नारायणीयम्/दशकम् १६

विकिस्रोतः तः
← दशकम् १५ नारायणीयम्
दशकम् १६
[[लेखकः :|]]
दशकम् १७ →

दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां
लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
धर्मे त्रयोदश ददौ पितृषु स्वधां च
स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥१॥

मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः
पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥२॥

दैत्यं सहस्रकवचं कवचैः परीतं
साहस्रवत्सरतपस्समराभिलव्यैः ।
पर्यायनीर्मिततपस्समरौ भवन्तौ
शिष्टैककङ्कटममुं न्यहतां सललिम् ॥३॥

अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः ।
शक्रोऽथ ते शमतपोबलनिस्सहात्मा
दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥४॥

कामो वसन्तमलयानिलबन्धुशाली
कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
भीतस्त्वायाथ जगदे मृदुहासभाजा ॥५॥

भीत्यालमङ्गजवसन्तसुराङ्गना वो
मन्मानसन्त्विह जुषुध्वमिति ब्रुवाणः ।
त्वं विस्मयेन परितः स्तुवतामथैषां
प्रादर्शयः स्वपरिचारककातराक्षीः ॥६॥

सम्मोहनाय मिलिता मदनादयस्ते
त्वद्दासिकापरिमळैः किल मोहमापुः ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व
स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥७॥

दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः
पर्याकुलोऽजनि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरोऽवतारस्
त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥८॥

दक्षस्तु धातुरतिलाळनया रजोन्धो
नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यरुन्ध स भवत्तनुमेव शर्वं
यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥९॥

कृद्धेशमर्दितमखः स तु कृत्तशीर्षो
देवप्रसादितहरादथ लब्धजीवः ।
त्वत्पूरितक्रतुवरः पुनराप शान्तिं
स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१६&oldid=32252" इत्यस्माद् प्रतिप्राप्तम्