिरेकमुखेन दर्शयति इममिति । व्यनुवादाद्विगतानुवा यस्माच्छ्रोतृप्रसिद्धानुवाद्येव वमितिपदं तस्मादुद्दिश्यमानस्यत्वादुःखित्वादेरविवक्षितत्वमेव । विधीयमानवे हि सति विरोधप्रसङ्गो न तु विधीयमानानूद्यमानयोरिति । स्वप्रधानयोहि पदयोर्विरोधाशङ्का सामान्यालिङ्गिन्तवातयोर्न विपर्यये। अनालिङ्गितसामान्यौ न जिहासितवादिनौ । व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥७॥


दादारोपितपुरुषाकारानुवादाभावादेकविषयत्वेन विरोधास्फुरणात्केवलमयं स्थाणुरिति बुद्धिः पुरुषवुद्धिं न निवर्त्तयति यथा तथा तदसीति तावन्मात्रोक्तावपि विरुद्धाकारानुवादाभावे संसारित्वनिराकरणमापि स्फुटं न भवेदित्यर्थः ॥ ७४ ॥ ननु संसारित्वेन प्रत्यक्षमनुभूयमानस्त्वम्पदार्थः कथमसंसारिब्रह्मरूपेण प्रतिपाद्यत इत्याशङ्कय ब्रह्मस्वरूपविधानाय केवलमनूद्यमानत्वेनाविधेयत्वाद्विधेयरूपेणानूद्यमानस्य दुर्बलत्वाबाध्यत्वमेव न तु बाधकत्वशङ्कापीत्युपसंहरन्नाह यस्मादिति । पदार्थस्वभावपर्यालोचनया विरोधाभावमुक्त्वा पदस्वभावालोचनयाप्येवमित्याह स्वप्रधानयोरिति। स्वप्रधानयोः पदयोः किमिति विरोधाशङ्केत्यत आह सामान्यालिङ्गितत्वादिति । गौरश्व इति स्ववाच्यसामान्ययोरपरित्यागात्तथाभूतयोः पदयोः सामानाधिकरण्यं विरुध्यते न विपर्यये । शेषशेषिभावेन वर्तमानयोस्तु पदयोन विरोध इत्यर्थः । तदेतदाह अनालिङ्गितेति । अनालिङ्गिते परित्यक्तेऽविवक्षिते सामान्ये स्वप्रवृत्तिनिमित्तभूते शवले वाच्ये याभ्यां तत्त्वंशब्दाभ्यां तौ तत्त्वभावनालिङ्गितसामान्यौ तस्मान्न तयोविरोध इत्यर्थः । अनालिङ्गितसामान्यत्वं कस्मादित्यत आह न जिहासितवादिनाविति । तौ तत्त्वंशब्दो प्रतिपिपादयिषिताखण्डाद्वितीयवाक्यार्थविरोधाजिहासितं पारोश्यं सद्वितीयत्वं परिच्छिन्नत्वं चास्मिन्प्रयोगे न वदतो न प्रतिपादयतो यस्मादित्यर्थः । तदपि कुत इत्यत आह व्युत्थिता अपास्तसामान्यार्थत्वादनुवादस्यत्वाद्विधीयमानेन च सह विरोधादुःखिावादेरस्तु कामं जिहासितार्थयोरसंसगों यथोपन्यस्तदोषविरहात्तत्वमर्थयोः संसर्गेऽस्तु नीलोत्पलवदिति चेनैवमप्युपपद्यते । तस्मात् । तदर्थयोस्तु निष्ठामा इयपारोक्ष्यवर्जितः । नाद्वितीयं विनात्मानं नामा नित्यदृशा विना ॥७६॥

अत्राह । किमिह जिहासितं किं वोपादिसितमिति । उच्यते । प्रत्यगात्मार्थविधायिनरूखम्पदादुभयं प्रतीयतेऽहं


विति । तौ तत्त्वंशब्दावन्योन्यमभिसमीक्ष्यमाणौ तस्मात्स्ववाच्यार्थसामान्यरूपाद्युत्थितौ तात्पर्यविषयैकत्वानुरोधेन परस्परविरुद्धांशं परित्यज्याविरुद्धशमात्रे व्यवस्थितौ यस्मात्तस्मादित्यर्थः ।। ७५,॥ ननु वाच्यार्थयोः परोक्षसद्धितीयत्वयोः सामान्यार्थत्वेनापास्तत्वाखितादेरनूद्यमानस्थत्वाद्विधीयमानेन सह विरोधाञ्च तयोर्वाच्यार्थयोः संसर्गाभावेऽपि लक्ष्यार्थयोः संसर्ग एवास्त्विति चोदयति अपास्तसामान्यार्थत्वादिति । अपास्तौ च तौ सामान्याथै चेत्यपास्तसामान्यार्थे । तन्द्रावोऽपास्तसामान्यार्थत्वं । तथाभूतत्वाजिहासितार्थयोरिति सम्बन्धः । श्लोकमवतारयन्परिहरति नैवमपीति । तयोस्तत्वम्पदयोर्लक्षणभूतयोर्निष्टापर्यवसानं लक्ष्यभूत आत्मा द्वित्वपारोक्ष्यवर्जितोऽखएण्डैकरसः केवलस्तत्कथं प्रकृत्यर्थयोनलोत्पलवद्विभागेनाप्रतिपत्ती. सल्यां संसर्गः स्यादिति भावः । विभागेनाप्रतिपत्तिरपि कुत इत्यत आह नाद्वितीयमिति । अद्वितीयं तत्पदलक्ष्यं ब्रह्म न प्रत्यगात्मानं विना स्वरूपं लभते तथा सत्यद्वितीयत्वायोगादात्मा च त्वम्पदलक्ष्यो नित्यसिद्धचैतन्यज्योतिषा तत्पदलक्ष्येण विना स्वरूपं न लभते । तथा सति नित्यापरोक्षचिद्रपत्वायोगात्तदेवंविभागेनाप्रतीतेरखण्डेकरसार्थनिष्ठत्वं तत्त्वम्पद्योरित्यर्थः ॥ ७६ ॥ ननु त्वंशब्दस्य प्रत्यगात्ममात्रांभिधायकत्वात्वमित्युक्त तत्र हेयांशी दुःख्खा प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं दुःखात्यनेननाभिसम्बन्ध आत्मयाथात्म्यानवबोधहेतुक एव । अतोऽहमथर्योऽनर्थोपस्पृष्टत्वादज्ञानोत्याचाच हेय इति प्रत्यक्षहेतोरवसीयते । तदर्थे किं हेयं किंवोपादेयमिति नावधियते । तत इदमभिधीयते । पारोक्ष्यं यत्तदर्थे स्यातछेयमहमर्यवत् । प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥७७॥ कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं सद्धि-


न सम्भवतीति चोदयति अत्राहेति । त्वंशब्दस्य न प्रत्यगात्ममात्राभिभ्रायकत्वं किंत्वहङ्कारविशिष्टात्माभिधायकत्वमतस्त्वंशब्दादुःखित्वादिधर्मविशिष्टोऽहङ्कारः प्रत्यगात्मा च प्रतीयते ततश्च हेयांशाः सम्भवतीति परिहरति उच्यत इति । ननूभयं प्रतीयते चेदुभयमप्युपादेयमेवास्तु किमित्येकतरस्यांशस्य हेयत्वं हेयत्वे वा प्रत्यगात्मांश उपादेयो दुःख्यंशो हेय इति विनिगमने किं कारणमित्यत आह तत्र चेति । अनर्थहेतुत्वाद्सत्यत्वादहङ्कारस्य हेयत्वं वाक्यार्थान्वयितया साक्षिभागस्योपादेयत्वमित्यर्थः । ननु तदर्थे सर्वज्ञत्वाद्यांशस्य पुरुषार्थत्वाद्धेयत्वं नास्तीति मत्वा चोदयति तदर्थ इति । श्लोकमवतारयन्परिहरति तत इदमभिधीयत इति । अहमर्थवत्पारोक्ष्यस्य हेयत्वं कुत इत्याशङ्कयाज्ञाननिबन्धनत्वादित्याह प्रतीचेति । अहमोऽहङ्कारस्य यथा प्रतीचा प्रत्यगात्मना सहाज्ञाननिबन्धन एवाभेदस्तथा मे साक्षिस्वभावस्य परमात्मनोऽपि पारोक्ष्येणाभेदस्तन्निबन्धन एव ततो हेयत्वमित्यर्थः । यद्वा । अहङ्कारस्य प्रत्यगात्मना सह भेदवत्पारोक्ष्येण सह परमात्मनो मम भेदोऽस्ति तस्माद्धेयत्वमित्यर्थः ॥ ७७ ॥ ननु तत्पदार्थसामानाधिकरण्यात्त्वम्पदार्थगतदुःखित्वादिकं हेयमित्युक्तं तदयुक्तं तत्पदस्य त्वम्पदार्थानवबोधकत्वेन वैयधिकरण्यात्तस्मिन्नारोपितसंसारित्वनिवर्तकत्वानुपपत्तेः । न हेि. शुक्तिविषयज्ञानाद्रज्जु तीयाचं दुःखिावं निरन्वयमपनुदतीति । उच्यते । न चैतयोर्निवर्तकनिवार्यभावं वयं बूमः । कथं तर्हि चमर्थे प्रत्यात्मनि प्रागनवबडातिीयता सानेनावबोध्यते । अतोऽनवबोधनिरासेन तदुत्यस्य सद्वितीयावस्य त्वमर्थस्यस्य परोक्षत्वस्य च तदर्थस्यस्य निरसनान वैयधिकरण्यादिचोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते । तत्वमर्थेन सम्पृक्तो नानात्वं विनिवर्तयेत् । नापरित्यक्तपारोक्ष्यं त्वंतदर्थ सिस्पृप्सति ॥ ७७ ॥ कस्मात्पुनः कारणातदर्थोऽद्वितीयलक्षणस्खमर्थेन प्रत्य-


सर्पभ्रमो निवर्तते । अथ वैयधिकरण्यपरिहाराय तत्पदमपि त्वम्पदार्थमवबोधयतीत्युच्येत तर्हि पौनरुक्तयबुद्धिसंकरपदान्तरवैयथ्यैकपद्वाक्यत्वादिदोषाः प्रादुःस्युरित्याक्षिपति कथं पुनरिति । समाधत्ते उच्यत इति । त्वमथपाधौ तच्छब्देनाद्वितीयब्रह्मरूपत्वविधानात्तदनवबोधनिवृत्त्या तत्कार्य संसारित्वमपि निवर्तत इत्येतावद्वदामः । न त्वनयोः पदयोस्तदर्थयोर्वा साक्षान्निवत्र्यनिवर्तकभावोऽस्तीति तस्मान्न त्वदुक्तवैयधिकरण्यादिदोषाणां प्रसक्तिरित्यर्थः । उक्तऽर्थे श्लोकमवतारयति तदिदमभिधीयत इति । तच्छब्दार्थो विधीयमानस्त्वमर्थेनोद्देश्येन सम्बद्धस्तदनवबोधनिवृत्त्या तद्रतं नानात्वं निवर्त्तयति । एवं त्वम्पदार्थोऽप्यपरित्यक्तपारोक्ष्यलक्षणं विरुद्धधर्म तदर्थ ब्रह्म नैकत्वेन प्रतिपद्यते तेन तद्दतमपि पारोक्ष्यं नान्तरीयकतया निवत्र्यत इत्यर्थः । संपृक्ताविति पाठे तच्छब्दार्थस्य त्वमर्थेन संपृक्तौ संपर्क सति नानात्वं निवर्तत इति योजना ॥ ७८ ॥ ननु वाक्यस्यैक्यतात्पर्यवत्वेन दुःखित्वादिनिवृत्तौ तात्पर्याभावादुभयत्र तात्पर्ये वाक्यभेदप्रसङ्गान्निवर्त्तकत्वमनुपपन्नमित्यभिप्रेत्य शङ्कते कस्मादिति । वाक्यतात्पर्यविषयैकत्वविरोधान्नान्तरीयकी दुःखित्वादि गामना पृथ्यगर्थः सन्तविद्योत्थं सद्वितीयावं निहन्तीति । उच्यते । विरोधात् । तदुच्यते । संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह । प्रासङ्गिन्कं विरुद्धत्वातत्वम्भ्यां बाधनं तयोः ॥ ७९ ॥ तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते स्वमर्यमपरित्यज्य बाधकौ स्तां विरुद्वयोः ॥ ८० ॥ एवं तावद्यथोपकान्तेन प्रक्रियावत्मना न प्रत्यक्षादिप्र-


निवृत्तिः स्यादिति समाधत्त उच्यत इति । अर्थमुपपाद्य श्लोकमवतारयति तदुच्यत इति । संसारित्वमद्वितीयेन सह विरुध्यते पारोक्ष्यं चापरोक्षेणात्मना सह विरुध्यते । एवं तयोः प्रतिपाद्यमानेनाद्वितीयेन प्रत्यक्त्वेन च विरोधादेकत्वपराभ्यां तत्त्वम्भ्यां तयोबाँधनं प्रासङ्गिकं नान्तरीयकं स्यादित्यर्थः । प्रासङ्गिकविरुद्धत्वादिति पाठे प्रासङ्गिके च ते अद्वितीयप्रत्यक्त्वाभ्यां विरुद्धे चेति प्रासङ्गिकाविरुद्धे तद्भावस्तत्वं । प्रासङ्गिकत्वादारोपितत्वाद्विरुद्धत्वाच्च तयोबधनं क्रियत इत्यर्थः ॥ ७९ . ॥ ननु विरुद्धत्वाचेत्संसारित्वपारोक्ष्ययोस्तत्वमथाभ्यां बाधनं तर्हि विरुद्धत्वाविशेषात्तत्वमर्थयोरेव बाध्यत्वामितरयोर्वाश्रधकत्वं किं न स्यादित्याशङ्कय तयोबाधकत्वे कारणमुत्तरश्लोकेनोच्यत इत्याह तत्त्वमर्थयोरिति । तत्त्वमर्थयोरन्योन्यविशेषणविशेष्यभावस्याज्ञातत्वे सति पुरुपार्थत्वेन श्रुतितात्पर्यविपयत्वादितरयोस्तु तद्विपरीतार्थत्वात्तत्वमर्थावेव स्वमर्थमन्योन्यविशेषणविशेष्यभावलक्षणमपरित्यज्य तद्विरोधिनोः पारोक्ष्यदुःखित्वयोर्वाधकाविति युक्तमित्यर्थः ॥ ८० ॥ एवं तत्त्वम्पदयोर्लक्षणावृत्या बोधकत्वे प्रत्यक्षादिविरोधो नास्तीति वृत्तं दर्शयति एवं तावदिति । इदानीं प्रत्यक्षादिविरोधमसन्तमभ्युपवाक्यस्य ये मन्यन्ते तन्मतनिराकरणायोपन्य माणान्तरैर्विरोधगन्धोऽपि सम्भाव्यते । यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं वाक्याथै सम्भावमः प्रत्यक्षादिप्रमाणान्तरविरोधत एव तस्मिन्नपि पक्ष उच्यते । प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेवचित् । स्यातु तदृष्टिविध्यर्थ योषाग्निवदसंशयम् ॥१॥ यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं न कियां कटाक्षणापि वीक्षते तदा प्रसंख्यानादिव्यापारो दुःसम्भाव्य इति । तदुच्यते । वस्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्रियार्थता । वस्तुनो ह्येकरूपावाद्विकल्पस्याप्यसम्भवः ॥ ४२ ॥ भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् । उच्यते।


स्थति यदा पुनरिति । तन्निराकरणत्वेन श्लोकमवतारयति तस्मिन्नपि पक्ष इति । एवं सति वाक्यस्य वस्तुनिष्टत्वमपहाय दृष्टिविध्यर्थमङ्गीकृतं स्यादित्यर्थः॥ ८१॥ अस्तु तर्हि तत्त्वमस्यादिवाक्यस्यापि प्रमाणान्तरविरुद्धत्वात्प्रसंख्यानद्वारेण वस्तुनिष्ठत्वमिति तत्राह यदा त्विति । उपक्रमोपसंहारादिभिर्विचार्यमाणं तत्त्वमस्यादिमहावाक्यं न क्रियापरं दृश्यते तस्मादुपासनाविधिपरत्वं न स्यादित्यर्थः । उक्तेऽर्थे श्लोकमवतारयति तदुच्यत इति । वाक्यस्य केवलवस्तुनिष्टत्वाद्वस्तुनश्च कूटस्थत्वेन क्रियासाध्यत्वायोगात्कूटस्थत्वादेव नित्यसिद्धं वोपासनादिक्रियासाध्यं वा तदिति विकल्पस्याप्यसम्भवात्तत्त्वमस्यादिवाक्यं न प्रसंख्यानविधिपरमित्यर्थः॥ ८२॥ प्रमाणान्तरविरोधमभ्युपगम्यैतदुक्तं स एव नास्तीत्याह भिन्नविषय अपूर्वाधिगमं कुर्वन्प्रमाणं स्यान्न चेन्न तत् । न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥३॥ य एवमपि भिन्नविषयाणां विरोध वक्ति सोऽत्रापि विराध बूयात् । नायं शब्दः क्तो यस्माद्रपं पश्यामि चक्षुषा । इति यद्वत्तयेवायं विरोधोऽक्षजवाक्ययोः ॥ ४४ ॥ प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव भिन्नविषयत्वात् । ययोश्चाभिन्नविषयावं तयोराखुनकुलयोरिव प्रतिनियत एव बाध्यबाधकभावः स्यात् । अतस्तत्वाचेति ।


तत्कथमित्यपेक्षायां श्लोकमवतारयति उच्यत इति । अपूवर्वाधिगमं कुर्वत्प्रमाणान्तरानधिगतमर्थमेव गमयत्प्रमाणं भवति । न चेदनधिगतमर्थमवगमयेदधिगतमेवावगमयेदनुवादश्रुत्यादिवत्प्रमाणमेव

न भवति । तस्माद्विभिन्नार्थविषयत्वमेव प्रमाणानामङ्गीकार्य ततश्ध तत्वमस्यादिवाक्यप्रत्यक्षादिकयोः प्रमाणतयान्योन्यवात्तनभिज्ञयोर्न विरोध इत्यर्थः ॥ ८३ ॥ भिन्नविषययोर्वाक्यप्रत्यक्षयोः परस्परवात्तनभिज्ञतया विरोधो नास्तीत्युक्तमर्थ दृष्टान्तेन स्पष्टयितुमाह य एवमपीति । यथा रूपग्राहकशब्दग्राहकयोश्चक्षुःश्रोत्रयोर्न कोऽपि विरोधः सम्भवत्येवं प्रत्यक्षागमयोरपीत्यर्थः ॥ ८४ ॥ ननु सैवेयं ज्वालेति प्रत्यक्षं प्रभाविततिलिङ्गानुमानाद्वाध्यते तथा पदार्थत्वेनाग्रेरनुष्णत्वानुमानमुष्णत्वग्राहिप्रत्यक्षेण बाध्यते तथा नहिंस्यात्सर्वभूतानीत्यागमोऽग्रीषोमीयं पशुमालभेतेत्यागमान्तरेण बाध्यते तत्कथं प्रमाणानां विरोधाभाव इत्याशङ्कय ययोज्ञानयोरेकपदार्थोपाधौ विभिन्नस्वभावत्वालम्बनत्वं तयोबध्यबाधकभावेऽपि न द्वयोः प्रा प्रत्यक्षं चेन शाब्दं स्याच्छाब्दं चेदक्षज कथमम् । प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास अागमे ॥ ७ ५ ॥ न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह सम्भवति शब्दादीनां स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् । इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥ ६ ॥


माण्य बाध्यस्याभासत्वाद्वाधकस्यव प्रमाणत्वादत्यतदाह प्रमाणाना सतामिति । प्रत्यक्ष चेदिति । यत्प्रत्यक्षसिद्धं न तच्छाब्देन बाध्यते. बोध्यते वा तेन न तच्छाब्दं शब्दप्रमाणकम् । यञ्च शाब्दं शब्दप्रमाणकं तदपि न प्रत्यक्षेण बाध्यते बोध्यते वा तेन न प्रमाणानां विरोधः । ययोः पुनर्बध्यबाधकभावस्तयोरन्यतरस्यैव प्रमाणत्वमितरस्याभासत्वाद्यथेयं शुक्तिरिति प्रत्यक्षेऽभ्युपगते सतीदं रजतमिति प्रत्यक्षज्ञानं प्रत्यक्षाभासस्तथैकस्मिन्नागमेऽभ्युपगते तेनापहृतविषयोऽपर आगमाभास एवमागमप्रत्यक्षयोः प्रत्यक्षानुमानयोश्च बाध्यबाधकप्रसिद्धिर्नेतरथेत्यर्थः ॥८५ ॥ ननु तत्त्वमस्यादिवाक्यमप्रमाणं प्रत्यक्षादिविरुद्धार्थत्वादादित्यो यूपो यजमानः प्रस्तर इत्यादिवाक्यवदित्यनुमीयत इत्यत आह न च प्रतिशेति । आदित्यो यूप इत्यादाववादित्यादिपदार्थस्य पशुबन्धनाद्ययोग्यस्य यूपे पशु बभ्रातीति शेषिवाक्यविरोधादप्रामाण्यं न तु प्रमाणान्तरविरोधात् । प्रमाणानां स्वत:प्रामाण्यात्प्रभाणान्तरसंवादानपेक्षत्वात्स्वार्थावबोधमात्रेणैव प्रामाण्योपपत्तेरन्यथानवस्थाप्रसङ्गात्रेचेत्यर्थः । अथवा । प्रतिज्ञाहेतुदृष्टान्तानां यथान्योन्यापेक्षयैवार्थावबोधकत्वं तथा प्रत्यक्षानुमानादीनामपीत्याशङ्कयाह न च प्रतिज्ञेति । प्रतिज्ञादीनां प्रमाणावयवत्वादन्योन्यापेक्षया बोधकत्वेऽपि प्रत्यक्षादीनां स्वत एव प्रमाणत्वान्नेतरेतः रापेक्षा । इतरेतरापेक्षया प्रामाण्ये सति स्वतः प्रामाण्यभङ्गप्रसङ्गादेकप्रमाणत्वप्रसङ्गाचेत्यर्थः ॥ ८६ ॥ न च सुखदुःखादिसम्बन्धोऽवगत्यात्मनः प्रत्यक्षादिममाणैगृह्यते येन विरोधः प्रत्यक्षादिप्रमाणैरुद्धाठ्यते । कयम् । शृणु । दुःखितावगतौ चेत्स्यान्न प्रमीयेत सात्मवत् । कर्मण्येव प्रमा न्याया न तु कर्तर्यपि कचित् ॥ ७॥ अभ्यपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं सम्भावितदोषान्मुच्यसे । अत आह । प्रमाणबड़मलत्वाद्द:खित्वं केन वार्यते । अयुष्णवनिवृतिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥ ४ ॥


पूर्वमात्मनो दुःखित्वादेः प्रमाणान्तरग्राह्यत्वमङ्गीकृत्य न तद्विरोधातत्त्वमस्यादिवाक्यस्य प्रामाण्यभङ्गप्रसक्तिरित्युक्तम् । इदानीं प्रमाणान्तरग्राह्यत्वमेव नास्तीत्याह न च सुखेति । प्रतिज्ञातार्थहेतुत्वेन श्लोकमवतारयति कथं शृण्विति । सुखदुःखादिधर्माणामात्मसमवेतत्वे तेषामात्मवत्प्रमागोचरत्वं न स्यात् । धर्मित्वेनात्मनः प्रमागोचरत्वमन्तरेण तद्धर्माणां प्रमागोचरत्वायोगादात्मा च न प्रमागोचरः प्रमायाः कर्मकःगोचरत्वात्कर्मकर्तृविरोधप्रसङ्गाञ्चेत्यर्थः ॥ ८७ ॥ पूर्व प्रमाणानां भिन्नविषयत्वात्तदुःखित्वादेः प्रमाणगम्यत्वासम्भवाच प्रमाणान्तरविरोधाभावात्प्रसंख्यानविधिपरत्वं वाक्यस्य नास्तीत्युक्तम् । इदानीं दुःखित्वादेः प्रमाणगम्यत्वं तद्विरोधाद्वाक्यस्य प्रसंख्यानपरत्वं चाभ्युपगम्यापि दुःखित्वादिलक्षणात्संसारादनिर्मोक्षप्रसक्तिरित्याह अभ्युपगमेऽपि चेति । अात्मनः संसारित्वस्य प्रमाणावगतत्वेन पारमाथिकत्वान्न केनापि तस्य निवृत्तिः सम्भवति यथाझेरुष्णता न केनापि वार्यते तद्वदित्यर्थः । विपक्षे दोषमाह निवृत्तिश्चेत्रैरात्म्यमिति । दुःखित्वादिपरिणामस्य परिणामिनिवृत्तिव्यतिरेकणालयन्तनिवृत्त्ययोगात्परिणामिनिवृत्तौ शून्यवादप्रसङ्ग इत्यर्थः । अथवा । यथाझेरुष्णत्वं प्रामाणि निराकुर्यात्प्रसंख्यानं दुःखिावं चेत्स्वनुष्ठितम् । प्रत्यक्षादिविरुञ्चावात्कथमुत्पादयेत्प्रमाम् ॥ ९ ॥ ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वयव्यतिरेकयुक्तिविषयबुद्धयाग्रेडनमभिधीयते तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णा प्रमितेिं जनयति न पनरकाग्रयवर्धनयेति । यथाशेषाशचिनीडे स्त्रीकणपे कामिनीति निर्वस्तुकः पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः । अभ्यासोपचयाडुद्धेयेत्स्यादेकाग्यमेव तत् । नाह प्रमाणान्यभ्यासात्कुवन्त्ययावबाधनम् ॥ ९० ॥


कमपि िनवर्त्तते तद्वहुःखादिकमपि िनवर्त्ततामिति शङ्कित्वायुष्णत्वस्य धर्मिनिवृत्तिव्यतिरेकेण निवृत्त्यदर्शनादिहापि दुःखित्वादेर्धर्मिनिवृत्तिव्यतिरेकेण निवृत्यसम्भवातेनैव सह निवृत्तिर्वाच्या तथा च सति शून्यवादप्रसङ्ग इति परिहरति अझ्युष्णवदिति ॥ ८ ॥ नन्वनिराकृत्यैवात्मनः स्वरूपं दुःखित्वादिविपरीतप्रमामुत्पाद्य प्रसंख्यानमेव दुःखित्वादिकं निराकरिष्यतीति शङ्कते अथ मतमिति । प्रसंख्यानस्य चित्तैकाग्यरूपस्याप्रमाणत्वात्प्रमाणत्वेऽपि प्रत्यक्षादिविरोधान्मैवमिति परिहरति प्रत्यक्षादीति ॥ ८९ ॥ ननु प्रसख्यानस्य प्रमोत्पादकत्वमनुपपन्नमिति कथमुच्यततं तस्य तत्वमस्यादिवाक्यार्थज्ञानतदुपकरणयुक्तयभ्यासरूपत्वेन प्रमितिवर्धकत्वोपपत्तेः श्रुतौ च “निदिध्यासितव्य' इत्यात्मदर्शनहेतुत्वेन तस्याङ्गीकारालोके च भावनाप्रचयस्यावस्तुन्यपि प्रत्ययदाढ्र्यहेतुत्वदर्शनादिति शङ्कते ननु प्रसंख्यानमिति । तदुत्तरत्वेन श्लोकमवतारयति तन्न यत इति । प्रमाणाभ्यासोपचयस्य च पदार्थनिश्चयद्वारेण वाक्यार्थविषयासअभ्यासोपचिता कृत्स्त्रं भावना चेन्निवर्तयेत् । नैकान्तिकी निवृतिः स्याज्ञावनाजं हि तत्फलम्॥९१॥ अपि चाह । दुःख्यस्मीत्यपि चेङ्कस्ता कल्पकोट्युपचूंहिता । स्वल्पीयोऽभ्यासजा स्यास्वी भावनेयत्र का प्रमा ९२

ननु शास्त्रात्स्यास्त्रुत्वं भविष्यति । नैवम् । यथावस्थित-


म्भावनाविपरीतभावनालक्षणप्रतिबन्धनिरासेनेवोपयोगान्निादिध्यासनस्य चैकाग्रयजनकत्वेन चित्तविक्षेपलक्षणप्रतिबन्धनिरासकत्वात्समाहितमनसश्च प्रमाणसामग्रीतः स्वत एव प्रमोत्पत्तेः प्रत्यक्षादेश्धाभ्यासापे• क्षया प्रमितिजनकत्वाद्दर्शनान्न साक्षात्प्रसंख्यानस्य प्रमोत्पादकत्वमित्यर्थः ।॥ ९० ॥ नन्वभ्यासजनिताया भावनायाः समस्तसांसारिकदुःखनिवर्तनेन ब्रह्मरूपताप्राप्तिहेतुत्वं “स यथाक्रतुरस्मिंलोके पुरुषो भवति तथेतः प्रेत्य भवती'ति श्रूयत इति शङ्कते अभ्यासोपचितेति । सत्यं श्रूयते सा तु प्राप्तिरात्यन्तिकी न भवति भावनाजन्यत्वेनानित्यत्वादिति परिहरति नेकान्तिकीति ॥ ९१ ॥ किमु वक्तव्यमिति न्यायान्तरं दर्शयति अपि चाहेति । अनादिकालप्रवृत्ताप्यहं सुखी दुःखात भावना ध्वस्ता चेदल्पकालाभ्यासजनिता ब्रह्मभावना निवर्त्तत इति किमु वक्तव्यं तथात्वेऽपि स्थास्लुत्वे भावादित्यर्थः ॥ ९२ ॥ ननु का प्रमेति कथमभिधीयते सगुणोपासनाफलत्वेन “न च पुनराचर्त्तत' इत्यनावृत्तेः श्रूयमाणत्वादिति शङ्कते ननु शास्त्रादिति । तबाििप शास्त्रस्य पदार्थशक्तयाधानकारित्वायोगान्न च “न च पुनरावर्तत' इत्यादेरपि शास्त्रस्य नित्यत्वबोधकत्वमेवेति वाच्यम् । तथा च सति “नास्त्यकृतः कृतेने'त्यादिश्रुतिसहकृतस्य भावनाजन्यत्वेनानित्यत्वानुमानस्य बलवत्तरत्वादनावृत्तिश्रुतेश्च झानद्वारापेक्ष्यापि सम्भवान्न वस्तुयाथात्म्यावबोधमात्रकारित्वाच्छास्त्रस्य । नहि पदार्थशतयाधानकृच्छास्त्रम् । प्रसिद्धं च लोके । भावनाजं फलं यत्स्याद्यञ्च स्यात्कर्मणः फलम् । न तत्स्यान्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥९३॥ यद्यपि प्रत्यक्षादिप्रमाणेोपातमात्मनो दुःखिावं तथापि तत्त्वमस्यादिवाक्योत्यप्रत्यय एव बलीयानिति निश्चयों ऽव्यभिचारिप्रामाण्यवाक्योपातत्वात्प्रमेयस्य च स्वत एव निर्दू:खिावसिद्धेः । प्रत्यक्षादेस्तु सव्यभिचारिवासम्भावनायाश्र परुषपरिकल्पनामात्रावष्टम्भावावेति ।


च पुनरावर्तत इत्यस्य न नित्यत्वबोधकत्वमिति परिहरति नैवमिति । किंच भावनाजन्यपफलस्यानित्यत्वं प्रसिद्धं तस्मादपि शास्त्रान्न नित्यत्वं प्रतिपत्तुं शक्यत इत्यत्र श्लोकमवतारयति प्रसिद्धं चेति ॥ ९३ ॥ पूर्व प्रमाणानां परस्परविरोधाभावाहुःखित्वस्य प्रमाणान्तरायोग्यत्वात्तत्वमस्यादिवाक्यस्य मानान्तराविरुद्धार्थतया प्रसंख्यानपरत्वं निराकृतमिदानीं दुःखित्वस्य प्रत्यक्षादिसिद्धतामभ्युपगम्यापि तत्त्वमस्याद्यागमजन्यज्ञानमेव मानान्तरसिद्धार्थबाधकं स्यादित्याह यद्यपीति । कुतस्तस्यैव बाधकत्वमपीत्यत आह अव्यभिचारीति । अपौरुषेयत्वेनासम्भाविताशेषपुरुषदोषवाक्यजन्यत्वादित्यर्थः । इतश्चागमजन्यशानस्य बाधकत्वमित्याह प्रमेयस्य चेति । आत्मनः सुषुप्त्यादौ स्वयंप्रकाशमानतया निर्दू:खित्वस्य सिद्धत्वादुःखित्वग्राहिप्रत्यक्षस्य बाध्यत्वमित्यर्थः । इतश्च तयैव बाध्यत्वमित्याह प्रत्यक्षादेस्त्विति । प्रत्यक्षादेः सम्भावितदोषत्वादुःखित्वग्राहिप्रत्यक्षस्य बाध्यत्वमित्यर्थः । यद्धा । सुषुप्यादावात्मनि प्रकाशमानेऽपि दुःखित्वग्राहिप्रत्यक्षादेव्यभिचारित्वाद्वाध्यत्वमित्यर्थः । इतश्च दुःखित्वप्रतिपत्तिबध्येत्याह सम्भावनायाश्धेति । आत्मनो दुःखित्वस्य सम्भावनामात्रसिद्धत्वादपि तङ्गाहिप्रत्यक्षादेर्वाध्यत्व निर्दःखित्वं स्वतःसिद्धं प्रत्यक्षादेश्च दुःखिता । को ह्यात्मानमनादृत्य विश्वसेद्वाह्यमानतः ॥ ९४ ॥ सम्बन्धार्थ एव । अपि प्रत्यक्षबाधेन प्रवृतिः प्रत्यगात्मनि । “पराञ्चि खानी'येतस्माद्वचसो गम्यते श्रुतेः ॥९५॥ अभ्युपगम्यैवमुच्यते । नतु प्रमाणं सत्प्रमाणान्तरेण विरुध्यत इत्यसकृदवोचाम । यत्रापि वाक्यप्रत्यक्षयोर्विरोधाशंका तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति । अत आह । प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् । गौणीं प्रत्यक्षतां बूयान्मुख्यार्थासम्भवाडुधः ॥ ९६ ॥


मित्यर्थः । ननु स्वतःसिद्धात्प्रत्यक्षादिसिद्धस्यैव प्राबल्यं किं न स्यादित्यत आह को हीति । निर्दू:खित्वं निर्दोषागमवाक्यात्स्वत एव प्रतीयते दुःखित्वं तु सम्भावितदोषात्प्रत्यक्षादेः परत एव प्रतीयते तत्र निर्दोषसदोषप्रमाणाभ्यां स्वतः परतः प्रतिपन्नयोर्निदोषप्रमाणेन स्वतःप्रतिपन्ने ऽविभ्रमः कर्तव्य इत्यर्थः ॥ ९४ ॥ पूर्वश्लोकसम्बन्धग्रन्थोक्तार्थे श्रुतिप्रतिपादनायोत्तरश्लोक इत्याह सम्बन्धेति । प्रत्यक्षवाधेन प्रत्यगात्मनि श्रुतेः प्रवृत्तिरित्येषोऽर्थः “पराञ्चि खानी'त्येतस्माद्धचसो गम्यते । “तस्मात्पराङ्पश्यति नान्तरात्मन्नि'ति प्रत्यगात्मनः प्रत्यक्षाद्ययोग्यत्वकथनादित्यर्थः ॥ ९५ ॥ अभ्युपगमवादमिदानीं त्यजति अभ्युपगम्यैवमिति । ननु प्रमाणं सत्प्रमाणान्तरेण न विरुध्यत इति कथमुच्यते तत्त्वमस्यादिवाक्यदुःखित्वादिप्रत्यक्षयोर्विरोधंद्र्शनादित्याशङ्कय तत्रापि प्रमाणवृत्यपरिशानादेव विरोधाशङ्का पुरुपस्य जायते न तु परमार्थतस्तयोर्विरोधोऽस्तीत्याह यत्रापीति । कथमेवं निश्श्रीयत इत्याशङ्कय श्लोकमवतारयति अत आहेति । तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् । अग्मिः सम्यगधीतेऽसौ जहासोचैश्य मञ्चकः । यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥ ९७ ॥ कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया कल्पनयेति तत्राह । त्वमित्येतद्विहायान्यन्न वामर्मात्मावबोधने । समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥ ९ ॥


अहं दुःखीत्यात्मनो दुःखित्वप्रत्यक्षतां गौणीं बूयादन्तःकरणगतदुःखित्वप्रत्यक्षतावदुणयोगात्प्रत्यगात्मनि वर्त्तत इति ब्रूयात् । स्वयंप्रकाशचैतन्यस्वभावस्यात्मनो दुःखित्वादिपरिणामित्वासम्भवेन तस्मिन्दुःखीति प्रत्यक्षस्य मुख्यार्थतायोगात्ततश्चैतन्यस्वभावस्यात्मनो ब्रह्मत्वबोधकेन तत्वमस्यादिवाक्येन सह दुःखित्वप्रत्यक्षस्य न विरोध इत्यर्थः ॥ ९६ ॥ अहं दुःखीतिप्रत्ययेन गुणवृत्यात्मोच्यत इत्येतदृष्टान्तेन प्रतिपाद्यतीत्याह तस्यार्थस्येति । अश्यादिशब्देनाध्येतृचेतनाभिधानानर्हण माणवको लक्ष्यते यथा तद्वत्स्वयंप्रकाशाचैतन्याभिधानानर्हयाहंवृत्यात्मा लक्ष्यत इत्यर्थः ॥ ९७ ननु मुख्यया वृत्त्यात्मनोऽभिधायकं पद्मस्ति न वा । नास्ति चेन्न लक्ष्यत्वं स्वशब्दवाच्यस्यैव लोकेऽन्यपदलक्ष्यत्वदर्शनात् । अस्ति चेत्तेनैवाभिधीयतां किमनया लक्षणाकल्पनयेति शङ्कते कस्मात्पुनरिति । तदुत्तरत्वेन श्लोकमवतारयति तत्राहेति । त्वमहमित्येतत्पदं विहायात्मावबोधने पदान्तरं न सम्भवति । तच्च त्वमहमादिपदं गुणलक्षणयोरन्यतरवृत्यैवात्मनि वर्त्तते न तु मुख्यया वृत्त्यात्माभिधायकं पदान्तरमस्ति । तथापि नालक्ष्यत्वप्रसङ्गो वाच्यत्वस्य क्ष्यत्वाप्रयोजकत्वान्मुख्यार्थसम्बन्धो विवक्षितार्थप्रतिपत्त्युपयोगित्वालुक्ष्यत्वे प्रयोजको न तु वाच्यत्वमुक्तप्रयोजकसद्भावे वाच्यत्वाभावापराधेन लक्ष्यत्वाभावाद्र्शनादात्मनश्च. “यतो वाचो निवर्तन्त” इत्यादिश्रुतेर्जात्याद्यभावाञ्च कस्मात्पुनर्हतोह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्म । अत अाह । व्योनि धूमनुषाराभ्रमलिनानीव दुर्धियः । कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥ ९९ ॥ ननु सर्वकल्पनानामप्यामन्यायनासम्भवे समानेऽहंवृतैौ कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि विधूयाहंवृत्यैवात्मोपलक्ष्यत इति । उच्यते । विनिभेयमहंवृतिः प्रतीचीवात्मनोऽन्यतः । पूर्वोतेभ्यश्च हेतुभ्यस्तस्मादात्मानयोच्यते ॥ १०० ॥


निरुपाधिकस्य वाच्यत्वानुपपत्तेस्त्वमहमृदिशब्दवाच्यप्रमातृसाक्षितया तत्सम्बन्धस्य भावादभीष्टसर्वप्रत्यक्त्वप्रतिपत्तिप्रयोजनभावात्त्वमहमादिशब्दवाच्यान्तःकरणोपाधावेव स्फुटतरव्यवहारयोग्यत्वात्तद्वाचकशब्दैरात्मा लक्ष्यत इत्यर्थः । त्वंप्रमाताथ यस्य शब्दस्य स त्वमर्थस्त्वंशब्द इति यावत् ॥ ९८ ॥ ननु त्वमहमादिपदानां प्रत्यङात्रवाचित्वात्साक्षादेवात्माभिधीयतां किं तत्र लक्षणाकल्पनयेति शङ्कते कस्मात्पुनर्हतोरिति । तत्र वाच्यवाचककल्पनानां कारणभूतगुणक्रियादीनां घस्तुतोऽभावादिति श्लोकमवतारयन्परिहरति विधूतेति । संसारशब्दप्रवृत्तिनिमित्तभूतं षष्ठयादिकमित्यर्थः ॥ ९९ ॥ नन्वहङ्कारस्येव देहम्रटादेरप्यात्मन्यधिष्टाने कल्पितत्वाविशेषात्तद्धाचकैरपि शब्दैरात्मा कस्मान्न लक्ष्यत इत्याशङ्कय श्लोकेनोत्तरमाह नन्वित्यादिना । अहंवृत्तिहर्यात्मविवर्ततया तप्तायःपिण्डवचिन्मयी भवति । आत्मनो यदन्यत्तस्माचिद्धयतिरिक्तपदार्थभ्यः प्रतीचीव प्रत्यग्भूतेव भवति । यद्धा । आत्मनः प्रत्यगात्मनः समनन्तरमन्यत्तो देहादिभ्यः प्रल्य वृतिभिर्युष्मदर्याभिर्लक्ष्यते चेदृशिः परः । अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥ १०१ ॥ अनेन गुणलेशेन ह्यत्यहङ्कर्तृकर्म या । लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥ १०२ ॥ नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् । षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः । नामन्यन्यतमोऽमीषां तेनामा नाभिधीयते ॥१०३॥


ग्भूतेव भवति । यद्वा । स्वस्मादन्यतोऽन्यस्मात्प्रतीचि प्रत्यगात्मनीव सवर्वान्तरत्वं भातीति यस्मात्तस्मादात्मना चाविनाभावमित्यादिपूर्वोक्तहेतुभ्यश्च तच्छब्दैरेवात्मा लक्ष्यत इत्यर्थः ॥ १०० ॥ विपक्षे दोषमाह वृत्तिभिरिति । घटादिवृत्तिभिस्तदभिधानैश्वात्मनो लक्ष्यत्वे घटादिवदनात्मत्वयैव प्रतीतिप्रसङ्गाब्रह्मात्मत्वेन प्रतीतिर्न स्यात्तथा वाहं ब्रह्मास्मितत्त्वमस्यादिवाक्यानामेकत्वप्रतिपादकानां वैयथ्र्यमपुरुषार्थपर्यवसायित्वं च स्यादित्यर्थः ॥ १०१ ॥ उक्तार्थनिगमनपरं श्लोकमाकाङ्कितपदं पूरयन्नवतारयति यथोक्तनेति । अहङ्कर्तारं प्रमातारं तत्कर्म चव देहघटादिकमतीत्य या वर्तते कूटस्थचिन्निभा याहंवृत्तिस्तया । यद्धा । अतिशयेनाहंकतैव कर्मविषयी यस्यास्तयासौ प्रत्यगात्मा लक्ष्यते । अत्रात्मन्यंञ्जसा साक्षादभिधावाच्यत्वं यतो न सम्भवति तत इत्यर्थः । गुणलेशेनेति हेतौ तृतीया ॥१०२॥ ननु हेत्वभिधानमन्तरेणात्मनि नाभिधायकः शब्द इति न शक्यते वतुमित्याशङ्कय शब्दप्रवृत्तिनिमित्तानां सम्बन्धादीनामात्मन्यसम्भवो हेतुरिति श्लोकेन परिहरति नाञ्जसात्राभिधीयत इत्यादिना । षष्ठीति । यद्धाच्यः सम्बन्ध इत्यर्थः । कचित्षष्ठयर्थः सम्बन्धः शब्दप्रवृत्तिनिमित्तं यथा राजपुरुष इत्यादिः । कचिद्रुणयोगो यथा शुङ्कः पट इत्यादिः । कचित्क्रियायोगो यथा पाचक इत्यादिः । कचिजातियोगो यथा गौरश्चः यदि शब्दोऽभिधानाभिधेयावसम्बन्धाङ्गीकारेण नामनि वर्तते कथं शब्दादहंब्रह्मास्मीति सम्यग्बोधोत्पतिः । उच्यत । असत्ये वार्मनि स्थिावा निरुपायमुपेयते । आत्मावकारणाद्विो गुणवृत्त्या विबोधिताः ॥१०४॥ कथं पुनरभिधानमभिधेयेनानभिसम्बद्धं सदनभिधेये ऽर्थे प्रमां जनयतीति । शृणु ययानभिसम्बङ्गमप्यनभिधेयेऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह । शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः । सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥ १०५ ॥


पुरुष इत्यादिः । कचिदूढिर्यथाकाशो द्युरभ्र इत्यादिः । एतेषां शब्दप्रवृत्तिनिमित्तानामन्यतमस्याप्यात्मन्यसङ्गत्वाद्गुणत्वादविक्रियत्वाद्सामान्यत्वात्प्रमाणान्तरायोग्यत्वेनागृहीतसम्बन्धत्वाञ्चाभावान्नाभिधेय आत्मेत्यर्थः ॥ १०३ ॥ आत्मनः परमार्थतः पदेन वाच्यवाचकलक्षणसम्बन्धाभावे पदविषयत्वाभावाद्वाक्यात्सम्यग्बोधोत्पत्तिर्न स्यादित्याशङ्कय परिहरति यदीत्यादिना । असत्य आरोपितरूपे वत्र्मन्युपाये शबलात्मनि स्थित्वावस्थाय निरुपायं सत्ताप्रतीतौ साक्षादुपायरहितमात्मतत्त्वमुपेयते प्राप्यते यथा शाखाग्रे चन्द्रो यथा रेखाभिः सत्या वर्णा इत्यर्थः । तथापि प्रमाणान्तरसिद्धस्य लोके लक्ष्यत्वदर्शनात्तस्य प्रमाणान्तरासिद्धस्य लक्षणयाप्यवगतिनपपद्यत इत्याशङ्कयात्मत्वादेव हेतोः स्वप्रकाशतया सिद्धत्वालुक्षणावृत्त्या तद्वगतिरुपपद्यत इत्याह आत्मत्वकारणादिति ॥ १०४ ॥ उपायमात्रस्योपेयेन सत्यसम्बन्धरहितस्य बोधकत्वेऽप्यभिधानस्यागृहीतसम्बन्धस्य बोधकत्वं कापि न दृश्यत इति विशेषमाशङ्कय सम्बन्धग्रहणमन्तरेणापि यथोच्यते तथा श्रटांणेवत्याह बोधकत्वं कथं पुनरित्यादिना । यथा निद्रितः पुमानुत्तिष्ठ देवदत्तेत्यामन्त्रणशब्देनागृह्यमाणा नहि नाम्नास्ति सम्बन्धो व्युत्थितस्य शरीरतः । तथापि बुध्यते तेन ययैवं तत्त्वमित्यतः ॥ १०६ ॥ बोधाबोधौ नभोऽस्पृष्टा कृष्णधीनीडगौ यथा । बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥१०७॥


भिधेयसम्बन्धेनैव बोध्यमानः प्रबुध्यते तद्वत्तत्वमस्यादिनाप्याविद्यया निद्रितः पुमानगृह्यमाणसम्बन्धेनैव बोध्यमानः प्रबुध्यत इत्यर्थः ॥१०५॥ ननुनामभिः पूर्वसम्बन्धग्रहणमस्त्येव तस्माद्भहीतसम्बन्धानामेव तेषां तत्रापि बोधकत्वमित्यत आह नहीति । शरीराद्युत्थितस्य देहेन्द्रियाभिमानरहितस्य सुषुप्तस्य स्ववाचकशब्दश्रवणसम्बन्धस्मरणयोरभावा:तद्भावे च सति शरीरसम्बन्धे प्रतिबोधः प्रतिबोधे सति शरीरसम्बन्धः । अथवा । प्रतिबोधे सति श्रवणं श्रवणांच्च प्रतिबोध इति परस्पराश्रयत्वप्रसङ्गादस्मर्यमाणसम्बन्धयैव बोधकत्वं सुषुप्तावङ्गीकर्तव्यं तस्माद्वाचकशब्दस्य वाच्य एव सम्बन्धज्ञानापेक्षा न लक्ष्ये । अन्यत्रगृहीतसम्बन्धस्यापि गङ्गाशब्दस्य सम्बन्धग्रहणं विनैव तीरादौ बुद्धिजनकत्वप्रदर्शनादेवं शबलेऽपि गृहीतसम्बन्धानामपि तत्त्वमस्यादिशब्दानां लक्षणयाखण्डैकरसपर्यवसायित्वं नानुपपन्नमिति भावः ॥ १०६ ॥ ननु भवत्वेवं शब्दादात्मनि ज्ञानोत्पत्तिस्तथापि निवत्र्यनिवर्तकाज्ञानशानाश्रयत्वादात्मनः सविकारत्वं प्राप्तमित्याशङ्कया दृष्टान्तेनैव तन्निराचष्टे यथा चेति । अमूर्तत्वान्नीरूपमाकाशमिति बोधो नीलोत्पलदलवन्नीलमित्यबोधस्तौ यथा नभो गगनमस्पृष्टा विकारमकृत्वैव बाध्यबाधकौ स्याताम् । कथं तर्हि तयोरप्यन्तरेण विषयगतमतिशयं निवत्र्यनिवर्तकभावः स्यादित्याशङ्कयाह कृष्णधीनीडगाविति । कृष्णाकारा धीः कृष्णधीस्तस्या नीडमालम्बनं विषय इति यावत् । तद्रतौ तद्विषयौ नीरूपं रूपवचेति विरुद्धाकाराकारितौ तावन्मात्रस्यैव यथा निवत्र्यनिवर्तकौ भवतस्तथात्मानमविकृत्यैव संसार्यसंसारीति बोधाबोधौ निवत्र्यनिवर्तकौ स्यातामित्यर्थः ॥ १०७ ॥ * असत्ये वार्मनि स्थिाचे'युपश्रुत्यातिविस्मितो महता सम्भ्रमेण कश्चिञ्चोदयति । नासनुपायो लोकेऽस्ति परमार्थविनिश्चये । नासलुिङ्गाडि बाष्पादेः कश्चिद िप्रपद्यते ॥ १० ॥ इत्येवं चोदयेद्योऽपि जोषयेतं घटादिना । सदसद्भद्यां विभक्तोऽसौ पर्यायश्र न चानयोः ॥१०९॥ एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते । प्रकृतं


ननु यस्य यद्वप मिथ्या तस्य तत्प्रयुक्तकायकरत्व नास्ति यथा बाष्पधूमस्य धूमत्वाभावान्न तत्प्रयुक्ताद्धिगमकत्वमेवं श्रुत्याचार्यादेस्तदूपेण मिथ्यात्वान्न तत्प्रयुक्तबोधहेतुत्वसम्भव इति चोदयतीत्याह असत्ये वत्र्मनि स्थित्वेत्युपश्रुत्येत्यादिना ॥ १०८ ॥ परिहरति इत्येवमिति । ब्रह्मव्यतिरिक्तस्य कृत्स्रस्य घटपटादेः प्रपञ्चस्य मायामयत्वाङ्गीकारात्तस्य चार्थक्रियाकारित्वे तचाप्यविवादातुच्छतायाश्च मयेव त्वयाण्यनङ्गीकाराद्धटादिनैव दृष्टान्तेन प्रीणातु भवानित्यर्थः । दृष्टान्तोऽप्यसंप्रतिपन्न इति मन्वानं प्रत्याह सदसद्भयामिति । नहि घटादिः सन्नास्तीत्यपि दर्शनान्नाप्यसन्नभावप्रतियोगित्वात्ततः सदसद्भयां विलक्षण इत्यर्थः । तर्हि क्रमेण सत्त्वमसत्वं चेत्याशङ्कयाह पययश्च न चानयोरिति । यस्मिन्धर्मिणि सत्वासत्त्वयोः क्रमेण समावेश इष्यते तस्य सत्वेऽसत्वे च न समावेशः सम्भवति वैयथ्याद्विरोधाञ्चोभयविलक्षणत्वे चानिर्वचनीयता बलादापतति । बाष्पधूमादेस्त्वव्यात्वादेवागमकत्वं प्रमेयत्वादिचन्न त्वसत्यत्वादसल्यस्यापि प्रतिबिम्बवर्णदैध्यदेर्गमकत्वदर्शनात्सत्यस्यापि घटपटादेरळ्याप्तस्य गमकत्वाद्दर्शनाञ्छेति भावः ॥ १०९ ॥ वृत्तकीर्त्तनपूर्वकं वर्त्तितष्यमाणस्य तात्पर्यमाह एवमिति । कारणान्तगमिति । अविद्यानिरासिझानोत्पादकशब्दशक्तयालोचनयागृहीतसम्बन्धस्यापि निवर्तकत्वं पूर्वमुदितमिदानीं निवत्यविद्यास्वभावपर्यालो चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं जनयतीति । तत्रेव कारणान्तरमुच्यते । अतिदुःस्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता । निमित्तमात्राद्येत्येषा नासाग्रे बदरं यथा ॥ ११० ॥ अनुदितानस्तमितकूटस्यबोधमात्रस्वाभाव्यादात्मनो दुःसम्भाव्योऽविद्यासद्भाव इति चेन्नाविद्याप्रसिद्धयैव तत्स द्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते अहो धाष्टर्यमविद्याया न कश्चिदतिवर्तते । प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥ १११ ॥ यस्मादविद्याप्रसिद्धयैवाविद्यासज्ञावसिद्धिरत आत्मवस्तू


चनयापि तदुपपन्नमित्युच्यत इत्यर्थः । अतिदुःस्थतामेवोपपादयति आात्मैवेति । अनुदितानस्तमितप्रकाशस्वभाव आत्मन्यबोधः स्वप्रकाशस्वभावे सवितरीव तमःप्रतिभासव्यतिरेकेण वस्तुतो नोपपन्नस्तेन यत्किचिन्निमित्तमासाद्य नासाग्रस्थबद्रमिव व्येत्यपगच्छतीत्यर्थः ॥ ११० ॥ ननु तर्हर्युक्तयुक्तिबलान्न भवेदात्मन्यविद्येति चोद्यमुद्भाव्य प्रसिद्धत्वेन तस्याः सद्भावापह्नवायोगान्नित्यपरतन्त्रतया प्रतीतेः स्वातन्त्र्यायोगाजडाश्रयत्वस्य च निरस्तत्वादहमज्ञो मामन्यं च न जानामीति भासानुसारेणात्माश्रयत्वमेष्टव्यमिति परिहरति अनुदितेत्यादिना। उलूकनिशावदिति । यथा प्रमाणतकाभ्यां स्वप्रकाशस्वभावस्याह्नो रात्रित्वासम्भ वेऽप्युलूकानामपरोक्षत्वादह्न एव रात्रित्वं तद्वत्प्रमाणतकर्काभ्यामात्मन्यविद्यासद्भावाभावेऽप्यपरोक्षत्वाद्स्तीत्यभ्युपेयमित्यर्थः । धाष्टर्यमेवोपपाद्यति प्रमाणमिति । प्रमाणं वस्तु वृत्तं चानपेक्ष्य स्वयमेव परमार्थवद्वभासते तस्मादविद्याया धाष्टर्य विद्वानीश्वरोऽपि नातिवत्तितुं शक्रोतीत्यर्थः ॥ ११ ॥ ननु प्रसिद्धबलाञ्चेदात्मन्यविद्याभ्युपेयते तर्हि प्रसिद्धेः सार्थकत्वाय तानुरोधेन न कथञ्चनापि तत्सम्भावनाप्यस्ति यत ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् । सम्भावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥ ११२ ॥ सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर अामापि सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवक्ष्यते योऽतः । अनुमानादयं भावाद्यावृतोऽभावमाश्रितः । ततोऽप्यस्य निवृतिः स्याद्वाक्यादेव बुभुत्सतः॥११३॥ भाववदभावादपि निवृतिरनुमानादेव किमिति न भवतीति चेच्छण ।


वास्तव एव सद्भावः किं न स्यादित्याशङ्कय युक्तिबलान्मैवमित्याह यस्मादित्यादिना । ननु ज्ञानस्य जन्यत्वात्परिणामादिक्रियावत्त्वाच्च कथमात्मरूपत्वामित्यत आह क्रियाकारकेति ॥ ११२ ॥ ननु भवत्वेवमविद्यासद्भावः प्रसिद्धिबलादात्मनि तथापि कथं तन्निवृत्तिरित्याकाङ्कायां पूर्वोक्तान्वयव्यतिरेकलक्षणानुमानोपकृताद्वाक्यादिति श्लोकतात्पर्यकथनपूर्वकमवतारयति सोऽयमित्यादिना । पूर्वमात्मत्वेन गृहीताद्देहेन्द्रियात्मकाद्भावादन्वयव्यतिरेकलक्षणानुमानाच्यावृत्तोदेहादिरात्मा न भवतीति विविक्तत्वेनाधिगतोऽयमात्माभावरूपदेहा दिभ्यो व्यावृत्तत्वेनाधिगतत्वादेवाभावमाश्रितोऽभावरूपतामिवापन्नो भवतीति शेषः । स्वरूपनिर्धारणाभावादतः सत्त्वेन प्रतिपन्नदेहादिभ्यो व्यावृत्तस्य कोऽस्मीति बुभुत्सोरस्य वाक्याब्रह्मात्मत्वप्रतिपत्तौ सत्यां स्वरूपनिर्धारणादभावाद्यावृत्तिः स्यात्ततोऽन्वयव्यतिरेकसहकृताद्वाक्यादविद्यानिवृत्तेरित्यर्थः ॥ १३ ॥ ननु देहाद्यावृत्तिर्यथानुमानात्सिद्धयति तद्वदभावो नात्मादृश्यत्वा न व्यावृतिर्यथा भावाङ्गावेनैवाविशेषतः । अभावादप्यभावावाब्द्यावृतिर्न तथेष्यते ॥ ११४ ॥ यतो नानुमानेन व्याविङ्काशेषक्रियाकारकझलात्मनि स्वाराज्येऽभिषेतुं शक्यते तस्मात् । अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया । भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥ १५ ॥ अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाडुःसम्भाव्या विद्येति । नैतदेवम् । कुतः । यत आह । कृतो विद्येति चोद्य स्यात्रैव प्राग्घेवसम्भवात् । कालत्रयापरिच्छितेर्न चोध्र्व चोद्यसम्भवः ॥११६॥


द्देहाद्विदित्यभावाद्यावृत्तिरप्यनुमानात्सिद्वयति ततः कथमन्वयव्यतिरेकसहकृताद्धाक्यादात्मावगतिः स्यादित्युच्यत इति शङ्कोत्तरत्वेन श्लोकमवतारयति भाववदित्यादिना । भावाद्देहेन्द्रियाद्यात्मलक्षणाद्यथात्मनो व्यावृत्तिर्न भावत्वाकारेणैव भवत्युभयोर्भावस्वभावत् किन्तु द्रष्टदृश्यादिचतुर्विधान्वयव्यतिरेकलक्षणानुमानबलादेव निश्चीयत एवमभावाद्देहाद्यात्मवैधुर्यादनुमानविषयीकृताह्यावृत्तिरनुमानेनैव न प्रतीयतेऽनुमानविनिश्चिताभावत्वादेव ततो भावाभावविलक्षणब्रह्मरूपत्वप्रतिपादकवाक्यादेवाभावव्यावृत्तिप्रतीतिरिति भावः ॥ ११४ ॥ फलितार्थमुपसंहरति यत इत्यादिना । दुर्विवेकया प्रमाणान्तरेण निवर्तयितुमशक्ययेत्यर्थः ॥ ११५ ॥ पूर्वोक्तमनवबोधमुद्भाव्य प्रकारान्तरेण परिहरति अत्राहेत्यादिना । किमनुदितायां विद्यायामविद्या न सम्भवतीति चोद्यमुतोदितायां । नाद्यस्तदानीमात्मनोऽनुदितानस्तमितविज्ञानस्वभावतयानवगमादेवंभूते कथमविद्येति चोद्यानवतारादविद्यानुभवविरोधाञ्च । नापि द्वितीय आात्मन्यविद्या नासीदस्ति भविष्यतीत्यवगतस्तादृशचोद्यानवसरत्वादित्यर्थः ॥ ११६ ॥ यस्मात्तत्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां निरन्वयामपनुदति तस्मात् । अङ्कातममनादृत्य प्रमाण सदसीति ये । बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥११७॥ एवमप्रतिहतामहंब्रखेतिप्रमां तत्त्वमस्यादिवाक्यं कुर्वेदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि प्रतिपतिः स्यादत अाह । इदं चेदनृतं बूयात्सत्यामवगतावपि । न चान्यत्रापि विश्वासो ह्यवगायविशेषतः ॥ ११ ॥ न चोपादिसिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं युक्तं यस्मात् ।


प्रसंख्यानादीनां नाविद्यानिवर्तकत्वमित्युपसंहरति यस्मादित्यादिना । अद्धातमं साक्षादात्मतत्वप्रमितिसमर्थतया निश्चिततमं तत्त्वमस्यादिवाक्यमनादृत्य प्रसंख्यानादिनात्मतत्त्वं येऽवगन्तुमिच्छन्तः प्रघत्र्तन्ते ते चक्षुरिन्द्रियेण रसविशेषान्प्रतिपत्तुमिच्छन्तीत्यर्थः ॥ ११७ ॥ उक्तन्यायेन वेदान्तानां प्रामाण्योपपत्तावपि यदि वैयथ्र्यादप्रामाण्यं बूयात्तर्हि कृत्स्नस्यापि वेदस्य प्रत्यक्षादेश्चाप्रामाण्यं स्यादित्यतिप्रसङ्गमाह एवमिति । तत्त्वमस्यादिवाक्यान्निश्चिततात्पर्यावगतो सत्यामपि यदि कश्धिदिदमनृतमप्रामाण्यं ब्रूयात्तस्यात्मन्यन्यत्रापि कृत्स्रवेदेऽपि प्रत्यक्षादौ चावगतौ सत्यामप्यविशेषाद्विश्वासो न स्यात्ततश्च स्वत:प्रामाण्यं व्याहन्यत इत्यर्थः ॥ ११८ ॥ ननु न त्र वयमप्रामाण्यं वेदान्तानां चूमः किन्त्वह ब्रह्मास्मीत्युपासी तेत्युपासनाविधिपरत्वेन प्रामाण्यमिति तत्राह न चोपादित्सितादिति । रत्वं कल्प्यम्। न चैतदस्ति विज्ञातपदार्थस्याधिकारिणो वाक्यात्प्रमित्यु न चेदनुभवोऽतः स्यात्पदार्थावगतावपि । कल्प्यं विध्यन्तरं तत्र नह्यन्योऽयऽवगम्यते ॥११९॥ न च ययाभिमतोऽयों यथोतेन न्यायेन नावसीयते । कोऽसौ न्याय इत्याह । नामादिभ्यो निराकृत्य त्वमर्थ निष्परिग्रहः । निःस्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥१२०॥ भत्वा चान्नमयादींस्तान्पञ्चानामतयार्गलान् । अहब्रहोति वाक्यार्थ वेति चेन्नार्थ ईहया ॥ १२१ ॥ प्राप्तोति । तदाह ।


त्पत्तेरुक्तन्यायेन मुख्यार्थसम्भवे विधेः कल्पयितुमशक्यत्वाच्च न विधिपरत्वेन प्रामाण्यं वाच्यमित्यर्थः। इतश्च न िवधिपरत्वं कल्पनीयमित्याह तत्र न ह्यन्योऽर्थ इति । तत्त्वमस्यादिवाक्यप्रकरणे विधिपदाश्रवणादिलयथेः ॥ ११९ ॥ कथं तर्हि पदार्थावगतिहेतुतया वाक्यार्थप्रतिपत्युपयोगी न्याय इति तं दर्शयितुं न्यायस्य तावत्पदार्थसाधकत्वमस्तीत्याह न चेति । प्रश्नपूर्वकं श्लोकद्वयमवतारयति कोऽसाविति । नामादिभ्यः प्राणान्तेभ्यश्छान्दोग्योपनिषत्प्रदशितेभ्य आत्मानं विविक्ततयाधिगम्याहंमानं वर्जयित्वा ममत्ववर्जनाञ्च निष्परिग्रहः क्षेत्रपुत्रादिपरिग्रहरहितो युष्मद्थेभ्यो निःस्पृहस्तदुपभोगतृष्णावर्जितः शमाद्यधिकारिविशेषणसंपन्नस्तैत्तिरीयकोपनिषत्प्रतिपादितान्नभयादिपञ्चकोशेष्वहंममाभिमानहीनः क्षपितसमस्तप्रतिबन्धतया ब्रह्मात्मतां प्रतिपद्यते चेत्कि तत्रोपासनादिव्यापारेण कृत्यमित्यर्थः ॥ १२० ॥ १२१ ॥ एवमुक्ताधिकारिणो वेदान्ताः प्रमितिमुत्पादयन्तीत्युक्तमिदानीं तद् यदर्थं च प्रवृतं यद्वाक्यं तत्र न चेच्छ्रुतम् । प्रमामुत्पादयेतस्य प्रामाण्यं केन हेतुना ॥ १२२ ॥ अथ मन्यसे। जानीयाच्चेप्रसंख्यानाच्छब्दः सत्यवचाः कथम् । पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानावसंशयम्॥१२३॥ न च युक्तिशब्दावृत्तिलक्षणात्पसंख्यानाद्यथावत्प्रतिपतिर्भविष्यतीति सम्भावयामः । यस्मात् । युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् । साक्षादावर्तनाताभ्यां किमपूर्व फलिष्यति ॥ १२४ ॥


अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न शक्नो-


नङ्गीकारे तेषामप्रामाण्यं प्रसज्यतेति दोषमाह न चेदेवमित्यादिना॥१२२॥ ननु भवतु प्रामाण्यं तथापि तत्प्रसंख्यानविधिपरत्वेनैवेति शङ्कां दर्शयतीत्याह अथ मन्यस इति । उत्तरमाह शब्द इति । अन्यपरस्य वाक्यस्य प्रत्यक्षादिविरोधाद्वितीये ब्रह्मणि प्रामाण्यं न स्यादित्यर्थः । पुनः पूर्ववाद्याह पारोक्ष्यमिति । शब्दः संसृष्टपरोक्षार्थविषयत्वान्नापरोक्ष्यहेतुः शब्दयुक्त्यभ्यासरूपं तत्प्रसंख्यानं निर्विचिकित्सं ब्रह्मात्मत्वं साक्षादनुभावयिष्यतीति भावः ॥ १२३॥ तदुत्तरत्वेन श्लोकमवतारयति न च युक्तीति । युक्तिशब्दौ यदि पूर्वमपरोक्षप्रा न कुर्वाते परोक्षप्रमामेव कुरुतः पश्चात्कथमभ्यासात्तां कुर्वीयातां परोक्षतयानुमानाधिगतवह्नयादावभ्यासादापरोक्ष्यादर्शनादित्यर्थः ॥ १२४ ॥ नन्वावृत्तिरसकृदुपदेशादिति सूत्रकारेण शब्दयुक्त्यभ्यासरूपप्रसंख्यानस्य स्वीकृतत्वान्न तदन्तरेण वाक्यं बोधकमिति शङ्कित्वास्य ब्रह्मात्मवस्तुनो शानसाधनश्रवणमननादावेवावृत्तिः सूत्रकृताभ्युपगता तत्रा षीति चेच्छूवणादावेव सम्पादयिष्यामः । कथम् । प्रसंख्याने श्रतावस्य न्यायोऽस्वाग्रेडनात्मक ईषच्छतं सामिश्रुतं सम्यक्श्रुत्वावगच्छति ॥ १२५ ॥ ननु प्रसंख्यानविधिमनभ्युपगच्छतः पारमहंसी चर्या बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्तोति ततश्वारूढपतितत्वं न स्यादशेषकर्मणां च निवृतिर्न प्राप्तोतीति । उच्यत ।


पाततोऽधिगतशब्दयुक्तीनामावृत्तिव्यतिरेकेण सम्यक्स्वरूपावधारणाभावादावृत्तेरुपयोगो न तु श्रवणादिसाध्यविज्ञान इति परिहरति अथैवमित्यादिना ॥ १२५ ॥ ननु मुमुक्षोर्नित्यनैमित्तिकविधिप्रापितकर्मप्रवृत्तीनामनभ्युपगमात्प्रसंख्यानविध्यनभ्युपगमाञ्च वैधस्य प्रवृत्त्यन्तरस्याप्यभावात्तदर्थतया नित्यनैमित्तिककर्मपरित्यागस्य वक्तुमशक्यत्वात्पाषण्डचर्यावन्निमूलैव परमहंसचर्या स्यादिति शङ्कते नन्विति । उत्पन्नविवेकेनानुष्ठितस्याचारस्याशास्त्रीयत्वे को दोष इत्याशङ्कयाह ततश्चेति । सकलश्रुतिस्मृतिपुराणेषु प्रसिद्धमारूढपतितत्वं न सिध्यतीत्यर्थः । अारूढपतितत्वं च स्यादिति पाठे विधिपरिप्रापितसकलकर्मपरित्यागादारूढपतितत्वं स्यादित्यर्थः । किंच प्रसंख्यानविध्यनभ्युपगमे नित्यनैमित्तिककर्मनिवृत्तिर्न सिध्यतीत्याह अशेषेति । प्रसंख्यानविध्यभ्युपगमोऽनवरतमनन्यचित्ततया ज्ञानाभ्यासात्तद्विरुद्धनित्यनैमित्तिककर्मणां निवृत्तिर्भवति तद्नभ्युपगमे तु यावज्जीवमग्हिोत्रमित्यादिश्रुतिचोदितकर्मणोऽनुष्टयत्वात्सर्वकर्मसंन्यासस्यावसर एव नास्तीत्यर्थः । एतदुत्तरत्वेन श्लोकमवतारयति उच्यत इति । त्वम्पदार्थविवेकाय श्रवणादिविधेरभ्युपगमात्तदङ्गत्वेन च सर्वकर्मसंन्यासस्य श्रुतिस्मृत्योविहितत्वान्नोक्ताशास्त्रीयत्वा त्वमर्थस्यावबोधाय विधिरण्याश्रितो यतः । तमन्तरेण ये दोषास्तेऽपि नायान्यहेतवः ॥ १२६ ॥ इति सुरेश्वराचार्यकृतनैष्कम्यैसिद्धिसम्बन्धोक्तौ तृतीयोऽध्यायः ॥ ३ ॥


दिदोषप्रसक्तिरित्यर्थः ॥ १२६ ॥ इति श्रीज्ञानोत्तममिश्रविरचितायां नैष्कम्र्यसि द्धिचन्द्रिकायां तृतीयोऽध्यायः ॥ ३ ॥ १७९ पूर्वाध्यायेषु यबस्तु विस्तरेणोदितं स्फुटम् । संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये ॥१॥ संक्षेपविस्तराभ्यां हि मन्दोतमधिया नृणाम् । वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते ॥२॥ आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः। सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः ॥ ३ ॥ अनात्मावं स्वतःसिद्धं देहाद्भिन्नस्य वस्तुनः । ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् ॥ ४॥


श्रीगणपतिसरस्वतिसद्गुरुभ्यो नमः । हरिः। ॐ। एवं प्रथमद्वितीयतृतीयाध्यायैः क्रमेण समन्वयाविरोधवाक्यार्थज्ञानसाधनानि विचार्य चतुर्थाध्यायेन फलविचारं प्राधान्येनारभमाण एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्त इत्यतःप्राक्तनस्य ग्रन्थस्यातीताध्यायत्रयेण पौनरुक्त्यं परिहरति पूर्वाध्यायेष्विति ॥१॥ ननु विस्तरेणोक्तमपि न प्रतिपद्यन्ते चेत्कथं संक्षिप्योक्तं सुखं प्रतिपद्यरन्नित्यत आह संक्षेपविस्तरेति ॥ २॥ संदिग्धे न्यायः प्रवर्त्तत इति न्यायात्संदिग्धस्यैव विचार्यत्वात्तत्परिशोधयितुमविप्रतिपन्नमर्थं तावद्दर्शयति आत्मेति । ननु प्रत्यक्षादिप्रमागैरनात्मैव सिद्धो न पुनरात्मेत्याशङ्ग्य द्रष्टसिद्धिव्यतिरेकेण दृश्यस्यासिद्धेमैवमित्याह तयोरिति ॥३॥ किंलक्षणौ तात्मानात्मानौ प्रसिद्धावित्यत्राह अनात्मत्वमिति । दृश्या घटायोऽनात्मानो द्रष्टैवात्मेति प्रसिद्धमित्यर्थः । कुत्र तर्हि संशय इत्याह मध्य इति । घटादेः प्रत्यगात्मनश्चान्तराले शरीरेन्द्रियादौ कतमो द्रष्टेति वादिविप्रतिपत्तेः संशय इत्यर्थः ॥ ४॥ असाधारणांस्तयोर्धर्मान ज्ञावा धूमाझिवडुधः । अनात्मनोऽय बुद्धयनान् जान्नायादनुमानतः ॥ ५ ॥ इदमित्येव बाद्येऽर्थे ह्यहमित्येव बोद्धरि । इयं दृष्टं यतो देहे तेनायं मुह्यते जनः ॥ ६ ॥ केन पुनन्र्यायेनात्मानात्मनोरश्चमहिषयोरिव विभागः क्रियत इति । उच्यते । न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् । तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् ॥ ७ ॥ विद्यातत्वमसीत्यस्माङ्गावाभावदृशं सदा । अनन्तरमबाह्यार्थे प्रत्यकस्यं मनिरञ्जसा ॥ ७ ॥


कथं तर्हि निर्णय इत्याह असाधारणानिति । द्रष्टत्वाजडत्वाद्यो ह्यात्मनोऽसाधारणधर्मा दृश्यत्वजडत्वाद्यस्त्वनात्मधर्मास्ताञ्ज्ञात्वा धूमेनाष्ट्रिमिव देहादीन्बुध्यन्तान्दृश्यत्वादिलिङ्गकानुमानैरनात्मनो जानीयादित्यर्थः ॥ ५ ॥ मध्ये संशयदर्शनमित्युक्तं किं तत्र संशयकारणमित्यत्राह इदमिति । इदमित्येव घटादिबाह्यविषये बुद्धिर्भवति । अहमित्येव झातरि बुद्धिः शरीरे तु ममेदं शरीरमहं मनुष्य इति च बुद्धिद्धयमुपलभ्यते तेन संशयो जायत इत्यर्थः ॥ ६ ॥ किंपुनस्तन्निर्णयकारणमित्याकाङ्कायां द्रष्टदृश्यादिचतुर्विधान्वयव्यतिरेकलक्षणो न्यायः पूर्वाध्यायेष्पपादित इत्याह केन पुनरित्यादिना । तेनेदमिति । इदमनिदंरूपसंभिन्नेऽहङ्करे य इदमंशास्तं दृश्यत्वादिहेतुभिरनात्मतयोत्सार्य यः परिशिष्टोऽनिदमंशस्तमात्मानमुक्तलक्षणं तत्वमसीतिवाक्याज्जानीयादित्यर्थः ॥ ७ ॥ विद्यादिति ॥ ८ ॥ उच्यतां तर्हि कया तु परिपाट्या वाक्याथै वेतीति । उच्यते । अन्वयव्यतिरेकाभ्यामम् । त्यक्तकृत्त्रेदमर्थत्वात्यक्तोऽहमिति मन्यते । नावगच्छाम्यहं यस्मान्निजामानमनात्मनः ॥ ९ ॥ अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति प्रमाणाद्विनिश्चित्य किमिति बुभुत्सातो नोपरमते । शृणु । अनुच्छिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मन दोलायमानचितोऽयं मुह्यते भौतवन्नरः ॥ १० ॥ अविलुप्तविज्ञानात्मन आत्मावादेव नित्यसान्निध्याडूभुसुः किमिति न प्रतिपद्यत इति । यस्मात् ।


कस्तर्हि वाक्यार्थप्रतिपत्तौ क्रम इत्याकाङ्कायां प्रथममन्वयव्यतिरेकाभ्यां बुद्धादीननात्मत्वेनोत्सार्य ततो विवित्तं प्रत्यगात्मानं तत्साक्षिणमधिगम्य वाक्याब्रह्मात्मतां प्रतिपद्यत इति क्रममभिप्रेत्याह उच्यतामित्यादिना । वाक्यापेक्षायां कारणं दर्शयितुमाह त्यक्तकृत्स्रोति । पूर्व देहादेर्बुच्द्यन्तस्याहमित्यात्मत्वेन गृहीतस्यान्वयव्यतिरेकाभ्यामनात्मतया परित्यक्तत्वादहमात्मापि परित्यक्त इति मुमुक्षुर्मन्यते कुतो यतोऽनात्मनः सकाशान्निष्कृष्य निजमात्मानं नाहमवगच्छामि तस्मादहं नष्टो ऽस्मीति मन्यते ततस्तन्निर्धारणाय बुभुत्सोर्वाक्यापेक्षेत्यर्थः ॥ ९ ॥ उक्तमेवार्थ प्रश्नपूर्वकं विशदयति अथेत्यादिना । अनुच्छिन्ना बुभुत्सा बोदुमिच्छा यस्य स तथोक्तः । तत्र हेतुः प्रत्यग्धेतोरिति । अनात्मनः सकाशात्प्रत्यगात्मनः प्रातिपत्तिहेतोः प्रतिपत्त्यर्थमिति यावत् । भौतो भूतोपनिगृहीतो भ्रान्तस्तद्वदित्यर्थः ॥ १० ॥ नन्वात्मनः स्वसत्ताप्रयुक्तप्रकाशकत्वाद्देशादिव्यवधानाभावाश्च नाप्रकाशो युक्तस्तत्कथं इति शङ्कते विलुतेति । तदुत्तरबुभुत्सानुपरम त्वेन श्लोकमवतारयति यस्मादिति । यैश्चक्षुरादिभिः करणैर्विवेकोदया यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते । दृष्टदष्टारमात्मानं तै प्रसिद्वैः प्रमित्सति ॥ ११ ॥ कस्मात्पुनर्हतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बद्विभिरात्मानमनामवन्न वीक्षत इति । उच्यते । चक्षुर्न वीक्षते शब्दमतदात्मावकारणात् । यथैवं भौतिकी दृष्टिनीत्मानं परिपश्यति ॥ १२ ॥ प्रत्यक्षादिप्रमाणस्वाभाव्यानरोधेन तावतदशनकारणमक्तमम् । अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते ।

धीविक्रियासहस्राणां हानोपादानधर्मिणाम् ।

सदा साक्षिणमात्मानं प्रत्यल्कान्वाहमीक्षते ॥ १३ ॥ धक प्नरियं विवेकबुद्धिः किमामन्युतानामनीति । किञ्चातो यद्यात्मनि कूटस्यावव्याघातोऽनामदशिाचात् । अथानात्मनि तस्या अप्यचैतन्यान्न विवकसम्बन्ध इति । उच्यते । दाह्यदाहकतैकत्रेत्युक्तपरिहारात् ।


त्पूर्वे देहादिलक्षणमात्मानमद्राक्षीद्यमिदानीं विवेवकोदये सत्यनात्मेति मन्यते तमद्राक्षीदित्यन्वयः । तैः प्रसिद्वैः करणैः प्रमातुरपि साक्षिणं प्रमातुमिच्छति यस्मात्तस्मान्न प्रतिपद्यत इति सम्वन्धः ॥ ११ ॥ इन्द्रियाणामनात्मविपयत्वे कारणं प्रश्नपूर्वकं दर्शयति कस्मादित्यादिना । यथा चक्षुः शाब्दं न पश्यत्यतदात्मत्वकारणादशब्दगुणद्रव्यप्रकृतिकत्वादेवं भौतिकान्तःकरणजनितं विज्ञानमन्तःकरणाप्रकृतिकमात्माने न पश्यतीत्यर्थः ॥ १२ ॥ नाहमीक्षत इति । आत्मनः समस्तबुद्धिवृत्तिभावाभावसाक्षितयाविपयत्वेन प्रत्यक्त्वादहमन्तःकरणं विपयिणं न पश्यतीत्यर्थः ॥ १३ ॥ एवं द्रष्टदृश्यादिविवेकेनात्मानात्मविवेको दर्शितः । सेयं विवेकबुद्धिः किमाश्रयेत्याक्षिप्य समाधत्ते क पुनरित्यादिना । अनात्मदशित्वाद्ना बुडावेव विवेकोऽयं यदनात्मतया भिदा । बुद्धिमेवापमृद्भाति कदलीं तत्फलं यथा ॥ १४ ॥ सोऽयमतत्खे तत्त्वदृक् । अनुमानप्रदीपेन हित्वा सर्वाननात्मनः। संसारेकावलम्बिन्या तदभावं धियेप्सति ॥ १५ ॥ योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभागल-


त्माकारज्ञानपरिणामाश्रयत्वाङ्गीकारादित्यर्थः । दाह्यदाहकतैकत्रेति । दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोरित्यत्राहङ्कारात्मनोराध्यासिकतादात्म्यादहङ्कारस्याचेतनस्यापि ज्ञातृत्वमुपपादितं तेनाहङ्कारपरिणामलक्षणं विवेकज्ञानमात्मन्यध्यारोप्यते तस्मान्नात्मनः कूटस्थत्वव्याघातो नापि केवलाचेतनस्य ज्ञानाश्रयत्वमित्यर्थः । विशिष्टाश्रयोऽपि विवेकज्ञानपरिणामो बुद्युपादानकत्वाडुद्धिगत एवात्मन्यध्यारोप्यते परमि त्याह बुद्धाविति । यदनात्मतया यस्या अनात्मतयात्मनः सकाशाद्वेदो ऽवगम्यते तस्यामेव बुद्धौ विवेक इत्यर्थः । कथं तर्हि तत्परिणामस्य तन्निवर्तकत्वमित्यत आाह बुद्धिमेवेति ॥ १४ ॥ एवं तर्हि यथोक्तविवेकेनैव बुच्चादिद्वैतप्रपञ्चस्य निवतितत्वात्कि वाक्येनेत्यत आह सोऽयमित्यादिना । आत्मानात्मनोय भेदेतरेतराभावौ तावप्यद्वैतविपरीतरूपत्वादतत्त्वमतस्तथाभूता विवेकधीरपि भ्रान्तिरेव द्वैतलक्षणसंसारकावलम्बनत्वात्तेन वाक्यार्थज्ञानं विना तयैव भेदेतरेतराभावावलम्बनया न संसारनिवृत्तिरिति भावः ॥ १५ ॥ ननु वाक्येनाप्यनात्माकारपरिहारेणात्मनोऽसाधारणाकारसमर्पणमेघ क्रियते नाधिकमेवमन्वयव्यतिरेकाभ्यामप्यनात्मपरिहारेणात्मासाधारणस्वरूपपरिग्रहणात्तत एव मुक्तिः किं न स्यात्कि वाक्येनेत्याशङ्कयाह योऽयमिति । यद्यपि देहाद्यनात्माकारपरिहारेणान्वयव्यतिरेकाभ्यामात्मा समप्यते तथाप्यनात्मभ्यो भेदेन समर्पणाद्वेदस्याखण्डैकरसप्रत्यगा क्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्प्रतिपत्तव्योऽयथावस्तुस्वाभाव्यान्मृगतृष्णिकोदकप्रबोधवदित्यत आह । संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्छति । शशो निमीलनेनेव मृत्यु परिजिहीर्षति ॥ १६ ॥ अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् । इममर्थ पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् । “यच्चक्षुषे”ति विस्रब्धं “न दृष्टेरि"ति च स्फुटम् ॥१७॥ बुद्ध्यन्तमपविद्ध्यैवं कोन्वहं स्यामितीक्षितुः । श्रुतिस्तत्वमसीत्याह सर्वमानातिगामिनी ॥ १ ॥


त्मस्वभावत्वाभावात्तद्विपयं ज्ञानं संशयविपर्यासज्ञानवदात्मासाधारणस्वभावावलम्बनं न भवति तेन वाक्यजमद्वैतज्ञानमेव मुक्तिहेतुर्न विवेकशानमित्यर्थः। संसारबीजेति । संसारवीजमज्ञानं तत्संस्थ एव विवेकदर्शी भेदज्ञानस्याज्ञानजन्यत्वादेवंविधस्तद्धिया संसारगोचरयाविवेकदृष्ट्या मुक्तिमिच्छति सोऽयं नयननिमीलनेन मृत्यु परिजिहीर्षति यः शशः स इव भवति । अतद्धेतुमेव तद्धेतुं मन्यत इत्यर्थः॥ १६ ॥ एवं द्वैतग्राहकप्रत्यक्षादिप्रमाणानामविषयत्वमात्मनस्तर्केणोपपाद्य तस्य प्रशिथिलमूलत्वपरिहाराय प्रमाणमुदाहर्तुमाह अस्येति । “यच्चक्षुषा न पश्यति" " न दृष्टेष्टारं पश्यरि"त्यादिश्रुत्या सर्वप्रमाणानामविषयत्वमात्मनो दर्शितमित्यर्थः ॥ १७॥ यदि प्रत्यक्षाद्यगम्यं केन तर्हि प्रमाणेनावसीयत इत्यत आह बुद्ध्यन्तमिति । एवं पूर्वोक्तान्वयव्यतिरेकाभ्यामनात्मनो निराकृत्य कोऽहमित्यान्मस्वरूपविशेपं बुभुत्सोः श्रुतिः सर्वमानान्यतीत्य तदगोचरं वस्त्वधिगन्तुं शीलमस्या अस्तीति सर्वमानातिगामिनी तद्ब्रह्म त्वमसीति विशेपस्वरूपमवगमयतीत्यर्थः ॥ १८ ॥ एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थे उक्तः । सोऽयं न्याया ऽपि वेदानार्थः शास्त्राचार्यप्रसादलभ्योऽप्यनपेक्षितशास्राचार्यप्रसादोऽनन्यापेक्षसिद्धस्वभावत्वाकैश्चिच्छूद्दधानैर्न प्रतीयते । तेषां सङ्गहार्यमभिमतप्रामाण्योदाहभगवत्पूज्यपादैश्च उदाहार्येवमेव तु । सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः ॥ १९ ॥ किं परमात्मन उपदेश उतापरमात्मन इति । किञ्चाती यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तावान्निरर्थकमुपदेशः । अथापरमात्मनस्तस्यापि स्वत एव संसार-


वृत्तकीर्तनपूर्वकं वर्त्तितष्यमाणग्रन्थस्य तात्पर्यमाह एष इत्यादिना एवं वेदान्ताथ न्यायोपेतोऽपि शास्त्राचार्यप्रसाद्लभ्योऽप्यनपेक्षितशा स्राचार्यप्रसादः स्वगुर्वनुग्रहप्राप्तवेदान्तार्थसंप्रदायो न भवत्यनन्यापेक्षसिद्धस्वभावत्वात्केवलं स्वमनीषिकामात्रपरिकल्पितत्वादिति गुरुसंप्रदायावगतवेदान्तार्थश्रद्धालुभिः कैश्चिन्न प्रतीयते न संगृह्यते तस्ततेषां बुद्धिसङ्कहायाभिमतप्रामाण्याचार्यस्य वाक्यं मयोदाह्रियत इत्यर्थः । यद्वा । वेदान्तार्थोऽविद्यादशायां शास्त्राद्यधीनोऽपि विद्योत्तरकालं स्वानुभवसिद्धत्वादनपेक्षितशास्त्राचार्यप्रसाद् एव तथापि गुरुसंप्रदायावगतवेदान्तार्थश्रद्धालुभिर्गुरुसंप्रदायदर्शनं विना न निश्चीयते ततस्तेषां सङ्कहायोदाहरणमित्यर्थः । अथवा । वेदान्तार्थो न्याय्योऽप्यनन्यापेक्षसिद्धस्वभावत्वादनपेक्षितशास्त्राचार्यप्रसादोऽपि शास्राचार्यप्रसादलभ्य एवेति श्रद्दधानैः कैश्चिद्भरुसंप्रदायदर्शनं विना न निश्चीयतेऽतस्तेषां सङ्कहाय तत्प्रदर्शनं क्रियत इत्यर्थः ॥ १९ ॥ इदानीमुपदेशसाहस्रयां भगवत्पादाचायैः पूर्वपक्षत्वेनोक्तमर्थमुदाहरति किं परमात्मन इति । एतदुत्तरत्वेन भाष्यकारीयमेव वचनं दर्शस्वभावत्वान्निष्फल उपदेशः । एवम्भयत्रापि दोषवत्वा* अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्भहस्तथा” । इति पक्षामुपादाय पूर्वपक्षं निशाय च ॥ २० ॥ तचेदमविवेकात्स्वतो विवितात्मने तत्वमसीत्युपदिष्टम् युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः । यतोऽनभिज्ञे वाक्यं स्याद्वधिरेष्विव गायनम् ॥ २१ ॥


यति अविविच्येति । उभयमिदमनिदंरूपमात्मानात्मलक्षणं वस्त्वविविध•च्याँध्यस्यान्तःकरणकञ्चुकं परिधायाहमिति व्यवस्थितं प्रत्यगात्मानमुद्दिश्य यदि तत्त्वमसीत्युपदिशेच्छास्त्रं तथा सत्युपदेशः सम्भवतीति स्वीकारः स्यात्केवलानात्मनः केवलपरमात्मनश्धोपदेशासम्भवस्य द्शितत्वात्तौ पक्षौ पूर्वपक्षत्वेन निराकृत्येमं च पक्ष सिद्धान्तत्वेन स्वीकृत्य भगवत्पूज्यपादेरुदाहारीति सम्बन्धः । तदित्थं क पुनरियं विवेकवुद्धिरिति पूर्वपक्षीकृत्य दाह्यदाहकतैकत्रेति न्यायेन बुद्धावेव विवेकोऽयमिंति यदस्माभिरुक्तं तदेतद्भाष्यकारेरपि निदशितमिति भावः ॥ २० ॥ एवं “ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदि'त्यादिवाक्यतात्पयलोचनया परमात्मन एवान्तःकरणकञ्चकस्य तदविविक्तस्योपदेश इति दशितम् । तह्यत्मानात्मविवेकान्वयव्यतिरेको व्यर्थावित्याशङ्कयाह तखेदमिति । स्वतो वाक्यप्रवृत्तेः प्रागेवान्वयव्यतिरेकाभ्यां कार्यकारणसङ्कगताद्विविक्तो विवेचित आत्मा यस्य तस्मै तदिदं ब्रह्मात्मत्वं तत्त्वमसीत्युपदिष्टं तस्मादन्वयव्यतिरेकयोर्न वैयथ्र्यमित्यर्थः । तर्हन्वयव्यतिरेकाभ्यामेव विमुक्तत्वात्किमर्थमुपदेश इत्यत आह अविवेकादिति । अविवेकस्यानवबोधस्याझानस्य स्थितत्वात्तन्निराकरणायोपदेश इत्यर्थः । विपक्षे दोषयमाह यतोऽनभिज्ञ इति । पदार्थानभिज्ञस्य वाक्यं वाक्यार्थबोधवकं न स्यादित्यर्थः ॥ २१ ॥ तस्य च युष्मदस्मविभागविज्ञानस्य का युक्तिरुपायभावं प्रतिपद्यते । शण ।

  • अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च ।

स्यादेतदहमित्यत्र युक्तिरेवावधारणे' ॥ २२ ॥ कथं तो युक्तिरित्यत्राह नाद्राक्षमहमित्यस्मिन् सुषुझेऽन्यन्मनागपि । न वारयति दृष्टि स्वां प्रत्ययं तु निषेधति' ॥ २३ ॥ “एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः । श्रुतिस्तत्वमसीत्याह श्रोतुमहापनुतये” ॥ २४ ॥


अन्वयव्यतिरेकौ पदपदार्थविवेककारणमिति यदस्माभिरुत्तं तदपि भगवत्पादाचार्येः प्रदर्शितमित्याह तस्य चेति । पदपदार्थयोरन्वयव्यतिरेकावेवैतदिदमनात्मरूपमहमात्मेत्यस्मिन्नवधारणे युक्तिरुपायः स्यादित्यर्थः । यद्वैतदहङ्काररूपमेतत्साक्षिरूपमित्येतस्मिन्नवधारणे युक्तिः स्यादित्यर्थः ॥ २२ ॥ आगमापायितदवध्यन्वयव्यतिरेकावपि पदार्थविवेकोपायत्वेनास्मदुक्तावाचायैरपि दर्शिताविति दर्शयति कथमिति । अहमिदानीमस्मिन्सुषुझे नात्मनोऽन्यदीषदद्राक्षमिति सुषुप्तादुत्थितः परामृशन्स्वात्मभूतां दृष्टि न निवारयति परामशपेक्षितपूर्वानुभवरूपत्वेन तत्र स्थितत्वात्किन्तु घटपटादिविषयप्रत्ययंमेव निषेधतितेनात्मैवाव्यभिचारी अनात्मा तु व्यभिचारीत्युक्तलक्षणान्वयव्यतिरेको दर्शितावित्यर्थः । अत्रेति पाठ आत्मन्यस्मिन्काले वेत्यर्थः ॥ २३ ॥ इत्थं कृतान्वयव्यतिरेकस्य वाक्यमेवैकत्वप्रतिपाद्कं नान्यदिति यदुतं तदाचार्येरप्युक्तमित्याह एवमिति । “न हि द्रष्टुरि'त्यादिश्रुतिलोकप्रसिद्धिद्वारेण विज्ञातवाच्यार्थे विविक्तज्ञातवाच्यार्थेऽनात्मनिरासेनावगतवाच्यार्थ इत्यर्थः । विज्ञातवाक्यार्थ इति पाठे विज्ञातपदार्थ इत्यर्थः । पदार्थस्यैव वाक्यार्थत्वात् ॥ २४ ॥ तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्य उच्यते । “अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि । सैवोक्ता सदसीत्येवं फलं तत्र विमुक्ताता' ॥ २५ ॥ अन्यच्चान्वयव्यतिरेकोदाहरणमम् । यथा ।

  • छित्वा यतेन हस्तेन स्वयं नामा विशेष्यते ।

तया शिष्टेन सर्वेण येन येन विशेष्यते’ ॥ २६ ॥

  • विशेषणमिदं सर्व साध्वलङ्करणं यथा ।

अविद्याध्यस्तमतः सर्वे ज्ञात आत्मन्यसङ्गवेत्”॥२७॥


म्पदलक्षणमपि यथोक्तमाचवायैरपि दर्शितमित्याह तत्रेति । अहंशब्दस्यात्मवाचकस्य प्रत्यगात्मज्योतिषि लक्षणया या निष्ठा पर्यवसानं सैवोक्ता सदसीत्यपि वाक्ये विवक्षिता त्वम्पदार्थात्वत्पदलक्ष्यस्य न भेदो ऽस्तीत्यर्थः । फलवत्वादप्येकत्व एव श्रुतेस्तात्पर्यमाह फलं तत्रेति । अथवाऽहं ब्रह्मास्मीलयत्राहंशब्दस्य लक्ष्यं वस्तु तदेव तत्त्वमसीलयत्र त्वम्पदलक्ष्यमित्याह अहंशब्दस्येति । एवमहंशब्दलक्ष्ये वस्तुनि त्वम्पदलक्ष्ये सति किं फलमित्यपेक्षायामाह फलं तत्रेति ॥ २५ ॥ आत्मानात्मविवेकायान्वयव्यतिरेकौ प्रकारान्तरेणापि दशितावाचायैरित्युत्तरश्लोकपञ्चकस्य तात्पर्यमाह अन्यचेति । छित्वा त्यक्तनेति । यथा छित्त्वा त्यक्तन हस्तेन स्वयमात्मा शोभनहस्तो विरूपहस्त इति वा पूर्व तेन विशेष्यमाणोऽपि न विशेष्यते तथा विशिष्टेन सर्वेण येन येन स्थूलदेहसमवायिना श्रोत्रादिना सूक्ष्मदेहसमवायिना च दुःखित्वादिना पूर्व विशेष्यते तेन तेनापि न विशेष्यत इत्यर्थः ॥ २६ ॥ ननु किमिति न तेन विशेष्यत इत्याशङ्कय विशेषणानामविद्याध्यस्तत्वेनासत्वादित्याह विशेपणमिदमिति । यथा सुवर्णादिलक्षणमलङ्करणं देहादिव्यतिरिक्तस्य देहाद्यध्यासवशादध्यस्तं तथैव तदपि सर्व विशेपणमात्मनि यतोऽविद्याध्यस्तमतः शास्राचार्यप्रसादादहंब्रह्मास्मीति विज्ञात आत्मन्यसद्भवेदित्यर्थः ॥ २७ ॥

  • तस्मात्यतेन हस्तेन तुल्यं सर्व विशेषणम्

अनामवेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः” ॥२४॥ “ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः । अहमित्यपि यद्भाह्य व्यपेताङ्गसमं हि तत्' ॥ २९ ॥

  • दृश्यावादहमित्येष नामधमों घटादिवत् ।

तथान्ये प्रत्यया ज्ञेया दोषाश्रामामलो ह्यतः” ॥३०॥ सवन्यायापसङ्गहः ।


यस्मादविद्याध्यस्तै तस्मात्त्यक्तहस्तवदनात्मैव सर्वे विशेषणं तस्मादात्मा निरस्तसमस्तविशेषण इत्याह तस्मात्यतेनेति ॥ २८ ॥ - “ ननु विशेषणानां व्यभिचारित्वादनात्मत्वं चेत्कस्तह्यत्मेत्याशङ्कय व्यभिचारिसर्वविशेषणसाक्षित्वेन यः सर्वदान्वितः स सर्वसाक्षी सर्वविशेषणपरित्यागेनात्मेति ग्राह्य इत्याह ज्ञातैवेति । केवलो निरवयवः । नन्वात्मनः सर्वविशेषणवर्जितत्वमनुपपन्नमहमिति विशेषणपुरस्कारेणैव सर्वेहणादित्यत आह अहमित्यपीति । अहमित्यपि सर्वेयैड्राह्यम हंरूपं व्यपेताङ्गसमं त्यक्तहस्तादिसमं सुषुत्यादौ व्यभिचारात्समस्तविशेषणवर्जित आत्मेत्यर्थः ॥ २९ ॥ एवं व्यभिचारित्वेनाहङ्कारादीनां छिन्नहस्तवदनात्मत्वमतद्विशेषणत्वं चाभिधाय दृश्यत्वादप्यनात्मत्वमनात्मधर्मत्वं च तेषामाचायैर्नान्यदन्यत्प्रकरणे दर्शितमित्याह दृश्यत्वादिति । अहमित्येष परिणामवानहङ्कारो नात्मधर्मो दृश्यत्वाद्धटादिवदिति तस्य येऽन्ये परिणामप्रत्ययाः सुखदुःखादयो दोषा रागाद्यश्चेति तथा ज्ञेया दृश्यत्वान्नात्मधर्मा इति ज्ञेया इत्यर्थः ॥ ३० ॥ पुनरपि भगवत्पूज्यपादाचार्येरस्मदुक्तो न्यायस्तत्त्वमसिप्रकरणेऽपि दशितः समस्तन्यायोपसंहारैः पञ्चभिः श्लोकैः प्रदशित इत्याह सर्व- । *नित्यमुक्तावविज्ञानं वाक्याद्भवति नान्यतः । वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम्”॥३१॥ “अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते धुवम् । एवं निर्तुःखमात्मानमक्रियं प्रतिपद्यते” ॥ ३२ ॥ “सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् । दशमखमसीयस्माद्यथैवं प्रत्यगात्मनि' ॥ ३३ ॥ वीक्षापन्नस्योदाहरणम् ।


न्यायेति । नित्यमुक्तत्वेति । अहं ब्रह्मास्मीत्यपरोक्षानुभवो वाक्यात्तत्त्वमयादिलक्षणाद्भवति नान्यतः प्रसंख्यानाद्यनुष्टानादिभ्यो वाक्यार्थस्य प्रमितेः पुष्कलकारणमाह वाक्यार्थस्येति । अखण्डाद्वयापरोक्षवाक्यार्थज्ञानं ब्रह्मात्मरूपं तत्त्वंपदार्थस्मरणपूर्वकं भवितुमर्हति ॥ ३१ ॥ तत्त्वंपदार्थस्मरणं च पूर्वोक्तान्वयव्यतिरेकाभ्यां वृद्धव्यवहारानुसारेण भवतीत्यर्थः । एवमुक्तप्रकारेण सर्वविशेषणरहितमात्मानं वाक्यादहंब्रह्मास्मीति प्रतिपद्यत इत्याह एवामिति ॥ ३२ ॥ कथं पुनर्वाक्यात्प्रतिपद्यत इत्यत आह सदेवेति । “सदेव सोम्येदमग्र पासीत्' । “सत्यं ज्ञानमनन्तं ब्रह्म'त्यादिवाक्येभ्योऽवगतं ब्रह्म यदा तत्वमसीत्याचाय बोधयेत्तदा विविक्तपदार्थस्याहंब्रह्मास्मीतिप्रमितिजयत इत्यर्थः । अत्र दृष्टान्तमाह दशमस्त्वमसीतीति । यथा दशमोऽसीतिवाक्याद्भान्तस्याहं दशमोऽस्मीति स्फुटा प्रमितिर्भवत्येवं तत्त्वमसी तिवाक्यान्मुमुक्षोः प्रत्यगात्मनि ब्रह्मस्वरूपेऽहं ब्रह्मास्मीति प्रमितिर्भवतीत्यर्थः ॥ ३३ ॥ यदस्माभिस्तृतीयेऽध्याये वीक्षापन्नस्य कोऽस्मीत्याद्याभिहितं यश्च नवसंख्यापहृतज्ञान इत्युदाहरणपूर्वकमपविद्धयोऽप्येवमिनि दान्तिकमुक्तं तदापि न स्वोत्प्रेक्षामात्रमाचायैरपि दशितत्वादित्याह वीक्षाप “नवबुद्धयपहाराद्धि स्वात्मानं दशपूरणम् । अपश्यन् ज्ञानुमेवेच्छेत्स्वमात्मानं जनस्तथा'॥३४॥

  • अविद्याबद्धचक्षुष्टाकामापहृतधीः सदा ।

विवितं दृशिमात्मानं नेक्षते दशमं यथा” ॥ ३५ ॥ सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन् कथमुत्थाएयत इत्याह । यथा स्वापनिमितेन स्वशादृक्प्रतिबोधितः । करणं कर्म कर्तारं स्वामं नैवेक्षते स्वतः ॥ ३६ ॥ अनामज्ञस्तथैवायं सम्यक् श्रुत्यावबाधत्तः । गुरुशास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति ॥३७॥


न्नस्येति । नवैव वयमिति संख्याभिनिवेशादपहृतदशमशानो जनः स्वव्यतिरिक्तान्नव पुरुषान्वीक्षमाणोऽपि यथा विभ्रमादात्मानं दशसंख्यापूरकमजानानो वेदितुमिच्छति तथाविद्याप्रतिबद्धसम्यग्दर्शनो विषयाभिषङ्गलक्षणकामेन विषयाभिमुखमपहृतचित्तः समस्तद्वैतनिर्मुक्तं सर्वसाक्षिणमपरोक्षमात्मानं दशममिव न प्रतिपद्यत इति श्लोकद्वयार्थः

  • ॥ ३४ ॥ ३५ ॥

नन्वेवमविद्याप्रतिबद्धसम्यग्दर्शनस्य श्रुत्यादिदर्शनकारणानि किं सत्यान्युतासत्यानि । सत्यत्वेऽद्वैतव्याधातोऽसत्यत्वे च न सम्यग्दर्शनकारणमित्याशङ्कयोत्तरश्लोकाभ्यां दृष्टान्तप्रदर्शनपुरःसरं परिहारमाह सोऽयमित्यादिना । यथा स्वप्रदृग्चोरव्याघ्रादिकस्य स्वाविद्यापरिकल्पितस्य दर्शननिमित्तभयवशात्सहसा प्रतिबुद्धः स्वमद्शायां स्वाशानकल्पितं करणादिकं स्वतो विलक्षणं नेक्षते तथानाद्यविद्यानिद्रापरवशः स्वाविद्यापरिकल्पितश्रुत्याचार्यादिवशादहमस्मि परं ब्रह्मति प्रतिबुद्धः स्वातिरिक्त श्रुत्याचार्यादिकं न पश्यति तेन श्रुत्याचार्यादेरविद्याविवर्तत्वान्नाद्वैतव्याघातो नापि विद्यानुदयस्तथाभूतेभ्योऽपि विश्रोदयस्य दशितत्वादिति भावः ॥ ३६ ॥ ३७ ॥ स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत उत नेतीत्यत्र बूमः । कूटस्थावगतिशेषमात्रावात्प्रतिपते दण्डावसाननिष्ठः स्याद्दण्डसपॉ यथा तथा । नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् ॥ ३ ॥ कुत एतत् । यस्मात् । पश्यनिति यदाहोचैः प्रत्यत्कमजमव्ययम् । अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते ॥ ३९ ॥


ननु भवत्वेवं बोधोत्पत्तिस्तथापि किं प्रपञ्चाद्रेदेन ब्रह्मावबोध्यत उताभेदेन । आद्येऽद्वैतव्याघातो द्वितीये च सप्रपञ्चत्वमित्याशङ्क प्रपञ्चस्यात्मन्यविद्याध्यारोपितत्वान्न ततो भेदेन नाप्यभेदेनासी बोध्यते किन्त्वन्वयव्यतिरेकाभ्यां भावपरिहारेण तावन्मात्रतयेति दृष्टान्तेन दर्शयति स किमित्यादिना । कूटस्थावगतिशेषमात्रत्वात्प्रतिपत्तेरिति । कूटस्थावगतिरेव यथा शिष्यते तावन्मात्रैव प्रतिपत्तिर्न पुनः प्रपञ्चभावाभावावलम्बिनीत्यर्थः । दण्डावसानानिष्टः स्यादिति । दण्डरूपेणावसानं पयैवसानं तदेव निष्टा काष्टा यस्य दण्डे परिकल्पितसर्पस्य स तथोक्तः । नहि तत्र सर्पस्य दण्डे भावरूपता बाध्यत्वात् । नापि तत्राभावः कल्पितसर्पस्य प्रतियोगित्वेन काप्यभावात् । तदेवमन्वयव्यतिरेकाभ्यां भावाभावपरिहारेण यथा सर्पस्य दण्डतावन्मात्रत्वं तथा जगतोऽप्यचगतिरूपब्रह्ममात्रत्वमित्यर्थः ॥ ३८ ॥ उत्तेऽर्थे हेतुपरत्वेनोत्तरश्लोकमवतारयति कुत एतदिति । यस्मादिति । अयं शब्दस्त्वमा तदुपलक्ष्यत इत्यनेन सम्बध्यते । “यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुईष्टेविपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं पश्येदि'ति यन्निरस्तसमस्तद्वैतं कृटस्थदृष्टिमात्मानं सुषुप्यवस्थायां दर्शयति तदेवापूर्वादिलक्षणं वस्तु तत्त्वमस्यादिवाक्योत्यविज्ञानेनैव बाध्यते । यस्मात् । अस्माद्यदपरं रूपं नास्तीयेव निरूप्यते । अन्यथाग्रहणाभावाद्वीज तत्स्वप्तबोधयोः ॥ ४० ॥ अस्यार्थस्य द्रढिम्न उदाहरणम् ।

  • कार्यकारणबद्दौ ताविष्येते विश्वतैजसौ ।

प्राज्ञः कारणबद्धस्तु बौ तौ तुर्ये न सिध्यतः' ॥४१॥


त्वम्पदेन लक्ष्यते यस्मात्तस्मात्तद्विपरीतं द्वैतजातमविद्याध्यारोपितं विद्यया निवत्र्यमानमात्ममात्रावशेषमेव निवत्र्यत इति भावः ॥ ३९ ॥ निरस्तसमस्तद्वैतं वस्तु सुषुप्यवस्थायां स्वत एव सिञ्डं चेत्कि तत्वमस्यादिवाक्यजन्यविज्ञानेन तेन विनापि तस्य सिद्धत्वादित्याशङ्कयाह तत्त्वमस्यादीति । यस्मादविद्या पूर्वोक्तन्यायेन तत्त्वमस्यादिवाक्योत्थविज्ञानेनैव बाध्यते तस्मादविद्यानिवृत्तये वाक्यमपेक्षणीयमित्यर्थः । ननु यद्यविद्यानिवृत्तिस्तत्वमस्यादिवाक्योत्थविज्ञानेनैव क्रियते कथं तर्हि निर्विशेषं वस्तु सुषुप्त्यवस्थायां सिद्धमिति न तु त द्वितीयमस्तीत्यादिश्रुत्योच्यत इत्याशङ्कयाह अस्माद्यद्परमिति । सुषुप्तिदशायामन्यथाग्रहणाभावाद्वैतरूपग्रहणाभावाद्वैतरूपजाग्रत्स्वप्रयोरभावादस्मात्प्रकृतादात्मनोऽपरं रूपं नास्तीति “न तु तद्वितीयमस्ती'त्यादिश्रुत्या निरूप्यते न तु तत्कारणस्याग्रहणाभावात्तञ्चाग्रहणं स्वप्प्रबोधयोवजं तत्रास्त्येव तेन तन्निवर्तकं वाक्यमपि सार्थकमित्यर्थः ॥ ४० ॥ वाक्यश्रवणे सत्येवाग्रहणं निवर्तते ततः प्राक्सुषुतेस्तन्निवृत्तिनस्तीति यदुक्तं तत्र प्रमाणत्वेन गौडपादीयवाक्यमुदाहरति अस्येत्यादिना । कार्यमन्यथाग्रहणं कारणं तत्त्वाग्रहणं । ताभ्यां बद्धौ संगृहीतौ जाग्रत्स्वप्राभिमानिनौ विश्वतैजसौ । प्राज्ञः पुनः सुषुप्यभिमानी कारणेनैव तत्वाग्रहणेनैव बद्धः । द्वावप्येतौ कार्यकारणपदार्थो तुर्यावस्थायां न सिध्यतो न सम्भवत इत्यर्थः ॥ ४१ ॥

  • अन्यथागृह्णतः स्वो निद्रा तत्त्वमजानतः ।

विपर्यासे तयोः क्षीणे तुरीयं पदमश्रुते' ॥ ४२ ॥ “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वशप्रबोधयोः । स्वात्मबोधप्रदग्धं स्याद्वीज दग्धं यथाभवम्” ॥४३॥ एवं गौडैद्रविडैर्नः पूयैरयमर्थः प्रभाषितः । अज्ञानमात्रोपाधिः सन्नहमादिदृगीश्वरः ॥ ४४ ॥ तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनामधर्म एवात्याह ।


कदा पुनस्तुरीयपदप्राप्तिरित्याशङ्कयाह अन्यथेति । स्वप्रजागरितयोस्तत्वमन्यथागृङ्गतः स्वशो विपरीतग्रहणम् । तत्त्वमजानतः सुषुश्यवस्थायां निद्रा तत्वाग्रहणं बीजाइज्ञानं । तत्र जाग्रत्स्वप्प्तावन्यथाग्रहणप्रधानत्वात्कार्यस्थानम् । सुषुप्तिः केवलाग्रहणप्रधानत्वात्कारणस्थानं । तयोश्ध कार्यकारणस्थानयोपियसे विपरीतग्रहणलक्षणे केवलाग्रहणलक्षणे च तत्वप्रतिबोधतः क्षीणे तुरीयं पदं प्राऽोतीत्यर्थः ॥ ४२ ॥ उपदेशसाहस्त्र्यामप्येतदुक्तमित्याह तथेति । सुषुप्ताख्यमिति । सुषुप्तं तमोऽज्ञानमिति पर्यायास्तदेवं शब्दवाच्यमझानं स्वप्तप्रबोधयोर्वजं स्वात्मवोश्रेन प्रकर्षेण दग्धं सदभवं न पुनः कामकर्मादिप्रसवार्थ स्यात् । दग्धबीजमिवेति वदन्सुषुप्तावज्ञानसद्भावं तस्यात्मज्ञाननिवत्र्यंत्वं च दर्शयतीत्यर्थः ॥ ४३ ॥ उपसंहरति एवमिति । गौडेगौडपादाचायैरस्मदाराध्यैः । द्राविडेर्भगवन्पूज्यपादाचार्यः । पश्च द्राविडा इति केवलानामपि द्राविडत्वप्रसिद्धेः । कोऽसावघथ भापित इत्यत आह अज्ञानमात्रेति । ईश्वरः परमान्मवाशानमात्रोपाधिरहःारादीनां साक्षितया जीवत्वेनावस्थित इत्यस्मदुतं तेषामप्यभिमतमित्यर्थः ॥ ४४ ॥ ननु * तम आसीत्' “आसीदिदं तमोभूतमि'ति श्रुतिस्मृतिप्रसि इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् । योऽविकारो विजानाति परागेवास्य तत्तमः ॥४५॥ यत एतदेवमतस्तयैव बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य स्वकार्येद्वितीयाभिसम्बन्धो न त्वविकारिण अाइमन इत्याह दृष्टान्तन्न । स्रूपप्रकाशयोर्यद्वत्संगतिवैिक्रियावतः । सुखदुःखादिसम्बन्धश्चितयैवं विकारिणः ॥ ४६ ॥ तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह । सम्प्रसादेऽविकारित्वादस्तं याते विकारिणि । पश्यतो नात्मनः किञ्चिद्वितीयं स्पृशतेऽण्वपि ॥४७॥


द्वस्य जगडीजस्याज्ञानस्य परमेश्वरशक्तितया तद्भेदात्कथं तस्य ज्ञाननिवत्यैतत्वमित्यत आह तत्रेति । ज्ञानादित्रयमनापन्नविकारतया योऽवभासयति तस्य परागेव बहिरेव तमस्तस्यात्मनः स्वरूपं धर्मश्च न भवति जडत्वादृश्यत्वाच्च । आत्मशक्तित्वव्यपदेशश्चास्य सत्ताप्रतीत्योस्तत्परतन्त्रत्वादेवेतिभाव ॥ ४५ ॥ ननु सुखदुःखादिसम्बन्धवदज्ञानसम्बन्धोऽप्यात्मनः किं न स्यादित्याशङ्कयाविकारित्वादेवात्मनः सुखदुःखसम्बन्धासम्भवान्मैवमिति दृष्टान्तेन दर्शयति यत एतदेवमित्यादिना । आत्मा विकाररहित एव जानाति यतस्ततश्चित्ताख्यपरिणामविशिष्टस्यैवाज्ञानस्य द्वितीयसम्वन्धो न त्वात्मनस्तस्य त्वज्ञानजनितचित्तोपाधिद्वारा भवति न तु स्वभावत इत्यर्थः । रूपप्रकाशयोरिति । सुखदुःखादिसम्बन्धोऽपि विक्रियावत एव भवितुमर्हति सम्बन्धत्वादूपप्रकाशसम्बन्धवदित्यर्थः ॥ ४६ ॥ सति चित्तसम्बन्धे सुखदुःखादिसम्बन्धो नास्तीत्युक्तमर्थमन्वयव्यतिरेकाभ्यां दर्शयितुमुत्तरश्लोक इत्याह तदेतदिति । संप्रसादे सुषुप्तिसमये विकारिणि चित्तेऽस्तं याते सत्यात्मनोऽविकारित्वात्कृटस्थदृष्टित्वायथा प्राज्ञे तथैवायं स्वशजागरितान्तयोः । पश्यन्नप्यविकारित्वाद्वितीयं नैव पश्यति ॥ ४७ ॥ एवं ज्ञानवतो नास्ति ममाहम्मतिसंश्रयम् । भास्वाप्रदीपहस्तस्य ह्यन्धकार इवाग्रतः ॥ ४९ ॥ तत्र दृष्टान्तः । आप्रबोधाद्यथा सिद्धिद्वैतादन्यस्य वस्तुनः । बोधादेवमसिद्वाचं बुद्धयादेः प्रत्यगात्मनः ॥ ५० ॥ स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् । सर्वमेवानुजानाति सर्वमेव निषेधति । भदात्मलाभाऽनुज्ञा स्यान्नषधाऽतत्स्वभावतः॥५१॥


त्पश्यतोऽपि तस्यात्मनो नाण्वपि द्वितीयं स्पृशते नात्मना सम्बध्यत इत्यर्थः ॥ ४७ ॥ संप्रसाद इतिविशेषणादितरावस्थयोद्वितीयसम्बन्धोऽभिमत इत्याशङ्कय तयोरप्यवस्थयोः परमार्थतस्तत्स्पर्शभावं दर्शयति सोऽयमित्यादिना । प्राज्ञावस्थायामिव स्वप्तजागरितयोरप्यात्मनो द्वितीयसंस्पश नास्तीत्यर्थः । अत्रान्तशब्दः स्वरूपवचनः ॥ ४८ ॥ अवस्थात्रयेऽपि कूटस्थ आत्मेति विजानतः फलमाह एवमिति । ममाहमिति । यदिदं ज्ञानद्वयमन्तःकरणाश्रयं तदेवंविदो नास्तीत्यर्थः॥४९॥ आप्रबोधादिति । द्वैताद्न्यवस्तुविषयबोधपर्यन्तं द्वैतसिद्धिर्यथा तथा बाधकबोधोद्यादुध्र्व तस्यासिद्धिर्युक्तवेत्यर्थः । यद्वा । बोधात्पूर्व यथा द्वैतादन्यस्याद्वितीयवस्तुनोऽसिद्धिरेवं बोधादूध्वं प्रत्यगात्मनो बुद्यादिसम्बन्धासिद्धिरित्यर्थः ॥ ५० ॥ विदुषोऽनुभवप्रकारामिदानीं दर्शयति स एष इति । कथमेतद्विरुद्धमभिधीयत इत्यत आाह भेदात्मेति । व्यवहारदृष्टया द्वैतप्रपञ्चस्य स्वरूपलाभोऽनुशा तत्वदृष्टया तद्भावो निषेध इत्यर्थः ॥ ५१ ॥ सवस्योतावादुपसंहारः । परमार्थात्मनिष्ठं यत्सर्ववेदान्तनिश्चितम् । तमोऽपनुट्टियां ज्ञानं तदेतत्कथितं मया ॥ ५२ ॥ नेहात्मविन्मदन्योऽस्ति न मतोऽज्ञोऽस्ति कश्चन । इत्यजानन्विजानाति यः स ब्रह्मविदुक्तमः ॥ ५३ ॥ एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्य माहोस्विन्मुक्तप्रग्रहतेति । उच्यते ।


इदानीं प्रकरणमुपसंहरति सर्वस्येति । सर्ववेदान्तनिश्चितं स्वान्तान्धकारनिवर्तकं यज्ज्ञानं परमार्थवस्तुविषयं तदेतदस्मिन्प्रकरणे मया कथितं नातः परं ज्ञातव्यमवशिष्यत इत्यर्थः ॥ ५२ ॥ सांख्यानामिव नानात्मवाद्शङ्कानिरासार्थ पुनरपि सङ्कह्योक्तमर्थ द्दर्शयति एतावदिति । विजानातीत्युक्त ज्ञानपरिणामित्वं प्राप्तमित्यत आह अजानन्निति । अपरिणामिना कूटस्थचैतन्येनैवानुभवतीत्यर्थः । यद्वा । स्वात्मानं विजानाति चेत्तस्य कर्मत्वं कर्तृत्वं च स्यादिति विशिनष्टि अजानन्निति । वृत्तिज्ञानात्कर्मत्वेनाजानन्नपि स्वरूपचैतन्येन स्वयंप्रकाशतयानुभवतीत्यर्थः । सोपाधिकचैतन्यानामुपाधिप्रधानत्वादुपाधिभेदवदेव परिकल्पिततया ज्ञानाज्ञानाश्रयत्वायोगादपास्तसमस्तोपाधेरद्वैतचैतन्यस्यैव मम तदाश्रयत्वमिति भावः । इह लोके मत्तोऽन्यः कश्चिदात्मविषयाज्ञानाश्रयो नास्ति नापि तद्विषयज्ञानाश्रयः किंत्वहमेक एव ज्ञानाज्ञानाश्रयो मत्तोऽन्यस्य चैतन्यस्याभावादित्यद्वैतमात्मानं वृत्तिज्ञानेनाजानन्त्स्वरूपचैतन्येन स्वयंप्रकाशतया विजानाति स ब्रह्म[ावदुत्तम इत्यक्षरयाजना ॥ ५३ ॥ एवं तत्त्वविचारं समाप्य तत्त्वविदश्चयमिदानीं निरूपयन्कि ब्रह्मविदा वर्णाश्रमधर्मेषु प्रवतितव्यमुत तेभ्यो निवतितव्यमथवा स्वच्छ ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्वनुसार्यतः । न प्रवृति निवृतिं वा कटाक्षेणापि वीक्षते ॥ ५४ ॥ कुत एतज्ज्ञेयाभिन्नमिति । यतः । प्रागात्मबोधाबोधोऽयं बाह्यवस्तूपसर्जनः । प्रध्वस्ताखिलसंसार आामेकालम्बनः श्रोतेः ॥ ५५ ॥ एवमवगतपरमार्थतत्वस्य न शेषशेषिभावस्तत्कारण स्योत्सारितवादित्याह । वास्तवेनव वृतेन निरुणद्धि यतो भवम् । निवृतिमपि मृद्भाति सम्यग्बोधः प्रवृतिवत् ॥ ५६ ॥


न्दं वर्त्तितव्यमिति पृच्छति एवमिति ।ज्ञानस्य ज्ञेयाद्वैतचैतन्याभिन्नतया तदनुसारित्वाज्ज्ञेयस्य च प्रवृत्तिनिवृत्तिश्शून्यस्वभावत्वात्तद्वपेण ब्रह्मविदोऽवस्थानं न तु प्रवृत्तिनिवृत्यादिसम्बन्ध इत्युत्तरमाह उच्यत इति ॥ ५४ ॥ ज्ञानस्य ज्ञेयाभिन्नत्वं कुत इत्याशङ्कय तदुत्तरत्वेन श्लोकमवतारयति कुत एतदित्यादिना । “यत्र चान्यदिव स्यात्तत्रान्योऽन्यत्पश्येद्यत्र त्वस्य सर्वमात्मेवाभूत्तत्केन कं पश्येदिति' श्रुतेरविद्यावस्थायां ज्ञानस्य भेदाचलम्बनत्वं विद्योदयेनाशेपसंसारनाशे त्वयात्मेक्कमात्रपर्यवसानमवसीयत इत्यथः ॥ ५५ ॥ ननु विदुषः प्रवृत्तिधर्माणामभावेऽप्यमानित्वादयो निवृत्तिधर्मा विश्रयन्तेऽतस्तद्विधिशेप एवायं विद्वानित्याशङ्कय तत्रापि वस्तुस्वभावात्प्रवर्त्तते न तु शास्रान्नियोज्यत्वकारणभूतार्थित्वहेत्वविद्यायास्तत्त्वज्ञानेन निवृत्तन्वादित्याह एवमिति । वास्तवेनैवेति । यतः सम्यग्बोधः प्रवृत्तिनिवृत्तिशन्यात्मवस्तुवृत्तानुरोधेन संसारं ि निवर्तयत्यतो वैधप्रवृत्तिवभावादेवामानित्वादी विडा सकृदात्मप्रसूत्यैव निरुणद्धयखिलं भवम् । ध्वानमात्रनिरासेन न ततोऽन्यान्यथामतिः ॥ ५७ ॥ देशकालाद्यसम्बद्दाद्देशादमोहकायेत्तः । नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमरूयातः ॥ ५ b ॥ सम्यग्ज्ञानशिखिमुष्टमोहतत्कार्यरूपिणः । सकृन्निवृतेबध्यस्य किं कार्यमवशिष्यते ॥ ५९ ॥


ननु यदि सम्यग्बोधः स्वोत्पत्तिमात्रेणैव संसारं निवर्तयेत्तदैवं स्यान्न न्वेतदस्ति तस्यानादिकालप्रवृत्तमिथ्याज्ञानतत्संस्कारनिरासायाभ्यासापेक्षत्वात्तदवसरे च निवृत्तिविधीनामपि सावकाशत्वादित्यत आह सकृदिति । स्वोत्पत्तिमात्रेणाविद्यानिवर्तकत्वे गृहीतान्वयव्यतिरेकः'सम्यग्बोधः स्वोत्पत्तिमात्रेणाविद्यां निवक्र्तयंस्तदानीमेव मिथ्याज्ञानतत्संस्कारलक्षणं सकलमपि संसारं निवर्तयति न त्वऽभ्यासादिकमपेक्षत इत्यर्थः । कुतस्तदानीमेव मिथ्याज्ञानादिकं निवर्तयतीत्यत आह न ततो ऽन्येति । मिथ्याज्ञानादिरविद्याकार्यत्वान्नाविद्याती विलक्षणस्तस्मादवि द्यां निवर्तयन्बोधस्तदानीमेव मिथ्याज्ञानादिकं निवत्र्तयतीत्यर्थः ॥ ५७ ॥ ननु कथं सकृदेव सकलाज्ञाननिवर्तकं ज्ञानमुत्पद्यते यावता लोके प्रमाणज्ञानानां स्वदेशकालोपाधावेव स्वविषयाज्ञाननिवक्र्तकत्वं न तु सकलाज्ञाननिवर्तकत्वं दृश्यत इत्याशङ्कयाह देशकालेति । घटादीनां देशकालावस्थादिपरिच्छिन्नत्वाज्जडत्वाच्च तद्विषयज्ञानानां देशकालाद्यपेक्षया तत्तदज्ञानानिवर्तकत्वेऽप्यात्मनोऽविद्याकार्यदेशकालादिभिरसंस्पृ ष्टत्वात्स्वयंप्रभत्वाञ्च तत्रानिवृत्तमज्ञानान्तरं तन्निवृत्तयेऽपेक्षितमनुत्पन्न ज्ञानान्तरं वा नास्तीत्यर्थः । अनुत्पन्न ज्ञानमदग्धमज्ञानं वा नास्तीत्यन्वयः ॥ ५८ ॥ तस्मात्सम्यग्ज्ञानोत्पत्तौ सकलाशाननिवृत्तेर्न शेषशेषिभाव इति युःक्तमेवोक्तमित्युपसंहरति सम्यगिति । सम्यग्ज्ञानाग्निा दग्धाविद्यातत्कार्यस्वभावस्यात्मनः कार्य किंचिन्नावशिष्यते बाधयोग्यस्य सर्वस्य सकृदेव निवृत्तत्वात्ततश्च न शेषशेषिभाव इत्यर्थः ॥ ५९ ॥ वास्तवेनैव वृतेनाविद्यायाः प्रध्वस्तत्वान्न किञ्चिदवशिष्यत इत्युक्तः पारहारः । अथापरः साम्प्रदायिकः । निवृत्तसर्पः सपत्थं यया कम्पं न मुञ्चति । विध्वस्ताखिलमोहोऽपि मोहकार्य तथात्मवित् ॥६०॥ यतः प्रवृतिबीजमुच्छिन्नं तस्मात् । तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः । तथा बुद्धात्मतत्त्वस्य निवृत्यैव तनुक्षयः ॥ ६१ ॥ अथालेपकपक्षनिरासार्थमाह । बुद्धाद्वैतसतत्खस्य यथेष्टाचरणं यदि शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ६२ ॥


एवं सद्योमुक्तिपक्षमङ्गीकृत्य शेषशेषिभावः परिहृतः सांप्रतं जीवन्मुक्तिपक्षेऽपि न शेषशेषिभाव इत्युत्तरग्रन्थस्य तात्पर्यमाह वास्तवेनैवेत्यादिना । सम्यग्बोधाद्वाधितसर्पविभ्रमस्य पुंसो यथा भयकम्पादिकं कंचित्कालमनुवर्तते तथा विदुषोऽपि बाधितोऽपि संसारः प्रारब्धकर्मफलभोगपर्यन्तमनुवर्तत इत्यर्थः ॥ ६० ॥ भवत्वेवं तथापि कथं शेषशेषिभावासम्भव इत्यत आाह यत इति । विविधवैधप्रवृत्तिबीजमविद्याकामादिकं सम्यग्ज्ञानादुच्छिन्नमिति यतस्ततश्च न शेषशेषिभावस्ततश्च निवृत्त्या प्रारब्धकर्मणो भोगेनैव निवृत्त्या प्रातिभासिकस्य शरीरादेः क्षय इत्यर्थ ॥ ६१ ॥ ननु विदुषो दृश्यमानानां प्रवृत्तीनां विधिनिबन्धनत्वाभावेऽपि रागद्वेषादिनिबन्धनत्वं स्यात्तथा च न स्वैरचेष्टायां दोष इति प्राप्तमिल्याशङ्का तन्निरासायोत्तरश्लोक इत्याह अथेत्यादिना । तत्त्वदृशां संस्कारवशान्मनुष्यत्वजात्युचितैव प्रवृत्तिर्न तु यत्किचिजात्युचितेति यथा त्वयेष्यते तथा प्रातिभासिकवर्णाश्रमोचितेव प्रवृत्तिस्तत्संस्कारवशाद्भवति नेतरेत्यभ्युपेयं तस्मान्न स्वैरचेष्टाप्रसङ्ग इत्यर्थः ॥ ६२ ॥ कस्मान्न भवति । यस्मात् । अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः । धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते ॥ ६३ ॥ प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः । “यस्य सर्वे समारम्भाः” “प्रकाशं चे'ति सर्वदृक् ॥६४॥ तिष्ठतु तावत्सर्वप्रवृतिबीजघस्मरं ज्ञानं मुमुक्ष्ववस्यायामपि न सम्भवति यथेष्टाचरणम् । तदाह । “योहि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते । लोकत्रयविरक्तावान्मुमुक्षुः किमितीहते' ॥ ६५ ॥


ननु वर्णाश्रमाभिमानस्यागन्तुकत्वात्स्वभावसिद्धत्वाच्च जात्यभिमानस्य मनुष्यत्वजातिमात्रोचितैव प्रवृत्तिस्तत्संस्कारवशाकि न स्यादिति विशेषहेतुर्वाच्य इत्याशङ्कयोत्तरश्लोकेन परिहरति कस्मादित्यादिना । जन्मान्तरानुष्टिताधर्मवशाद्भक्ष्यभक्षणादौ कर्तव्यताबुद्धिस्ततश्च यथेष्टाचरणं । इज्ञानं पुनरत्यन्तोत्कृष्टपुण्यकार्य “धर्मात्सुखं च ज्ञानं चेति'वचनात् । यस्मिश्च शाने सति प्रवर्तककामादिदोषाणामत्यन्तमुच्छिन्न त्वाद्धर्मेऽपि प्रवृत्तिर्न भवति तथाभूते ज्ञाने सति कथं यथेष्टाचरणम् । “भावितैः करणैरेभिर्बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे । अनेकजन्मसंसिद्धस्ततो याति परां गतिमि’ति स्मरणादतीतानेकजन्मस्वपि यथेष्टाचरणाभावेन तत्संस्कारस्याप्यभावान्न तद्वशादपि यथेष्टाचरणमित्यर्थः ॥ ६३ ॥ विदुषो यथेष्टाचरणाभावे भगवद्वचनमपि प्रमाणमित्याह प्रल्याचक्षाण इति ॥ ६४ ॥ इदानीं कैमुतिकन्यायेनापि विदुषो यथेष्टाचरणाभावमाह तिष्टत्वित्यादिना । मुमुक्षुरपि यत्र न चेष्टते तत्र मुक्तो न चेष्टत इति किमु वक्तव्यमित्यर्थः ॥ ६५ ॥ “क्षुधया पीड्यमानोऽपि न विषं ह्यतुमिच्छति । मिष्टान्नध्वस्ततृड् जानन्नामूढस्तजिघत्सति' ॥६६॥ यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि घटते मुमुक्षुत्वेऽपि च । तस्मात् । रागो लिङ्गमबोधस्य चित्तव्यायामभमिष । कुतः शाङ्कलाता तस्य यस्याद्भिः कोटरे तरोः ॥६७॥ सकलपुरुषार्थसमाप्तिकारिणोऽस्यामावबोधस्य कुतः प्रसूतिरिति । उच्यते ।


किमु वक्तव्यन्यायमेव दृष्टान्तेन स्पष्टयति तत्र दृष्टान्त इत्यादिना । यथा लोके क्षुत्क्षामस्तन्निवृत्तिसाधने प्रयतमानोऽप्यतत्साधने प्रत्युत प्रतिकूले विषदूपितान्ने न प्रवर्तते तत्र मिष्टान्नेन ध्वस्ततृप्णस्तस्य विपदृषितत्वं जानन्विवेकी न तद्तुमिच्छतीति किमु वक्तव्यं तथा मुमुक्षुरप्राप्तपरमपुरुषार्थस्तत्साधने प्रवर्तमानोऽप्यनित्यत्वादिदोषदूषितैहिकामुष्मिकादिसुखेभ्यो विरक्तस्तत्साधनेषु न प्रवर्तते तत्र किमु वक्तव्यं परब्रह्मानन्दानुभवपरितृप्तो विद्वान्बहुलायासपरिक्रुिष्टेषु वैषयिकसुखलवेषु न प्रवर्तत इति भावः ॥ ६६ ॥ यस्मात्सिद्धस्य साधकस्य च न रागद्वेपनिबन्धने प्रवृत्तिनिवृत्ती भवतस्तस्मात्प्रवृत्त्यादिनानुमितो रागोऽविद्धत्ताया एव लिङ्गमित्युपसंहरति यत इत्यादिना । चित्तव्यायामभूमिषु चित्तस्य स्वारसिकप्रवृत्त्यालम्बनेषु शब्दादिषु यो रागः सोऽयमबोधस्य लिङ्गं । तत्र दृष्टान्तः कुत इति । यथा यत्राग्निस्तत्र न शशाङ्कलता तथा यत्र रागस्तत्र न बोध इत्यर्थः ॥ ६७ ॥ एवं प्रसङ्गागतमलेपकपक्षनिरासं समाप्य पूदिततत्त्वम्पदार्थविवेकमात्रस्यैव ज्ञानसाधनत्वमिति शङ्कानिरासाय सम्यग्दर्शनसाधनानि अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः । ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः ॥ ६ ॥ उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृतिवनिवृत्यामकामानित्वादयो निवर्तनत उत नेति । नेति ब्रमः । किं कारणम् । निवृतिशास्त्राविरुङ्कस्वाभाव्यात्परमात्मनो न तु नियोगवशात् । कथं तर्हि । शूणु । उत्पन्नात्मप्रबोधस्य विद्वेष्टत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥ ६९ ॥ यत एतदवमतः । इमं ग्रन्थम्पादित्सरमानित्वादिसाधनः । यत्नतः स्यान् दुववृत्तः प्रत्यग्धमानुगा ह्ययम् ॥ ७० ॥


संकलय्य दर्शयति सकलेति । “अमानित्वमदम्भित्वमद्वेष्टा सर्वभूतानामि'त्यादिभगवद्भीतोक्तगुणवत एव सम्यग्ज्ञानोत्पत्तिर्न विषयाभिमुखचेतस इत्यर्थः ॥ ६८ ॥ ननु साधकस्यामानित्वादिकं साधनं चेत्सिद्धस्य तर्हि साध्याभावे महाबाहो साधनैः किं प्रयोजनमिति न्यायेन तेषामविद्याकायाणां विद्याविरोधाचासम्भवः सम्भवे वा निवृत्तिशास्त्रनियोज्यत्वं विदुषः प्रसज्येतेत्याशङ्कय विधितस्तेषां नियोज्यत्वाभावेऽपि विद्याविषयपरमार्थात्मस्वभावाविरोधादयत्नसाध्या अमानित्वाद्यो विदुषो लक्षणत्वेनानुवर्त्तन्त इति परिहरति उत्पन्न इत्यादिना ॥ ६९ ॥ यस्मादेवं साधकस्य साधनत्वेन सिद्धस्य च लक्षणत्वेन सर्वथाप्यङ्गीकार्यास्तस्मात्परमहंसो ज्ञानसाधनभूतनैष्कम्र्यसिद्धिप्रकरणश्रवणाद्यभिमुखोऽप्यमानित्वादिनिष्ठो भवेदित्याह यत इत्यादिना । प्रत्यग्धर्म आत्मा प्रत्यकासौ धर्मश्चेति तमनुगच्छति तद्याथात्म्यप्रतिपत्तिप्रतिपादकत्वेनायं ग्रन्थ इति प्रत्यग्धर्मानुग इत्युक्तम् ॥ ७० ॥ न दातव्यश्रायं ग्रन्थः । नाविरक्ताय संसारान्नानिरस्तषणाय च । न चायमवते देयं वेदान्तार्थप्रवेशनम् ॥ ७१ ॥ ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते । न चानिरस्त कर्मेदं जानीयादञ्जसा ततः ॥ ७२ ॥ निरस्तसर्वकमणः प्रत्यक्प्रवणबड़यः । निष्कामा यतयः शान्ता जाननीदं यथोदितमम् ॥७३॥ श्रीमच्छङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान् ज्ञानं पारमहंस्यमेतदमलं स्वानान्धकारापनुत् । मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ॥ ७४ ॥


एवं शिष्यस्य नियममभिधायाचार्यस्य नियममाह न दातव्य इति । यमा अहिंसादयस्ते यमादयो यस्य विद्यन्ते स यमवान् । न यमवानयमवान् । तस्मा अयमवते कुतो न देयमित्यत आाह वेदान्तेति । वेदान्तानामर्थे प्रवेशोऽधिगमोऽनेनेतीदं प्रकरणं वेदान्तार्थप्रवेशनं तेन य एवं वेदान्तश्रवणादिष्वधिकृतो मुमुक्षुः स एवात्राधिकारीति नान्यस्तस्मात्कुतूहलाडहुश्रुतत्वादिबुद्धच्या वा प्रवर्तमानायेदं न देयमित्यर्थः ॥ ७१ ॥ ननु किमेतत्प्रकरणपरिज्ञानाद्भवति येनात्रानधिकारिणां प्रवेशो न सिद्धयेदित्यत आह ज्ञात्वेति । तेन कुतूहलादिवशात्प्रवृत्तो न फलपर्यन्तं झानमधिगच्छतीलयर्थः । न चानिरस्तेति ॥ ७२ ॥ के तर्हि प्रकरणार्थ सम्यक्प्रतिपद्यन्त इत्यत आह निरस्तेति ॥ ७३ ॥ इदानीमस्मत्प्रकरणस्य विशिष्टगुरुसंप्रदायपूर्वकत्वादत्र दोषदृष्टिर्माभूत्किन्तु यलात्सद्भिः परीक्षणीयमिदं प्रकरणं यतः सन्त एव गुणदोषावधारणे परं कारणं तस्मात्परीक्षणीयमेवेति विद्वजनेष्वात्मनोऽनौद्धल्यं दर्शयति श्रीमदिति । ऊचिवानुक्तवानित्यर्थः ॥ ७४ ॥ सुभाषितं चार्वपि नामहात्मनां दिवाकरो नक्तदृशामिवामलः । प्रभाति भायेव विशुद्धचेतसां निधिर्यथापास्ततृषां महाधनः ॥ ७५ ॥ विष्णोः पादानुगांयां िनखिलभवनुदंशङ्करोऽवापयोगात् सर्वज्ञ ब्रह्मसंस्यं मुनिगणसहितं सम्यगभ्यच्र्य भतया विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदानदीप्तां कारुण्यातामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः ॥ ७६ ॥


ये पुनरनुनीयमाना अनुनयादेवानुनेतुमशक्ति मन्यन्ते दुविदग्धास्तान्प्रति साविष्कारमात्मनो वैदग्ध्यं दर्शयति सुभाषितमिति । निस्पृहाणां हि निधयः प्रकाशन्ते तदुक्तं भगवता पतञ्जलिना “रलोपस्थानमि'ति । अस्तेयप्रतिष्ठायामात्मस्पृहायां रलोपस्थानं सर्वदिकालस्योपतिष्ठन्ते रलानीत्यर्थः ॥ ७५ ॥ एवं विशिष्टगुरुसंप्रदायप्राप्तस्य प्रकरणस्य परानुग्रह एव प्रयोजनं न तु दृष्टमदृष्टं वा विद्यया कृतार्थत्वादिति दर्शयति विष्णोरिति । विष्णोव्यापिनो जगत्कारणस्य पदमधिष्ठानं सञ्चिदानन्दैकरसमनुगच्छतीति विष्णोः पदानुगा विद्या । गङ्गापि विष्णोः पुरुषोत्तमस्य चरणमनुसृत्य गच्छतीति “वामपादाङ्गुष्टनखस्रोतोविनिर्गतामि'ति स्मरणात् । पुनरपि विद्यागङ्गयोः समानं विशेषणमाह निखिलभवनुदमिति । यामेवंविधां विद्यां गङ्गां च भगवत्पादाचार्यः परमेश्वरश्च योगसामथ्र्यादवाप तमाचार्य सर्वशं ब्रह्मसंस्थं मुनिगणैः सहितं भक्तया सम्यगभ्यच्र्य तस्मात्प्रवरगुणनिधेराचार्यात्तां वेदान्तदीप्तां परमेश्वरं समभ्यच्र्य तस्माद्भगीरथो वेदान्तदीप्तां सितासिते “इमं मे गङ्गे' इत्यादिवेदान्तप्रतिपाद्यांगङ्गामिव साकल्येनाहं प्राप्यार्थिभ्यः सकारणसंसारनिवृत्तयेऽवोचमित्यर्थः ॥७६॥ वेदान्तोदरवर्ति भास्वदमलं ध्वान्तछिदस्मडियो दिव्यं ज्ञानमतीन्द्रियेऽपि विषये व्याहन्यते न कचित् । यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः प्रोत्सार्याविरकार्षीडुरुगुरुः पूज्याय तस्मै नमः ॥ ७७ ॥ सम्बन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता । नैष्कम्यैसिडेज्ञवेमां व्याख्यातासौ भवेड़वम् ॥ ७ ॥

इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छङ्करपूज्य पादशिष्यश्रीसुरेश्वराचार्यविरचितायां नैष्कम्यै सिद्दौ सम्बन्धोक्तौ चतुर्थोऽध्यायः इति नैनष्कस्यसिद्विप्रकरणं समाप्तम् ॥


गुरुभतेर्विद्यां प्रत्यन्तरङ्गसाधनत्वं दर्शयितुं प्रकरणारम्भ इव प्रकरणपरिसमाप्तावपि गुरुनमस्कारं करोति वेदान्तेति । वेदान्तोद्रवत्ति वेदान्तप्रमाणजन्यं भास्वच्छुद्धसत्त्वात्मकममलं रागादिदोषरहितं । ध्वान्तछिदस्मद्धियोऽस्मदन्तःकरणतमोनिवर्तवकं । दिव्यं स्वयंप्रकाशाभिव्यञ्जकं । पुनरपि तदेव ज्ञानं विशिनष्टि अतीन्द्रियेऽपीति । यस्य ज्ञानस्यातीन्द्रियवस्तुविषयत्वान्न प्रत्यक्षादिविरुद्धार्थविषयत्वमित्यर्थः । एवंविध शानं यो गुरूणामपि गुरुनाऽस्माकमाचिरकार्षीदिति सम्बन्धः । किं कुर्वन्नाविरकाषीत्तत्राह निखिलमिति । सकलसंसारबीजं तमो न्यायशलाकया प्रोत्सारयन्य एवमाविरकार्षीत्तस्मै नम इति सम्बन्धः । निवृच्छार्दूलविक्रीडितमेतत् । “न्यूनाधिकेनैकेन निचूद्भरिजावि"त्युक्तत्वात् ॥ ७७ ॥ नैष्कम्र्यसिद्धेव्याख्यानक्षमतात्पर्यपरिज्ञाने किं कारणमित्याशङ्कायां सम्बन्धोक्तिरेवेत्याह सम्बन्धोक्तिरिति ॥ ७८ ॥ यमनियमनिलयधिषणो जयति श्रीसत्यवोधाचार्य ॥ १ ॥ वस्तुख्यातिविघातिवादितिमिरं नैष्कम्र्यसिद्धिस्फुट व्याख्याचन्द्रिकया विधूय सुधियां सदृष्टिमुन्मीलयन् । अन्तः सम्भृतशान्तवेदनसुधोद्दयोतः समुद्दयोतते सर्वज्ञाश्रमचन्द्रमास्रिजगतीसर्वज्ञचडामणिः ॥ २ ॥ इति श्रीमहोपाध्यायज्ञानोत्तममिश्रविरचितायां नैष्कम्र्यसिद्धिचन्द्रि कायां चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥ इति नैष्कम्र्यसिद्धिप्रकरणव्याख्या समाप्ता ॥ कारिकाणामनुक्रमणिका। अकुर्वतः क्रियाः काम्या अ:ि सम्यगधीतेऽसौ अज्ञात एव सर्वोऽर्थः अज्ञातपुरुषार्थत्वात् .. कारिकाणामनुक्रमणिका । अथाध्यात्म ( २ अनात्मत्वं स्वत:सिद्ध अनादृत्य श्रुति मोहात अनुच्छिन्नबुभुत्सश्च अनुत्सारितनानात्वं अनुपाक्रयमाणत्वात् • अनुमानप्रदीपेन अनुमानादय भावात्

अतः सवाश्रमाणा • • • • • १६,५९ अतिदुःस्थोऽप्रबोधोऽत्र .... ... . १७२ अतीतानागतेहत्यान् ८६ अत्राभिदध्महे १६६ ११६ १५७ ४५ १७५ १९२ १८० १८२ ४१ १४६ १८४ १७३ १६८ अन्तरेण विधिं अन्यथा गृङ्गतः ः अन्यस्यान्यात्मता अन्वयव्यतिरेको हि अपविद्धद्वयोऽप्येवं अपहारा यथा भान्ना अपि प्रत्यक्षबाधेन अपूर्वाधिगमं कुर्वत् अप्रमोत्थं प्रमोत्थेन अभ्यासापचयाडुद्धः .... यः अमुह्यमानो मुह्यन्तीं अयथावस्त्वविद्या अलब्ध्वातिशायं अवगत्यात्मनः .... ... अवस्थादेशकालादि अविक्रियस्य भोक्तृत्वं अविद्यानाशमात्रं अविद्यानिद्रया सोऽयं अविद्यावद्धचक्षुष्टात् .... अविविच्योभयं वक्ति असत्ये वत्र्मनि स्थित्वा ... ... ... ... ... ...

.... ... .... .... _ _ _ _ ... १४ ६४, १३९, १९१ १८८ १४९ .... ७७ १६५ ७८ १६२ ९७ ९४ ८४ ९८ १७४ १९२ १८७ असाधारणांस्तयोर्धर्मान .... असुतु वा पारणाम : अस्माद्यदपरं रूपं अहंशब्दस्य या निष्ठा अहं दुःखी सुखी चेति अहंधर्मस्त्वभिन्न अहमः प्रत्यगात्मार्थः अहंमिथ्याभिशापेन अहो धाष्र्यमविद्यायाः श्रागमापायिनिष्ठत्वात् आगमापायिहेतुभ्यां आत्मनश्चेदहंधर्मः अनुक्रमणिका । आत्मना चाविनाभावं आत्मनैवेत्युपश्रुत्य भात्मानात्मा च लोकेऽस्मिन् भाप्रबोधाद्यथा सिद्धिः भाम्रायस्य क्रियार्थत्वात भाम्रादेः परिणामित्वात् आत्तमन्यदृशः त्येवं चोदयेद्योऽपि ... २१३ १८१ ९० १९४ १३४ १८९ १३५ ७० ६७ १०३ १७२ ७२ ७१ १०२ १३४ १८० १९७ १४ ७२ ७५ १७१ २१४ इत्यामत्यवबुद्धात्मा इदं चेदनृतं ब्रूयात् इदमित्येव बाह्यऽथे इम ग्रन्थमुपादत्सुः इममर्थ पुरस्कृत्य उत्पत्तिस्थितिभङ्गेषु धस्य उद्दिश्यमानं वाक्यस्थं ऊध्र्व गच्छति धूमे एकन वा भवत एवं गोडेद्राविडे: ऋते ज्ञानं न सन्त्यर्थाः एवं ज्ञानवतो नास्ति एवं तत्त्वमसीत्यस्मा एवं विज्ञातवाच्या अन्नक्रमणिका । .. एष आत्मा स्वयंज्योतिः १०४ १७५९ १८१ २०१४ ८२ १८५ १०१ २०४ १२४ १९७ १८८ ७५ एप सर्वधियां कर्मणोऽङ्गाङ्गिभावेन कर्म प्रकरणाकाङ्किः कार्यकारणबद्धौ तौ ... कुतो विद्येति चोद्य स्यात् कुर्वन्नेवेह कमोणि कूटस्थबोधतोऽद्वैतं कूटस्थबाधप्रत्यक्त्व क्षयो निंत्येन तेपां क्षुधया पीड्यमानोऽपि खानिलाग्यब्धरित्र्यन्तं गुरूक्तो वेदराद्धान्त गृहीताहम्पदार्थश्चेत् अनुक्रमणिका । घटबुद्धेर्घटाचार्थात घटादयो यथा लिङ्गः .... _ _ _ _ २१ ५ ७७ १९४ १७४ १४ ११८ २०३ १३५ १४० चक्षुर्न वीक्षते शब्दं चिन्निभेयमहंवृत्तिः छित्त्वा त्यत्तेन हस्तेन ... जिघ्राणीममहं गन्धं जिज्ञासोदशमं यद्धत २ात्वा यथादत सम्यक्क ज्ञानं यस्य निजं रूपं ज्ञानात्फले ह्यवाक्षे ज्ञेयाभिन्नमिदं यस्मात् तत्वमर्थेन सम्पृक्त तत्पदं प्रकृतार्थ स्यात् तथा पदपदार्थो तदर्थयोस्तु निष्ठात्मा तदित्येतत्पदं लोके तदेतदद्वयं ब्रह्म तदो विशेषणार्थत्वं तद्वत्सूक्ष्मे तथा स्थूले तमोङ्गत्वं यथा .... तमोभिभूतचित्त अनुक्रमणिका । १८३ ६७ १६७ १८९ १७७ १९० १७३ ५४ १९९ १११ ६४ १५४ १२३ १२५ ४७ ७१ तस्मात्यत्तेन हस्तेन तस्माहुःखोदधे तृष्णानिष्ठीवनैनीत्मा .... भः त्वमथस्यावबाधाय त्वमित्यपि पदं त्वमित्येतद्विहायान्यत् दग्धाखिलाधिकारः ... ... दग्धृत्वं च यथा... दण्डावसाननिष्ठः स्यात दशमोऽसीति वाक्योत्था दाह्यदाहकतकत्र • • • . दिदृक्षितपरिच्छिन्न दु:खराशेविचित्रस्य .... ... दुःखितावगतौ चेत्स्यात् दुःखी यदि भवेदात्मा दुःख्यस्मीत्यपि चेद्भस्ता दुरितक्षपणार्थत्वात दृगेका सर्वभूतेषु दृश्यत्वादहमित्येष ९४५ २८ _ _ _ _ .. २१७) १९० २७ १३७ १८२ १७९ १२४ २९ ९७ १५० १४४ १३७ १६१ ८७ १६३ ७६ १९० ७६ ७९ दृष्टंद्रष्टारमात्मानं द्रष्टापि यदि दृश्याया धर्मधर्मित्वभेदोऽस्याः धावेदिति न दानार्थे धीवन्नापेक्षते सिद्धि धीविक्रियासहस्राणां अन्नक्रमणिका । न कृत्स्तकाम्यसन्त्यागः .... न चामुमुक्षाः न चवदनुभवाऽऽत्तः स्यात् न चाध्यात्माभिमानोऽपि .... नरकाद्भीर्यथास्याभूत् नराभिमानिनं नत्तं स्याद्विक्रियां नवबुद्धयपहाराद्धि न परीप्सां जिहासां वा ... ... ... १२७ ७४ ७४ ७० ८६ ११९ ० ० १८३ ४९ १२० ४५ १७६ ५७ ७६ ८५ ३१ ५७ ८७ नवसख्याहृतज्ञानः न विदन्त्यात्मनः सत्तां व्यावृत्तिर्यथा भावात न स्वय स्वस्य न ह्वानं हानमात्रेण न हि नाम्नास्ति सम्बन्धः नाज्ञासिषमिति नात्मना न तदंशेन नाद्राक्षमहमित्यस्मिन् नामादिभ्यः परो भूमा नामादिभ्यो निराकृत्य नायं शब्दः कुतो यस्मात नाविरक्तस्य संसारात नाविरक्ताय संसारात् नासलुपायो लोकेऽस्ति नाह न च ममात्मत्वात नित्यमुक्तत्वविज्ञानं नित्यानुष्ठानतः ... .. नित्यां संविदमाश्रित्य नित्यावगतिरूपत्वात् नियमः परिसंख्या वा निरस्तसर्वकर्माणः निर्दू:खित्वं त्वमर्थस्य निर्दू:खित्वं स्वतःसिद्ध निरपेक्षश्च सापेक्षां २१ ९ १४८ १७४ १०१ १७० ८ ८० १८८ १७६ ७४ १७१ १०३ १०२ १० १,१३७ ११७ ८७ निवृत्तसर्पः सपत्थं निषिद्धकाम्ययोः.... पदान्युदृत्य वाक्येभ्यः नोष्णिमानं दहत्यग्ि न्यायः पुरोदितोऽस्माभिः परमार्थात्मनिष्ठं यत् पराञ्येव तु सर्वाणि परीक्ष्य लोकान् पश्यन्निति यदाहोचे अनुत्रकमाणका । ... पाप्मनां पाप्मभिः पारम्पर्येण कमैवं पारोक्ष्यं यत्तदर्थे स्यात पूर्वाध्यायेषु यद्वस्तु प्रत्यक्त्वास्य स्वतीरूपं प्रत्यक्त्वादातसूक्ष्मत्वात्.... ... .... प्रत्यक्षं चेन्न शाब्दं स्यात् प्रत्यक्षस्य पराक्त्वात् । • • • • ____ ७१ १९८ १८१ १३८ ४३ १९८ १३९५ ८९ २४ १९३ ३४ १८० ८० १६० १३८ प्रत्यक्षादिविरुद्धं चेत प्रत्यर्थ तु विभिद्यन्ते प्रत्याचक्षाण आहातः प्रमाणव्यवहारो ऽय प्रमाणैश्चावगम्यत्वात् • प्रमां चेज्जनयेद्वाक्यं प्रसंख्याने श्रुतावस्य प्रागसद्याति पश्चात्सत् प्रागात्मबोधाद्वोधो बलवद्धि प्रमाणोत्थं प्रामाण्याय न बाहुल्यं ) Sय अनुक्रमांणका । बाह्य आकारवान् बाह्यां वृत्तिमनुत्पाद्य बुद्धावेव विवेकोऽयं बुद्धिजन्मनि पुंसश्च १२८ ९० २०२ ८७ १३८ ७३ १६८९ ११६ १७८ ६४ १४० १९९ २४ २७ १४३ २०१ १८४ ८३ बुद्धयत्प्रत्यगात्मत्व बुद्धयादीनामनात्मत्वं .. बुभुत्सोच्छेदिनी चास्य वुसत्रीहिपलालांशेः बोधाबोधौ नभोऽस्पृष्टा बोध्येऽप्यनुभवो यस्य ब्रह्मात्मा वा ब्राह्मण्याद्यात्मक भक्त्वा चान्नमयादीन् भयान्मोहावनद्धात्मा .. भावनाज फल यत्स्यात् अनुक्रमाणवका । भेदसंविदिदं ज्ञानं भ्रान्तिप्रसिद्धयानूद्यार्थे .... मन्यसे तावत् महाभूतान्यहङ्कारः मित्रोदासीनशत्रुत्वं मुक्केः क्रियाभि ... ... • • ... ... .... १२१ १८५ ३६ ११९ १२१ १७० १३१ ४१ १८६ १७६ १६४ ४७ ११४ १५२ १३० ७७ १०,४८ मोहापिधानभङ्गाय यत्कर्मको हि यदन्नतो वीक्षमाणोऽपि यत्र त्वस्येति साटोपं यत्र स्यात्संशयो नासौ यात्सद्धाविदमः यथा जात्यमणे: यथौ प्राज्ञे तथैवायं यथा विशुद्ध अाकाशे यथा स्वापनिमित्ते यदथ च प्रवृत्त यत यदवस्था व्यनक्तीति यदा ना तत्त्वमस्यादे यदा सर्वे प्रमुच्यन्ते यद्धि यस्यानुरोधेन यद्यद्विशेषणं दृष्टं यद्यात्मधर्मोऽहङ्कार यावद्यावान्तरस्याय यावन्त्यश्चेह विद्यन्ते युक्तिशब्दौ पुराप्यस्य युष्मदर्थे परित्यत्ते युष्मदस्मद्विभागज्ञे यैरद्राक्षीत्पुरात्मानं अनक्रमणिका । • • • ६८ १०३ ८४ १९७ ८५ १७७ ८४ ७२ १७७ १८७ १८३ योऽयं स्थाणु यो हि यत्र विरक्तः स्यात् रागो लिङ्गमबोधस्य रिपौ वन्धौ स्वदेहे चव वर्चस्कं तु वर्चस्के सम्परित्यते लिङ्गमस्ति त्वनिष्टत्वात् लिप्सतेऽज्ञानतः.... ... वर्षातपाभ्यां किं वस्त्वेकनिष्ठ वाक्यं अनुक्रमाणका । वाक्यश्रवणमात्रात् .... ५१ वाक्यप्रत्यक्षमानाभ्यां • विदेहो वीतसन्देह विद्यात्तत्वमसीत्यस्मात.... _ _ _ विपश्चितोऽप्यतस्तस्य .... विरहय्य क्रियां विशेषणमिदं सर्व ... ... .... ... ... ... ... ... ... ... ... ... ... ... ... ... ७१ २०२ २०३ ६६ १२५ १४२ १४७ १९९ १४७ ३७ १८१ ६४ १८९ विशेषं कञ्चिदाश्रित्य विष्णोः पादानुगां वृत्तिभिर्युष्मदर्थाभि वेदान्तोदरवति.... दान्तादरसङ्गढ वेदावसानवाक्योत्थ व्यवधीयन्त एवामी व्युत्थिताशेपकामेभ्यः व्योम्न्नि धूमतुपारा त्र शब्दाद्याकारनिभांसा शब्दाद्याकारनिर्भासा शमादिसाधनः शयानाः प्रायशो लोके ... शिर आक्रम्य शुध्यमान तु शुभेः प्राप्तोति श्रावितो वेत्ति श्रीमच्छंकरपादपद्म श्रुतयः स्मृतिभिः श्रुतिश्चेमं जगाद षट्सु भावविकारेषु पठीगुणक्रियाजातिरूढय ोऽयं संसारिताद्वितीयेन _ _ _ _ _ _ _ २२५ १२० २०६ १६८ २०७ १६७ ८६ ११३ १६९ ६५ ३१ २९ २०५ ९० १६८ १८५ १५७ सकृदात्मप्रसूत्यव संक्षेपविस्तराभ्यां हि त्व समस्तव्यस्तभूतस्य संबन्धोक्तिरियं साध्वी सम्यक्संशयमिथ्यात्वेः सर्वजात्यादिमत्वे भयः सवमवानुजानात सर्वसंशयहेतो हि सर्वाकारां निराकारः सर्वोऽयं महिमा साध्यसाधनभावः सामानाधिकरण्य च सामानाधकरण्याद सामान्यं हि पदं ब्रूते सामान्याच विशेषाञ्च सामान्यतररूपाभ्या सावशषपारच्छादना सुखदुःखादिभि सुखदुःखादिसंबद्धां .... .... ... ... .... ४० २० ० १८० १९१ ४३ २००७ १२२ २० ० ४४ ८५ १३१ ८७ १११ ११७ १२१ ४६ ८८ सुभाषितं चार्वपि सुषुप्ताख्यं तमोऽज्ञानं .... सेयं भूत्रान्तिनिरालम्बा स्थाणुः स्थाणुरितीवोक्ति स्थाणु चोरधिया स्थाणोः सतत्वविज्ञानं स्थूलं युक्तया निरस्य स्वमहिम्ना प्रमाणानि स्वर्ग यियासु स्वसाधन स्वय नष्टः हितं सम्प्रेप्सतां अनुक्रमणिका २२७ २००६ ७८ १४९ ३७ ६७ ८९ ५९ ८० ० ३९ 1 (). p. 4. एषोऽस्य };'il. 4. ४. ४2. 2 (:). T1९: u५/t:tti)1s are fro॥ (C/0. 6. 14.2; 4. 9. 3. 3. At, t1१४ (५॥tl ()f li1e 1, ( ; १४५॥(ls ०र्थम. 1() (*). T!!! first, (1ut)t i011 is from B?’. 4. 4. 5; the 14 (१”). T!() (11)tati011 is trum Suet2. 8. 8. 18. I'(2. 2. 20. At t11d l (of lil18 , (CI) ]" read1 सत्यप्यदोषता 'The other 16. 22 ( ). अन्निमुग्धः ५९. 10t, truealle; उवा होते Mu1. 1.2. 7; न तं विदाथ 11tr५८५१.ble; अविद्यायां Katha , 2. 5 ; 12 "]]! : titist, (11)५॥ti()॥ is quota from1 2'). 1. 5. 16. 28. T1 ' ।४pl11:ti)11 (।f tl४ (curious expression श्वश्रुनिर्ग च्छोक्ति is w।।'tly (l 1()te. It 1ust 11ave been well 1 11 Sur५s':॥४५॥'s ti॥e, but [ 12,ve met 29). T!!( r५:tr५11-५ i। li।।e 1 is to verse 9. Tle first पu0 t॥ti०॥ i! tle ('011111111tary (). 22) is f:011 3)'7, 4. (232) 32. In the last line, AB read यद्वा. 36. In line 2, CEF insert आत्मानं before लभते 38. Line 6. AD) read विद्यांशान् for विद्यां सा 39. The reference in line 1 is to verse 85, and in 1ine 2 to verse 29. In the second line BE read तदभ्यु दया• तद्भ्युच्चया. In line 6, CP end with ०कर्मभिः for 41 (०). The quotation is from Prots'0, 8. 7, with जयति 4 (८०). The references are as follows : Bri. 4. 4. 7; 4. 4. 6; 3. 2. 11 (original has समव नीयन्ते); 4. 4. 6. The last quotation, कामबन्धनं &c., is included in the text of AB, as verse 45 45 . आारादुपकारत्व means “contributing indirectly .” See commentary on verse 51, where आारात् is con trasted with साक्षात् 49 (८). (Quotation from 1000. 2. 4. 51. (G2t८. 6. 8 52. Line 2. For याथात्म्या०, ADF read1 याथातथ्या The quotation in commentary is from 146alb007. 22.1 54. Line 4 refers to verse 29. In line 6, AB read लाभ for स्वभाव 60 (८). The first quotation is from C7,८. 1. 1. 10; the 61 (c). (१uotations as in 60 67. Line 5. Bri7. 4. 1. 2; line 9, 7de20. 4. 4.21. 70. C inserts प्रोच्यते at end offline 8, and so originally F 71. In last line, BC read नो for ना. 72. AB read प्रमुच्येरन् in line 8. The guotation in the commentary is from Bri7. 4. 1. 2 76. काशं कुशं वावलम्ब्य. The कुशवकाशावलम्बनन्याय means the being driven to an argument or position • CHAPTER 11. 1. Tl10 1e0ding अनेवंविषयत्वं in the first line, is that of CTE Only. All the othe1 MISS. of the text, and th0 60111111entary of 7, 1read . अनैवं०. There is an cxtract from the commenta1y in the margin of B which runs thus:–श्रोत्रादीन्द्रियाणां अनैवंविषयत्वाद्द्वै तात्माविषयत्वादित्यर्थः । It is curious that there $10uld be this agreement between MSS. obtained The quotation in th0 0mmentary is from Bil, 2. 4. 11 ':2.][ur७ t0, AB read1 अनेवं०. In 1ine 8, 17 reads उत प्यते [0]. उपस्थाप्यते T]]० (uotations in thc Com. are from Bri7, 1.4.2; 2. Witl1 1'offer७108७ to ) lin0 1, in t10 11a19im of C it is

  • aid. अन्यः श्रोता श्रोत्रन्तरः,

5 (:). Th0 1efore105 are as follows:– 2 002 8. 2 50; 5. 3. 27; 5. 3. 30 ; 1. 1. 38. ८272,, tl(e (C)11. is t() vol:s6 5 (of ulis (cl?))t७1: 1:5 ((; ). I१७७1५७1७७s t७) vol's७ 11, ॥11 (C//46, (5. 5. 1.

  • (). [11 11७ 1, AC 12॥ve कारण f01' करण

. 1ere;', 01't deseripti011 (of wlic1 se० (;]1apter 1 () S()t( ) (१७८१/)'(/(. There is a, bl'011slation ()[ ]।is work, 1)y M७:$15. Cowell 11d (Gough, in Trib11cr's ()1ie1t:ul Suries. 11 (Ch2]). W of 7?id ये तु वै हेतुकं वाक्यमाश्रित्यैव स्वाग्बलात् । वैष्णवं प्रतिषिध्यन्ति ते लोकायतिकाः स्मृताः ॥ (236) 80. In last line AB have सं for सा . 3-4. Reference is to B'7. 4. 8. 28. 85.4t the end of line 2, B 1eads दृशेः. 83. For the last word A has सिसृक्ष्यति, and BD) सि 4:2. (Quotations from Bri/. 8. 7. 28 ; 2. 8. 6. 43. The opening words are from (G26 xI. 5. 50. The following is in the margin of B कामुकानां कमनीयत्वबुद्धिः । परिव्राजकानामशुचित्वबुद्धिः । शुनां स्वाद्वीत्वबुद्धि 51. We have here again the old story of सोमशर्मपिता as found in P८706/06८72676 5. 0. The details as given . in the commentary, however, differ from those of 58. In 1ime 8, the reading of AB is च instead of वा . The quotation in the commentary is from verse 46 54. At e11d of line 3, ABF" have घृत्तः 58. In last line ' has अवीक्ष्यमाणः, 59. The curious word. त्वाच रस्क means * ending in thc termination. त्वात् ' as is the case in argument &c.

  • So-and-so is so-and-50, because of s0-21d-s0 (अमु

कत्वात्).” I am indebted to my friend Prof. R. (G Bhtmdalkar for making this clear to mc. The commentary is 10t quite explicit enough 61. In 1ine 2, CF read अथाविकृत एवायं 62 (e). As regards the प्रतिबन्दीन्याय, the following ex 1planation is given in the /06/09/2009/072, S. V. प्रात बन्धि(न्धी)-प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्त रापादने प्रतिवादिमतेऽनिष्टान्तरप्रसञ्जकवाक्ये । तत्रार्थे प्रतिबन्दीशब्दोऽपि । See, also, Bhimacharya's W0 " (287) 64. ILine 1. CF 100d *विष्करणार्थत्वात्. W०150 64, the last 1il16 (0f (60, 21d t]]c whole of 67,०००ur twice in Chap wा. 8 of the Wartika, o 68 (८). 11 line 4, instead of निर्तृत्तत्वात् " has विवर्तत्वात् 72 ( (:). B0 reads विशेष instead of विषय 70. Thc last word is न i1 ]] 82. Li11७ 2.A.B 12w७ अवरोध fo]' अवबोध Th७ पङ्गाव is suit in 11. 1. (line 2), to b8 जन्मादि जन्मादिविक्रियाषट्टसङ्गतिः परमात्मनः 86. Lil1e 1. T[c1४७, 2011 ( i11 112.11y otle1 ' 11:08es, DOF read परिणामिनीत्वं १0. Ltust li10. [1st७2001 () स्वगत, A3BI'1'e2d. प्राक्तन. B 2dldls प्राग्भातं in tle 11११01gi1, 21 15 स्वगतं 11. 10 e0111111611tally, lust li1e but (010, '1'eads नष्टायां 01. Last 1il1८. All MISS. }}ut 15 1५:(l दृष्टि {)2. T 2. 4. 14 ()5. ][1] (tx])l:111:॥ti()]] ()| tl७ full()।il14 is found in tl७ 11trgil (f 13:-केशोण्द्रकवत् । खेऽक्षिदोषेण केशस दृशं किञ्चिदृश्यते तत्केशोण्डूकम्।. Se७ केशोण्डूक in th७ 2,]]1itl५ St. Petcut:sl)u'g IDicti()11:01y, where 2, 18 1/(1)'1/0, 1)'t?)?/{{{1, 358.10 1.11 (ex)ltilli1g t]]1७ w७॥४५ वटरकाणि Sty2012, $2)ys–-

  • बटरकाणि वर्तुलानि सूक्ष्माणि शुङ्कवर्णानि केशोण्डूकश

ब्दाभिधेयानि सम्पतन्तीव सम्यङ्नेत्रान्निर्गच्छन्तीव सर्वेई श्यन्ते ।’’ 07. 1il10 2. निर्माल्यवत्. 11 1is (80111111011taury 011 10 10 v1. (60, M:li॥tlt, sty५-निर्माल्यैर्भक्तोज्झितमाल्यैः । १)?). ILast, li॥७. A.IBID" "५ अर्थत त् A ५१dls मंस्यते, 2011 1? अन्धधीः 10:3. 1il16 2. A.18 1'catl अनुपातितः 104. Tlt peuliu: 0x1'essi७1 अागोपालाविपालपण्डितं 1 have (288) 107 (e). The three quotations here are from Sure s'vara's B?”i/0 6/'090/06/09/9007tt/t, otherwise called the W2/09/0 7 tit८0 (Burme]]'s Catalogue of Tanjore MISS. p. 340). They are consecutive verses, but come in the reverse 01rder to that here given. My MS. was copied from No. 6800 in the Tamjore Library, and the verses are not number ed. I here subjoin them. स्मृतिनिश्चितिसंसीतिरागादिहिरुगात्मसु । अहंरूपेण योन्वेति स प्रमाता परो मतः । स्मरणादिविभागेन ज्ञातयैकत्र यत्पृथक् । प्रथते नैकरूपा हि तज्ज्ञानं ज्ञातृकर्तृकम् । विभिन्नो बहिराभाति जातिरूपक्रियादिमान् । विभिन्नानुभवादेव ज्ञातृज्ञानात्स गोचरः ॥ They are found in v. 4 of Sures'vara's work, which corresponds with 11. 4 of the Upanish2d. Th७ 1e0ding तज्ज्ञानं, in verse 2, for the तद्रान्नं (of our text, is that of MS. I also 111 (८). For the (uotation, see Cl)/0 ddl,-80670, 11. 59, where, however, the reading is निवृत्. For निवृत्see Katyayana's S6070 01/67cu7008 (p. 2, 0xford edun.). 113. Line 3. This refers to Bril. 8.8.8; 2. 8. 6; Katha 2. 18. 115. Line 3. BD) read ताः for’ तान् 116. Line 7. तडुभुत्सया is found in E (01ly, 2011d its c011 mmontary explails that re0ding. All tl७ 1'65t give तच्छुशुत्सया, whicll F explains by तच्छोधनेच्छया In th७ 10xt line, ABCDF 1ead होकल आस्थितः । Th0 quotation in tl10 e011enta1y is fi'011 [3)”/. 8. 0.26 11 the colopl10m of the commentary, I insertS सम्ब न्धाख्य just before चन्द्रिकायाँ } The quotation वायुर्वे &c. is from TS. 8. 4. 8. 2. With regard to अम्बुनि मज्जान्ति &e, compare 14/06 1/12/'aft 2. 2196 (2. 64. 11) -* मज्जन्त्यलाबूनि शिला वन्ते.' आझिर्हिमस्य भेषजं are from WS The words 10 ILile 2. For बोध्ये, BD) have बोधे }. The verse refers to Cll4260990 8. 12. 4. 40. The guotations are from C7/200940 6. 8. 7; 4. 15. 1; 8. 12. 4 and 3)2006)'029/0/k6 1.4.10. The 2d litional one in the commentary is from Bi7८८. 4. 3. 7 !1 (*). The (quotation is from Bri70d. 4. 8. 6. 4:2 ( ( ) (0uotation from 23?/20८. 4. 8. 7 . !; (८*). The words सत्यं ज्ञानमनन्तं are from 7t. 2. 1. 1. 50 (t') 4. 2 is quoted here 5:2. Li॥८ 3. For’ अवसातुं E has अनुमातुं 5:४. Line 4. All the MISS. except B read सदसीति, but the commentary seems to reguire तत्. 5. 11 !ime 1, the reading of CF is आागमापाय०. 55. ILine 1. Instead of प्रत्यक्षेणैव, AB have प्रत्यक्त्वेनैव 7. The quotation is from (t/0. 2. 28. (}). Line 3. For’ अवबोध, AB read1 अनवबोध. In line (6, कर्तृकं is found in A. instead of कञ्चवकं. In that same 1ile, CF read परिधायोपकार्यत्वापकार्यत्व०. In line 7, the reading of F " is बाह्यविषयोप०. 61. Line 1. १भेदाभिन्ने is the reading of BC ) 63 (*). The first quotation is from Bril40d. 4. 8. 7 4. This verse is quoted in P0106/0d७४ WI. 28. The illustration appears to be taken from Sarikara's Up0des (80l(s)', verses 587-9 (. 175-7) of XVIII (240) ) नवबुद्धयपहाराद्धि स्वात्मानं दशापूरणम् । अपश्यन् ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा । अविद्याबद्धचक्षुष्ठात्कामापहृतधीः सदा । विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ॥ दशमस्त्वमसीत्येवं तत्त्वमस्यादिवाक्यतः । स्वमात्मानं विजानाति कृत्स्रान्तःकरणेक्षणम् ॥ In Krishna, SastIf Naware's edition, printed in Bom) bay, the verses are 174-6 of Prakarana, xVIII. 6 (८). Line 2. The words यजमानः प्रस्तरः 21re found in 41it0'e940 87'0/0700 2. 8, 2011d in TS. 1.7. 4. 4. 10 (c). The quotation is from B?”t/0d. 2. 4. 5 1 (०). 0uotation from C0/070८/09/0 8. 14. 1. 8. The Dravidas, who are spoke1 of so disp2.ragingly

  • here, are said to be degradled Kshatriyas. They

are thus referred to by 1400 (x. 22) : झलो मलुश्च राजन्याब्राल्यालुिच्छिविरेव च । नटश्ध करणश्चैव खसो द्रविड एव च ॥ In a foot-10te to his tur21slation of this passage, Dr. Biller quotes fro11 १, ७011111e1tator to th७ effect १॥t dlta.wers of water. (Su८re८/ ४०0/k७ १/ t/८ ८५st. W(७l. x v ). Tleir (legenerute (e()1(litio॥ is de)letel as foll()ws 11 the 14t/dU/0/'t( ( x1v. 29, ILil1७ 8:0-2) ततस्तु क्षत्रियाः केचिज्जामदग्यभयार्दिताः । विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ तेषां स्वविहितं कर्म तन्द्रयान्नानुतिष्ठताम् । प्रजा वृषलता प्राप्ता ब्राह्मणानामदशनात् ॥ एवं ते द्रविडाप्तीराः पुण्ड्राश्च शवरैः सह । वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मिण I am indelbted to the W(/40.७) १/ ५१, for the५e t.w () passages (s. V. द्रविड .) 80. Up0de४. 214 (x. 16). The fifteenth 27alkar४p८. is the नान्यदन्यत्प्रकरण to in commen referred the tary, and takes its name from the opening words of its first verse (नान्यदन्यद्भवेत् ४०) 31-38. Up0des'a. 608-5 (xIII. 190-2). The तत्त्वमसि प्रकरण referred to in the commentary (on 31) is P'0/070 xwI. The quotations in the commen tary on 88 are from C7260. 6. 2. 1; 720it. 2. 1. 1 34-35. Up0des'. 587, 588 (xVIII. 174-5). In the lat ter verse, CP read “हतधीः 38. Line 2. ABBF read मात्रशेषत्वात्, but the com Imentary requires the reading of the text 39. Line 2. Instead of अव्ययं, ACDF have अद्वयं. The 9uotation in the commentary is from Brtl८८. 4. 8. 28 40 (८). The quotation is from Bri70d. 4. 8. 23. 41. The verse is Gaudap8da's K27't/k6 1. 11. In tle second line of it, ABCDF read तु for तौ 42. This also is Gaudapada's 1. 15. 48. The verse is Up0e8/080 87. 351 (xVIII 26). The reading there is सुषुत्याख्यं 44 c). The 76/09p0t90 (s. W. द्राविड) (110tes the f()] lowing verse from the S/070d(1707'd?0 i॥ reg:१urtl to कर्णाटाश्चैव तैलङ्गा गुर्जरा राष्ट्रवासिन आन्धाश्च द्राविडाः पञ्च विन्ध्यदक्षिणवासिनः ॥ Who are the Ke0 s referred to i॥ tle c0111111entary Samilkaracharya lived in the Multbar country, other name a sym011y In (of tulis ? (245) In Bhtsb000-20'0, 1ime 352 (Chap. 1x), Prof. H. TH Wilson met with केवलं 2s 2, variant of केरलं, but Dr. Fitz Edward Hall takes it as (ualifying the preceding word. मलुरराष्ट्र. See p. 165, Vol. I of 45 (०). The first quotation here is from 1890e0 10.129 8, and the second from 1/0700 1. 5. 46. Line 4. All the MISS. but B, read विक्रियावतोः, but the commentary reguires the reading given in the text; 58. Line 2. The text of B] has न मत्तोऽन्योऽस्ति 55. The MISS. ABD) read ०सर्जनं in line 2, and ०लम्बनं in line 3. The quotation in the commentary is from Bri70d. 4. 8. 31. 57. Line 1. The reading of C is ०प्रवृत्यैव 61. Line 2. For शोषेणैव the reading of ABDF is स्पर्शनैव 62. This verse is quoted in the W८0 60867८, but there a third line is added. Where did it come from ? 68 (c). I cannot trace the two passages quoted here. except that the third line of the second one is 64. The quotations in this verse are from G86 v. 19, 65. The verse is Up0des (80087 648 (xvIा. 281); but the reading there is यो हि यस्मात् 66. This verse is .U70des'0807.0872 644 (xVIII. 232). In its second line, ACIDE read मृष्टान्न०. 68 (८). The (uotation is from G6 xIा. 7 69. The k07ila, is quoted in the 760 08070. 78. Line 1. The reading (of all but E ) is निरस्य सर्वक मर्माणि, but the commentary reguires that given in the text (246 ) 75. The reference here is to Yog0d07७८700 2. 87, namely अस्तेयप्रतिष्ठायां सर्वरलोपस्थानम् । 76 (०). I cannot trace the first quotation to its source. Even the 76cl0920tg070,-that vast, but ill-ar ranged, store house of Pauranika, lore,-fails us here. The second is from 29ue0, 10. 75. 5. 77 (०). The stura uoted here is C7,20 7-82670 8. 59. The Calcutta, edition however has निवृत्. The same stra occurs in Kātyद्वैyana's S८07070570702. (p. 2, 0xford edition), but the reading there is निवृत्

"https://sa.wikisource.org/w/index.php?title=नैष्कर्म्यसिद्धिः.pdf&oldid=154859" इत्यस्माद् प्रतिप्राप्तम्