देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सत्यव्रताख्यानवर्णनम्
लोमश उवाच
न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा ।
ध्यानं न देवतानाञ्च न चैवाराधनं तथा ॥ १ ॥
नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः ।
प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम् ॥ २ ॥
न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः ।
शौचं स्नानविधिञ्चैव तथाचमनकं पुनः ॥ ३ ॥
प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् ।
न सन्ध्यां समिधो होमं विवेद च तथा मुनिः ॥ ४ ॥
सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् ।
स्नानं च शूद्रवत्तत्र गंगायां मन्त्रवर्जितम् ॥ ५ ॥
फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया ।
भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा ॥ ६ ॥
सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः ।
जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै ॥ ७ ॥
नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् ।
सुखं स्वपिति तत्रैव निर्भयश्‍चिन्तयन्निति ॥ ८ ॥
कदा मे मरणं भावि दुःखं जीवामि कानने ।
जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम् ॥ ९ ॥
दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम ।
प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना ॥ १० ॥
यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः ।
अदुग्धदोहा धेनुश्‍च तथाऽहं निष्फलः कृतः ॥ ११ ॥
किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् ।
न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने ॥ १२ ॥
न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला ।
तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः ॥ १३ ॥
न च तीर्थे तपस्तप्तं सेविता न च साधवः ।
न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः ॥ १४ ॥
वर्तन्ते मुनिपुत्राश्‍च वेदशास्त्रार्थपारगाः ।
अहं सुमूढः सञ्जातो दैवयोगेन केनचित् ॥ १५ ॥
न जानामि तपस्तप्तुं किं करोमि सुसाधनम् ।
मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल ॥ १६ ॥
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
वृथा श्रमकृतं कार्यं दैवाद्‌भवति सर्वथा ॥ १७ ॥
ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः ।
कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः ॥ १८ ॥
एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः ।
स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले ॥ १९ ॥
विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः ।
कालातिवाहनं शान्तश्‍चकार विजने वने ॥ २० ॥
एवं स्थितस्य तु वने विमलोदके वै
     वर्षाणि तत्र नवपञ्च गतानि कामम् ।
नाराधनं न च जपं न विवेद मन्त्रं
     कालातिवाहनमसौ कृतवान् वने वै ॥ २१ ॥
जानाति तस्य विततं व्रतमेव लोकः
     सत्यं वदत्यपि मुनिः किल नामजातम् ।
जातं यशश्‍च सकलेषु जनेषु कामं
     सत्यव्रतोऽयमनिशं न मृषाभिभाषी ॥ २२ ॥
तत्रैकदा तु मृगयां रममाण एव
     प्राप्तो निषादनिशठो धृतचापबाणः ।
क्रीडन् वनेऽतिविपुले यमतुल्यदेहः
     क्रूराकृतिर्हननकर्मणि चातिदक्षः ॥ २३ ॥
तेनातिकृष्टेन शरेण विद्धः
     कोलः किरातेन धनुर्धरेण ।
पलायमानो भयविह्वलश्‍च
     मुनेः समीपं विद्रुतो जगाम ॥ २४ ॥
विकंपमानो रुधिरार्द्रदेहो
     यदा जगामाश्रममण्डलं वै ।
कालस्तदातीव दयार्द्रभावं
     प्राप्तो मुनिस्तत्र समीक्ष्य दीनम् ॥ २५ ॥
अग्रे व्रजन्तं रुधिरार्द्रदेहं
     दृष्ट्वा मुनिः सूकरमाशु विद्धम् ।
दयाभिवेशादतिकम्पमानः
     सारस्वतं बीजमथोच्चचार ॥ २६ ॥
अज्ञातपूर्वं च तथाश्रुतञ्च
     दैवान्मुखे वै समुपागतञ्च ।
न ज्ञातवान्बीजमसौ विमूढो
     ममज्ज शोके स मुनिर्महात्मा ॥ २७ ॥
कोलः प्रविश्याश्रममण्डलं तद्
     गतो निकुञ्जे प्रविलीय गूढम् ।
अप्राप्तमार्गो दृढनिर्विण्णचेताः
     प्रवेपमानः शरपीडितत्वात् ॥ २८ ॥
ततः क्षणादाकरणान्तकृष्टं
     चापं दधानोऽतिकरालदेहः ।
प्राप्तस्तदन्ते स च मृग्यमाणो
     निषादराजः किल काल एव ॥ २९ ॥
दृष्ट्वा मुनिं तत्र कुशासने स्थितं
     नाम्ना तु सत्यव्रतमद्वितीयम् ।
व्याधः प्रणम्य प्रमुखे स्थितोऽसौ
     पप्रच्छ कोलः क्व गतो द्विजेश ॥ ३० ॥
जानामि तेऽहं सुव्रतं प्रसिद्धं
     तेनाद्य पृच्छे मम बाणविद्धः ।
क्षुधार्दितं मे सकलं कुटुम्बं
     विभर्तुकामः किल आगतोऽस्मि ॥ ३१ ॥
वृत्तिर्ममैषा विहिता विधात्रा
     नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि ।
भर्तव्यमेवेह कुटुम्बमञ्जसा
     केनाप्युपायेन शुभाशुभेन ॥ ३२ ॥
सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि
     क्षुधातुरो वर्तते पोष्यवर्गः ।
क्वासो गतः सूकरो बाणविद्धः
     पृच्छाम्यहं वाडव ब्रूहि तूर्णम् ॥ ३३ ॥
तेनेति पृष्टः स मुनिर्महात्मा
     वितर्कमग्नः प्रबभूव कामम् ।
सत्यव्रतं मेऽद्य भवेन्न भग्नं
     न दृष्ट इत्युच्चरितेन किं वै ॥ ३४ ॥
गतोऽत्र कोलः शरविद्धदेहः
     कथं ब्रवीम्यद्य मृषाऽमृषा वा ।
क्षुधार्दितोऽयं परिपृच्छतीव
     दृष्ट्वा हनिष्यत्यपि सूकरं वै ॥ ३५ ॥
सत्यं न सत्यं खलु यत्र हिंसा
     दयान्वितं चानृतमेव सत्यम् ।
हितं नराणां भवतीह येन
     तदेव सत्यं न तथाऽन्यथैव ॥ ३६ ॥
हितं कथं स्यादुभयोर्विरुद्धयो-
     स्तदुत्तरं किं न यथा मृषा वचः ।
विचारयन्वाडव धर्मसङ्कटे
     न प्राप वक्तुं वचनं यथोचितम् ॥ ३७ ॥
बाणाहतं वीक्ष्य दयान्वितञ्च
     कोलं तदन्ते समुदाहृतं वचः ।
तेन प्रसन्ना निजबीजतः शिवा
     विद्यां दुरापां प्रददौ च तस्मै ॥ ३८ ॥
बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला ।
वाल्मीकेश्‍च यथापूर्वं तथा स ह्यभवत्कविः ॥ ३९ ॥
तमुवाच द्विजो व्याधं सम्मुखस्थं धनुर्धरम् ।
सत्यकामस्तु धर्मात्मा श्लोकमेकं दयापरः ॥ ४० ॥
या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति ।
अहो व्याध स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः ॥ ४१ ॥
इत्युक्तस्तु तदा तेन गतोऽसौ पशुहा पुनः ।
निराशः सूकरे तस्मिन्परावृत्तो निजालये ॥ ४२ ॥
ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः ।
प्रसिद्धः सर्वलोकेषु नाम्ना सत्यव्रतो द्विजः ॥ ४३ ॥
सारस्वतं ततो बीजं जजाप विधिपूर्वकम् ।
पण्डितश्‍चातिविख्यातो द्विजोऽसौ धरणीतले ॥ ४४ ॥
प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा ।
आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल ॥ ४५ ॥
तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे ।
येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः ॥ ४६ ॥
तस्माद्‌राजन्सदा सेव्या पूजनीया च भक्तितः ।
आदिशक्तिः परा देवी जगतां कारणं हि सा ॥ ४७ ॥
तस्या यज्ञं महाराज कुरु वेदविधानतः ।
सर्वकामप्रदं नित्यं निश्‍चयं कथितं पुरा ॥ ४८ ॥
स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता ।
ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते ॥ ४९ ॥
अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः ।
दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान् ॥ ५० ॥
जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा ।
दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ ॥ ५१ ॥
अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् ।
तृष्णाधिकानशक्तांश्‍च सदाधिपरिपीडितान् ॥ ५२ ॥
तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् ।
पुष्टदेहांश्‍च सम्भोगैः संयुतान्वेदवादिनः ॥ ५३ ॥
राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ ।
स्वजनैरवियुक्तांश्‍च सर्वलक्षणलक्षितान् ॥ ५४ ॥
व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः ।
एभिर्न पूजिता देवी सर्वार्थफलदा शिवा ॥ ५५ ॥
समाराधिता च तथा नृभिरेभिः सदाम्बिका ।
यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः ॥ ५६ ॥
व्यास उवाच
इति राजञ्छ्रुतं तत्र मया मुनिसमागमे ।
लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम् ॥ ५७ ॥
इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् ।
भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ ॥ ५८ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥