गोपथ ब्राह्मणम्/भागः १ (पूर्वभागः)/प्रपाठकः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रपाठकः १

प्रपाठकः २

प्रपाठकः ३

प्रपाठकः ४

प्रपाठकः ५

ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव तदैक्षत महद् वै यक्षम् यद् एकम् एवास्मि हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति तद् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत तेनानन्दत् तद् अब्रवीत् महद् वै यक्षं सुवेदम् अविदम् अहम् इति तद् यद् अब्रवीत् महद् वै यक्षं सुवेदम् अविदम् अहम् इति तस्मात् सुवेदो ऽभवत् तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १.१.१ ॥

स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त ताभिर् अनन्दत् तद् अब्रवीत् आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं च आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं च आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति तद् यद् अब्रवीत् आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं चेति तस्माद् धारा अभवन् तद् धाराणां धारात्वं यच् चासु ध्रियते तद् यद् अब्रवीत् आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं चेति तस्माज् जाया अभवन् तज् जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः [एद्.॒ याच्] पुन् नाम नरकम् अनेकशततारम् तस्मात् त्रातीति पुत्रस् तत् पुत्रस्य पुत्रत्वम् तद् यद् अब्रवीत् आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति तस्माद् आपो ऽभवन् तद् अपाम् अप्त्वम् आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ १.१.२ ॥

ता अपः सृष्ट्वान्वैक्षत तासु स्वां छायाम् अपश्यत् ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत् तद् अप्सु प्रत्यतिष्ठत् तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवन् तासाम् अन्यतरा अतिलवणा अपेया अस्वाद्व्यस् ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन् अथेतराः पेयाः स्वाद्व्यः शान्तास् तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत [एद्.॒ असीत्] तस्माद् भृगुः समभवत् तद् भृगोर् भृगुत्वम् भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ १.१.३ ॥

स भृगुं सृष्ट्वान्तरधीयत स भृगुः सृष्टः प्राङ् ऐजत तं वाग् अन्ववदत् वायो वाय इति स न्यवर्तत स दक्षिणां दिशम् ऐजत तं वाग् अन्ववदत् मातरिश्वन् मातरिश्वन्न् इति स न्यवर्तत स प्रतीचीं दिशम् ऐजत तं वाग् अन्ववदत् पवमान पवमानेति स न्यवर्तत स उदीचीं दिशम् ऐजत तं वाग् अन्ववदत् वात वातेति तम् अब्रवीत् न न्व् अविदम् अहम् इति न हीति अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत् तद् अथर्वणो ऽथर्वत्वम् तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत् तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तद् यद् अब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत् तत् प्रजापतेः प्रजापतित्वम् अथर्वा वै प्रजापतिः प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ १.१.४ ॥

तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांस् चतुरृचान् पञ्चर्चान्त् षडर्चान्त् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति [एद्.॒ षडर्चांत्] तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान्त् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति [एद्.॒ षोडशांत्, नोते अल्सो पञ्चर्चान्त् अबोवे] तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत् तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत् स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ १.१.५ ॥

स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् स आतमत एव त्रींल् लोकान् निरमिमीत पृथिवीम् अन्तरिक्षं दिवम् इति स खलु पादाभ्याम् एव पृथिवीं निर्ममिमीत उदराद् अन्तरिक्षं मूर्ध्नो दिवम् स तांस् त्रींल् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमीत अग्निं वायुम् आदित्यम् इति स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद् वायुं दिव आदित्यम् स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदम् इति अग्नेर् ऋग्वेदं वायोर् यजुर्वेदं आदित्यात् सामवेदम् स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमीत भूर् भुवः स्वर् इति भूर् इत्य् ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात् स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ १.१.६ ॥

ा या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते ता भीता अब्रुवन् भगवन्तम् एव वयं राजानं वृणीमह इति यच् च वृत्वातिष्ठंस् तद् वरणो ऽभवत् तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स समुद्राद् अमुच्यत स मुच्युर् अभवत् तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस् तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत् सो ऽङ्गरसो ऽभवत् तं वा एतं अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १.१.७ ॥

तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमीत तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमीत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् इति तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आङ्गिरसो वेदो ऽभवत् ताम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत् स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ १.१.८ ॥

स ऊर्ध्वो ऽतिष्ठत् स इमांल् लोकान् व्यष्टभ्नात् तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किं च मनसा ध्यास्यामि तथैव तद् भविष्यति [एद्.॒ येद्] तद् ध स्म तथैव भवति तद् अप्य् एतद् ऋचोक्तम् श्रेष्ठो ह वेदस् तपसो ऽधि जातो ब्रह्मज्यानां क्षितये संबभूव । ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति [एद्.॒ ऋच्य् ऋग्भूतं - सेए नोते ড়त्यल्] ता वा एता अङ्गिरसां जामयो यन् मेनयः करोति मेनिभिर् वीर्यं य एवं वेद ॥ १.१.९ ॥

स दिशो ऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमीत सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत दक्षिणस्याः पिशाचवेदम् प्रतीच्या असुरवेदम् उदीच्या इतिहासवेदम् ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम् स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमीत वृधत् करद् रुहन् महत् तद् इति वृधद् इति सर्पवेदात् करद् इति पिशाचवेदात् रुहद् इत्य् असुरवेदात् महद् इतीतिहासवेदात् तद् इति पुराणवेदात् स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ १.१.१० ॥

स आवतश् च परावतश् चान्वैक्षत तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत् स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैवा तन् महाव्याहृत्या कुर्वीत सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ १.१.११ ॥

स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् स मनस एव चन्द्रमसं निरमिमीत नखेभ्यो नक्षत्राणि लोमभ्य ओषधिवनस्पतीन् क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान् स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् [एद्. एकविशतिसंस्थं] तद् अप्य् एतद् ऋचोक्तम् [१]अग्निर् यज्ञं त्रिवृतं सप्ततन्तुम् इति अथाप्य् एष प्राक्रीडितः श्लोकः प्रत्यभिवदति सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ १.१.१२ ॥

तम् आहरत् तेनायजत तस्याग्निर् होतासीत् वायुर् अध्वर्युः सूर्य उद्गाता चन्द्रमा ब्रह्मा पर्जन्यः सदस्यः ओषधिवनस्पतयश् चमसाध्वर्यवः विश्वे देवा होत्रकाः अथर्वाङ्गिरसो गोप्तारस् तं ह स्मैतम् एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रधाक्षीद् इति तान् वा एतान् परिरक्षकान्त् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धान् तद् उ ह स्माह प्रजापतिः यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते यज्ञस्य विरिष्टम् अनु यजमानो विरिष्यते यजमानस्य विरिष्टम् अन्व् ऋत्विजो विरिष्यन्ते ऋत्विजां विरिष्टम् अनु दक्षिणा विरिष्यन्ते दक्षिणानां विरिष्टम् अनु यजमानः पुत्रपशुभिर् विरिष्यते पुत्रपशूनां विरिष्टम् अनु यजमानः स्वर्गेण लोकेन विरिष्यते स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १.१.१३ ॥

तं ह स्मैतम् एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन् नमस् ते अस्तु भगवन् यज्ञस्य नो विरिष्टं सन्धेहीति तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन्त् सम्प्रोक्षति त्रिः पर्युक्षति त्रिः कारयमानम् आचामयति च संप्रोक्षति च यज्ञवास्तु व सम्प्रोक्षति अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते यज्ञस्य संधितिम् अनु यजमानः संधीयते [एद्. संघीयते] यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्ते ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १.१.१४ ॥

तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्य् उपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् अपात्येति पुनाराजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम् ॥ १.१.१५ ॥

ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे केनाहम् एकेनाक्षरेण सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति स ब्रह्मचर्यम् अचरत् स ओम् इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम् तया सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत् तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत् तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत् ॥ १.१.१६ ॥

तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ १.१.१७ ॥

तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मं नासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत् ॥ १.१.१८ ॥

तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षा ऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियान्य् अन्वभवत् ॥ १.१.१९ ॥

तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदं नक्षत्राण्य् ओम् इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनो ऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत् ॥ १.१.२० ॥

तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीर् उपनिषदो ऽनुशासनानीति वृधत् करद् रुहन् महत् तच् छम् ओम् इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् बार्हतं छन्दस् त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत् ॥ १.१.२१ ॥

सैषैकाक्षरर्ग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम् अत एव मन्त्राः प्रादुर्बभूवुः स तु खलु मन्त्राणाम् अतपसासुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तद् अथर्वणां तेजसा प्रत्याप्याययेत् मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः पुरस्ताद् ओंकारं प्रयुङ्क्ते एतयैव तद् ऋचा प्रत्याप्यायेत् एषैव यज्ञस्य पुरस्ताद् युज्यते एषा पश्चात् सर्वत एतया यज्ञस् तायते तद् अप्य् एतदृचोक्तम् या पुरस्ताद् युज्यत ऋचो अक्षरे परमे व्योमन्न् इति तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्व आवर्तयेत् सिध्यन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ १.१.२२ ॥

वसोर् धाराणाम् ऐन्द्रं नगरम् तद् असुराः पर्यवारयन्त ते देवा भीता आसन् क इमान् असुरान् अपहनिष्यतीति [एद्. ईमान्] त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस् ते तम् अब्रुवन् भवता मुखेनेमान् असुराञ् जयेमेति स होवाच किं मे प्रतीवाहो भविष्यतीति वरं वृणीष्वेति वृणा इति स वरम् अवृणीत न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः यदि वदेयुर् अब्रह्म तत् स्याद् इति तथेति ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयत्ता आसन् तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्वम् उच्यते यो ह वा एतम् ओंकारं न वेदावशी स्याद् इत्य् अथ य एवं वेद ब्रह्मवशी स्याद् इति तस्माद् ओंकार ऋच्य् ऋग् भवति यजुषि यजुः साम्नि साम सूत्रे सूत्रम् ब्राह्मणे ब्राह्मणम् श्लोके श्लोकः प्रणवे प्रणव इति ब्राह्मणम् ॥ १.१.२३ ॥

ओंकारं पृच्छामः को धातुः किं प्रातिपदिकम् किं नामाख्यातम् किं लिङ्गम् किं वचनम् का विभक्तिः कः प्रत्ययः कः स्वर उपसर्गो निपातः किं वै व्याकरणम् को विकारः को विकारी कतिमात्रः कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति किं छन्दः को वर्ण इति पूर्वे प्रश्राः अथोत्तरे मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति किं दैवतम् किं ज्योतिषम् किं निरुक्तम् किं स्थानम् ब्का प्रकृतिः च्किमध्यात्मम् इति द्षट्त्रिंशत् प्रश्र्नाः पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः एतैर् ओंकारं व्याख्यास्यामः ॥ १.१.२४ ॥

इन्द्रः प्रजापतिम् अपृच्छत् भगवन्न् अभिष्टूय पृच्छामीति पृच्छ वत्सेत्य् अब्रवीत् किम् अयम् ओंकारः कस्यः पुत्रः किं चैतच् छन्दः किं चैतद् वर्णः किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुः या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम् या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम् या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम् या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम् ओंकारस्य चोत्पत्तिः विप्रो यो न जानाति तत्पुनरुपनयनम् तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः गायत्रं च्छन्दः शुक्लो वर्णः ब्पुंसो वत्सः च्रुद्रो देवता द्ओंकारो वेदानाम् ॥ १.१.२५ ॥

को धातुर् इति आपृधातुः अवतिम् अप्य् एके रूपसामान्याद् अर्थसामान्यं नेदीयस् तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत् प्रातिपदिकम् अदर्शनम् प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम् अन्वर्थवाची शब्दो न व्येति कदा चनेति सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम् को विकारी च्यवते प्रसारणम् आप्नोतेर् आकरपकारौ विकार्यौ आदित ओंकारो विक्रियते द्वितीयो मकारः एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः ॥ १.१.२६ ॥

कतिमात्र इति आदेस् तिस्रो मात्राः अभ्यादाने हि प्लवते मकारश् चतुर्थीम् किं स्थानम् इति उभाव् ओष्ठौ स्थानम् नादानुप्रदानकरणौ च द्विस्थानम् [एद्. नादान-, च्f. ড়त्यल् प्. २८] संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः पूर्वो विवृतकरणस्थितश् च द्वितीयस्पृष्टकरणस्थितश् च न संयोगो विद्यते आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति तस्मात् कारणं ब्रूमः वर्णानाम् अयम् इदं भविष्यतीति षडङ्गविदस् तत् तथाधीमहे किं छन्द इति गायत्रं हि छन्दः गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता द्वौ द्वादशकौ वर्गौ एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः ॥ १.१.२७ ॥

असमीक्ष्यप्रवल्हितानि श्रूयन्ते द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसन् तन्त्र महर्षयः परिदेवयां चक्रिरे महच् छोकभयं प्राप्ताः स्मः न चैतत् सर्वैः समभिहितम् ते वयं भगवन्तम् एवोपधावाम सर्वेषाम् एव शर्म भवानीति ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन् नानुपसन्नेभ्य इति उपोपसीदामीति नीचैर् बभूवुः स एभ्य उपनीय प्रोवाच मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् इति एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः ऋत्विजः पराभवन्ति यजमानो रजसापध्वस्यति श्रुतिश् चापध्वस्ता तिष्ठतीति एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् इति एवं प्रतापो न पराभविष्यतीति तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन् ते तथा वीतशोकभया बभूवुस् तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ १.१.२८ ॥

किं देवतम् इति ऋचाम् अग्निर् देवतम् तद् एव ज्योतिः गायत्रं छन्दः पृथिवी स्थानम् <अग्निम् ईऌए पुरोहितं यज्ञस्य देवम् ऋत्विजं होतारं रत्नधातमम् [ऋV १.१.१]> इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते यजुषां वायुर् देवतम् तद् एव ज्योतिस् त्रैष्टुभं छन्दः अन्तरिक्षं स्थानम् <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे >इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते साम्नाम् आदित्यो देवतम् तद् एव ज्योतिः जागतं छन्दः द्यौः स्थानम् <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [ष्V १.१]>इत्य् एवम् आदिं कृत्वा समावेदम् अधीयते अथर्वणां चन्द्रमा देवतम् तद् एव ज्योतिः सर्वाणि छन्दांसि आपः स्थानम् <शं नो देवीर् अभिष्टय [पै.सं. १.१.१]> इत्य् एवम् आदिं कृत्वाथर्ववेदम् अधीयते अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण च एतस्माद् व्यासः पुरोवाच भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत नान्यत्र संस्कृतो भृग्ङ्गिरसो ऽधीयीत ब्सामवेदे ऽथ खिलश्रुतिर् ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेद स वेद सर्वम् इति ब्राह्मणम् ॥ १.१.२९ ॥

अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकारः आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत् अतिक्रम्य वेदेभ्यः सर्वपरम् अध्यात्मफलं प्राप्नोतीत्यर्थः सवितर्कं ज्ञानमयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम् ॥ १.१.३० ॥

एतद् ध स्मैतद् विद्वांसम् एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयो ऽभ्याजगाम स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्यं वसतीति तद् धि मौद्गल्यस्यान्तेवासी शुश्राव स आचार्यायाव्रज्याचचष्टे दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति किं सौम्य विद्वान् इति त्रीन् वेदान् ब्रूते भो इति तस्य सौम्य विपष्टो विजिगीषो ऽन्तेवासी तं मे ह्वयेति तम् आजुहाव तम् अभ्युवाचासाव् इति भो इति किं सौम्य त आचार्यो ऽध्येतीति त्रीन् वेदान् ब्रूते भो इति यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो भाषते कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन् यं ह्य् एनम् अहं प्रश्नं पृच्छामि न तं विवक्ष्यति न ह्य् एनम् अध्येतीति स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीद अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम् यस्या भृग्वङ्गिरसश् चक्षुः यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत् त्वं ब्रूयाद् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः पुरा संवत्सराद् आर्तिम् आरिष्यसीति ॥ १.१.३१ ॥

स तत्राजगाम यत्रेतरो बभूव तं ह पप्रच्छ स ह न प्रतिपेदे तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः पुरा संवत्सराद् आर्तिम् आरिष्यसीति स ह मैत्रेयः स्वान् अन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम् दुरधीयानं वा अहं मौद्गल्यम् अवोचम् स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचम् तम् उपैष्यामि शान्तिं करिष्यामीति स ह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासौ वा अहं भो मैत्रेयः किमर्थम् इति दुरधीयानं वा अहं भवन्तम् अवोचम् त्वं मा यं प्रश्नम् अप्राक्षीर् न तं व्यवोचम् त्वाम् उपैष्यामि शान्तिं करिष्यामीति स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् आहुः अथो ऽयं मम कल्याणस् [ড়त्यल्ऽस् त्रन्स्ल्. इम्प्लिएस् थे एमेन्दतिओन् आहू रथो] तं ते ददामि तेन याहीति स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् आह उपायामि त्वेव भवन्तम् इति तं होपेयाय तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुः। धियो विचक्ष्व यदि ताः प्रवेत्थ प्रचोदयात् सविता याभिर् एतीति। [पाठ. प्रचोदयन्त्, चोर्र्. ড়त्यल्] तस्मा एतत् प्रोवाच -- वेदांश् छन्दांसि सवितुर् वरेण्यम् भर्गो देवस्य कवयो ऽन्नम् आहुः। कर्माणि धियस् तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति [पाठ. प्रचोदयन्त्] तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ १.१.३२ ॥

मन एव सविता वाक् सावित्री यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति एते द्वे योनी एकं मिथुनम् अग्निर् एव सविता पृथिवी सावित्री यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति एते द्वे योनी एकं मिथुनम् वायुर् एव सवितान्तरिक्षं सावित्री यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति एते द्वे योनी एकं मिथुनम् आदित्य एव सविता द्यौः सावित्री यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति एते द्वे योनी एकं मिथुनम् चन्द्रमा एव सविता नक्षत्राणि सावित्री यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति एते द्वे योनी एकं मिथुनम् अहर् एव सविता रात्रिः सावित्री यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति एते द्वे योनी एक मिथुनम् उष्णम् एव सविता शीतं सावित्री यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति एते द्वे योनी एकं मिथुनम् अभ्रम् एव सविता वर्षं सावित्री यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति एते द्वे योनी एकं मिथुनम् विद्युद् एव सविता स्तनयित्नुः सावित्री यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति एते द्वे योनी एकं मिथुनम् प्राण एव सवितान्नं सावित्री यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति एते द्वे योनी एकं मिथुनम् वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स् सेन्तेन्चे एन्द् मर्केर्] यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति एते द्वे योनी एकं मिथुनम् यज्ञ एक सविता दक्षिणाः सावित्री यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति एते द्वे योनी एकं मिथुनम् एतद् ध स्मैतद् विद्वांसम् ओपाकारिम् आसस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुर् आचित इव चितो बभूव अथोत्थाय प्राव्राजीद् इत्य् एतद् वा अहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति ॥ १.१.३३ ॥

ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत तत् तपस्व यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत् स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सवित्रीं पर्यदधात् तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः] पृथिव्य् अर्चं समदधात् ऋचाग्निम् अग्निना श्रियम् श्रिया स्त्रियम् स्त्रिया मिथुनम् मिथुनेन प्रजाम् प्रजया कर्म कर्मणा तपस् [एद्. कमणा] तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ १.१.३४ ॥

भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः अन्तरिक्षेण यजुः समदधात् यजुषा वायुम् वायुनाभ्रम् अभ्रेण वर्षम् वर्षेणौषधिवनस्पतीन् ओषधिवनस्पतिभिः पशून् पशुभिः कर्म कर्मणा तपस् तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ १.१.३५ ॥

धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः। दिवा साम समदधात्, साम्नादित्यम्, आदित्येन रश्मीन् [एद्. रश्मि+ईन्] रश्मिभिर् वर्षम्, वर्षेणौषधिवनस्पतीन्, ओषधिवनस्पतिभिः पशून्, पशुभिः कर्म, कर्मणा तपस्, तपसा सत्यम्, सत्येन ब्रह्म, ब्रह्मणा ब्राह्मणम्, ब्राह्मणेन व्रतम्, व्रतेन वै ब्राह्मणः संशितो भवति, अशून्यो भवत्य्, अविछिन्नो भवत्य्। अविछिन्नो ऽस्य तन्तुर्, अविछिन्नं जीवनं भवति य एवं वेद, यश् चैवंविद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे ॥ १.१.३६ ॥

तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम् ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम् आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टः वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टम् ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टाः अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम् अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टम् मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् [एद्. परिमृष्टस्] तानि ह वा एतानि द्वादशमहाभूतान्य् एवंविदि प्रतिष्ठितानि तेषां यज्ञ एव परार्ध्यः ॥ १.१.३७ ॥

तं ह स्मैतम् एवांविद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसः अयं यज्ञो वेदेषु प्रतिष्ठितः वेदा वाचि प्रतिष्ठिताः वाङ् मनसि प्रतिष्ठिता मनः प्राणे प्रतिष्ठितम् प्राणो ऽन्ने प्रतिष्ठितः अन्नं भूमौ प्रतिष्ठितम् भूमिर् अप्सु प्रतिष्ठिता आपो ज्योतिषि प्रतिष्ठिताः ज्योतिर् वायौ प्रतिष्ठितम् वायुर् आकाशे प्रतिष्ठितः आकाशं ब्रह्मणि प्रतिष्ठितम् ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम् यो ह वा एवंवित् स ब्रह्मवित् पुण्यां च कीर्तिं लभते सुरभींश् च गन्धान् सो ऽपहतपाप्मा अनन्तां श्रियम् अश्नुते य एवं वेद यश् चैवंविद्वान् एवम् एतां वेदानां मातरं सावित्रीं संपदम् उपनिषदम् उपास्त इति ब्राह्मणम् ॥ १.१.३८ ॥

<आपो गर्भं जनयन्तीर् [पै.सं. ४.१.८]> इति अपां गर्भः पुरुषः स यज्ञः अद्भिर् यज्ञः प्रणीयमानः प्राङ् तायते तस्माद् आचमनीयं पूर्वम् आहारयति स यद् आचामति त्रिर् आचामति द्विः परिशुम्भति आयुर् अवरुह्य पाप्मानं निर्णुदति उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणाव् अमृतम् अस्य् अमृतोपस्तरणम् अस्य् अमृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय <जीवा स्थ [पै.सं. १९.५५.१२-१५, शौ १९.६९.१-४]>इति सूक्तेन त्रिर् आचामति स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम् नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् पुरुषो ब्रह्म अथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति [एद्. अथाप्रींग्निगमो, बुत् सेए ড়त्यल् प्. ४४] प्राण एष स पुरि शेते संपुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्द्धे स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्द्धे स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्द्धे ब्स यद् द्विः परिशुम्भति तत् समित्संबर्हिः [एद्. संमित्, च्f. ড়त्यल् प्. ४५] । स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे । स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद। तद् अप्य् एतद् ऋचोक्तम् --
आपो भृग्वङ्गिरो रूपम् आपो भृग्वङ्गिरोमयं ।
सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् ।
अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः ॥
अपां पुष्पं मूर्तिराकाशं पवित्रम् उत्तमम् ।इति
आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत <इन्द्र जीव [पै.सं. २०.४३.१, शौ १९.७०.१]>इति ब्राह्मणं ॥ १.१.३९ ॥
॥इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥  



1.1.1
ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव
तदैक्षत
महद् वै यक्षम् यद् एकम् एवास्मि
हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति
तद् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत
तेनानन्दत्
तद् अब्रवीत्
महद् वै यक्षं सुवेदम् अविदम् अहम् इति
तद् यद् अब्रवीत्
महद् वै यक्षं सुवेदम् अविदम् अहम् इति
तस्मात् सुवेदो ऽभवत्
तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १ ॥
1.1.2
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त
ताभिर् अनन्दत्
तद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं च
आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं च
आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति
तद् यद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं चेति
तस्माद् धारा अभवन्
तद् धाराणां धारात्वं यच् चासु ध्रियते
तद् यद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं चेति
तस्माज् जाया अभवन्
तज् जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः [एद्.॒ याच्]
पुन् नाम नरकम् अनेकशततारम्
तस्मात् त्रातीति पुत्रस्
तत् पुत्रस्य पुत्रत्वम्
तद् यद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति
तस्माद् आपो ऽभवन्
तद् अपाम् अप्त्वम्
आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ २ ॥
1.1.3
ता अपः सृष्ट्वान्वैक्षत
तासु स्वां छायाम् अपश्यत्
ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत्
तद् अप्सु प्रत्यतिष्ठत्
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवन्
तासाम् अन्यतरा अतिलवणा अपेया अस्वाद्व्यस्
ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन्
अथेतराः पेयाः स्वाद्व्यः शान्तास्
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत [एद्.॒ असीत्]
तस्माद् भृगुः समभवत्
तद् भृगोर् भृगुत्वम्
भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ३ ॥
1.1.4
स भृगुं सृष्ट्वान्तरधीयत
स भृगुः सृष्टः प्राङ् ऐजत
तं वाग् अन्ववदत्
वायो वाय इति
स न्यवर्तत स दक्षिणां दिशम् ऐजत
तं वाग् अन्ववदत्
मातरिश्वन् मातरिश्वन्न् इति
स न्यवर्तत स प्रतीचीं दिशम् ऐजत
तं वाग् अन्ववदत्
पवमान पवमानेति
स न्यवर्तत स उदीचीं दिशम् ऐजत
तं वाग् अन्ववदत्
वात वातेति
तम् अब्रवीत्
न न्व् अविदम् अहम् इति
न हीति
अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति
तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत्
तद् अथर्वणो ऽथर्वत्वम्
तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत्
तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति
तद् यद् अब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत्
तत् प्रजापतेः प्रजापतित्वम्
अथर्वा वै प्रजापतिः
प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥
1.1.5
तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांस् चतुरृचान् पञ्चर्चान्त् षडर्चान्त् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति [एद्.॒ षडर्चांत्]
तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान्त् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति [एद्.॒ षोडशांत्, नोते अल्सो पञ्चर्चान्त् अबोवे]
तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत्
तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत्
स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत
सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ५ ॥
1.1.6
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
स आतमत एव त्रींल् लोकान् निरमिमीत पृथिवीम् अन्तरिक्षं दिवम् इति
स खलु पादाभ्याम् एव पृथिवीं निर्ममिमीत
उदराद् अन्तरिक्षं मूर्ध्नो दिवम्
स तांस् त्रींल् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमीत
अग्निं वायुम् आदित्यम् इति
स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद् वायुं दिव आदित्यम्
स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदम् इति
अग्नेर् ऋग्वेदं वायोर् यजुर्वेदं आदित्यात् सामवेदम्
स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमीत भूर् भुवः स्वर् इति
भूर् इत्य् ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात्
स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत
सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ ६ ॥
1.1.7
ता या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त
तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते
ता भीता अब्रुवन्
भगवन्तम् एव वयं राजानं वृणीमह इति
यच् च वृत्वातिष्ठंस् तद् वरणो ऽभवत्
तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
स समुद्राद् अमुच्यत
स मुच्युर् अभवत्
तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस्
तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत्
सो ऽङ्गरसो ऽभवत्
तं वा एतं अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ ७ ॥
1.1.8
तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमीत
तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमीत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् इति
तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आङ्गिरसो वेदो ऽभवत्
ताम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत्
स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत
सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ८ ॥
1.1.9
स ऊर्ध्वो ऽतिष्ठत्
स इमांल् लोकान् व्यष्टभ्नात्
तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति
तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किं च मनसा ध्यास्यामि तथैव तद् भविष्यति [एद्.॒ येद्]
तद् ध स्म तथैव भवति
तद् अप्य् एतद् ऋचोक्तम्
श्रेष्ठो ह वेदस् तपसो ऽधि जातो ब्रह्मज्यानां क्षितये संबभूव ।
ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति [एद्.॒ ऋच्य् ऋग्भूतं - सेए नोते ড়त्यल्]
ता वा एता अङ्गिरसां जामयो यन् मेनयः
करोति मेनिभिर् वीर्यं य एवं वेद ॥ ९ ॥
1.1.10
स दिशो ऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमीत
सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति
स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत
दक्षिणस्याः पिशाचवेदम्
प्रतीच्या असुरवेदम्
उदीच्या इतिहासवेदम्
ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम्
स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमीत
वृधत् करद् रुहन् महत् तद् इति
वृधद् इति सर्पवेदात्
करद् इति पिशाचवेदात्
रुहद् इत्य् असुरवेदात्
महद् इतीतिहासवेदात्
तद् इति पुराणवेदात्
स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत
सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ १० ॥
1.1.11
स आवतश् च परावतश् चान्वैक्षत
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत्
स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैवा तन् महाव्याहृत्या कुर्वीत
सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ११ ॥
1.1.12
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
स मनस एव चन्द्रमसं निरमिमीत
नखेभ्यो नक्षत्राणि
लोमभ्य ओषधिवनस्पतीन्
क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान्
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् [एद्. एकविशतिसंस्थं]
तद् अप्य् एतद् ऋचोक्तम्
<अग्निर् यज्ञं त्रिवृतं सप्ततन्तुम् [पै.सं. ५.२८.१च्]> इति
अथाप्य् एष प्राक्रीडितः श्लोकः प्रत्यभिवदति
सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ १२ ॥
1.1.13
तम् आहरत्
तेनायजत
तस्याग्निर् होतासीत्
वायुर् अध्वर्युः
सूर्य उद्गाता
चन्द्रमा ब्रह्मा
पर्जन्यः सदस्यः
ओषधिवनस्पतयश् चमसाध्वर्यवः
विश्वे देवा होत्रकाः
अथर्वाङ्गिरसो गोप्तारस्
तं ह स्मैतम् एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति
मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रधाक्षीद् इति
तान् वा एतान् परिरक्षकान्त् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धान्
तद् उ ह स्माह प्रजापतिः
यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा
तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते
यज्ञस्य विरिष्टम् अनु यजमानो विरिष्यते
यजमानस्य विरिष्टम् अन्व् ऋत्विजो विरिष्यन्ते
ऋत्विजां विरिष्टम् अनु दक्षिणा विरिष्यन्ते
दक्षिणानां विरिष्टम् अनु यजमानः पुत्रपशुभिर् विरिष्यते
पुत्रपशूनां विरिष्टम् अनु यजमानः स्वर्गेण लोकेन विरिष्यते
स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १३ ॥
1.1.14
तं ह स्मैतम् एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन्
नमस् ते अस्तु भगवन्
यज्ञस्य नो विरिष्टं सन्धेहीति
तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन्त् सम्प्रोक्षति त्रिः पर्युक्षति
त्रिः कारयमानम् आचामयति च संप्रोक्षति च
यज्ञवास्तु व सम्प्रोक्षति
अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते
तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते
यज्ञस्य संधितिम् अनु यजमानः संधीयते [एद्. संघीयते]
यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्ते
ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते
दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते
पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते
स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १४ ॥
1.1.15
तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्य् उपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् अपात्येति पुनाराजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम् ॥ १५ ॥
1.1.16
ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे
स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे
केनाहम् एकेनाक्षरेण सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति
स ब्रह्मचर्यम् अचरत्
स ओम् इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम्
तया सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत्
तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत्
तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत् ॥ १६ ॥
1.1.17
तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ १७ ॥
1.1.18
तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मं नासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत् ॥ १८ ॥
1.1.19
तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षा ऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियान्य् अन्वभवत् ॥ १९ ॥
1.1.20
तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदं नक्षत्राण्य् ओम् इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनो ऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत् ॥ २० ॥
1.1.21
तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीर् उपनिषदो ऽनुशासनानीति वृधत् करद् रुहन् महत् तच् छम् ओम् इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् बार्हतं छन्दस् त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत् ॥ २१ ॥
1.1.22
सैषैकाक्षरर्ग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम्
अत एव मन्त्राः प्रादुर्बभूवुः
स तु खलु मन्त्राणाम् अतपसासुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तद् अथर्वणां तेजसा प्रत्याप्याययेत्
मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः
पुरस्ताद् ओंकारं प्रयुङ्क्ते
एतयैव तद् ऋचा प्रत्याप्यायेत्
एषैव यज्ञस्य पुरस्ताद् युज्यते
एषा पश्चात्
सर्वत एतया यज्ञस् तायते
तद् अप्य् एतदृचोक्तम्
या पुरस्ताद् युज्यत ऋचो अक्षरे परमे व्योमन्न् इति
तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्व आवर्तयेत्
सिध्यन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ २२ ॥
1.1.23
वसोर् धाराणाम् ऐन्द्रं नगरम्
तद् असुराः पर्यवारयन्त
ते देवा भीता आसन्
क इमान् असुरान् अपहनिष्यतीति [एद्. ईमान्]
त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस्
ते तम् अब्रुवन्
भवता मुखेनेमान् असुराञ् जयेमेति
स होवाच
किं मे प्रतीवाहो भविष्यतीति
वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः
यदि वदेयुर् अब्रह्म तत् स्याद् इति
तथेति
ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयत्ता आसन्
तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त
तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्वम् उच्यते
यो ह वा एतम् ओंकारं न वेदावशी स्याद् इत्य् अथ य एवं वेद ब्रह्मवशी स्याद् इति
तस्माद् ओंकार ऋच्य् ऋग् भवति
यजुषि यजुः
साम्नि साम
सूत्रे सूत्रम्
ब्राह्मणे ब्राह्मणम्
श्लोके श्लोकः
प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥
1.1.24
ओंकारं पृच्छामः
को धातुः
किं प्रातिपदिकम्
किं नामाख्यातम्
किं लिङ्गम्
किं वचनम्
का विभक्तिः
कः प्रत्ययः
कः स्वर उपसर्गो निपातः
किं वै व्याकरणम्
को विकारः
को विकारी
कतिमात्रः
कतिवर्णः
कत्यक्षरः
कतिपदः
कः संयोगः
किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति
किं छन्दः
को वर्ण इति पूर्वे प्रश्राः
अथोत्तरे
मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम
कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति
किं दैवतम्
किं ज्योतिषम्
किं निरुक्तम्
किं स्थानम्
ब्का प्रकृतिः
च्किमध्यात्मम् इति
द्षट्त्रिंशत् प्रश्र्नाः
पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः
एतैर् ओंकारं व्याख्यास्यामः ॥ २४ ॥
1.1.25
इन्द्रः प्रजापतिम् अपृच्छत्
भगवन्न् अभिष्टूय पृच्छामीति
पृच्छ वत्सेत्य् अब्रवीत्
किम् अयम् ओंकारः
कस्यः पुत्रः
किं चैतच् छन्दः
किं चैतद् वर्णः
किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते
तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे
स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे
त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे
दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे
ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे
उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुः
या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम्
या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम्
या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम्
या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन
यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम्
ओंकारस्य चोत्पत्तिः
विप्रो यो न जानाति तत्पुनरुपनयनम्
तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः
गायत्रं च्छन्दः
शुक्लो वर्णः
ब्पुंसो वत्सः
च्रुद्रो देवता
द्ओंकारो वेदानाम् ॥ २५ ॥
1.1.26
को धातुर् इति
आपृधातुः
अवतिम् अप्य् एके
रूपसामान्याद् अर्थसामान्यं नेदीयस्
तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत्
प्रातिपदिकम् अदर्शनम्
प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम्
अन्वर्थवाची शब्दो न व्येति कदा चनेति
सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम्
को विकारी च्यवते
प्रसारणम्
आप्नोतेर् आकरपकारौ विकार्यौ
आदित ओंकारो विक्रियते
द्वितीयो मकारः
एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः ॥ २६ ॥
1.1.27
कतिमात्र इति
आदेस् तिस्रो मात्राः
अभ्यादाने हि प्लवते
मकारश् चतुर्थीम्
किं स्थानम् इति
उभाव् ओष्ठौ स्थानम्
नादानुप्रदानकरणौ च द्विस्थानम् [एद्. नादान-, च्f. ড়त्यल् प्. २८]
संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः
पूर्वो विवृतकरणस्थितश् च
द्वितीयस्पृष्टकरणस्थितश् च
न संयोगो विद्यते
आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः
श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति
अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति
तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः
विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति
तस्मात् कारणं ब्रूमः
वर्णानाम् अयम् इदं भविष्यतीति
षडङ्गविदस् तत् तथाधीमहे
किं छन्द इति
गायत्रं हि छन्दः
गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता
द्वौ द्वादशकौ वर्गौ
एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च
अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता
मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि
एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः ॥ २७ ॥
1.1.28
असमीक्ष्यप्रवल्हितानि श्रूयन्ते
द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति
तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसन्
तन्त्र महर्षयः परिदेवयां चक्रिरे
महच् छोकभयं प्राप्ताः स्मः
न चैतत् सर्वैः समभिहितम्
ते वयं भगवन्तम् एवोपधावाम
सर्वेषाम् एव शर्म भवानीति
ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन्
नानुपसन्नेभ्य इति
उपोपसीदामीति नीचैर् बभूवुः
स एभ्य उपनीय प्रोवाच
मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् इति
एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः
ऋत्विजः पराभवन्ति
यजमानो रजसापध्वस्यति
श्रुतिश् चापध्वस्ता तिष्ठतीति
एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् इति
एवं प्रतापो न पराभविष्यतीति
तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन्
ते तथा वीतशोकभया बभूवुस्
तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ २८ ॥
1.1.29
किं देवतम् इति
ऋचाम् अग्निर् देवतम्
तद् एव ज्योतिः
गायत्रं छन्दः
पृथिवी स्थानम्
<अग्निम् ईऌए पुरोहितं यज्ञस्य देवम् ऋत्विजं होतारं रत्नधातमम् [ऋV १.१.१]> इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते
यजुषां वायुर् देवतम्
तद् एव ज्योतिस्
त्रैष्टुभं छन्दः
अन्तरिक्षं स्थानम्
<इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे >इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते
साम्नाम् आदित्यो देवतम्
तद् एव ज्योतिः
जागतं छन्दः
द्यौः स्थानम्
<अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [ष्V १.१]>इत्य् एवम् आदिं कृत्वा समावेदम् अधीयते
अथर्वणां चन्द्रमा देवतम्
तद् एव ज्योतिः
सर्वाणि छन्दांसि
आपः स्थानम्
<शं नो देवीर् अभिष्टय [पै.सं. १.१.१]> इत्य् एवम् आदिं कृत्वाथर्ववेदम् अधीयते
अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति
तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम्
अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण च
एतस्माद् व्यासः पुरोवाच
भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत
नान्यत्र संस्कृतो भृग्ङ्गिरसो ऽधीयीत
ब्सामवेदे ऽथ खिलश्रुतिर् ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेद स वेद सर्वम् इति ब्राह्मणम् ॥ २९ ॥
1.1.30
अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकारः
आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत्
अतिक्रम्य वेदेभ्यः सर्वपरम् अध्यात्मफलं प्राप्नोतीत्यर्थः
सवितर्कं ज्ञानमयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम् ॥ ३० ॥
1.1.31
एतद् ध स्मैतद् विद्वांसम् एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयो ऽभ्याजगाम
स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्यं वसतीति
तद् धि मौद्गल्यस्यान्तेवासी शुश्राव
स आचार्यायाव्रज्याचचष्टे
दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति
किं सौम्य विद्वान् इति
त्रीन् वेदान् ब्रूते भो इति
तस्य सौम्य विपष्टो विजिगीषो ऽन्तेवासी तं मे ह्वयेति
तम् आजुहाव
तम् अभ्युवाचासाव् इति
भो इति
किं सौम्य त आचार्यो ऽध्येतीति
त्रीन् वेदान् ब्रूते
भो इति
यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो भाषते
कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन्
यं ह्य् एनम् अहं प्रश्नं पृच्छामि न तं विवक्ष्यति
न ह्य् एनम् अध्येतीति
स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीद
अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम्
यस्या भृग्वङ्गिरसश् चक्षुः
यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति
स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत् त्वं ब्रूयाद् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत्
स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः
पुरा संवत्सराद् आर्तिम् आरिष्यसीति ॥ ३१ ॥
1.1.32
स तत्राजगाम यत्रेतरो बभूव
तं ह पप्रच्छ
स ह न प्रतिपेदे
तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत्
स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः
पुरा संवत्सराद् आर्तिम् आरिष्यसीति
स ह मैत्रेयः स्वान् अन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम्
दुरधीयानं वा अहं मौद्गल्यम् अवोचम्
स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचम्
तम् उपैष्यामि
शान्तिं करिष्यामीति
स ह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासौ वा अहं भो मैत्रेयः
किमर्थम् इति
दुरधीयानं वा अहं भवन्तम् अवोचम्
त्वं मा यं प्रश्नम् अप्राक्षीर् न तं व्यवोचम्
त्वाम् उपैष्यामि
शान्तिं करिष्यामीति
स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् आहुः
अथो ऽयं मम कल्याणस् [ড়त्यल्ऽस् त्रन्स्ल्. इम्प्लिएस् थे एमेन्दतिओन् आहू रथो]
तं ते ददामि
तेन याहीति
स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् आह
उपायामि त्वेव भवन्तम् इति
तं होपेयाय
तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुः।
धियो विचक्ष्व यदि ताः प्रवेत्थ प्रचोदयात् सविता याभिर् एतीति। [पाठ. प्रचोदयन्त्, चोर्र्. ড়त्यल्]
तस्मा एतत् प्रोवाच --
वेदांश् छन्दांसि सवितुर् वरेण्यम् भर्गो देवस्य कवयो ऽन्नम् आहुः।
कर्माणि धियस् तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति [पाठ. प्रचोदयन्त्]
तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥
1.1.33
मन एव सविता वाक् सावित्री
यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति
एते द्वे योनी एकं मिथुनम्
अग्निर् एव सविता पृथिवी सावित्री
यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति
एते द्वे योनी एकं मिथुनम्
वायुर् एव सवितान्तरिक्षं सावित्री
यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति
एते द्वे योनी एकं मिथुनम्
आदित्य एव सविता द्यौः सावित्री
यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति
एते द्वे योनी एकं मिथुनम्
चन्द्रमा एव सविता नक्षत्राणि सावित्री
यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति
एते द्वे योनी एकं मिथुनम्
अहर् एव सविता रात्रिः सावित्री
यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति
एते द्वे योनी एक मिथुनम्
उष्णम् एव सविता शीतं सावित्री
यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति
एते द्वे योनी एकं मिथुनम्
अभ्रम् एव सविता वर्षं सावित्री
यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति
एते द्वे योनी एकं मिथुनम्
विद्युद् एव सविता स्तनयित्नुः सावित्री
यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति
एते द्वे योनी एकं मिथुनम्
ब्प्राण एव सवितान्नं सावित्री
च्यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति
द्एते द्वे योनी एकं मिथुनम्
वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स् सेन्तेन्चे एन्द् मर्केर्]
यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति
ग्एते द्वे योनी एकं मिथुनम्
ह्यज्ञ एक सविता दक्षिणाः सावित्री
यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति
ज्एते द्वे योनी एकं मिथुनम्
क्एतद् ध स्मैतद् विद्वांसम् ओपाकारिम् आसस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुर् आचित इव चितो बभूव
ल्अथोत्थाय प्राव्राजीद् इत्य् एतद् वा अहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति ॥ ३३ ॥
1.1.34
ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत
तत् तपस्व
यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत्
स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सवित्रीं पर्यदधात्
तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः]
पृथिव्य् अर्चं समदधात्
ऋचाग्निम्
अग्निना श्रियम्
श्रिया स्त्रियम्
स्त्रिया मिथुनम्
मिथुनेन प्रजाम्
प्रजया कर्म
कर्मणा तपस् [एद्. कमणा]
तपसा सत्यम्
सत्येन ब्रह्म
ब्रह्मणा ब्राह्मणम्
ब्राह्मणेन व्रतम्
व्रतेन वै ब्राह्मणः संशितो भवति
अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ ३४ ॥
1.1.35
भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः
अन्तरिक्षेण यजुः समदधात्
यजुषा वायुम्
वायुनाभ्रम्
अभ्रेण वर्षम्
वर्षेणौषधिवनस्पतीन्
ओषधिवनस्पतिभिः पशून्
पशुभिः कर्म
कर्मणा तपस्
तपसा सत्यम्
सत्येन ब्रह्म
ब्रह्मणा ब्राह्मणम्
ब्राह्मणेन व्रतम्
व्रतेन वै ब्राह्मणः संशितो भवति
अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ ३५ ॥
1.1.36
धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः
दिवा साम समदधात्
साम्नादित्यम्
आदित्येन रश्मीन् [एद्. रश्मि+ईन्]
रश्मिभिर् वर्षम्
वर्षेणौषधिवनस्पतीन्
ओषधिवनस्पतिभिः पशून्
पशुभिः कर्म
कर्मणा तपस्
तपसा सत्यम्
सत्येन ब्रह्म
ब्रह्मणा ब्राह्मणम्
ब्राह्मणेन व्रतम्
व्रतेन वै ब्राह्मणः संशितो भवति
अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे ॥ ३६ ॥
1.1.37
तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम्
ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम्
आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टः
वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टम्
ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टाः
अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा
भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम्
अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः
प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टम्
मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा
वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः
वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् [एद्. परिमृष्टस्]
तानि ह वा एतानि द्वादशमहाभूतान्य् एवंविदि प्रतिष्ठितानि
तेषां यज्ञ एव परार्ध्यः ॥ ३७ ॥
1.1.38
तं ह स्मैतम् एवांविद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसः
अयं यज्ञो वेदेषु प्रतिष्ठितः
वेदा वाचि प्रतिष्ठिताः
वाङ् मनसि प्रतिष्ठिता
मनः प्राणे प्रतिष्ठितम्
प्राणो ऽन्ने प्रतिष्ठितः
अन्नं भूमौ प्रतिष्ठितम्
भूमिर् अप्सु प्रतिष्ठिता
आपो ज्योतिषि प्रतिष्ठिताः
ज्योतिर् वायौ प्रतिष्ठितम्
वायुर् आकाशे प्रतिष्ठितः
आकाशं ब्रह्मणि प्रतिष्ठितम्
ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम्
यो ह वा एवंवित् स ब्रह्मवित्
पुण्यां च कीर्तिं लभते सुरभींश् च गन्धान्
सो ऽपहतपाप्मा
अनन्तां श्रियम् अश्नुते य एवं वेद यश् चैवंविद्वान् एवम् एतां वेदानां मातरं सावित्रीं संपदम् उपनिषदम् उपास्त इति ब्राह्मणम् ॥ ३८ ॥
1.1.39
<आपो गर्भं जनयन्तीर् [पै.सं. ४.१.८]> इति
अपां गर्भः पुरुषः
स यज्ञः
अद्भिर् यज्ञः प्रणीयमानः प्राङ् तायते
तस्माद् आचमनीयं पूर्वम् आहारयति
स यद् आचामति त्रिर् आचामति
द्विः परिशुम्भति
आयुर् अवरुह्य पाप्मानं निर्णुदति
उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणाव् अमृतम् अस्य् अमृतोपस्तरणम् अस्य् अमृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय <जीवा स्थ [पै.सं. १९.५५.१२-१५, श्ष् १९.६९.१-४]>इति सूक्तेन त्रिर् आचामति
स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति
या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति
आपो ऽमृतम्
स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति
या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति
आपो ऽमृतम्
स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति
या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम्
नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति
आपो ऽमृतम्
पुरुषो ब्रह्म
अथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति [एद्. अथाप्रींग्निगमो, बुत् सेए ড়त्यल् प्. ४४]
प्राण एष स पुरि शेते संपुरि शेत इति
पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्द्धे
स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्द्धे
स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्द्धे
ब्स यद् द्विः परिशुम्भति तत् समित्संबर्हिः [एद्. संमित्, च्f. ড়त्यल् प्. ४५]
च्स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे
द्स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद
तद् अप्य् एतद् ऋचोक्तम् आपो भृग्वङ्गिरो रूपम् आपो भृग्वङ्गिरोमयं सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः ॥
अपां पुष्पं मूर्तिर् आकाशं पवित्रम् उत्तमम् इति
ग्आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत <इन्द्र जीव [पै.सं. २०.४३.१, श्ष् १९.७०.१]>इति ब्राह्मणं ॥ ३९ ॥

ल्इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥

  1. पै.सं. ५.२८.१