गुरु गीता

विकिस्रोतः तः

। <poem> ।।गुरु गीता ।।


।।श्री गुरुगीता ।। ।।प्रथमोऽध्यायः ।। अचिन्त्याव्यक्तरूपाय निर्गुणाय गणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः ।।१।।

ऋषय ऊचुः । सूत सूत महाप्राज्ञ निगमागमपारगम् । गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ।।२।।
यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते । येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ।।३।।
यत्प्राप्य न पुनर्याति नरः संसारबन्धनम् । तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया ।।४।।
गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः । त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः ।।५।।
इति संप्रार्थितः सूतो मुनिसङ्घैर्मुहुर्मुहुः ।। कुतूहलेन महता प्रोवाच मधुरं वचः ।।६।।

सूत उवाच । श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा । वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् ।।७।।

पुरा कैलासशिखरे सिद्धगन्धर्वसेविते । तत्र कल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे ।।८।।

व्याघ्राजिने समासीनं शुकादिमुनिवन्दितम् । बोधयन्तं परं तत्त्वं मध्ये मुनिगणे क्वचित् ।।९।।

प्रणम्रवदना शश्वन्नमस्कुर्वन्तमादरात् । दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ।।१०।। पार्वत्युवाच । ॐ नमो देव देवेश परात्पर जगद्गुरो । त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ।।११।।

विधिविष्णुमहेन्द्राद्यैर्वन्द्यः खलु सदा भवान् । नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ।।१२।।

दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे । किमेतन्न विजानेऽहं कृपया वद मे प्रभो ।।१३।।

भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् । ब्रूहि मे कृपया शम्भो गुरुमाहात्म्यमुत्तमम् ।।१४।।

केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् । तत्कृपां कुरु मे स्वामिन्नमामि चरणौ तव ।।१५।।

इति संप्रार्थितः शश्वन्महादेवो महेश्वरः । आनन्दभरतिः स्वान्ते पार्वतीमिदमब्रवीत् ।।१६।।

श्री महादेव उवाच । न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् । न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ।।१७।।

मम रूपासि देवि त्वमतस्तत्कथयामि ते । लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ।।१८।।

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।।१९।।

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः । विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ।।२०।।

दुर्लभं त्रिषु लोकेषु तच्छृणुश्व वदाम्यहम् । गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ।।२१।।

वेदशास्त्रपुराणानि चेतिहासादिकानि च । मन्त्रयन्त्रादिविद्यानां मोहनोच्चाटनादिकम् ।।२२।।

शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः । अपभ्रंशाः समस्तानां जीवानां भ्रान्तचेतसाम् ।।२३।।

जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च । गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ।।२४।।

गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने । तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ।।२५।।

गूढाविद्या जगन्माया देहश्चाज्ञानसम्भवः । विज्ञानं यत्प्रसादेन गुरुशब्देन कथयते ।।२६।।

यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् । तारकं भवसिन्धोश्च तं गुरुं प्रणमाम्यहम् ।।२७।।

देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् । सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ।।२८।।

सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः । गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ।।२९।।

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः । गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ।।३०।।

अज्ञानमूलहरणं जन्मकर्मनिवारकम् । ज्ञानविज्ञानसिद्ध्यर्थं गुरुपादोदकं पिबेत् ।।३१।।

गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् । गुरुमूर्तेः सदा ध्यानं गुरोर्नाम्नः सदा जपः ।।३२।।

स्वदेशिकस्यैव च नामकीर्तनं भवेदनन्तस्य शिवस्य कीर्तनम् । स्वदेशिकस्यैव च नामचिन्तनं भवेदनन्तस्य शिवस्य चिन्तनम् ।।३३।।

यत्पादरेणुर्वै नित्यं कोऽपि संसारवारिधौ । सेतुबन्धायते नाथं देशिकं तमुपास्महे ।।३४।।

यदनुग्रहमात्रेण शोकमोहौ विनश्यतः । तस्मै श्रीदेशिकेन्द्राय नमोऽस्तु परमात्मने ।।३५।।

यस्मादनुग्रहं लब्ध्वा महदज्ञान्मुत्सृजेत् । तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ।।३६।।

काशीक्षेत्रं निवासश्च जान्हवी चरणोदकम् । गुरुविश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ।।३७।।

गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः । तत्पादं विष्णुपादं स्यात् तत्र दत्तमनन्तकम् ।।३८।।

गुरुमूर्ति स्मरेन्नित्यं गुरुर्नाम सदा जपेत् । गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ।।३९।।

गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः । गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ।।४०।।

स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् । एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ।।४१।।

अनन्याश्चिन्तयन्तो ये सुलभं परमं सुखम् । तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ।।४२।।

गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते । त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ।।४३।।

गुकारश्चान्धकारो हि रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ।।४४।।

गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् । भवरोगहरत्याच्च गुरुरित्यभिधीयते ।।४५।।

गुकारश्च गुणातीतो रूपातीतो रुकारकः । गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ।।४६।।

गुकारः प्रथमो वर्णो मायादिगुणभासकः । रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचनम् ।।४७।।

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । गरुडोरगगन्धर्वसिद्धादिसुरपूजितम् ।।४८।।

ध्रुवं देहि मुमुक्षूणां नास्ति तत्त्वं गुरोः परम् । गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ।।४९।।

आसनं शयनं वस्त्रं वाहनं भूषणादिकम् । साधकेन प्रदातव्यं गुरुसन्तोषकारणम् ।।५०।।

कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् । दीर्घदण्डं नमस्कृत्य निर्लज्जौ गुरुसन्निधौ ।।५१।।

शरीरमिन्द्रियं प्राणमर्थस्वजनबान्धवान् । आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ।।५२।।

गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् ।।५३।।

सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् । वेदान्तार्थप्रवक्तारं तस्मात् संपूजयेद्गुरुम् ।।५४।।

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । स एव सर्वसंपत्तिः तस्मात्संपूजयेद्गुरुम् ।।५५।।

कृमिकोटिभिराविष्टं दुर्गन्धकुलदूषितम् । अनित्यं दुःखनिलयं देहं विद्धि वरानने ।।५६।।

संसारवृक्षमारूढाः पतन्ति नरकार्णवे । यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ।।५७।।

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ।।५८।।

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।५९।।

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।६०।।

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । त्वंपदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।६१।।

चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् । असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ।।६२।।

निमिषन्निमिषार्ध्वाद्वा यद्वाक्यादै विमुच्यते । स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ।।६३।।

चैतन्यं शाश्वतं शांतं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ।।६४।।

निर्गुणं निर्मलं शान्तं जंगमं स्थिरमेव च । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ।।६५।।

स पिता स च मे माता स बन्धुः स च देवता । संसारमोहनाशाय तस्मै श्रीगुरवे नमः ।।६६।।

यत्सत्त्वेन जगत्सत्यं यत्प्रकाशेन भाति तत् । यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ।।६७।।

यस्मिन्स्थितमिदं सर्वं भाति यद्भानरूपतः । प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ।।६८।।

येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा । जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ।।६९।।

यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः । सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ।।७०।।

यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः । अनन्यभावभावाय तस्मै श्रीगुरवे नमः ।।७१।।

यस्मै कारणरूपाय कार्यरूपेण भाति यत् । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ।।७२।।

नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ।।७३।।

ज्ञानशक्तिसमारूढतत्त्वमालाविभूषणे । भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ।।७४।।

अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने । ज्ञानानिलप्रभावेन तस्मै श्रीगुरवे नमः ।।७५।।

शोषणं भवसिन्धोश्च दीपनं क्षरसंपदाम् । गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ।।७६।।

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ।।७७।।

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ।।७८।।

गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरुमन्त्रसमो नास्ति तस्मै श्रीगुरवे नमः ।।७९।।

एक एव परो बन्धुर्विषमे समुपस्थिते । गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ।।८०।।

गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः । गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ।।८१।।

भवारण्यप्रविष्टस्य दिङ्मोहभ्रान्तचेतसः । येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः ।।८२।।

तापत्रयाग्नितप्तनामशान्तप्राणिनां भुवि । यस्य पादोदकं गङ्गा तस्मै श्रीगुरवे नमः ।।८३।।

अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः । सम्यग्ज्ञानमहामन्त्रवेदिनं सद्गुरु विना ।।८४।।

हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ।।८५।।

ध्यानमूलं गुरोर्मूतिःर् पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ।।८६।।

सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत् । गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम् ।।८७।।

शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । लब्ध्वा कुलगुरु सम्यग्गुरुमेव समाश्रयेत् ।।८८।।

मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् । ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुवर्न्तरं व्रजेत् ।।८९।।

वन्दे गुरुपदद्वन्द्वं वाङ्मनातीतगोचरम् । श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ।।९०।।

गुकारं च गुणातीतं रूकारं रूपवर्जितम् । गुणातीतमरूपं च यो दद्यात् स गुरुः स्मृतः ।।९१।।

अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः । योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ।।९२।।

अयं मयाञ्जलिर्बद्धो दयासागरसिद्धये । यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ।।९३।।

श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः । मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ।।९४।।

कुलानां कुलकोटीनां तारकस्तत्र तत्क्षणात् । अतस्तं सद्गुरु ज्ञात्वा त्रिकालमभिवादयेत् ।।९५।।

श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते । तस्यां दिशि नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ।।९६।।

साष्टाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् । भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ।।९७।।

दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोष्टाङ्ग उच्यते ।।९८।।

तस्यै दिशे सततमज्जलिरेष नित्यम् प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः । जागर्ति यत्र भगवान् गुरुचक्रवर्ती विश्वस्थितिप्रलयनाटकनित्यसाक्षी ।।९९।।

अभैस्तैः किमु दीर्घकालविमलैर्व्यादिप्रदैर्दुष्करैः प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुजर्यैः । यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ।।१००।।

ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः । गुरोः प्रसादतो नान्यत् साधनं गुरुमार्गिणाम् ।।१०१।।

यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः । मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ।।१०२।।

गुरोः कृपाप्रसादेन ब्रह्मविष्णुशिवादयः । सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यन्तकर्मणि ।।१०३।।

देवकिन्नरगन्धर्वाः पितृयक्षास्तु तुम्बुरुः । मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ।।१०४।।

तार्किकाश्छान्दसाश्चैव दैवज्ञाः कर्मठाः प्रिये । लौकिकास्ते न जानन्ति गुरुतत्त्वं निराकुलम् ।।१०५।।

महाहङ्कारगर्वेण ततोविद्याबलेन च । भ्रमन्त्येतस्मिन् संसारे घटीयन्त्रं यथा पुनः ।।१०६।।

यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा । तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ।।१०७।।

न मुक्तास्तु गन्धर्वाः पितृयक्षास्तु चारणाः । ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ।।१०८।।

।।इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां प्रथमोऽध्यायः ।।


।।अथ द्वितीयोऽध्यायः ।।

ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम् । सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ।।१०९।।

श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि । श्रीमत्परं ब्रह्म गुरुं वदामि श्रीमत्परं ब्रह्म गुरुं नमामि ।।११०।।

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ।।१११।।

हृदम्बुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् । ध्यायेद्गुरुं चन्द्रकलाप्रकाशम् सच्चित्सुखाभीष्टवरं दधानम् ।।११२।।

श्वेताम्बरं श्वेतविलेपपुष्पम् मुक्ताविभूषं मुदितं द्विनेत्रम् । वामाङ्कपीठस्थितदिव्यशक्तिम् मन्दस्मितं पूर्णकृपानिधानम् ।।११३।।

ज्ञानस्वरूपं निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम् । योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि ।।११४।।

वन्दे गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम् । जनस्य येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै ।।११५।।

यस्मिन् सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम् । कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ।।११६।।

पादाब्जे सर्वसंसारदावकालानलं स्वके । ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ।।११७।।

अकथादित्रिरेखाब्जे सहस्रदलमण्डले । हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ।।११८।।


नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् । नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ।।११९।।

सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः । अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ।।१२०।।

सकलभुवनरङ्गस्थापनास्तम्भयष्टिः सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः । सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ।।१२१।।

न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् । शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ।।१२२।।

इदमेव शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम् । हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः ।।१२३।।

विदितं विदितं विदितं विदितं विजनं विजनं विजनं विजनम् । विधिशासनतो विधिशासनतो विधिशासनतो विधिशासनतः ।।१२४।।

एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् । तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ।।१२५।।

गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयेत् । अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ।।१२६।।

ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ।।१२७।।

किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि । दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ।।१२८।।

करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः । सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ।।१२९।।

एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः । स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ।।१३०।।

यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् । गुरुलोपा न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ।।१३१।।

हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन । गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ।।१३२।।

गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः । अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ।।१३३।।

अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा । कदाचिदपि नो कुर्याद्द्वैतं गुरुसन्निधौ ।।१३४।।

दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् । तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ।।१३५।।

अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा । भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् ।।१३६।।

गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् । न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः ।।१३७।।

गुरौ सति स्वयं देवि परेषां तु कदाचन । उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ।।१३८।।

न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् । दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ।।१३९।।

नोपाश्रमं च पर्यकं न च पादप्रसारणम् । नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि ।।१४०।।

गुरूणां सदसद्वापि यदुक्तं तन्न लंघयेत् । कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ।।१४१।।

अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् । दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ।।१४२।।

पादुकासनशय्यादि गुरुणा यदभीष्टितम् । नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ।।१४३।।

गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् । नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान् ।।१४४।।

गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् । स्थानं वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि ।।१४५।।

नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् । कृत्स्नमुच्छिष्टमादाय हविर्वद्भक्षयेत्स्वयम् ।।१४६।।

नानृतं नाप्रियं चैव न गर्व नापि वा बहु । न नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत् ।।१४७।।

प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर । इति सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ ।।१४८।।

मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि । कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ।।१४९।।

अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा । गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ।।१५०।।


स्मृतिवेदपुराणानां सारमेव न संशयः ।।१५१।। सत्कारमानपूजार्थं दण्डकाषयधारणः । स संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः ।।१५२।।

विजानन्ति महावाक्यं गुरोश्चरण सेवया । ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः ।।१५३।।

नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् । यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ।।१५४।।

गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् । समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ।।१५५।।

आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकम् । स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ।।१५६।।

वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुम् । नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ।।१५७।।

परात्परतरं ध्यायेन्नित्यमानन्दकारकम् । हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ।।१५८।। स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा । तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ।।१५९।।

अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि । तत्र स्फुरति यो भावः श्रुणु तत्कथयामि ते ।।१६०।।

अजोऽहममरोऽहं च ह्यनादिनिधनो ह्यहम् । अविकारश्चिदानन्दो ह्यणीयान्महतो महान् ।।१६१।।

अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् । विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ।।१६२।।

अगोचरं तथाऽगम्यं नामरूपविवर्जितम् । निःशब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ।।१६३।।

यथा गन्धस्वभावावत्वं कर्पूरकुसुमादिषु । शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ।।१६४।।

यथा निजस्वभावेन कुण्डलकटकादयः । सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ।।१६५।।

स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् । कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः ।।१६६।।

गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् । पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः ।।१६७।।

श्रीपार्वती उवाच । पिण्डं किं तु महादेव पदं किं समुदाहृतम् । रूपातीतं च रूपं किं एतदाख्याहि शंकर ।।१६८।।

श्रीमहादेव उवाच । पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् । रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ।।१६९।।

पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने । रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ।।१७०।।

गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् । स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ।।१७१।।

ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः । षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ।।१७२।।

गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् । गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ।।१७३।।

एकाकी निस्पृहः शान्तश्चिन्तासूयादिवर्जितः । बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ।।१७४।।

न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके । गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ।।१७५।।

चार्वाकवैष्णवमते सुखं प्राभाकरे न हि । गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ।।१७६।।

न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् । यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ।।१७७।।

नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि । इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ।।१७८।।

यतः परमकैवल्यं गुरुमार्गेण वै भवेत् । गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः ।।१७९।।

एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः । एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम् ।।१८०।।

अभ्यासान्निमिषेणैवं समाधिमधिगच्छति । आजन्मजनितं पापं तत्क्षणादेव नश्यति ।।१८१।।

किमावाहनमव्यक्तै व्यापकं किं विसर्जनम् । अमूर्तो च कथं पूजा कथं ध्यानं निरामये ।।१८२।।

गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः । तामसो रुद्ररूपेण सृजत्यवति हन्ति च ।।१८३।।

स्वयं ब्रह्ममयो भूत्वा तत्परं नावलोकयेत् । परात्परतरं नान्यत् सर्वगं च निरामयम् ।।१८४।।

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः । एकाकी निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः ।।१८५।।

लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा । निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः ।।१८६।।

सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि । सदाऽनन्दः सदा शान्तो रमते यत्रकुत्रचित् ।।१८७।।

यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः । मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ।।१८८।।

उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः । गुरुभक्तिस्तथात्यान्ता कर्तव्या वै मनीषिभिः ।।१८९।।

नित्ययुक्ताश्रयः सर्वो वेदकृत्सर्ववेदकृत् । स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम् ।।१९०।।

यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये । अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ।।१९१।।

शिवपूजारतो वापि विष्णुपूजारतोऽथवा । गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ।।१९२।।

शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि । सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ।।१९३।।

सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः । गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ।।१९४।।

गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति । शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ।।१९५।।

तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः । विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ।।१९६।।

निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् । रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ।।१९७।।

ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादि विडम्बकः । स्वविश्रान्तिं न जानाति परशान्तिं करोति किम् ।।१९८।।

शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे । स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ।।१९९।।

न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः । वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत् ।।२००।।

पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः । स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः ।।२०१।।

कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्केश्च वादिनः । कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ।।२०२।।

ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये । एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ।।२०३।।

शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् । नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ।।२०४।।

गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः । सकृत्कामगतौ वापि पञ्चधा गुरुरीरितः ।।२०५।।

सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् । यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत् ।।२०६।।

गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते । श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ।।२०७।। नतास्मि ते नाथ पदारविन्दं बुद्धीन्द्रियाप्राणमनोवचोभिः । यच्चिन्त्यते भावित आत्मयुक्तौ मुमुक्षिभिः कर्ममयोपशान्तये ।।२०८।।

अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये । लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ।।२०९।।

लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे । ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ।।२१०।।

इमां तु भक्तिभावेन पठेद्वै श्रुणुयादपि । लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ।।२११।।

गुरुगीतामिमां देवि हृदि नित्यं विभावय । महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ।।२१२।।

गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये । अन्ये च विविधा मन्त्राः कलां नाहर्न्ति षोडशीम् ।।२१३।।

अनन्त फलमाप्नोति गुरुगीता जपेन तु । सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ।।२१४।।

अकालमृत्युहर्त्री च सर्वसंकटनाशिनी । यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ।।२१५।।

सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी । यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ।।२१६।।

महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् । अथवा मोहने वश्ये स्वयमेव जपेत्सदा ।।२१७।।

कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले । उपविश्य ततो देवि जपेदेकाग्रमानसः ।।२१८।।

शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये । पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ।।२१९।।

वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः । मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ।।२२०।।

कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि । कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ।।२२१।।

आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् । नैऋर्त्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ।।२२२।।

उदङ्मुखः शान्तिजप्ये वश्ये पूर्वमुखस्तथा । याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ।।२२३।।

मोहनं सर्वभूतानां बन्धमोक्षकरं परम् । देवराज्ञां प्रियकरं राजानं वशमानयेत् ।।२२४।।

मुखस्तम्भकरं चैव गुणानां च विवर्धनम् । दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ।।२२५।।

प्रसिद्धं साधयेत्कार्यं नवग्रहभयापहम् । दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ।।२२६।।

मोहशान्तिकरं चैव बन्धमोक्षकरं परम् । स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ।।२२७।।

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् । नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ।।२२८।।

सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् । अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ।।२२९।।

आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम् । निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ।।२३०।।

अवैधव्यं सकामा तु लभते चान्यजन्मनि । सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ।।२३१।।

सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।।२३२।।

काम्यानां कामधेनुर्वै कल्पिते कल्पपादपः । चिन्तामणिश्चिन्तितस्य सर्वमंगलकारकम् ।।२३३।।

लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् । गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ।।२३४।।

जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः । शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ।।२३५।।

।।इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीतायां द्वितीयोऽध्यायः ।।

।।अथ तृतीयः अध्यायः ।। अथ काम्यजपस्थानं कथयामि वरानने । सागरान्ते सरितीरे तीर्थे हरिहरालये ।।२३६।।

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे । वटस्य धात्र्या मूले वा मठे वृन्दावने तथा ।।२३७।।

पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा । निर्वेदनेन मौनेन जपमेतत् समारभेत् ।।२३८।।

जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा । हीनं कर्म त्यजेत्सर्वं गहिर्तस्थानमेव च ।।२३९।।

श्मशाने बिल्वमूले वा वटमूलान्तिके तथा । सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ ।।२४०।।

पीतासनं मोहने तु ह्यसितं चाभिचारिके । ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ।।२४१।।

जपं हीनासनं कुर्वत् हीनकर्मफलप्रदम् । गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ।।२४२।।

जपन् जयमवाप्नोति मरणे मुक्तिदायिका । सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः ।।२४३।।

गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा । दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ।।२४४।।

भवमूलविनाशाय चाष्टपाशनिवृत्तये । गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ।।२४५।।

स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः । तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ।।२४६।।

सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति । तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ।।२४७।।

आसनस्थाः शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा । अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ।।२४८।।

शुचिभूता ज्ञानवन्तो गुरुगीता जपन्ति ये । तेषां दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते ।।२४९।।

समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् । भिन्ने कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि ।।२५०।।

तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा । ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ।।२५१।।

एवंविधो महायुक्तः सर्वत्र वर्तते सदा । तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ।।२५२।।

गुरुसन्तोषणादेव मुक्तो भवति पार्वति । अणिमादिषु भोक्तृत्वं कृपया देवि जायते ।।२५३।।

साम्येन रमते ज्ञानी दिवा वा यदि वा निशि । एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ।।२५४।।

अथ संसारिणः सर्वे गुरुगीताजपेन तु । सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ।।२५५।।

सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् । गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ।।२५६।।

गुरुर्देवो गुरुर्धमोर् गुरौ निष्ठा परं तपः । गुरोः परतरं नास्ति त्रिवारं कथयामि ते ।।२५७।।

धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः । धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ।।२५८।।

आकल्पजन्म कोटीनां यज्ञव्रततपःक्रियाः । ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः ।।२५९।।

शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबन्धुता । मातृकुलं पितृकुलं गुरुरेव न संशयः ।।२६०।।

मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते । गुरुसेवासु विमुखाः पच्यन्ते नरकेशुचौ ।।२६१।।

विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् । येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वती ।।२६२।।

ब्रह्मा विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः । सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ।।२६३।।

गुरुभावः परं तीर्थमन्यर्थं निरर्थकम् । सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ।।२६४।।

कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः । अतः परं मया देवि कथितन्न मम प्रिये ।।२६५।।

इदं रहस्यमस्पष्टं वक्तव्यं च वरानने । सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ।।२६६।।

स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति । न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ।।२६७।।

अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु । मनसाऽपि न वक्तव्या गुरुगीता कदाचन ।।२६८।।

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः । तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ।।२६९।।

चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः । मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ।।२७०।।

गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः । कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः ।।२७१।।

सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः । स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ।।२७२।।

वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् । यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ।।२७३।।

वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् । प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ।।२७४।।

पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति । स गुरुर्बोधको भूयादुभयोरयमुत्तमः ।।२७५।।

मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम् । निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः ।।२७६।।

अनित्यमिति निर्दिश्य संसारं संकटालयम् । वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ।।२७७।।

तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति । कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ।।२७८।।

सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः । जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ।।२७९।।

बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः । लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ।।२८०।।

एवं बहुविधा लोके गुरवः सन्ति पार्वति । तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ।।२८१।।

निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः । ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम् ।।२८२।।

एवं श्रुत्वा महादेवी महादेववचस्तथा । अत्यन्तविह्वलमना शंकरं परिपृच्छति ।।२८३।।

पार्वत्युवाच । नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे । श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ।।२८४।।

स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः । दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ।।२८५।।

श्री महादेव उवाच । श्रुणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः । तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ।।२८६।।

अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् । स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः ।।२८७।।

जलानां सागरो राजा यथा भवति पार्वति । गुरूणां तत्र सर्वेषां राजायं परमो गुरुः ।।२८८।।

मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः । तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ।।२८९।।

सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी । अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ।।२९०।।

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् । अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः ।।२९१।।

यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता । स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ।।२९२।।

सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् । तुच्छाकारमनोवृत्तिर्यस्यासौ परमो गुरुः ।।२९३।।

स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् । यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ।।२९४।।

मौनी वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति । न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये ।।२९५।।

वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः । यतोसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ।।२९६।।

गुरुनामजपाद्देवि बहुजन्मर्जितान्यपि । पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ।।२९७।।

श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता । गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ।।२९८।।

कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे । मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ।।२९९।।

कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया । तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ।।३००।।

गुरुरेको हि जानाति स्वरूपं देवमव्ययम् । तज्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ।।३०१।।

स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् । तपोजपादिअक्ं देवि सकलं बालजल्पवत् ।।३०२।। शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन । शक्तिं देवमिति ज्ञात्वा विवदन्ति वृथा नराः ।।३०३।। न जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः । भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ।।३०४।। तस्मात्कैवल्यसिद्ध्यर्थं गुरूमेव भजेत्प्रिये । गुरूं विना न जानन्ति मूढास्तत्परमं पदम् ।।३०५।।

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते सर्वकर्माणि गुरोः करूणया शिवे ।।३०६।।

कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः । मुच्यते पातकाद्घोराद्गुरूभक्तो विशेषतः ।।३०७।।

दुःसंगं च परित्यज्य पापकर्म परित्यजेत् । चित्तचिह्नमिदं यस्य दीक्षा विधीयते ।।३०८।। चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः । द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ।।३०९।।

एतल्लक्षण संयुक्तं सर्वभूतहिते रतम् । निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ।।३१०।।

क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् । मन्त्रदीक्षाभिर्र्ध सांगोपांग शिवोदितम् ।।३११।।

क्रियया स्याद्विरहितां गुरूसायुज्यदायिनीम् । गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ।।३१२।।

शक्तो न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात् । तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ।।३१३।।

अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च । प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ।।३१४।। रहस्यं सर्वशास्त्रेषु गीताशास्त्रदं शिवे । सम्यक्परीक्ष्य वक्तव्यं साधकस्य मद्यात्मनः ।।३१५।।

सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः । साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ।।३१६।।

नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च । अभक्ताय विभक्ताय न वाच्येयं कदाचन ।।३१७।।

स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे । निन्दकाय न वक्तव्या गुरुगीता स्वभावतः ।।३१८।।

सर्व पापप्रशमनं सर्वोपद्रववारकम् । जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ।।३१९।।

श्रुतिसारमिदं देवि सर्वमुक्तं समासतः । नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ।।३२०।।

बहुजन्मकृतात्पादयमर्थो न रोचते । जन्मबन्धनिवृत्यर्थं गुरुमेव भजेत्सदा ।।३२१।।

अहमेव जगत्सर्वमहमेव परं पदम् । एतज्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ।।३२२।।

अलं विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम् । इदं रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम् ।।३२३।।

यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् । नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री ।।३२४।।

नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् । नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ।।३२५।।

नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय । शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय ।।३२६।।

सच्चिदानन्दरूपाय व्यापिने परमात्मने । नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ।।३२७।।

सत्यानन्दस्वरूपाय बोधैकसुखकारिणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ।।३२८।।

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ।।३२९।।

नवाय नवरूपाय परमार्थैकरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ।।३३०।।

स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ।।३३१।।

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् । प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।।३३२।।

पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः । सदा मच्चित्तरूपेण विधेहि भवदासनम् ।।३३३।।

श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् । यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः ।।३३४।।

नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे । यस्य वागमृतं हन्ति विषं संसारसंज्ञकम् ।।३३५।।

नानायुक्तोपदेशेन तारिता शिष्यमन्ततिः । तत्कृतासारवेदेन गुरुचित्पदमच्युतम् ।।३३६।।

अच्युताय मनस्तुभ्यं गुरवे परमात्मने । सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये ।।३३७।।

नमोच्युताय गुरवे विद्याविद्यास्वरूपिणे । शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे ।।३३८।।

ओमच्युताय गुरवे शिष्यसंसारसेतवे । भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ।।३३९।।

गुरुनामसमं दैवं न पिता न च बान्धवाः । गुरुनामसमः स्वामी नेदृशं परमं पदम् ।।३४०।।

एकाक्षरप्रदातारं यो गुरुं नैव मन्यते । श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते ।।३४१।।

गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता । गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ।।३४२।।

शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि । तस्मात्सर्वप्रयत्नेन गुरोराज्ञा न लंघयेत् ।।३४३।।

संसारसागरसमुद्धरणैकमन्त्रं ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् । दारिद्र्यदुःखभवरोगविनाशमन्त्रं वन्दे महाभयहरं गुरुराजमन्त्रम् ।।३४४।।

सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः । एक एव महामन्त्रो गुरुरित्यक्षरद्वयम् ।।३४५।।

एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् । इदमेव परं तत्त्वं श्रुणु देवि सुखावहम् ।।३४६।।

गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः । रहस्यमिदमव्यक्तन्न वदेद्यस्य कस्यचित् ।।३४७।।

न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी । गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ।।३४८।।

गुरुगीतामिमां देवि भवदुःखविनाशिनीम् । गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ।।३४९।।

रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि । अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ।।३५०।।

यस्य प्रसादादहमेव सर्वं मय्येव सर्वं परिकल्पितं च । इत्थं विजानामि सदात्मरूपं ग्तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ।।३५१।।

अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः । ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ।।३५२।।

।।इति श्रीगुरुगीतायां तृतीयोऽध्यायः ।। ।।इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती

संवादे गुरुगीता समाप्त ।। ।।श्रीगुरुदत्तात्रेयार्पणमस्तु ।। <poem>

"https://sa.wikisource.org/w/index.php?title=गुरु_गीता&oldid=37858" इत्यस्माद् प्रतिप्राप्तम्