गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०३

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०२ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०३
गर्गमुनि
गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०४ →


श्रीनारद उवाच ।।
इत्थं मया ते कथितं द्वारकावासकारणम् ।।
विवाहादिकथाः सर्वा वदिष्यामि परेशयोः ।। १ ।।
पूर्वं श्रीबलदेवस्य विवाहं शृणु मैथिल ।।
सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ।। २ ।।
आनर्त्तो नाम राजाभूत्सूर्यवंशे महामनाः।।
यन्नाम्नानर्तदेशः स्यात्समुद्रे भीमनादिनि ।। ३ ।।
रैवतोनाम तत्पुत्रश्चक्रवर्ती गुणाकरः।।
राज्यं चकार स पुरीं विनिर्माय कुशस्थलीम् ।। ४ ।।
तस्य पुत्रशतं चासीद्रेवती नाम कन्यका।।
सर्वोत्तमं चिरंजीवं सुन्दरं वरमिच्छती ।।५।।
एकदा रथमास्थाय हेमरत्नविभूषितम् ।।
आरोप्य स्वां दुहितरं रैवतः पर्यटन्भुवम् ।।६।।
प्राप्तो योगबलेनापि ब्रह्मलोकं शुभावहम् ।।
कन्यावरं परिप्रष्टुं ब्रह्माणं प्रणनाम ह ।। ७ ।।
गायंत्यां पूर्वचित्त्यां च स्थितो लब्धक्षणः क्षणम् ।।
एकचित्तं विधिं ज्ञात्वा स्वाभिप्रायं न्यवेदयत् ।। ८।।
रैवत उवाच ।।
परः पुराणो जगदंकुरोभूः पूर्णः परात्मा परमेश्वरोसि ।
स्थितः सदा धामनि पारमेष्ठ्ये सृजस्यलं पासि च हिंससीदम् ।। ९ ।।
वेदा मुखं धर्म उरस्तथैव पृष्ठं ह्यधर्मश्च मनुर्मनीषा ।।
अंगानि देवा असुराश्च पादाः सर्वासृतिर्देवतनुस्तव स्यात् ।। 6.3.१० ।।
करोषि हस्तामलकं च विश्वं नेतुं प्रभुः सारथिवद्गुणेषु ।।
एकस्त्वमेकं च विधाय जालं ग्रसिष्यसे सर्वमिवोर्णनाभिः ।।११।।
महेंद्रधिष्ण्यं तव वश्यमस्ति किं सार्वभौमं किमु योगसिद्धिः ।।
यः पारमेष्ठ्यं च सदास्थितोसि तस्मै नमोनंतगुणाय भूम्ने ।। १२ ।।
भवान्स्वयं भूर्जगतां पितामहो विधे सुरज्येष्ठ इति प्रभावतः ।।
अस्या वरं सर्वगुणं चिरायुषं वदाशु मां दिव्यमशेषदर्शनः ।। १३ ।।
श्रीनारद उवाच ।।
एतच्छुत्वा ततो ब्रह्मा स्वयंभूः सर्वदर्शनः ।।
रैवतं प्राह राजानं प्रहसन्निव मैथिल ।। १४ ।।
श्रीब्रह्मोवाच ।।
अत्र क्षणेन हे राजन्भुवि कालो महाबली ।।
त्वरं व्यतीतस्त्रिनवचतुर्युगविकल्पितः ।।१५।।
न संति मर्त्यलोके त्वत्पुत्राः पौत्राः सबांधवाः ।।
तत्पुत्रपौत्रनप्तॄणां गोत्राणि च न शृण्महे ।। १६ ।।
तद्गच्छ सर्वमुख्याय नररत्नाय शाश्वते ।।
कन्यारत्नमिदं राजन्बलदेवाय देहि भोः ।। १७ ।।
परिपूर्णतमौ साक्षाद्गोलोकाधिपती प्रभू ।।
भुवो भारावतारायावतीर्णौ बलकेशवो ।। १८ ।।
असंख्यब्रह्मांडपती वसुदेवात्मजौ हरी ।।
द्वारकायां विराजेते यदुभिर्भक्तवत्सलौ ।। १९ ।।
श्रीनारद उवाच ।।
अथ श्रुत्वा विधिं नत्वा रैवतो नृपसत्तमः ।।
आययौ द्वारकां भूयः समृद्धातां समृद्धिभिः ।। 6.3.२० ।।
पारिबर्हे रथं दत्त्वा विश्वकर्मविनिर्मितम् ।।
सहस्रहयसंयुक्तं दिव्यं योजनविस्तृतम् ।। २१ ।।
दिव्यांबराणि रत्नानि ब्रह्मदत्तानि मैथिल ।।
दत्त्वा ययौ तपस्तप्तुं बदर्याख्यं शुभावहम् ।। २२ ।।
तदा महोत्सवश्चासीद्यदुपुर्यां गृहेगृहे ।। ।
संकर्षणोथ भगवान्रेवत्या विरराज ह ।। २३ ।।
बलदेवविवाहस्य कथां यः शृणुयान्नरः ।।
सर्वपापविनिर्मुक्तः परां सिद्धिमवाप्नुयात् ।। २४ ।।
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे बलदेवविवाहोत्सवानाम तृतीयोऽध्यायः।। ३ ।।