देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः १८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

महिषासुरवधः

महिष उवाच ।।
तस्यास्तु भगिनी कन्या नाम्ना चेंदुमती शुभा ।।
विवाह योग्या संजाता सुरू पाऽवरजा यदा ।। १ ।।
तस्या विवाहः संवृत्तः सूजाताश्च स्वयंवरः ।।
राजानो बहुदेशीयाः संगतास्तत्र मंडपे ।। २ ।।
तया वृतो नृपः कश्चिद्बलवान्रूपसंयुतः ।।
कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ।। ३ ।।
तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा ।।
चकमे दैवयोगात्तु शठं चातुर्यभूषितम् ।। ४ ।।
पितरं प्राह तन्वंगी विवाहं कुरु मे पितः ।।
इच्छा मेऽद्य समुद्भूता दृष्ट्वा भद्राधिपं त्विह ।।५।।
चंद्रसेनोऽपि तच्छुत्वा पुत्र्या यद्भाषितं रहः ।।
प्रहसन्नेव मनसा तत्कार्ये तत्परोऽभवत् ।।६।।
तमाहूय नृप गेहे विवाहविधिना ददौ ।।
कन्यां मंदोदरीं तस्मै पारिबर्हं तथा बहु ।। ७ ।।
चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् ।।
जगाम स्वगृहं तुष्टो राजाऽपि सहितः स्त्रिया ।। ८ ।।
रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् ।।
कदाचिद्दासपत्न्या स रममाणो रहः किल ।। ९ ।।
सैरंध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा ।।
उपलंभं ददौ तस्मै स्मितपूर्वं रुषाऽन्विता ।। 5.18.१० ।।
कदाचिदपि सामान्यां रहो रूपवतीं नृपः ।।
क्रीडयंल्लालयन्दृष्टः खेदं प्राप तदैव सा ।। ११ ।।
न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे ।।
किं कृतं तु मया मोहाद्वंचिताऽहं नृपेण ह ।। १२ ।।
किं करोम्यद्य संताप निर्लज्जे निर्घृणे शठे ।।
का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम् ।। १३ ।।
अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु ।।
पतिसंभोगजं सर्वं संतोषोऽद्य मया कृतः ।। १४ ।।
अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम ।।
देहत्यागः क्रियते चेद्धत्याऽतीव दुरत्यया ।। १५ ।।
पितृगेहं व्रजाम्याशु तत्राऽपि न सुखं भवेत् ।।
हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ।। १६ ।।
तस्मादत्रैव संवासो वैराग्ययुतया मया ।।
कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः ।।१७।।
महिष उवाच ।।
इति संचिंत्य सा नारी दुःखशोक परायणा ।।
स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ।। १८ ।।
तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् ।।
अन्यं कापुरुषं मंदं कामार्ता संश्रयिष्यसि ।। १९ ।।
वचनं कुरु मे तथ्यं नारीणां परमं हितम् ।।
अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ।। 5.18.२० ।।
देव्युवाच ।।
मदात्मन्गच्छ पातालं युद्धं वा कुरु सांप्रतम् ।।
हत्वा त्वामसुरान्सर्वान्यमिष्यामि यथासुखम् ।। २१ ।।
यदा यदा हि साधूनां दुःखं भवति दानव ।।
तदा तेषां च रक्षार्थं देहं संधारया म्यहम् ।। २२ ।।
अरूपायाश्च मे रूपमजन्मायाश्च जन्म च ।।
सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ।। २३ ।।
सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरै किल ।।
त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला ।। २४ ।।
तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् ।।
सवर्था त्वां हनिष्यामि सत्यमेतद्ब्रवीम्यहम ।। २५ ।।
व्यास उवाच ।।
इत्युक्तः स तया देव्या धनुरादाय दानवः ।।
युद्धकामः स्थितस्तत्र संग्रामांगणभूमिषु ।। २६ ।।
मुमोच तरसा बाणान्कर्णाऽऽकृष्टाञ्छिलाशितान् ।।
देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तै रयोमुखैः ।।२७।।
तयोः परस्परं युद्धं संबभूव भयप्रदम् ।।
देवानां दानवानां च परस्परजयैषिणाम् ।। २८ ।।
मध्ये दुर्धर आगत्य मुमोच शिलीमुखान् ।।
देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ।। २९ ।।
ततो भगवती क्रुद्धा तं जघान शितैः शरैः ।।
दुर्धरस्तु पपातोर्व्यां गतासुगिरिशृंगवत् ।। 5.18.३० ।।
तं तया निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् ।।
आगत्य सप्तभिर्बाणैर्जघान पर मेश्वरिम् ।। ३१ ।।
अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् ।।
त्रिशूलेन त्रिनेत्रं तु जघान जगदंबिका ।। ३२ ।।
अन्धकस्त्वाज गामाशु हतं दृष्ट्वा त्रिलोचनम् ।।
गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके ।। ३३ ।।
सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् ।।
चखाद तरसा मांसमंधकस्य रुषाऽन्वितः ।। ३४ ।।
तान्रणे निहतान्वीक्ष्य दानवो विस्मयं गतः ।।
चिक्षेप तरसा बाणानतितीक्ष्णाञ्छि लाशितान् ।। ३५ ।।
द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः ।।
गदया ताडयामास दैत्यं वक्षसि चांबिका ।। ३६ ।।
स गदाभिहतो मूर्छामवापामरबाधकः ।।
विषह्य पीडां पापात्मा पुनरागत्य सत्वरः ।। ३७ ।।
जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः ।।
सिंहोऽपि नखघातेन तं ददार महासुरम् ।। ३८ ।।
विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह ।।
नखैर्विदारयामास देवीसिंहं मदोत्कटम् ।।३९।।
तं च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः ।।
शरैरवाकिरत्तीक्ष्णैः शरैराशीविषैरिव ।। 5.18.४० ।।
त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः ।।
शैल शृंगं करे कृत्वा चिक्षेप चंडिकां प्रति ।।४१।।
आगच्छंतं गिरेः शृंगं देवी बाणैः शिलाशितैः ।।
चकार तिलशः खण्डाञ्जहास जगदंबिका ।। ४२ ।।
उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः ।।
नखैर्विदारयामास महिषं गजरूपिणम् ।।४३।।
विहाय गजरूपं च बभूवाष्टापदी तथा ।।
हंतुकामो हरिकोपाद्दारुणो बलवत्तरः ।। ४४ ।।
तं वीक्ष्य शरभं देवी खड्गेन सा रुषाऽन्विता ।।
उत्तमांगे जघानाशु सोऽपि तां प्राहरत्तदा ।। ४५ ।।
तयोः परस्परं युद्धं बभूवाति भयप्रदम् ।।
माहिषं रूपमास्थाय शृंगाभ्यां प्राहरत्तदा ।। ४६ ।।
पुच्छप्रभ्रमणेनाशु शृंगघातैर्महासुरः ।।
ताडयामास तन्वंगी घोररूपो भयानकः ।। ४७ ।।
पुच्छेन पर्वताञ्छृंगे गृहीत्वा भ्रामयन्बलात् ।।
प्रेषयामास पापात्मा प्रहसन्परया मुदा ।। ४८ ।।
तामुवाच बलोन्मत्तस्तिष्ठ देवि रणांगणे ।।
अद्याहं त्वां हनिष्यामि रूप यौवनभूषिताम् ।। ४९ ।।
मूर्खाऽसि मदमत्ताऽद्य यन्मया सह संगरम् ।।
करोषि मोहिताऽतीव मृषा बलवती खरा ।। 5.18.५० ।।
हत्वा त्वां निहनिष्यामि देवान्कपटपं डितान् ।।
ये नारीं पुरतः कृत्वा जेतुमिच्छंति मां शठाः ।। ५१ ।।
देव्युवाच ।।
मा गर्वं कुरु मंदात्मंस्तिष्ठ तिष्ठ रणांगणे ।।
करिष्यामि निरातंकान्हत्वा त्वां सुरसत्तमान् ।। ५२ ।।
पीत्वाऽद्य माधवीमिष्टां शातयामि रणेऽधम ।।
देवानां दुःखदं पापं मुनीनां भय कारकम् ।। ५३ ।।
व्यास उवाच ।।
इत्युक्त्वा चषकं हैमं गृहीत्वा सुरया युतम् ।।
पपौ पुनः पुनः क्रोधाद्धंतुकामा महासुरम् ।। ५४ ।।
पीत्वा द्राक्षासवं मिष्टं शलूमादाय सत्वरा ।।
दुद्राव दानवं देवी हर्षयन्देवतागणान् ।। ५५ ।।
देवास्तां तुष्टुवुः प्रेम्णा चक्रुः कुसुम वर्षणम् ।।
जयजीवेति ते प्रोचुर्दुंदुभीनां च निःस्वनैः ।। ५६ ।।
ऋषयः सिद्धगंधर्वाः पिशाचोरगचारणाः ।।
किन्नराः प्रेक्ष्य संग्रामं मुदिता गगने स्थिताः ।। ५७ ।।
सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः ।।
मायामयाञ्जघानाजौ देवी कपटपंडितः ।। ९८ ।।
चंडिकाऽपि च तं पापं त्रिशूलेन बलादधृदि ।।
ताडयामास तीक्ष्णेन क्रोधादरुणलोचना ।। ५९ ।।
ताडितोऽसौ पपातोर्व्यां मूर्छांमाप मुहूर्तकम् ।।
पुनरुत्थाय चामुंडां पद्भ्यां वेगादताडयत् ।।5.18.६०।।
विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः।।
रुराव दारुणं शब्दं देवानां भयकारकम् ।। ६१ ।।
ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् ।।
करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम् ।। ६२ ।।
पश्य चक्रं मदांधाद्य तव कंठनिकृंतनम् ।।
क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना ।। ६३ ।।
इत्युक्त्वा दारुणं चक्रं मुमोच जगदंबिका ।।
शिरश्छिन्नं रथांगेन दानवस्य तदा रणे ।। ६४ ।।
सुस्राव रुधिरं चोष्णं कंठनालाद्गिरेर्यथा ।।
गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम् ।। ६५ ।।
कबंधस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ ।।
जयशब्दश्च देवानां बभूव सुखवर्धनः ।।६६।।
सिंहस्त्वतिबलास्तत्र पलायनपरानथ ।।
दानवान्भक्षयामास क्षुधार्तं इव संगरे ।।६७ ।।
मृते च महिषे क्रूरे दानवा भयपीडिताः ।।
मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप ।। ६८ ।।
आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते ।।
मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ ।। ६९ ।।
चंडिकाऽपि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता ।।
देवास्तत्राऽऽययुः शीघ्रं स्तोतुकामाः सुखप्रदाम् ।। 5.18.७० ।।

इति श्रीदेवीभागवते पञ्चमस्कंधे महिषाऽसुरवधो नामाऽष्टादशोऽध्यायः ।। १८ ।।