कीदृशं संस्कृतम्?

विकिस्रोतः तः
कीदृशं संस्कृतम्?
श्यामकुमारसिंह
१९४९

क| (1 चक & < "5६ ~

+:

पः क्य

लेखक भरी प° भावाः दयाम कुमार " सिः» सादिदयरत्नः, विद्याभपण मन्त्री भारतीय-बिच्या-भखार-सखमिति जाररा-नगरम्‌

न्न

विक्रम सवंत २००६; सन १९४९

† र कः

८ 1.

<.

~:

{८

2८ ~

५.५४. 3

५ 22५

11 ६ ६ 1


मु्कः प्रकाशकश्च 1 व० श्री° सातवठेकर, बी, ्. भारत सुदणारय भानन्दाश्रम 1 पारश ( जि, पूत ) { | 1 | } } ॥ १ प्रथम चार सुदित 1 1 भ्राप्तिस्थानं { १ श्री पै. इयामकुमार भाचार्यः भारतीय-विय्या-प्रचार समितिः { भागरा-नगरम्‌ २ स्वाध्याय-मण्डटः ‡ भानन्दाश्रमः, पारडी जि, परत 1 १ म ००००००५.५००५.4० ा० नत्णयण रसाद्‌ आस्थाना 8 ५००५०००००0००909 09४०९९००८५००५००००००१५००० | भ्रमतां डाक्टर चारायण भसाद आस्थान

कुखपतीनां आगरा विश्वविद्यालयस्य, भधानान भारतीय. विद्ा-प्रचार-समितेः 1

सहोदयानां क्रकमले

“ कीदशं संसछृतम्‌"।


नापकः भ्रत्य पञ्चसप्ततितमे जन्मदिवसे

भारवीय धिदा-प्चार.समितेः पृक्षा सादरं छमर्पितः 1 पपा समितिः कामयते यद्‌ ते शतायुषः भूत्वा दैववाण्पाः महर्तीं सेवां कुवन्तु इति

©^ ८८८1


रेखकः तथा मन्प्री भारतीय-विया-अचार-समितेः आयरा-नगरम्‌, [~ 8

| य 3 [> ६8) श्रीमतां डा० नारायण प्रसाद आखाना्नां

जन्मचृत्तस्‌ 1 २० भपरैक १८७४ *** जन्मदिवसः । १८९३... आागराकाेजतः स्नातकः सञ्जति: ।

१८९५... आागरानगरे वाक्कीरचृतततिः प्रारण्धा ।

१९०२-१९११... भागरा-मनुष्यपाकिका-समित्तेः सदस्यः त्था उपस्भापतिः भपि नियुक्तः ॥

१९१५... भ्रयागश्रघान-न्यायाखये वाक्वीरवृत्तेः सभ्पाद्‌- ८

नाय रतः | १९१६-१०२२३...* युक्तप्रान्तीय-रोक-परतिनिधि-सभायाः सदस्यः नियु्ूः ( १९२७... भारत-राज्यस्य-केन्द्रिय-मन्तर-सभायाः सदस्यत्वं प्राठः ।

१९२८-१९३०... ऊर्पतिः आगराचिश्वविदयाख्यस्य भूत्‌ ।

१९३२... ›‹ डाक्टर ष ऊजि ” (1.1... ) इति उपाधिना अकृतः ॥

१९.३.७.१९४५... युक्तपरान्तस्य ““एदवोकेट जनरसरः”› स्थानि नियुक्तः ।

,,..... १९३०... सभापतिः ^ चारकौन्सिर ›» भरयाग ायकोदस्य संजातः यस्मिन्‌ पदे जघयावपि तिष्ठति ।

१, १,-११९७६... “पी , आदं . ई . इति उपाधिना भरुकृतः 1

दिखेवर १९४६... ऊुटपतिः मागरा-विश्वविद्याखयस्य पुनः संभूतः ॥ (५)

शुभकामना-प्रदशचनार्थं _ एकः प्रब्दः । [ रेखकाः~ परमोत्कपं गताः महाभागाः श्री माधव भरीहरि अणे, विहास-प्रान्ताधिपाः तथा कक्षकः; भार्तीव-विच्चा-धचार-समितेः,]

घयं श्री डा० नारायण प्रक्ाद भास्थाना महोदयान्‌, कुरपतीन्‌ भागरा- विश्वव्रिद्याखयस्य, तथा प्रधानान्‌ भारतीय-विद्या-प्रचार-सामितेः प्रति स्वायाः हादी शुसकतनाः देत इच्छामः, वेदं पचसशवितमं जन्यद्विवसे उपक्ष्य, पूवं एव धयं तोन. मदोदयानू विदेषतया दैववाण्याः, तथा साधारणतया विद्यायाः सेवायै परस्ममः।

सस्मिन्‌ सयमावरसरे एतेषं मदयोदयानां करकमले भारदीय-विदया-प चार- समितेः पश्चात्‌, यस्याः ते प्रधानाः सन्ति, मानपत्रादिदा्, तथा “" षीद सस्कृतं "` इति ग्रन्धस्य समषर्णं च उत्तमं कराय भस्ति, तस्य वय हृद्येन समर्थन कुमः । १

वय विचारयामः यत्‌ भयं '“कीदश्ां संस्छृतं' इति मन्थः पाण्डित्यपूणः तथा देववाण्याः प्रमदितकरः मेस्यते देरास्य विद्वद्भिः, यस्य एतादैः महा# पण्डितैः श्रीमद्धिः भास्थानामदोदयैः, तथा वेदैः शवीपाद-द्गमोद्र-स्पतवकेकर' श्म॑भिः, तथा च डा° ईश्वरी प्रसाद ( एम्‌. ए. डी. चिद्‌ }भादिभिः प्रशंसने क्रियते।

भयं “' कीष्टदां संर्रूतं दति मन्थः विद्रादिः सुप्रषिद्ध-र्खक्रः भाचार्येः इयामकुमार महोदयैः मारतीय विधा-प्रचार-सामितेः महामानच्रिः निरभितः ये घर्थतोमविन देववाण्याः सेवायां दीर्घात्‌ तद्ीनाः विदन्ते ।

अन्ते वयं भूयः कामयामहे डा० जास्थाना महोदेयेम्यः एतादशस्य शभजन्म-दिवलम्य श्रनराव्तये, येन ते अमरभारत्यपः दैववाण्याः भारत- देशस्य च निरन्तरं सेवां ङव॑न्व॒ । भवतु एवम्‌ 1 राज्यभवनं, पाटना विदारपरान्वाधिषाः

५११०१४९ माधव हरि गणे (६)

शुभकामना, । ( केखकाः- परमोत्क्ष परा्षाः महाभागाः डा० कैरासनाथ कारजु. वद्खग्रान्ताधिषः, तथ उपप्रघानाः भारतीय विद्या-प्रचार-समितेः )

५ ५ ,*..** डा० नारायणप्रसाद धास्थाना; महोदयाः भस्भाक्रं सुसंमानिताः मदाः सुहृदराः सन्ति ! बयं तु तान्‌ महोदयान्‌ चत्वारिंशद्र पैभ्यः भकंसामः। एतेषां महोदयानां धवरं निम चार्ियं महनीय पाण्डिस्यं च युक्तपरान्ते सुभर्िदधं विद्यते 1 वयै कामयामहे यत्‌ ते दा्वायुयुस्ताः भवन्तु । एवं धस्तु ।

राज्य-भवनं कैलासनाथ काटजू कालिकत्ता २५।८।४६९ 9 ८ # आभिमत।

श्रीमतां डाक्टर दशवरी प्रसाद एम्‌. ए. ढी. रिट्‌ . प्रयाग विश्वविधार्यस्य अध्यक्षाणाम्‌

५.*"साचायौः इयमङुमार-मदोदयाः देववाण्याः महाविद्वांसः छभा्े- तकाः च सन्ति । तेषां पुसं “ कीटदा सस्कृतं ” दाति नामकं मया भवलो- किंतम्‌ यत्‌ भसंदायं नवीन विचारं प्रदर्शयति । तैः सेस्कृतव्याकरणं सरलीकृतं ; तया एकः नूतन : मा्यैः संस्छृत-पठन-पाठनस्य अन्वेपितः । तेषां संस्कृतं सरं सुधोध व्यावहारिकं च विद्यते । रेखनदरैल्या ददं प्रतीयते यत्‌ सस्कृतं सुगमतया जनभापा भवित भदैति भारते ददो दति 1

प्रयाग

षरश्वरी श्रसाद 191४९

भ्रयाग~चिश्विधार्य, (७)

ग्रन्थस्य प्रस्तावना ।

( य्खित्तय परश्रीपाद्द्यर्मणादामोदरषूनुना भट सातपकेकरोपाम्दयेन, स्व्राध्याय-मण्दष्टस्य भघ्यक्षिण, पारढो-प्रौत सूरत-बरप्तम्बेन, भारतीय-विचा- प्रचार-समितेः कायैकारिणी.समायाः खदस्येन )

“ क्षय संस्कतं ° इति शयं सामयिकः मन्थः श्रीमदधिः इयामकुमारा- चायः आरवीय-परेयात्रचार-समितेः मन्त्रिभिः निर्मिचः गीवौण-भाषायाः सारल्याय कषठिण्य-दूरीङूरणाय सर्वत्र प्रसाराय च ) ्वरोक्य सेपठय दमं प्रन्थं प्रमुदितं मे चेतः । प्रायः स्व अपि पण्डिताः ये सस्छृतभापां भारत- राष्टुस्य राष्टूभापां राजभाषा राज्य॑शगसनभाषां जंनमापां च कर्तुं ईहन्ते ते अस्याः दैववाण्याः सरिल्थं कामयन्ते एव । तद््थं एव पते भयं भतः भसि । भतः पुषः सवै; भादरणीयः मननपूव॑कं विचारणीयः भनुसतंष्य; च।

भत्र नात्ति हवं आावदयके, यत्‌ स्वै मपि प्रिवुधाः तत्‌ सं समनुमन्पेदन्‌ यत्‌ यत्‌ प्रबन्धे भरिमन्‌ ठेखकः टिलितम्‌ । भं प्रि न सर्वं तथां स्वी करोमि, यथा क्षत्र एभिः प्रतिपादितम्‌ मम सेमतिः त प्रारम्भे एव गन्थस्य शस्य प्रथमाध्यामे भाचतुरथषृष्ठात्‌ षष्ठ्यन्तं सुद्रिता भस्ति। खा एव मम सेमतिः कदापि तधैव तिष्ठति । भवतु नाम कश्रित्‌ कर्पिमधचित्‌ मतभेदः] प्रं भ्त्मिन्‌, संदेदस्थानं न विदयते, यद्‌ संस्कृतभाषा मा भवतु नाम केवरं लद्परीयसां विद्कद्रराणं सूरिशिवरयाणां द्व मन्यीया मापा, पर॑तु प्ता भारतस्य सममा प्री भवदु इति येषां मतं सस्ति, तेषां अर्थे एषः पर्व॑; समी- दीनः विचारयौग्यः समादृरणीयः च भविं भर॑ति । भतः भाचार्याः इयाम- कुमाराः सर्वेषां स्माकं शरसा अर्हन्ति, यद्‌ तैः एषः मदचपूर्णः संस्कृत-सार- स्याय समुद्यमः अनुष्टितः1

शस्या देशि गीवांण-मापामिमानिनं अपि किश्चत्‌ अवद्यं कर्वन्यं विद्यते पय । दानीं तैः तथा भवदये भविशीधं णव भ्रयतितभ्यं, यथा स्थाः देव- आआपायाः कोपः न खात्‌, तस्या; प्रचारः च पूर्वत्‌ सावेत्रिकः अचिदत्र , स्यात्‌, तथा च या न्यायदारिकी जनमा च भविङम्बेन भवेद्‌ ! -

(८)

रोपे सति संस्कृतभाषायाः भारतीयानां निविरुख ऋपिप्रणीतसय भद्धर- सारियस्य, सनातनधरमै-पाणमृतानां वेदानां, भारतीयसंस्कृतेः च अपि भरस॑- शयं नाद एव भवेत्‌ । एवं जाते सति महती विनष्टिः भावैष्यति, न केवलं भारतस्य अपि तु सवैस्य जगतः एव । यतः विश्वस सुखान्त्यर्थं भारतीय- साहियसख सुष्डुसंरक्षणं यथा स्यात्‌ तथा जवदयं कतैग्यं एव, तदर्थं च गीवाण- भाषायाः सारव्यं साधनीर्य, तस्याः सार्बैन्निकः भ्रचारः च अवद्यं कर्तन्यः, एतदथ सवैः विद्वद्धिः अतिक्ी्नं प्रयतितव्यम्‌ ।

अदे मन्ये यत्‌ संस्कृत-भाषा मध्यकाटीनैः पण्डितः एव कषिनीकरता, जत एव तैः एव तस्याः सररीकरणार्थं अवयं प्रायश्चित्तं विधेयं ® इति विददाय इमे पन्थानं, न विद्यते अन्यः कः अपि उपायः येन देव-भाषायाः अस्याः शीध्रं ससुक्तिः स्यात्‌ ।

सवेषां मध्यकालीनानां संस्कृतस्य काठिन्यं विवर्धिषूणां, काटिण्यमेव पाण्डि- स्यामिति मन्यमानानां पण्डितञ्चैवाणां पापक्षालनार्थं एतत्‌ मदत्‌ प्रायश्चित्ते एव इयामुमाराचाैः कृतं दति अहं मन्ये । अतः ते सर्वेषां अस्माकं संस्क- तस्य ससुन्नयर्थं यतमानानां दार्दिकीं परदौसां भर॑न्ति, यतः तैः निष्कटकीकृतः संस्कृतभाषायाः मामैः ।

एतेषां अयं प्रावः शोमनः एव वर्ते यत्‌ सर्वेपां विदुपां एका परिपद्‌ सम्यक्तया भायोजयितव्या, तस्यां अस्य विषयस्य सबौणि विधानां मतानि सकृलय्य विचारः करतन्यः । तस्य॒ यः परिणामः भवेत्‌ सः सवैः भनुसततैग्य इति 1 “भारतीय विदया-परचार-समितिः' एतस्याः सभायाः सम्यक्‌ भायोजनाय भनि एव सन्नद्धा 1

छभे भस्मन्‌ समये कामये मदं, यत्‌ मद्गरमयस्य विश्वरूपस्य परमात्मनः पया डा. नारायण प्रसाद आस्थानामहोदयानां, भारतीय विया-भचार-सामितेः भधानानां सवोनन्दमयं दीर्वजीवनं भवतु तया च भस्य मन्यस्य उदि्ट-साफल्यं च मवतु द्रति । स्वाध्याय-मण्डद,

प॑ श्रीपाद देमोद्रभद् सातवखेकरः. पदी २५1१०1४९ विषय-सूची 1



विषयः ` पृष्ठसंख्या अध्याय।। १ ( विदुपां मतानि) १ (अ) ' संस्कृतम्‌ ` पत्रस्य पक सम्पाद्कीय-दिप्पणी। =» ^“ लेखन फादशम्‌ "

(मा) पं० कारीभ्रसादह्ाखिमषद्टोदयस्य पकं पथम्‌। ४ (इ) सुप्रसिद्धमेदश्चस्य प. पाद्‌ दामेादर सातधलेकरस्य

पत्रम्‌ । भ (€) सर्व॑तन्वस्तन्त्र भरी प० माधवाचार्यस्य पत्रम्‌ । ७ (उ) ए० समापत्ति उपाध्याय, अध्यक्ष चिरलासंस्छंत-

महापिधालय, काशी, मदेष्दयस्य मरतम्‌। ध

(ऊ) डा० सनीतक्रुमार चर्जी महाद्यस्य अभिमतम्‌! ९ (ऋ) अस्माकं मतम्‌। १

उत्तराणि । १३ "ध्यायः । २ १९ सग्धिः "“भसंहिता दाक्ये"" । समासः। २९

समास वाक्ये च भदूः। ५

यदे । ५९. अस्माकं निशितं मतम्‌ । ५८

विदुषां कचन्यम्‌ । ज मभ्तिम-नेवेदनम्‌ । भष

प्राचीन-सादहिसम्‌ । ६० [२]

~

विषयः


अध्यायः 1३

(“चस्ारः छक्रासः'* । कारविचारः।

इक्ृस्च' धानोः (१५१२) रुपाणि । ( सस्ठन ऊटिन्यस्य भीपण रूपम्‌ ) ` स्पर्राच्रणम्‌ । चतुखकाराणां कः खाभः ? द्विवचनस्य निनसारणे कः खाभः? द व्याकरणे द्धा काचा च। ग्रचलितमस्छृतम्थ उदाहरणम्‌ ; सन्धिराहेतः टलः ुवाधः सरकः च । चतुरकाराः । ` । द्विवचननिस्छारणं व्य्राकरण-सम्मतम्‌। चतुखक्राराणां रूपाणि ।

अध्यायः) ४ ५"सलाः ॐ, (3 दा त्नियमा। सम्रासः।

पृष्ठसख्या

पद

१०१ १०३ १०५ १०८ १९० २२५ १२६

१२७

१२५

१४४ १४७ [१९]


(५

विधयः प्रएठरुख्या

अध्याय । ५ १५२ “* विसर्मादहोनम्‌ '› (भ्विष्यवाणयै 1} क नृणां विदुषां च मतानि । १५४

(१) माननीय भी जवादर्टछ नेह खः,

भारत-प्रधानमत्रेणः । + (२) हिज प्कतलिन्सी माननीय पाधच

श्रीहरि अणे, यिद्दारथ्रान्तमवर्गेसाः 1 १५५ (३) दिज्‌ एकंतेलन्ती मा० 1० के एन० काटजू

वंगमर्नस । १५६ ८8) ममिनीय राजपिं थी पुरूपोात्तमदास

खंडन, ध्यक धारयामा यु० प्रा०1 ९५७ (५) पडितराज देवनायकाचःययं धघानमन्नी

अ० भा० स्तस्छृत-साद्ित्य--उम्मेखनम्‌ । १५८ (दम सदामदहापाध्याय वंच गिरिधरशम्मा, सध्यश्ष,

अआ० भा० तस्कत-सादिलय -सेम्मेखनम्‌ । प

(७) हि प्क्सेटेन्ली माननीय श्री आसफ़ अी, उत्करप्रान्तगवनंराः 1 १५९

(८) अक्रमग्निस्तानस्य सुप्रसिद्धपज ‹ अनीसर * सम्पादरः थी सुदम्मदद्चिम मेवन्द्वष्छः।

(1, {8}


विपयः पृष्ठसंख्या


(९) संस्कृतं जगतः भाषा न केवर पएदियायाः ! ” डा० लुरेणठः, संस्कृतविमागाध्यक्ष,

पैरिसविद्वविदयालयः। १६० चत्वारि सूत्राणि । १६३ चातप्रद्ययान्तः छब्द; अव्ययं मन्येत । १६४ तदा का भविष्यवाणी १९६७ उपायाः 1 १७८ अनेन कः रभः मचिप्यति ? १८१ संर्छतराज भयनम्‌ । १८५ अन्तिमः खुघारः। १८६

~< कीदृशं संस्कृतम् ? अध्यायः १ "विदुषां मतानि"

 प्रायः सर्वे जनाः कथयन्ति, यत्संस्कृतं प्रचलितरुपे अत्यन्तं कठिनं विद्यते|
अत एव तत्कदापि राष्ट्रभाषा, भाषण-भाषा, अन्ताराष्ट्रीय भाषा च भवितुं न अर्हति पुर्ववत्|इदं सत्यं अस्ति| अस्याः कठिनतायाः कारणाणानि विविधानि सन्ति,परन्तु तेषु "नियमरुपेण वाक्ये सन्धिप्रयोगः" 'प्रधानकारणम्'|अत एव अस्मिन् पुस्तके सन्धिप्रयोगः न करिष्यते,परं अचि परे सति अपि मान्तस्य पदस्य अनुस्वारः करिष्यते,येन संस्कृते सारल्य आगच्छेत्,सर्वे जना अबाधरुपेण संस्कृतं वक्तुं लेखितुं च शक्नुयुः,तथा शब्दा स्वरुपे तिष्ठेयुः,विरुपतां न गृह्णीयुः|संस्कृतज्ञाः मन्यन्ते एव यत् सन्धिविषयः वैकाल्पकः- इच्छाधीनः,अत एव इच्छाधीनत्वात् तस्य प्रयोगः क्रियेत न वा|परं वस्तुतः 'असंहितावाक्ये' व्याकरणसम्मतः नियमः अस्ति|अस्मिन् पुस्तके इदं अपि सिद्धं करिष्यते,यत् संस्कृतं अत्यन्तं सरल अस्ति|वाक्येषु सन्धिरहितं संस्कृतं अद्य एव राष्ट्रभाषा|जनताभाषा च भवितुं अर्हति पुर्ववत्|संस्कृते पुर्णतया सारल्यस्य आनयनाय अन्यानि संशोधनानि (२)

तेषां विपये यथास्थानं निवेदाथेप्यामः। दाधैकालात्‌ देशस्य विद्वद्धिः सद पत्रव्थवहारः कुतः अस्माभिः । तेपां पत्राणां अंल्ञाः खेखाः चा अत्र दयन्त, येन ददं ज्ञानं भवेत्‌ यत्‌ तपु विचारेषु कानि काने ्ंश्ोधनानि आचस्यकानि सान्ति, तथा तेपां कियती सम्मातः अस्मादचारः सदह सगच्छतं । € ‰ > (अ) सरव॑ध्रथमं वयं अचर अयोध्यायाः " संस्कृतम्‌ ` दाति पनस्य एकां सम्पादकय-टिप्पणीं दद्यः, या १।६।६६ प्रकादिता, संस्छतप्राणेन श्री पंञ काीप्रतादशालिणा । ठेखनं काशम्‌ १ \ निस्सन्देद संस्कृतभाषा समस्तं भारतवर्षं व्याप्नोति । सत्य- मेव समस्त देशे. संस्कृतरखकनां नाभावः । अवद्यं संस्कत - भापायां मापणकलृणां प्राचु्र अस्ति इतिं तु सर्वैः स्वयमेव क्लातुं ` ाक्यते 1 खस्कृते भ्रकाष्टेतान्‌ केखानघीत्य को विद्धान्‌ तद्धता-

नर्थान्‌ नाधिगच्छति 1 हत्थं वक्तुं शक्यते यद्धारतीय-चिदुषां

संस्छतलेखनशेली धायः सवेत्र समानैव, तथापि वहनां विदुषा- मयं विचारपरिपाको यन्न्यूनातिन्युनं संस्छृतपवाणां या भाषा स्पात्‌ सा इट स्यात्त्‌यः रेखन भापणे च समाना भवेत्‌) इदमच- खोक्यतेऽपि यत्खस्कृतभापणे येषां विदुपां शब्दा अतिस्फुखा भवन्ति तेषां रेखा न तादृशा, अतएव रेखनभापणयोर्भापा समाना स्यात्‌, पतद्‌ वहवः सन्धि नेच्छन्ति, वदवश्च वहनां ठकाराणा- मपि चेयश्यम्गीकुवन्ति । एतस्मिन्‌ विपये मतद्वयं श्रकाद्यते । . पकमस्ति खप्रसिद्धवेदकस्य, विधेघन्रन्यपचसम्पादकस्य, महा- भारताद्यनेकयन्थादवादकस्य, प्रारडीस्थ-स्वाध्यायमण्डला- ध्यश्चस्य श्रा पर श्रपाद्‌ द्ुमादर सातचरकरस्य, दतायय मत सगरास्याखिखभारतवर्पाय सस्टतसाहियसम्मेटनमन्निणस्तथा

तथ्या (३)

ऽऽगसासद्धस्तविश्वविधाठयस्थापकसमितितरन्निणः श्री र्थाम- कुमापसहटस्य । तच्च अथमो चदति-

"“ पठने -सौकरय्याय विच्छिश्नपदानां सादाय्यं क्षञ्जाथते । समस्तः पदैः सन्धिभूतै् कारिन्यं भवति । संहिताविषश्ाम- पेक्षते । प्ररस्पर संस्कते सम्मापणकर्तारः यत्र यवर सोदेतीकरण- मावश्यकरं यथा मन्यन्ते तथेव ठेखनेऽप्युचितम्‌ । यथा\दअब्दस्य २७ संख्यायां संस्कुतपघे--

पुतज्रितिव्यतं गतस्तत्रत्यः सामन्तनरपाटत्वेनाङ्घीकृतः ” पतद्धाक्यमित्यं लेख्यम्‌ - “* एवः तिष्वत गवः 1 तवत्यैः सामन्भे नरपारत्षेन भद्धीछतः ” दति । इत्थं संस्कतभापा जनपद्भापा भवेप्यति, जनपद मापाद्वाय संस्कुतम।पया सरख्याः भव. तव्यमिति ।

द्वितीय मतमीदश्चं चरते “संस्कृतभाषा दौकिकीमाषा भवितुं समुद्यता अस्ति) लौक्रिकभापायां यदि सन्धेः आवदयकता प्व भवत्‌ तर्हिं सा स्फुडा स्यान्‌, श्रान्त्या रिता च। समासः अपि कोर्निः न स्यात्‌ । लाकिकमाषायां वहमां धातूनां ख काराणां आवदय्कता नारित 1 द्विवचनस्य आपे आप- द्यकता न प्रतीयते ! यया हिन्दां द्विवचनं न वतते, तथा संस्कृते

आए न मवेत्‌ इति ” म्यपणसमयेऽवदयर्मार शी भापा कैशिस्प- युन्यत, पर रखने तु नाप्मन्मते समीचनयं सरणिः । तथ्ाऽ्प्य - न्यैरपि विद्द्धि सस्मिन्‌ विषये विचारः करणायः। सन्धि. श्रोभां घदधयति खघुत्वश्चापदयति त्सकारहादकोऽपि सक्तो व्यन्यते ! द्विवचन यद्यन्यत्र नास्ति तर्द संस्ुवश्चोभा सिमध श्ष्टीकरणीया। हां ! नरछसस्कुतटेखनस्याद मपि पक्षपत। अप्रचाद्धिता घातवः शाद्दा्य नूनं पठतां मने फण्ट्कायन्ते पर ८)

गम्भीरङेखेषु कवितासु च हारदैव्यक्तीकरणाय तद्ावदयकता- महमनुभवामि । अजान्थेरापे विदद्धिः स्वविचारो ग्यक्तीकरणीयो यत्संस्कृतभापा कीदृशी स्यात्‌ । रू < < 9 (अ) संर्रृतप्राणः पं० कारछी्रसादश्ाखरी, सम्पादकः, ° सरस्छतम्‌ " इति समाचारपत्रस्य पकं पत्रम्‌ ।

ता० ११-१२-४६. संस्कृत -कार्यारयः, अयोध्या

श्री च० इयामकुमारसिहमरोदयाः

५,...........---सरख-संर्‌ तस्याह मवदयं पक्षपात भाषणे, सेस्छृतसमाचार्पत्रादिषु विनोद पुस्तकेखु च, परे अ्न्थानां भाषा यादि चाखनियमावेरुद्धा भविप्यति, तदहि तस्या अनादरः सम्भव पव । तत्तच्छास्राणां संकेताः पृथक पृथक्‌ भवन्त्यत एच नेयायि- कानांया भाषा न स वेदान्तिनां मीमांसकानाञ् ।

भापणसमये सन्धौ नियमरादहित्यं स्वत प्व जायते, पर न तव्टेखन वस्तु । अस्माकं खमस्तमार्तस्य महाविदुपां पत्रम्‌ । तत्र नियमरहित प्रकाडशनमसम्भवम्‌ 1 "“ वाक्ये तु सा विवक्षामपे- छते "` इत्येव मन्य \

( इ ) खुग्रा्िद्धयेदज्ञस्य, चिविधम्रन्थपचसम्पादकस्य, मदा. भारताद्नेकग्रन्थादवादकस्य,पारडीस्थ-खाध्यायमण्डलाध्यक्षस्य श्री पं० श्रीपाद द्मोदर सातचलेकरस्य पत्र खाध्यायमण्डलम्‌ {[ वेदिकतच्वसानश्रचार्कसेयः ] पारडीनगरम्‌ ( जि. खुरन )

ता० २०1८) १९८६ श्रीमन्त आचार्याः दयामकरमारक्िदाः सादरं परणिपत्य निवे- व्रत ॥ दर यत्‌ अवतां पचं याग्यसमय पयं भ्राप्तम्‌ । यथिगततश्चा 1 अहमपि संस्छतभावायां सास्टयं (५)

कामये यदस्मिन्‌ पत्रे भरद्धि लिषितं तस्सर्धं समीचीनम्‌ । सन्धिस्तु केव विवक्चायामेव विध्यते, न स सर्धज् मावूयकः सन्धिम्तु हिन्दीभाषायां आड्ग्टमापायामपि भचत्येव, यथा- सदायारसे मनम पुनीतभाव होते हैँ ( छेखने ), सदाचासें मन्म॑ पुनीत्माब्दयेते है" ( उच्चारण ) । अय ठेखते सन्धिनं ट दयते पर उच्चारणकाटे रूपष्ट शरूयते । तथेवाड्गछमापायां, चथा-- {४ 18 70 11716 0णौड४९88 त धौ वणस

दटीज्‌ नार्‌ दीं एूलिदनेसोप्दी मेन्‌ ( पवशुद्चारणक लि सन्धिः खस्पषटं श्रयते । ) आड्ग्लास्तु भाषाव्यवदारकाटे सन्धीन्‌ करवंन्ति । देने तु न ! तथेव गौर्वाणदाण्य(मपि भवतु ।

भाषाया उदेशोऽपि खलवोध एव भवितु योग्य न दुर्योधत्वम्‌ । दुरधस्वे इष्टे सति मूकत्वमेव यर भवेत्‌ 1

सस्टतभापा हिन्दीभाषायाः मरादीभाष्धपयाश्च सर्टतस चतत । यथ। दिन्या चिङ्गघुवर्तित्व वर्तते न तथा सुरभावायाम्‌ । यथा--

खी जाती दे अच क्रियारूपो भवा पत जता ह

खयन गच्छति अव्र लिङ्गभेदं सत्यपि

पुत्रो गच्छति क्रियारूपभेदों न भवाति ।

पण्डिततरेव सेस्कृतभापा कडिनी कृता । तन सर्वेषां जनाना सरुफत।वै पये नरु सञ्जाता । अत पण्डिते भापषाद्युद्धथथ ग्रयिश्चतच्त कत्त-पम्र्‌ । सहिताय वचिवक्ं-सम्मवप्वे स्वदत स्ान्च रच्छिकमे भपन्नि, ख नवे कारिन्य उत्पादशयप्याति। यथा सद्‌ा सन्धिणाहिस्यमव न अन्रुसतव्य तथय सन्धियागोऽप सयद्‌। नाञसन्धेय, चियक्षःपश्चत्वात्‌ । चिचक्षापक्षी नियम. सदेव (द)

(त ~ लकास्पका भवात ।

(२) समासविषये पद्‌ च्छद पूचकटे खनेन न काठिन्यं भविप्यति। यथा- “ पर्वत-शिखर-स्थित-कुखुम-सखञ्चयः ° इति तु स्पष्टतरं भवति ङेखनम्‌ । अतः सवै्न समासे पद्च्छेदपूवेकं खेखनं कायम्‌! दिचिपदृयुक्ताः समासाः भवेयुः, तद धिकपद्युताः निपेद्ध- व्याः सारव्येच्छुभिः।

(र) पञ्च छङकाराणामेव प्रयोगः काय्यं इते त॒ यद्धवाद्धरुक्तं

सत्खाधु सेते । एवमेव कार्यम्‌ । एतदर्थं संस्छतपाच्यपुरतकानि निम्मातव्यानि ।

(४) द्विवचन्नं यत्र कुजचित्‌ आवदियकं दति प्रतीयते । द्विवच- नस्य अत्यन्तं वाहिष्कारः सवथा ससुच्ाटनं वा अद्राक्यप्रायं इति मन्ये 1*रामरूप्णौ आगच्छतः इत्यव "रामकृप्णा आगच्छम्ती' ति भ्रयोगः खतरां दुवो धकर: ! अतः द्विवचने पेच्छिकं वैकास्पिकं वा भवतु पभ्रथमारम्भसमये । भापासारल्यराय भापावेद्धि्टययिनारो माऽभूत्‌ ।

(५) दिद्वाताः चिद्याताः वा धातवः आवद्यकाः सान्ति, तेषां प्रथम नियः कार्यैः । तषां पञ्चरूकासयाणां रूपाणां रूपावलिः स॒द्रापायेतच्या 1 तथैव धातोः सकाशात्‌ शब्दानां निर्माणं कथं भवतीति अस्पेरेव नियमैः दद्वायेतव्यम्‌ । तन िश्वतसंख्याक- घातुभिरेव सर्वा संस्कृतवाणी खविज्ञातुं शक्या, इति सिद्धान्ती कतव्य सर्वैरस्माभिः

ग > भ ७)

( द) सथतन्न स्वतन्त्र भ्र प० माघचाचार्यश्यं पत्रम्‌, मोलेभ्वर २ मादंवाडा, जरमनास्तखवर चिष्डिद्न, ५ चे माला वभ्वहं न०२ सेधायाम्‌ ता २५--२-४८ श्रीमन्तो माननीया,

भारतीय विद्याप्रचारसमितिप्रधानमन्जिण आदयामकुमारखिदमहोदया प्रेमपुरस्सरं निवेदनमिदम्‌ । भवता २०९४ असंयुक्त फपापन्न प्रत्तम्‌ । प्तदथ धन्ययादा वितम्यन्ते। भचद्धि -- "*साहिता-विवक्षायाम्‌ " 'खोके विसगा- दशन चा" इतति दवौ विपयावाधेकत्य परर छितितम्‌ । सवय सर्वच चाकष्ये च संहिता धिरक्चाधीना विद्त्ते। अनन कस्यापि कदापि चिप्रतिपत्ति । परल्च सा याचत्सारल्य प्रसाद्‌- गुणञ्च न हीयेत प्रयोज्या, दुररोधा सरटतारा्हता तु सहिता कदापे न कार्यां ! या च सहता सामान्येरापि सस्कतक्षेधुष्यत सा कदापि न परित्याज्या ये जना यादवी ्नातुमरनिति शाक्युघ न्ति च तेषु तादश सस्कृतमापा भयोज्या। सर्कुतरेखन समप जय व्रपया प्यानं दय यत्सचत छख जानन्तु। या क्रयायचसस्छृतखब्डा यथाऽपश्चण्ा सन्ता 1द्‌"द्‌(र्प्ता गताः । ये च उान्द्‌/ मशधनाऽपि सस्कृतश्द्‌। पब देन्द्स्या यद्यन्त तपु अथचुता द्युद्धा खस्कृहरूपिण्य क्रियास्त पव च सस्कृत क्लष्द्‌। प्रयोस्या । यथा-- जाता दै--याति ॥ चरता हे-चखक्ति । ता दे--जायाति । | पव दियः- पतर दत्तम्‌ । {हर दह--ष्द्टत । घरक! गय--ग्रह गता 1 सपा स्पश हिन्दाभापाया इद््यत दयते त पच सस्फत प्रयाकच्छव्या, (<)

तेषां ञ्चटिति ज्ञानं भविप्यति । इत्थं संस्कृतं सत्वरं व्यवहारभापा म्िप्यति सर्वेषाम्‌ । ये च उदंशव्दा आंग्टभापाशन्दरा अस्माकं भाषासु मि!रता व्यवदहियन्ते तेपा स्थां तादराः संस्कृत- राब्दा अन्विष्य प्रयोक्तव्याः । अनेनैव प्रकारेण सखंस्कतव्यवहारो मचि- प्यति आस्मिन्‌ विषये स्वसम्मति द्‌ास्यान्ति भवन्तः । ` भावत्को माघवाचायेः ; > € भ

(उ) महाचिदुपः पं० सभापति उपाध्यायस्य त्रिरा खस्छृत- कालिजाध्यक्षस्य खारघट् कारस्य मदोदयस्य मतं यत्‌ १८७४६ तारिकायां कलन ऊन गरे, माननीयस्य श्री सस्पूर्णानन्द हिक्लामन्नि यु० प्रा० महोदयस्य स्थने सम्प्राप्तम्‌, ( तद्‌ा भारतीय विद्याप्रचारसामितेः एकं वि्ोपाधवेशनं आसीत्‌ । ) उपाध्याय- महोदयाः अस्माकं कायकारिणिसीमतेः सदस्याः सन्ति।

(९) उपाध्याय -महोदयस्य विचरे चशक्येषु संहिता विव- . क्षायां वियते, अतप्व तस्य प्रयोगः इच्छाधीनः चैकटिपकः। संस्कृत -सारस्याय तस्य प्रयोगः सर्वै नियमरूपेण न कार्यः

(२) १० छकरिपु त्रिरुकासाणां ध्रयोगः पयतः चतेमान~मूत- भावेप्यत्कखे अर्थात्‌ कर्‌ छर्‌ लडः खकासाणाम्‌, । आज्ञा विध्यादौ खोर्‌ लकारस्य प्रयोगः स्यात्‌। अनेन सिद्धयति यत्‌ उपाध्याय-

दोदयस्य विचारे चतुरकाराणां आवदयकता विद्यते रोकिक - सस्त)

(३) उपध्यायमदहोद्‌यस्य -विचरे द्विवचनस्य आवदयकता नास्ति यथया ^वे दोनों जते" ‹ तौ गच्छतः" इसके स्थानम

त॒ गच्छन्ति › इसका पोग करे । ‹ साचयोः पुस्तकम्‌” के स्याः नभ ^ तव मम च पुस्तकम्‌ ' इसका धभयोग करं ! अनेन संन्तायां ॥ऋयायां च दिवचनस्य.मावदयकता न तीयते ‹ अस्मदो ढयोच्धः (>

(51२1 ४९ , सिद्धान्त फामुदी = ८१८ ) सूष्रस्य वखेन । पक यचने सु चटवचनस्यं पयोग भवात यथा ' प० रामनाथमहाद्याः माचि स. सन्ति ! एवमेव द्विवयनस्याने अपि भवेत्‌ 1

>) चहुवीहिसमासः पयमेव दन्द्रसमासः; अधिकादाधेक द्वितरश्तन्दाना मवेत्‌ ।

( हस्ताक्चर ) सभापति उपाध्याय चिरा सस्छृत-फाटेज खाटघि, यनारस 9 ॐ €

(ऊ ) डाकटरस्याभिमतम्‌ 1

२१ नवम्यरे प्रयागे भाययणों ड० खनीत्िवु मार चटजीं महा दाय उकतवान्‌--

अधुना समस्तदशस्थ ध्यानमासिन्‌ प्रदे समारृष्ट वतते यदस्य देशस्य सणभापाः कां मवेत्‌ ? इति । अस्माक व्यक्तिगते विचार सरटसस्ट तपक्षे वतते । सांस्कृतिक -विचःरदपे सस्कृत स्य राप्रभापात्यन्ुचित्तम्‌ ' इति ।

% ॐ > (क) अस्माक मकम्‌ ।

इद्‌ सम्भव अस्ति यत्त्‌ पाटका, अस्माक मतक्ञातु उत्सुकाः स्यु \ यस्माकं पत्रस्य, यत्‌ प्राय सर्वेषा चिदुपा सेवाया पराहत, अय आद्य आारसीत्‌--

प्राय सव विदास, मार्तीया आपि च मन्यन्ते यत्‌

पकरिमन्फाखे खस्छन एव यस्य विश्वव्य मापणमापा व्यवहार भाषा च आसीस्‌। प्चत्यचिद्टास अपि मन्यन्ते यत्‌ कद्‌चित्‌ सस्कंत अर्थाद्‌ वेदेकमापा सवेप्रथम प्विश्वमापा सासीत्‌ यतो ह तेषा विचार “ म्येद ` मनवपस्तकारये प।चीनतम किलित (१०)

अन्थः प्राप्यते । अनन्तरं दानैः शनेः संस्कृतस्य स्रंदारूपाणे विश्वे पसुतानि. यानि अदय अवखोक्यन्ते । यद्‌ भारतसाग्रा्यं विदेषतया सास्कृतिक-विजय-पण-साग्राज्यं रोके उन्नतेः उचतम- सिखरं, गौरव- चभव- गिरग्छङ् अलङ्रोत्ते स्म, तदा भारतस्य

. वाती का, तस्य उपनिचेनेु अपि संस्कृतं न केवरं ध्म॑भापा

अपि तु सवेसाधारेणी जनभाषा, राप्टूभापा च आसीत्‌ । दिर्तीयं तत्‌ अंगरेजीवत्‌ चिद्वे अन्ताराष्टरीयमाषा - आसीत्‌ 1 भारत- देशे तु सर्च कायं संस्कृतेन प्वं भवति स्म यत्‌ अद्य आपे संस्कृतस्य माप्त साहित्येन प्रकखीभवति । परं अद्य संस्कतस्य परमहास सञ्जातः । अद्य “ अमर! ` संस्कतभ(. “खत कथ्यते भारतीयः अपि, अद्य सादेल्े अपि जनभापा, राजमाष रषष्टूभापान अस्ति, का कथा तस्याः अन्ताराष्टरौयभाषात्वस्य 1

कथं इदं सञ्जातम्‌, अयं पररनः उपतिष्ठते । कथं देयो संस्करुतस्य पतावान्‌ हासः सञ्जातः, यत्‌ अद्य जनाः तस्य नाम आपे न गह्णन्ति। मया द्विकालात्‌ गम्भीरतया विचरित अयं रदनः 1 वस्तुतः स्वत एव हदये अयं प्रदनः उत्पन्नः, स्वत पव किञ्चित्‌ उद्वोधनं अपि सज्जातम्‌। मया विचारितं यत्‌येन भार्भण संस्कृतभाषायाः घोरतमः हासः सञ्जातः, तस्य मास्य ` मरत्याचत्तनं एव कस्प्राणकरं भवितुं अहेति । येन यन कारणेन संस्कृते कारिन्यं, दुवो$धत्वं, अव्यवहारत्वं इत्यादिकं उत्पन्नं, तस्य - तस्य कारणस्य दुरीकरणं हितकरं भवितुं अंति । अदं यथास्थानं विस्तरेण सवं भ्रद्स्याभरे, पर इदं तु संवे सस्कतक्ञाः विद्धांसः जानन्ति प्व, यत्‌ वेदिकभापा व्याकरणनियमेषु अवद्धा, परं खोकिकसंस्छृतभापा व्याकरणनियमेषु पूर्णतया बद्धा वन्दी- कृताच विद्यते । सत्यं तु इदं सस्ति यत्‌ लोपिकसंस्फतं पथमं (६९)

व्याकरणनियमान्‌ निर्माय वै्ैकमापाततः उत्पन्नीकुतम्‌। वैषि भाषा देवानां मापा अतव स्वर्गीया, वास्तविकरूपेण फस्याणकरा, दोपराता च, परं टोकिकसंस्कुत मनुग्येः उत्पद्रीफुतम्‌ । भन्न तस्मिन्‌ विविधा दषाः आगताः । खमये समये चिविधजनेः पते सेस्थृतेव्याकरणनियमाः निर्मिताः येन संस्कृतं अस्यन्तं कडिनं दुवोधं च सन्जातम्‌ । कदापि कदुप्पि“ वेकल्पिकनियमानां व्यापकस्पेण प्रयोग अमघत्‌ । यस्मात्‌ कालात्‌ भास्तीयानां दासता मारब्धा, तध्मात्‌ कालात्‌ सर्वत पतनस्य चिदहानै अवलोक्यन्ते । भारदीयाः प्रायः श्रुद्धा" सय्जाताः । श्चुद्रत्यात्‌, भिध्यागर्वत्वात च संस्कृते आपि अत्यन्तं तेः दुर्योधं कठिने च कुतम्‌ । प्रायः गत-द्वेसहसर-व्पेयु अधिकतरं एताददो सा्ित्य निर्मित यस्यं सम्यङ्‌ कषान दुद्फसम्‌ 1 सत्यं कथितं शद्धेय-पं० श्रीप।द्‌ दामोदर साववलेकर मदोदयै यत--

“ पण्डितेरेय सस्कुतमापा कटिनीकृता । तेन स्पा जनानां संस्कत्त-वेपये अरुचि" सथ्जाता । अत पाण्डितैरेव भाषादुद्धयथं प्रायधित्ते कतंबयम्‌” अस्माकं मत तदा मासीत्‌-

(१) वाक्येषु खिता प्थिवक्षायां बिदयते। यतवव सस्कृते सरस्यस्य आनयनाय सन्ये प्रयोग" अकार्यः, येन दाब्दः स्वरूपे तिनु, येन संश्कृतपठन तस्य कान च सरट भवेत्‌ )

(२) दृह ठकासणां आवदयकत। साध्ति यद्तन चनद्य- तनभद्‌ अवलम्न्य । अधिकादधिकं पञ्च ठकायः स्यु यथा खद्‌, त्य्‌, लोट्‌ ठं, चि ( विध्यादौ) र्थाष्‌ ववैमाने खद्‌, म्िष्यकाङ लुट्‌, भूतकष्े लड्‌, आश्षायां कट्‌ तथा विध्यादौ वमेव देतुेतमद्धाये च छिद्‌ । चस्तुत ४ खकः यथा ठ्य्‌ (९२)

(वतमाने), ल्छर्‌ (भविप्यकारे), कुड (भूतकारे), किङ्‌ (चिध्याद ए अथात्‌ विधि, आज्ञा, हेतुदेतुमद्धावे च ) भयुज्यमानेः काय प्रूणतया चितं शक्नोति । विश्वस्य अन्यासु सर्वा मापासु ९० खुकारा.न सन्ति अद्यतन -अनदयतन-भेदं अवलम्ब्य ! अनेन संस्कृतं अत्यन्त कठिनं सञ्जातम्‌ । यथास्थानं अस्याः स्थिते पूणं विवरणं करिष्यते दास्यते च 1

(३) द्विवचनस्य संज्ञायां क्रयाय च॒ आचदसयकता नस्ति पवमव तासां अन्येषु भेदेषु । ज्मनादि-दिच्चि भाषाःचिहाय संसार स्य कस्यां अपि मापायां द्विवचनं नास्ति । अन्यासु सर्वा भापाखु एकवचनं वहुवचन च विद्यत । अयं मेद बुद्धो आप समायाति यत्‌ एक अनकं वा वचनम्‌ । द्विवचन स्यात्तदा चनरिवचनं, चतुर्वचन इ-याद्‌के कथं न स्यात्‌ ° एवमेव कारूवि भागं अवरम्ब्य चर्तचिघलकारेप व्यावदारिकदश्टया इद सवे कास्य करणीयम्‌ । व्यावहारिकतां उपयोएगेतां विहाय यद्यत्‌ काय्यं करिप्यते तत्तत्‌ हानिकर भेष्यति ।

(४) “मो ऽदस्वारः» (८।३।२३।१) इाति सूानुसारं अचि परे सति सपि मान्तस्य पदस्य अुस्वारः स्यातयश्ा हलि परे साति भवति ।

(५) समासः क्रियेत चेत्‌ तदा दिचिखब्दादधिकः न भवेत्‌ । पवमेव सान्धिः क्रियत चत्‌ तद्‌। योः दाव्टयोः भवेत्‌ । साम्पतं अस्मात निश्चितं मृत अभम्ति यत्‌ न्यूनातिन्यून २५ वपपयन्तं सान्यसादहित्थेन भाप्रेन टठेखनेन च भवितव्यं, येन संस्कृतं ग्रह ग्रह्‌, म(म राम, नगरे नगरे, परान्ते पान्त प्राचदोत्‌।

(६) आन्तिमं मम निवेउनं दं आसीत्‌ * लोके विसर्गादद- नम ' ( टाक विसग~-बद शनम्‌ ) परं ददं सश्चोधनं सस्छते खतः (९२

प्व २५ यर्पनिन्तरं भविप्याति यद्‌। संस्फृतष्य देके महीयान्‌ श्रचारः मचिष्याति। यस्य सुघ्रस्य भय आद्रायः, “ व्याकरणानुसारं विसरगस्य यथास्यानं श्ािः तु भवेत्‌, परं अस्य खुत्रस्थ चरेन तस्य विस्रस्य रोपः मन्येत, "” यथा एकवचने रामः, वदुधचने रामाः, अस्य दध्र्य वेन म एफवयचने, मए वद्ुयचने स्याद्‌ । द्विवचनं तु वध्तुतः मपनेतु शयते।भनेन सं दो धनेन संप्कृते सरल -. तभ भयिप्य(ति नथा मरदटी, राजसी, चंगल्या, दिन्दीवत्‌ संस्कतं द्राष्द्‌ः रूपं ग्रहच्यति । सस्फुतात्‌ सर्वाः प्रान्तीयाः भाषाः निष्ठता अतप अहिमन्‌. मन्तिमे सूप संस्फतं एव दास्य भाषा भाविष्यति । यत्र समानाः शब्दाः चिद्यन्ते तच्च विस तिष्ठतु यथा ' चयं स्मः ते गच्छान्तिस्म। अयभरे समानल्न्दे षु चिंस्रग' दयेत 1 सविस्तरं विवरणं यथास्यानं दास्यते । विसस्य अदुदने कः छामः मावतु अहते पुग्तकस्य आएन्तमे अध्याय स्पषठीकारेष्यते।

उत्तराभि

पूोक्तानि उत्तयाणे महर्पूर्णीनि सन्ति, अतप्व तेपां सार. अचर दीयते । अनेकाएने पत्रगणे प्राप्तानि अस्माभिः उत्तररूपेण, परं फवलं पूर्वोक्तानि मतानि दत्तानि उदाहरणार्थम्‌ 1 तर्षा सम्पां सपिस्तरेः यियेचनं यथास्थानं करिष्यते ।

(अ)(जआ) सुप्राकिद्धस्य ` संस्कुतस्‌ ' पस्य सम्पादकः महाचिषद्धि- प. कारभरसदिद्गाक्िसदोदथेः स्वरे ' टेखरभं कीदडाम्‌ ' तथा परै इदं मन्यते यत्‌ ‹ सन्धिः याक्ये तु विवश्नां अपिक्षते ` दवितीय इदमपि मन्पत तः यत॒ सरछतमन संस्कंतन भवितव्यम्‌ ! इयं ्थराततिः तु वस्तुतः सर्य: ।विदाद्धिः पर्या च्छः मन्यसे विश्चेपतय। सुप्रसिद्ध वेदक्षः पण्सातवटकरे तथा भद्‌ (१४)

विद्धद्धिः पं. खभापतिमदोदयेः। वस्तुतः स> विद्वांसः पकमताः खन्ति यत्‌ 'खररुतमेन संस्कृतेन भवितन्यप्‌ ` अन्यथा तत्‌ कदएपि दयावहारिकी मापा राप्रूभापा च न भविप्यति। इदं तु निर्रान्तं सूयबत्‌ सत्यं अस्ति । अस्मिन्‌ विषपपे मतद्वय भावेतुं न अदात । इद्मापे सखुस्पएटतय निवदितं यत्‌ “ सन्धिः वाक्येषु वैकारिपक इद्‌ संशोधन नास्ति, अहं मन्ये कतिपयानि संशोघन।नि परचछित- सस्छृते आएवदय कनि सन्ति व्यावहारिक दृष्टया 4 परं अत्र अयं पररनः यत्‌ अस्य नियमस्य कदा धरारम्भः श्रीगणेशः वा करिप्यते। ^ संस्कृतम्‌ ' इति पचस्य सखुपर्तद्धसम्पाद्‌कःस्य हयं प्रतिरा यत्‌ अस्यामेव श्तान्यां संस्कृत राप्रूमापा मक्द्यमेव संस्कृतस्यो- देशः 1 तदा सम्भीरतया। इदं आपि चिचारणीयं तेः यत्‌ संस्कृतं प्रचारेतरूपे राष्टूभापा भावेतुं अति न चा । दितीयं यद्‌। इद्‌मन्यते सर्वेः विदद्धिः यत्‌ सरखतमेन संस्कतन भवितव्यम्‌ तद्‌ा इद्‌ अपि विचारणीयं यत्‌ लोककसेस्कृते कानि काने संशोधनानि मावदय- कानि सन्ति तथा केषां नियमानां पारनं आवद्यकं अस्ति एकरथं हृद्‌ सवं तः न चिचर्यते तथा सम्पक्‌ विचार्य कार्य परिणतं न कियते। तेषां महोदयानां इदं कथनं पर्याप्तं नास्ति“ ..-अचान्येरपि वेद्याभिः खाचेचारो व्यक्तीकरणोयो यत्‌ संस्कृतम।पा कीटशी .स्यात्‌ "ते अपि महदा चिद्वांसः सन्ति, कथं तेः श्दं न विचायते । कथं लैः स्वप्रे ८ संस्कतम्‌ ) सन्धिरदितं सुन्दरे सरछतमं स्छृतं न छिर्यते यत्‌ दीधंकालपर्यन्तं अर्थाव न्यूनातिन्यूनं महाभारतक।(खाद आरभ्य अद्यपयन्ते “ सन्व-प्रयोगः ” नियमरूपेण मर्वत्र सर्वासु दशासु कृतः, येन संस्कृते कटपनातीतं काठिन्यं सञ्जञततम्‌, येन सृतं जनभाषा, राजभ(पा, राप्रूभाषा चन अतिष्ठत्‌ 1 (५)

सुधदिद्धवेदक्ष-महायिद्वान्‌ पं. छातवलेकर महोदयस्य दाब्देषु ५ यर्डितरेव माषा ञुदथथ द्रायशित्तं क्तम्यं, यतत पण्डितर्व पस्कतभषा कटिनीकता । » प. सातवलेकर मदादयः "षस्छतम्‌' पत्रस्य सम्पादकेभ्यः ष्दमपि छिदखित आसीत्‌ “ पडनषोक- याय विष्टिछन्नपदानः साहाय्यं सन्जायते । षमस्तः पदैः सन्धि- भूसेश्च काठिन्यं भति । सदिता वाक्ये विवक्षां अपेक्षते “*. - इत्यादि ” । परं दु खदः अय समाचारः यत॒ सैः अप्पे षन्धिरािः त्येनं न चिप्यते। तेषं महोद्यानां पेवायां अस्माक सथिनय इद्‌ निचेदनं यत्‌ उदाहरणं श्रेष्ठतर भवति । कथं ते दद्‌ न क्रियते । स्मार पत्रव्यवहार प० सातवलेकर महोदये; सह सदव चरति । से अस्माक भारक्तीय विचाप्रचार-षमिते कायकारि-समाया भ्रनिष्ठितसदस्याः सन्ति। त स्वपतेषु कद्‌एपि संसृत सन्धिरदहित न लिखन्ति ययपि अहं चिचार्थामि यत्त तस्य आवद्यकतां अञ्चुभवन्ति । तेः स्वविचाराजुसार अनेने श्रकारेण छस्य आसीत्‌ यत “ पण्डते पव भपाद्ुद्धश्थं प्रायशित्तं कतव्य, यतः प्डतेः एष सष्छतमापा कठिनीरता । ”

संस्कृतम्‌ ' पयस्य सम्पादुका., आपे विद्योपतया

निवेदिताः, यत्त स्वप्रसिद्ध 'सस्कृतम्‌' पते सारस्यस्य आनयनाय सन्धरदहिस्येन लिखथः । परं तषां शद्‌ उत्तर विद्यते“ “

भापणघ्रमये न्धो निय मरादटित्य स्वत धव जायते पर न तस्रेखन- चस्तु । अस्माक समस्तमारतस्य मदावेदुषां पचम्‌ । तत्रे नियम- रदित प्रकाद्ानैमण्मवम्‌ । ^“ वाक्ये तु घन्यि विवक्षामपेक्षते दूत्येचमन्ये ) '* विचित्रा स्थिति यत्‌ इमे स्वपते आवदयकः सुधार न करिष्यन्ति तदा क“ कारप्यति 1 तेप" शब्दैः इदमा भरतीयते यत्ते तस्य अवश्यकता अञुभवन्तिपर 'महप्विदुषां पचमुः (शदे)

दति भयतत्‌ सुधारं क्तु न उद्यताः सन्ति । प्वं प्रपि सति अस्य कः अर्थ; । ते विभ्यति यत्‌ यदि ते अमुं मवदयक आपि सुधार करिष्यन्ति तद्रा कश्चित्‌ अपि घेद्ान्‌ तेषां परंन पटिम्यति। तेषां कद्‌ाचित्‌ उचितः यत्‌ अद्य कन्ित्‌ मपि विद्धान्‌ न मन्यते यः नियमर्पेण भाषणे छृखने च सन्धि न करोति । भुयः अहं ने वेद्या यत्‌ अस्मिम्‌ चिषये ! महाविदुषाम्‌ ` एव, दुरभ्यासः पएकमाक्रारणम्‌ । तदा कथं दुवो घत्वं काठिन्यं दुर्खभविष्धाति । ते अपि सारयस्यं इच्छन्ति राष्टूभापात्वं कामयन्ते परं सारस्य विरोधि-र'ष्टूभ(पात्वविरोधि कारणानि दूरौीकरणे न काटेवद्धा भवन्ति । सम्पाद्‌कमहोदय(ः ' केखनं कीटराम्‌ ' इति खेखे चिखन्ति“ सन्धिः शोभां वघयति घुत्वञ्च!पादयति । '” परं अहं खन्धिप्रयेगे रोमां कघुत्वं चा न अवलाकयामे । तैः चि ख्यत ““ अचान्यरापि चिद्धद्धिः स्वविचारो व्यक्त(करणीयो यत्‌ संस्करतभाषा कौशी स्यात्‌ अस्य वाक्यस्य अनेन भरकारेण लेखने * अत्र अन्यैः अपि विद्धाद्धैः स्वविचारः व्यक्तीकरणीयः "यर्संस्कुतभापा कीदशी स्यात्‌ चत्तुतः खुवेघत्वं कघुत्वं आयति । स्वाधिच।सो “व्यक्तीकरणीयो , स्थने ‹रवविच।रः व्यक्तीकरणीय खधत्वे पद्‌ शयति ! शब्दाः स्वरूपे तिष्ठन्तु, तदा शोभनं स्यात्‌, यन स्नन्विप्रयोगेण कदे भवितुं न अदाते। भयः प्विचारणीयः सम्प(दकमद्योदयेः यत्‌ “संस्कृतस्य सरस्याय एवमेव र्टूभापा- त्थाय ” कानिकानि-काय7ण करणीयानि सन्ति ।

श्)(ई>) (उ) खप्रिद्ध वेदश्षाः पं सखातवलेकरमदोद्य।ः खर्माक निधेद्रनस्य प्रायः समर्थन कुन्ति एवमेव मदाविद्धांसः पञ मभापत्िमदोदवाः अपि । प्तणां मद्याचिदुधां मत (१) सन्धिः चफल्पिकः, अतः वाक्येषु सारत्यस्य अगनवनाय सन्धिप्रयोगः (१७)

कायैः ( २) टोक्षिकपेस्फृते मधिकाद धिकं ५ ककाराणां स्थत खद्‌, छट, खोर्‌, खडः, छिंडः ( विधिः) रकारण प्रयोगः स्यात्‌ परं चतुखकाराणां आपै प्रयोगः मतुं अति । ( ३ ) द्विवचनस्य प्रयोगः चैक ^हेपकः स्यात्‌ पे० सातवलेकरस्य मते । ते कथयभ्ति 4 अत. द्विवचनं पाच्च्क वेकट्ण्किं चा भवतु परथमारम्भ- , समय । ”' परं प० सम।पतिमदहोदयस्य मते तस्य प्रयोगः अकार्यः यत्‌ अस्माकं मत्तं अपि अस्ति । (४) समास द्निपद्‌ानां भध काद्‌ यिक भवेत्‌) अस्मिन्‌ सम्बन्धे प० सातवलेकरमद।द्याः कथ- यन्ति “ समासविषये पद्च्छेदपूर्यकं लेखनेन न काठिन्यं भावे- प्राति । यथा पैत-श्िखर-स्थित-फरडम-सेचय., दाति तु स्पष्टतरं भवाति छेखनम्‌ । अतः सर्वत्र समासे पदच्छेदपूर्वक ठेखनं वायम्‌ । द्वित्रिपदयुक्ताः समासाः भ्वयुः, तदधिक्रपदयुताः नियदवव्याः सारल्येच्छुमिः-' ” न्यूनातिन्यूनं वे कत्पिकसूपेण समामानां पदच्छेद पूवक केखने स्यात्‌ । द स्रत पव क्रियते सम्प्रतम्‌ ^ सस्छृतम्‌ ' पत्र पयमेव अन्येषु सरस्छृतसमाचार- पत्रपु हदं अवलोक्यते यथा १५-२-४९ तारिकायाः ‹ संस्रतम्‌ ' पत्रे पृष्टद्य सनेन प्रकारेण दायते ‹ भ्रया्याय-अटोपीवागस्थः। ' अय वचिच।रणीयः विषयः ८८५) संसरते चिरूगंस्य अयोगः भ्राचुैण भवति + इद निवेदितं मया यत छोकिकसंस्टतं निर्मितं पण्डतैः वेदिकः मापातः प्रयमे संस्टःत-व्याकरणं चिरच्य। "सस्ट- तप्त › नाम पव ददं मदशंय।ते। संसारस्य अन्यासु मापा विस- अध्य एताचाम्‌ श्रयोमः न जायते । कथं ‹ संस्छते ' इदो अभवच्‌ अस्य कारणमस्ति । विसर्गेण सन्भ्यादिषु सीविध्य उत्पदयते । म॒हा- मास्तात्‌ अनन्तरं प्रायः ५ सदसे वर्चेषु _सस्छतं मच्तरूप- युतं खतं यत्‌ कटिनतमं दुर्वोधतमं विद्यते । अतप्व विसर्गस्य २ (१८) अदशनं स्यात्‌ अर्थाद्‌ व्याकरणाजुसारं तस्य भक्तिः तु भवेद्‌ परं छोपः मन्येत 1 अमेन बणैनातीतं सारट्थं संस्छते आगमिष्यति, तथा सस्रृतं भूयः अपि अस्य देहस्य जनभाषा, राजमाषः सप्रूमाषा तथः! अन्तपरषष्टूयैय माषा भविप्यति पूववत्‌ 1 अयं अन्तमः, खुधारः।

` “संसृतम्‌ पत्रस्य सस्पादकमश्टोदयेः स्वरेखे छेखनं काटदाम्‌' कथितं आसीत्‌, यत्‌ “अन्येरापे विदद्धिः स्वविचायो व्यक्तपीकर णीयो यत्घस्छृतभापा कीदशी स्यान्‌ । " इद्‌ छिखितं आसीच तैः १-६-४६ तारिकायां स्वप्रे ! परं अयावधि देशस्य बिद्रद्धिः अयं विषयः सम्यररूपेण न विचारितः! अयं अत्यन्तमहस्वपू्णैः विषयः आत्‌, परे केन अपि चिदधुषा अत्र ध्यानं न अदायि । अतएव अह पुस्तकरूपेण स्वमतं स्पष्रंकरोमि। इदं तु खुस्पण्रं एव यत येः विद्वद्धः अस्मिन्‌ विषये विचारः छतः ते प्रायः अस्माकं निवेदनस्य समर्थनं कर्वन्ति । ये चिद्धांसः खम्थयन्ते ते देशस्य मदाविद्वांसः मदान्तः जनाः खन्ति 1 अनेन सिद्ध्यति यत्‌ अस्माकं निवेदनं समाचीने, ` युक्तियुक्त, संस्तदिताय पव विद्यते । द्रदानीं एकैकं चिपयं अवलम्ब्य सविस्तर विवेचनं क्रियते ।

~ कज अ्व्यातण{ > सन्धिः। “५ असंहिता वाक्ये ”

दं छिखितं गताध्याये यत्‌ ^ वाक्येषु सदिता विवक्षां अवेक्षते" अर्थात्‌ वाक्येषु न्धिः क्रियेत न वा । सर्वेः विद्धद्धिः दयं स्थितिः मन्यते। परं गम्भीरविचारेण ददं ध्रतोयत्ते यत्‌ “चाक्येघु संदिता न भवित अदंति ° वाक्ये का स्थितिः भवति १ चाकपे तु विविघ-पदानि पृथक्‌ पथक्‌ भवन्ति । व्याकरणाुसारं सहिता "प्कपदस्य घ्णीनांः मवितु सहति, पवमेव "संयोगः! "एकपद्‌स्य हरक्षयाणाम्‌? । समासे विविधपदानां योगः भवति । समास्तस्य उयाकरणानुसार सामूहिकरूपेण 'पदसंक्ा' सजायते । अतएव समासे संहिता भवितु मर्दति, पवमव संयोगः अपि। अनेन ्तिद्धथति चाक्येधु कदापि संदिता भवितु न अदंति। "वाक्येषु सदहिना विवक्षां अपेक्षते, मथवा "वाक्येचु स्तदिता विवक्षायां विद्यते, * दयं संस्छृतन्याकरणाुसारं सत्या स्थितिः नास्ति । असिन्‌ विषये नियमाः अवलरोकनीयाः--

परः संनिक्षपः संदिता । १।४।१०९ घ्यास्या- वर्णानां अतिशयितः संनिधेः सेदितासंक्षः स्यात्‌ । हटोऽनन्तराः संयागः । १।९।७ व्याख्या-- मन्मभिः अव्यवाहिताः खः संयोगसष्ाः स्युः। सु्तिन्तं पद्म्‌ १।४।१४ दयाःय्या-- स्यन्ते इदडन्तं च पदसं स्यात्‌ । 1 (२०)

इमाति सत्राणि 'संज्ञा-प्रकस्णे" विदन्ते प्रथमे तु तदरिमन्‌ प्रकरणे चरणानां अक्षराणां वा वणनं विद्यते । वणानां समूहः कदा पदम्‌" भवति इदं अपि दीयते तच्न । पद खंक्षं किं भवति इदं दत्वा 'उपयुकत-प्रकरणम्‌" समाप्तं भवति ' पदे अनके वणोः अक्षयाणि, वा भवन्ति । पदस्य अक्षरेषु कदा “संहिता' भवति, कदा (संयोगः तत्‌ पव तत्र बाणत विद्यते। यद्यपि क्षमासः चिविघपद्‌ानां समूह भवति, न विविघ-वणानां अक्षराणां चा, परं यत्च विविघ-पदानि एकपदत्वं गर्णन्ति, तन्न तेषां पदानां चणाः सांनिध्यकारणात्‌ सहिता-संक्ञकाः संयोग-संज्ञकाः घां भवितु अहंन्ति । परं इद्‌ आपे सम्यररूयेण अववोधनयं यत्‌ समासे विविधपदानि प्राति- पदिकरूपत्वेन तिष्ठन्ति । अनन्तरं “खुप, आदि-विभक्तयः क्रिय- न्ते एकपद वत्‌ । अतप्व वास्तविकस्थितिः इयं अस्ति यत्‌ समास अ्थैवतां शब्दानां समूहः प्रातिपदिकरूपेण भवति 1 अनन्तरं स समासः खुवन्तरूपं गर्णाति अर्थात्‌ पदरूप भवति ।

अथैवद्‌ धातुरप्रत्ययः धातिपदिकम्‌ ।१।२।४५

व्याख्या -घातु प्रययं प्रययान्तं च वजाथेत्वा अथैवत्‌ शब्द्‌

स्वरूप प्रात्तिपदिकसन्तं स्यात्‌।

अनेन किद्धयति यत्‌ समासे तु 'सदिता, 'संयोगः' वा भवितं अदंति पएकपदरूपत्वात्‌, परं वाक्ये तु कदापि भवितुं न अति । वाफये तु विचिचातनि सुबन्त-तिडन्त-युतानि पदानि भवन्ति।

तत्र अभेयुताः पदसमूहाः न भवन्ति, प्रातिपदिकरूपाः यथा समासे भवन्ति ' मया पूवं सत्राणि दत्तानि येन ददं सर्य सस्पष् जायते, यन्‌ एकस्मिन्‌ पदे तस्य वरणानां संहिता संयोगः चा मितं अहंति ' सिद्धान्त-कोसुयाः धकरण विभागेन अपि इदं सिद्धं भवति 1 तत्र प्रधमं 'सं्नाप्रकरणम्‌' दृष्यते, येन सिद्धति यत्‌ पदवर्णेषु कान्‌. कान्‌ नियमान्‌. मवद्धम्न्य "संहिता, संयोगः" (२९)

घा मवति! अनन्तरं सुवन्त-पक्तरणम्‌' दीयते । कथं प्रातिपदि- कात्पदस्य निमाणं भवति, मस्मिन्‌ प्रकरणे इदं वार्णेतं विदयते। अनन्तरे "समस्तश्रङृरणम्‌' दीयते । यत्र वार्णिन आत्ति यत्कं वियिधश्षष्दाना (दकपद्‌' सञ्जायते, मनेन संहिताविषये संयोग- विपये च पएकपदृत्वं आवद्यकं, यत्‌ ाक्पे न भवनि । अत्रं भयं प्रभ्च अपि मवितु अद्ैति यत्समास. क. ? वाक्यं किम्‌ भवतति ? समासः ।

समासः पञ्चधा । "तत समसन" समासः अर्थात्‌ विविघश्ाष्डान्‌ सदितीरसखय एकपदं इति समासः कथ्यते । सं च धित्तेपसे्षावि- निसुं्तः केवर -समाक्च. प्रथमः दष्याद्यः। धाक्यं त॒ सवेथा भिक्त भयति। त्र चिविधपद्‌यनां (पुचष्ट्‌ पथक्‌) समूहः मवति। तस्य दकपद्त्व न मवितुं भदोति केन मप्र विच्यरेण । सन्न पदानि त॒ प्ररतिषद्यात्‌ प्रथक्‌ पृथक्‌ विद्यन्ते }

सप्रासे वाक्ये च मेदुः।

समासि वाक्ये च कः भेदः मवति, अघ दीयतते, येन सय निवेदनं स्पष्टं भचेत्‌ ।

समर्थः परद्रवेधिः। २।१।१

व्यार्फा-- पदसम्यन्धोयः विधि" स समर्थाध्चितः यो्यः। र्थात्‌ समासे उअनेकपद्रानां यत्सन्भ्यादिकाय तत्‌ समर्थः मवति । सप्रथस्य भायः साम्यम्‌, तत्‌ च द्दिविघम्‌ , य्पेश्ठारूपम्‌, एकार्थिभावसूप च 1तच्र स्वाथपययक्चायिनां पदानां माकाश्न्ना- द्षदास्‌ यः परम्परसम्धन्धः स्मा व्यवेक्ला मवति यथा चाद्ये -"राप्तः पुर स्यादौ सा तिष्ठत्ति 1 पकार्थिमापन्व च पथगयना पद्रानां पकार्योपस्वितियोघजनकःरयम्‌ । यया सपापे सरास्पुदवः इत्यादा । मव [पिश्रायक्दप्दयाः दक्प्थपयघक्न्व (२२)

विद्यते अत्तएव तत्र एकपदत्वं तिष्ठति । व्यपेक्षारूपसामथ्ये त॒ समासः न॒ भवति, पद्‌ससूहै पका्थवोधकत्वस्य समभावात्‌। अतएच वाक्ये अनेकपद्‌!नि तिष्ठन्ति, परं समासे तु अनेकपद्‌पु एकाथेस्य उपास्थिलया एकपदं तिष्ठति, अत्तएव समासः एका एथंमावरूप,सामथ्यं एव भवतति! व्यपेक्षारूपसामथ्ये तु पदस- महानां भिच्ना्थकत्वेन अनेकाथैवोधकत्वात्‌ वाक्यं एव तिष्ठति +

अनया व्थास्यया ज्ञातं स्यात्‌ यत्‌ वाक्ये पद्‌ानि प्रथक्‌ पृथक्‌ तिष्ठन्ति, परं समासे अथेचतां श्च्दानां एकपदत्वं सञ्जायते । व्याकरणानुसारर-पदे संहिता संयोगः वा भविं अति, न तु वाक्ये।

पव प्राते सति अयं प्रदनः उपतिषते यत्‌ वाक्ये कथं सन्धि

र्णं सञ्जातम्‌! अदं विचारयामि यन्‌ भराचीनकाल अस्माकं भास्तदेे खुद्रणाख्याः न सास्न्‌, पुस्तकटेखनकायं हस्तेन भवति स्र । अतएव घुत्वस्य सम्पादनाय इयं परिपाटी प्रचि- ता व्थाकरणविरोधिती अपि! अद्य तु तस्याः आवद्यकता नस्ति । साम्प्रतं तु देशे स्थाने स्थाने मुद्रणाख्याः सन्ति येषु यन्बद्वारा प्रकारानं भवति कागदादिसखामम्री अपि प्रचुस्मा- चाया भाप्यते यत्व इयं पारेषारी रूवेथा पररित्याल्या पररि हायां च।

परं विद्धाद्धिः, यद्रि ययं पक्षः समर्थितः स्यत. यत्‌ "वाक्ये तु सान्वयः वववक्षामपश्षत तथाप दच्छायननल्ात्‌ तस्य पयामः साम्प्रतं अकायः, यन संस्कृतभाषायां सारल्ये भागच्छेत्‌। दरदं काय क्रियेत चेत्‌ तदा अद्य सेस्छृतं राष्ूमाप। भावितं अर्हति श्युवा त्वात्‌ । अनन्तकारुपयन्तं सेस्टृतं पद अस्य दलस्य धममापा, जनभापा सज्ञमापा राप्रूभापा च आसीत्‌ । तत्‌ यटुकाटपर्यन्तं जगति अन्तार्रीय-भाषारूपत्वेन अतिष्ठत्‌ । संस्छत-साहैव्यस्य (९१)

अतुलमाण्डारः भग्नाषदोपद्पेण अद्य अपिं प्राप्यते, यः तस्य गस्य उच्चतम पदं च भ्रकटयत्ति 1 चिद्यायाः काश्चित्‌ मपि दिभा- गः नास्ति यक्षिन्‌ पुस्तकं पुस्तशानियान स्युः! गस्य देशस्य सध्यपत्परवादः प्रख्यातः! अनन पत्र भारतस्य “गुसुत्धे संस्तरे अतिष्ठत्‌ ।' ख॑सारे क्त्र अपि पतादृशं आरमतस्-वियेचनं न प्राप्यतते ¦ भारतस्य दनां सुधरलिद्धे खविस्यातम्‌। अपौर- पेयाम्‌ मगवतः वेदान्‌ आरभ्य गीतादि म्रन्थपयेन्तं प्रायः सर्वेषु स्न्थेषु अदष्पूर्घ, अद्ितीयं अध्यात्मवणेनं भ्राप्यते । गीतासददी पुस्तकं संतारे न प्राप्यते अदयावाधे । जर््रनतरगवेत्ता श्तापिनशो- यर खथ्रन्ये कथयति यत्‌ यावत्‌ तन गौता-गेमायां स्नानं न छृतं तावत्‌ तस्य स्ात्मसंशयः दुरं न गतः । एवमेव अन्धैः पाश्चालय- तच्दविभिः कथ्यते। परं अय दद सर्वं शन-विक्ञानं (टौकिषं पारोष्िकं च) भारतीयानां छते अपि तिसेदितं सञ्चातं संस्छृत भत्रायाः कारन्यक्रारण्णत््‌ दुवाचत्वात्‌ य| वस्तुत सस्फृन असन्त सर अस्ति, पर मध्यकादीनैः विद्धाद्धः मदाभारतकां भारभ्य अयपथन्तं पतावत्किनीछृतं येन तस्य पठनं आपि सर्व- साधारणजनानां छते अस्म्मेव सस्रातम्‌ 1 मरास्वस्य दौमाग्यण दशस्य पाण्डत्त यगेः संकुाचतद्द्रयः सञ्चातः धकास्मिन्‌ सम्पाद्‌- क्ये सखे संस्छनश्ाणः ०८ काखादधरस्लदशासनाभः (सम्पादकः "मस्छृतम्‌') महोदयैः लपितं असीत्‌ ""..-यहं तु इमां वार्ता नतेन क्षिर्खा स्वीकरोमि यस्घस्नं वौद्धकाद्धात्‌ न्यक्छटतरवात्‌ फेवं चिद्वत्घु एव छब्धप्रचारं विद्यते... । परं कथं संस्टतं स्यपद्रात्‌ च्युतम्‌, त्ाकः अघानीतम्‌, ययं सपि प्रद्नः विचार पणीयः। मम उत्तरं ध्यं अस्ति यत्‌ ततकटातः पण्डितैः सरत स्यपदधात्‌ अधेनीतम्‌ । दनेश््रानः संस्दतत फटिनता आनीता अनेन्‌ चत्‌ दअपनतिम्‌ । यदु अचर पष अदर दुद्ाम यत्‌ (२४)

तरिपन्काले कीटक सस्कृतं प्रचलितं पण्डितेः। कादम्बरीतः एकं उद्धरणं दीयते-- ( पृष्ठसंख्या २१४ तः २१९ पर्थन्तम्‌ ) ¢ प्रभातायां च निशीथिन्यां खमुस्थाय समभ्यनुज्ञातः पिज भिनवसरया कोतुक्राकृप्यमाणहृद्यो भरगवदयनुदितप्व सहस्र- रद्मावास्चेन्द्रायुधमग्रतोः"चारेग्रधमाणा'ऽनाकपयद्धिश्चामरीकर- गृह्धलाभिः कोलेथकाञ्जरद्व्याघ्रचमेश्वलवसन कञ्चुकधारिभि- रनकवणयपद चीरिकिाद्रद्धमौखिभिरूपावेतहमखगदहन - समुखेरेक- वर्णाचसक्त-देमत!खापुरेयचद्धनिविड -क्रक्षैरनचरतश्रमोपचितोर पिण्डकेः कोदण्डपाणिभिः श्वपोषक्रंरलवर्तरूतकोलाहलेः प्रधः- वद्धिष्िगुणणीक्रियमाणमनोच्सारो वहुगजतुरगपदात्तिपसितिनो चने ययौ तच चाकर्णान्तारृग्सुक्तर्विकचङ्व्ररखयपटाशकान्तिभभल- भद्करकल-कुम्माभात्ताभदुरे नाराचैश्चापटदुरभश्चक्रित- , बनदेवतार्घाक्षवी्तती वनवसाहान्‌ केश्षरिणः ्वरभांश्चामसाननेक कुर्क श्च सदसखरश्चो जघान । अन्यांश्च जोवन पव महाप्राणतया स्फ़रतय जग्राह । समारूढे च मध्यमह्ः सवितरि चनात्‌ स्लानो- न्थितिनेद श्रमस्लिविन्दुचरपमनवरतमुञ्यता मुदुमुहुर्दशनविषद्ट तै: खणगखणायितखरखटीनेन धरमक्षिधेलमुख विगलित फेनिल- खथिरखयेन पर्याणपटकाचुसररणोत्थितफेनराजिना कर्णावितंसो- रुनमुकुकृमशवयम'ल्परलन्नङ्गर--स्वमुखर चनगमना चन्न पट्यवस्तवकमुद्धदतेन्द्रयुधेनोद्यमानःसमुद्नशेदतयाऽन्तसार्दरीङित नण्डटेन सृगरूथिरखवरातदावलेन चारवणिन द्विगुणतरमुपजात कान्तिः अनेकरूपानुसरणसश्रमपरिघ्ण्रच्छन्नधरनया छत्रीरतेन नवपद्धमेन निवार्यप्राणातपः, विविधवनठता कुसुभरेणुधूतरो वसन्त दव वरिग्रदवाम्‌, अश्वखुररजोमलिनटदाराभित्यक्तावदा- _ तस्वदटखः, दृरविच्छिननेन पदातिपारिजनेन शर्यीरृतपुरोभाग (२५)

प्जवितुरद्रमाचिरूढरस्पावाश्िए. सहराजदुते. "पवं मृगपति पव वराह, प्व महिष , पवं शरभ. पदं दारण इति तमेष मृगया वच्रत्तान्तमुद्यारयन्‌ स्यभयनमाजगाम। उत्तीय च वसहमाद्‌ ` ससंञ्चवश्रयावेतपरिञजमोपनात उपावेदया- ममे चारस्वाणमवतायं अपनीय चारप तुग्डधगधिरेदणोष्देन येपपरिग्रदभितस्वत प्रचलिततालश्रन्तपयनापनोयनान-- रमो भुत विद्रश्चाम । चिधम्य च मणिरजतकनककट्चशतसनाथा-

न्तर्विन्धस्त शानपोडा सनानभूमिमगात्‌ । निवतिताभेपेरव्या पारस्य च विचिकूयस्रनपर्मिष्टवपुप ख्वच्छदुवूलपल पाकालेत- मोलेगरदौतवास्रस दछतद्रेवाचनस्याद्गरगभूमी समुपविणस्य राश्चां पिक्लतजिता महाप्रतीदःरमाधेष्ठितए राजङ्कटपारेचारिकाः कुट र्धनासनायाश्च विङासयतीदास्य सर्वान्त पुरमेपितान्त - पुर्परिचारिक परटलकविनिहितानि विविधेन्याभर्णानि माद्थान्यद्वरागान्वासांसि चाद्‌धय परतस्तस्योपतस्थरपानन्युख्य । यथाफ्रममादाय चस्ाभ्पर प्रथमं खयप्रुपदिष्थ चराम्पायनमुषर- विताद्रागो दुत्याच समापवर्तिभ्यो ययाहमाभस्णवक्तनाद्तग- कषुमानि तिपिघमणिभाजन सष्ट्रसार धार्देमनवर्तछनिच स्फुरित तारगगमाष्टारमण्डपमगच्छन्‌ । तत्रं च दिगुणितक्षशा- सनपावप्रप्पपावप्न तद्रण।पचणमपरण श्रोस्पायथनन यथाहं मूमिमागोपवशितेन राजपृशरटोक्िन "श्दमस्त द्वीयताम्‌ "ददमस्त दौयताम्‌' इति प्रसादविन्नोर्दर्यन-सवार्धतसेवारतम न सष्ाहारपिधियक् रेत्‌ ! उपस्पृद्य च गृदीत- ताभ्वृटस्वस्िन्‌ सुद्र्तमिय स्थिते द्रायुघस्तमीपमगमत्‌। तञ्च चानुपविष्ट प्य तष्णोपवणनप्राय्टापा" कथया. कृत्या सत्यप्पादपरिनाक्षणन्मुप पाम्वपत्वतिनि परिजन नदुणष्टवह्दय स्ययमेरेन्दुयधस्य पुरो यदसखमा्ी्यं निर्गत्य राजफलमयाखत्‌ 1 तेय च प्रमेणाय दापय राजलमेमागत्य निद्रामनपीत्‌ 1 (रद)

वितीय उद्धरणं गीतातः ( शां करभाष्यम्‌ ) दौयते-

'“अज्ञोच्यानन्वश्चोचस्त्वं ज्ञावादांशच भापसे 1 गताखूनगतासश्च नाचुसोचन्ति पण्डिताः ॥ १९१॥

व्याख्या--न श्लोच्या अ्चोच्याः क्ोचितुमनर्दः भीष्मद्रोणा- दयस्तानसेषच्यनि स्वमन्वश्षोचः प्ताजुदिदय शोकं कृतवानसि । नतु स्वजनमरणे सर्वेपां शोको जायत एव कथमुच्यत पतानन्व- चोचस्त्वमिति, कतोवा च्रियमाणानामेतपामश्ोच्यच्वमिति चेर्वमच प्रष्टव्यः, कं भीष्मद्रोणादि राब्दवाच्याथसरादेद्य रोच्य ते उत ठक्ष्यार्थमिति । आच भीप्मादिशब्दवाच्याथैस्यासद्‌ तत्व- मवेक्ष्य शोच्यते किंवा तन्नाशमुदिदय शोच्यते दइत्ति। नाद्यः।ते महाचभावा इति त्वयैव तन्महत्वभ्रतिपादनात्‌ । न द्वितीयः तदसम्भवात्‌ । मघवन्‌ मत्वं वां इदं शरीरमात्तं खत्युना' इति शदीरस्य सच्युग्रस्तस्वश्चवणात्‌ "दुरभो मापो देदो देहिनां क्षणमडपुरः' इति दवैस्य न इवरत्वश्रवणाच्‌ सर्वदा श्रिय. माणप्ाणसद्‌ रना प्रस्यकश्राद्परमणरव प्रवमरत्सुकूस्य दृह्‌ाद्‌ः चोरे न खभवति । न प्रथमे द्वितीयः । मार्माऽजव्वान्नं जायते जननाभावान्न प्रियते भर्णाभावानिल्यः “अजो निव्यः शाश्चतः'दइति "निलयो स्तियानाम्‌" इतिक्ष्याथैस्यात्मनो निदत्वश्रवणान्निल्य- स्य सदृप्तस्यात्मनः.शोच्यत्वाऽनुपपत्तेः। नहि बुद्धिमतां निलयः पदाथः शोच्यो भवति नाप्यनिलयश्चं । यत प्वं वाच्यार्थस्य रक्ष्या थस्य चोभयोरद्योच्यत्वे सिद्धे त्वमन्ञोचयानेव शोच्यत्धवुद्धया गृढ वदन शोचसि । नेतन्माच्मेव कयोपि, अपितु. ध्ावाद्‌श्च भापस सद्सत्पद्ाथस्वरूपं विविच्य य प्रकरप॑ण जानन्तिते पाडा पण्डतास्तेां शाखमभिव्याप्राः चाद्‌। अवादरासदान्‌ पक्षावादान्‌ “कुलक्षये पणदयन्ति छुरुधमीः' इति, "उत्सन्न कुखघर्माणाम्‌ दति, क्रथं भीप्ममदं संख्ये * , इत्यादीनि भ्रौढवचनान्यपि भापसे। (२७)

यद्शाच्यकथन, यच्च शाखाथैप्रकटनपाण्डिव्य तदेतद्‌ दय तेजस्तिमिरवत्परस्परविरुद्ध नैश्षत्र स्थातुम्टौत्ि । अतो भवान्‌ मूदढध प्व भवतति न तु पारुडत । तेद्यंव समये पण्डिता कथ घतन्त इत्याद गतासनिति । केप मूढा ममते पुत्रादयो मृता इति गता सूनेवाजख्ोचन्ति न स्वगताखन्‌ । श्चाखक्ञास्तु ममते पुत्रादयो मूढ भगः दुय जता ददयंगतासूनेवादुश्षयन्ति नत गतासून्‌। पण्डतास्तु गतासूरेगताष्श् पत्रादीनायुखोचनिति। गत्तासूना- मगता्ूनामप्युभयेषामतिययाकायप्वेनस्वप्नाथ यद सत्वादुभयत्र-~- ह्मे पदधरन्तित एव दि पण्डिता य ध्रलच्यक्त्दा सदेव गरृह्णन्ति। खदा सयत्र व्ह्मदक्षन हि पाण्डित्यम्‌ । "ब्राह्मण पाण्ड्य निर्विद्य ' इति शृत ¦ अत उक्लक्षणाभावात्‌ स्व मृदप्वनत्‌ पण्डित दत्य } १२॥

व्यार्या १-- सय ए उद्धरण दत्ते, एकर कादम्बरीत द्वितीय गतिया शाड्र्भाष्यत {खक्यानन्दीन्यास्या) कादुम्परीः उद्धरणान्‌ दद्‌ सद्यजतया सिल भविप्यति यत्कीदशी कटिनतमा भापारिखित। तस्या छे८केन । पएतादशी काठिनभापा सरनस्यं माधारणजनाना च दितताषय नं परि्यते। तच कच दुरमोँचत्यगुण पाण्डि्यव्रदरनाय ) कतिपयपण्डिता ता ादर्र्स अपवोधये यु पर सामान्यपुस्पणाषृतेतु तस्या घान दुखुभम्‌। घस्तुते परणण्डसा आपि कथयन्ति यत्‌ स्प स्य कादृम्व्ी' तपा र्ते आपं कठिना दुर, तदे का फथां य॑छकाना विद्यार्थिना च। अत पाण्डित्य तु श्चुरमाच्राया अवलोक्यते) दीर्घसमासा यत्र वियन्ते तथा उपमादियुतानि वाद्यानि अवलेकयन्त, यानि श्राय पनफपृष्ठे समायान्ति } कदापि फदापि याक्यस्य विचिधप्दाना सम्न्ध अपि स्पष्ट न भवति इवाधस्वात्‌ । फदापि कदापि इद गपि न प्षायत यत्‌. रया यस्र विद्यतेतथा तस्यां क्ता क रिति पम {‰ मालि, (३०)

जायते, उच्यते, अयुञशोचः पदान सन्धिकारणात्‌ शोके! जायत, उच्यत, अन्वश्चोचस्‌ सन्धी भविष्यन्ति) यत्न वुघाः पण्डताः अपि बुर कुर्वन्ति, तत्र का कथा बालकानां प्रारम्भिक विद्यायनाम्‌ 1 त कथं शोको, शोकः, जायते, जायतः, उरत्‌ उच्यत; अन्वश्षोचस्, अचु अशोचः इस्यादिपु पदेषु भद्‌ कठ शक्नुवन्ति ! द्वितीयं "लघुत्वं" अपि सन्धो सर्च॑त्र न मागच्छति । यथा शोकः' छघुत्व प्रकरयतिं नतु “ओको' दी घस्वरकारणात्‌ । द्वितीयं शोको" पदं नास्ति, गोकः आस्त एकपदे तु सन्धिः, संयोगः वा भवत, परं एकवाक्यस्य विविघपदेषु सन्धिः संयोगः सवश्वा अन्थंकरः व्याकरणासम्मतः। वाच्येषु यदि विविध. पदानि विरूपतां चदीप्यन्ति तद्‌। श्ुद्धोच्चारणं भपि भवितुं न उदेति । सुस्पष्टतया इदं निवेदने कतं अस्माभिः यत्‌ एकपदे सन्धिः संयोगः वा भवतु । पएक्रः मध्यकारीनः च्छोकः ( यस्मिन्‌ काटे संस्रतं अव्यन्तं कठिनं सज्ञातम्‌ ) दीयते !

“सन्धिरेकपदे नियो निद्यो घात्‌ृपरलगेयोाः। सतरे्^५ निलयः सर च अन्यच चिभापेतः ॥"

सन्धिः प्करपदे निलयः स्यात्‌ पवमेव घातूपसगेयोः निय स्यात्‌, परं वाक्ये स वस्तुतः विवक्षां मपि न मपेक्षते। सूत्रेषु अद्य कश्चित्‌ अपि न छिखत्ति, सत्व तस्य प्रदनः न उपतिष्ठते । अस्माकं निवेदनस्य अयं आशश्ायः यत्‌ सन्धिः पकपदे निलयः भवतु, पव- मेव धातूपसगयोः । खत्रेदु अपि स नित्यः भवतु, परं संस्छत- व्याकरणाद्धसार स वाक्ये विभावितः नास्ति, प्रायः विद्रासः कथयन्ति यत्‌ धाकये खन्धिः विवक्तं अपेक्षते अर्यात्‌ क्रियते नया, परं घस्माफं मते स कदापि भवितुं न देति । मन्येत चेत्‌ (३१)

तदा ख सन्धिः कि रूपः स्यात्‌ तत्‌ पव भं यथास्थानं निवेदयिष्यामि । देदे धातूपसर्गयोः सन्धिः सवन न अलक्त यथा-

व्यवष्िताद् २।१।८९ अस्य उदादरणं दीयते-

हरिभ्यां यद्योक अ[। मा मन्द्रैरिन्द्र हरिमि्यादि।' सगवतः चेदस्य अस्मिन्‌ उदा्रणे धातूपखगयोः सान्यः न्‌ अथलोक्यते, तथा उवक्र्मः सम्रे परे वा आगन्तुं शक्नोति । , अनन सिद्धति यत्‌ छेके अपि सन्धिः पकपदे एवमेव घातूपललगेयोः वैकल्पिकः इृच्छाधीनः घा भवितुं मदति न नित्यः । भर्मिन्‌ विषये शद पूणे- विवरणे यथाख्यानं आमामि-पृषठेड भ्रदास्याम । मध्यकाटिक-सर्छतस्य द्वे उददर्ण दत्त अस्माभिः वत्तेमान वाल कीदृश संस्छृतं छिख्थते सुधास्वादाभः तथा मध्यकालीन संम्छतपक्षपातिभिः तस्य भपिद्ध उदाहरणे दीयते शखस्छतम्‌

पत्रात्‌ तथा 'संस्छत -रत्नाकरः पत्रात्‌ च-- संस्छतम्‌ अयोध्या

(ता. ८-२-१९४९ र) (अ) उत्फटाभिखापा

गताद्के सस्माकं पार्कः पश्चिनरायवन्त गवर्मसणां परमदरणोय डा० शी १० कैखाशनाय काटजूमहाद्यानः नागपुरवि विद्याखय दीक्तान्तभापप संरछतरष्रमाचात्वकस्सम्यान्धना विचार अघोता एव 1 श्री काटज्‌ महादया बदाच्त- ~

"अथ राणमापास्यनि स॑प्रेलान स्था शार्नोति" ति ध्यं मती यात तेनैव वक्त शक्यत यः खस्टरतभापायाः शक (२८)

इत्यादयः दोषाः गुणाः दा स्वेन प्राप्यन्ते । एतादखायाः करन ` तायाः अन्यत्‌ अपि कारणं आक्षि-छष्ष्यी नदति । वाक्येषु सन्धः प्रयोगः भापा-कारटिन्यं बद्धंयति । पूवं निवेदितं अस्माभिः यत्‌ भाप खुवोधाय भवति न तु दुर्वोघाय, दुचोचाय भ्वेत्‌ चत्‌ तदा मोनं वरम्‌ ) वस्तुनः भाषा विचारविनिमयाय भवाति । याद्‌ पतारणी भाषा स्यात्‌ येन विचारविनिमयः कठिनः असम्भवः चा स्यात्‌ ,तद। अस्याः मापायाःकःराभः। प्रथमतुयदा पदाना अथः सुस्पष्टः न भवाते तदा कथं वाक्यस्य १। दीघसमासा

न्धियतानि पदएने दवाघाय एत्र वन्ति । यदि पृथक्‌ पदाना अथः स्फुटः न सज्नायत तदा वाक्यस्य अथे. कथं स्पष्रः भवत आहति । प्रथम तु पद्‌नां पदच्छेदः अङगणितस्य रेखागाणतस्य चा पक्रः जरिकतरः प्रदनः वियत , वस्तुतः विचारस्य मूल्पन तु भाषायाः । क्षनविक्नानं किम्‌! अस्य उत्तरं अस्ति !छुविचारसः' । य।द छखकस्य "सविचारः" सद्धेचारा वा सुसपण्राःनस्युःतद्‌ा कः खभिः कलनस्य 1 अतपर कादुम्बग्तः अय उपदशः मरति यत्‌ समासः सररुतसाः स्यः, प्वमेव वाक्यानि अपि। समासा अपिकादधिक्र द्वितन्रैपदरुताः स्यः । चाक्थस्य विविधपदेषु सन्धिः कदापिन स्थात्‌ । अनेन मागण सार्य आगन्तु श्क्नोति ।

व्याख्या २- गीतायाः शाङ्ुरभाप्यविपये अहं केवलं शद्‌ निवेदयामि यत्‌ भार्यं मूटगीतातः कान विद्यते । तदा कः लाभः पनादश्ायाः व्याख्यायाः तत्‌ भाष्यं पाण्डित्यृण भवतु परं सामान्यजनानां एति दितम्‌ १ अतप सस्टतमन सस्छतेन भवितव्यम्‌, येन आद्ययः सुस्पष्टः भवेत्‌ । मुलग्रन्थस्य खीकातु सरटत्तरा भवितव्या । परं सत्र दं न अवचलाक्यते। मृलग्छोकः वस्तत- कटिनः नास्ति । गीतायाः विचायः 'गम्मासः मबराते । मूलग्छछकस्य अय पदच्खद्‌

(२९)

परं भाषा सरला सुयोधा च , तस्य अन्धस्य अयं महागुणः । परं तस्य न्छाकस्य रोका अवाकनीया 1 तत पाण्डित्यं तृ परचुरमात्रायां अवलाकयत परं मथ-सारस्व च ददयते । वस्तुतः डां परित्वा कथित्‌ जनः सदये पातु व्राकनोत्ति। तां पार्त्वा अनेकै संद्रायाः हृदये उत्पन्ना भवन्ति, वभ निवारण तत्र न =>: "त्व अश्नोचयान्‌ भनुमशाचः

{त्य} प्रज्ञावप्दान्‌ च मापष। पाण्डताः गताखन अगताघ्ून्‌ च

न अनु्ोचन्ति सर्वं छुस्प्ट एव ।

व्यास्या ३ --कादम्बरीतः उद्धरण पाटिव्वा कथित्‌ साप ततु याक्नोति यत्‌ तच दौधतमाः समाक्षाः विद्यन्त, येधां अथक्ररण सपि दुष्करम्‌ । यत्र समाघाःन तिष्ठन्ति तच्च वाक्यपदयु संहिता दता. यन वभैनातीतं काठिन्यं उत्पगादतम्‌ ' अनेन प्रथमे तुदाघः

काल पद्रच्छदे व्ययित. चवा, तदुपरि सन्य अर्थात्‌ “स्वर सदितायाम्‌" पथमे 'दरक्चसणा सयोमे" पदेषु विविध खराणां जायते + वधा "भा" 'अ' "अ

तथा दुलक्चराणां सम्यष्ट्‌ नन्‌ या" वा ष्ट, द" हे" द वा एवमेव अन्येषां वणाना सदहिताींकर्ण पकरूपत्यात्‌ इद्‌ क्षत न अयति यत्‌ कासिन्‌ पद ५ वभः सर क सुस्पष्ट प्व सव विदध सरलतया अवथोचयितं शाकदवारत । पर जह कातिपणोदाहरयनि अप दूाम। मितन्छाकस्य न्याख्पायां न द्रो(च्या सश्ास्पाः श्ताचितुमनदीः--.' सन्न स्ततः (शच्याः { पु. यष्ुदचन्‌ ) पदर वियते, परं सन्धिकारणात्‌ मन्न ष्टोखया "पद दक्तम्‌। व्वाच्या दाष्टः खलिह्ः ( पएकव्चन ) अपि भवितु अदत यथया इय स्विति; श्रोच्या' । अन पक वायं दयत नच स्व्जनमरण स॑दा सेष्यो जापते- पव थपुच्यत धतानन्वरोचस्त्यामिनि 1 आसिन चाक््य दविध्पदानि षिरूपता गतानि सन्ति। (दकः, (३०)

जायते, उच्यते, अनुअशोचः पदानि सान्धिकारणात्‌ शोको जायत्त, उच्यत, अन्वशोचस्‌ सन्धौ भविष्यन्ति । यत्र बुघाः पणण्डताः आपि चदि कुवन्ति, तत्र का कथा वाकानां श्रासम्भक्‌ ष्वेयाष्थिनाम्‌ । ते कथं शोको, श्तोषकः, जप्यते, जायतः, उह्यत उच्यत; अन्वह्मोचसख, अनु अश्णोचः इस्यादिपु पदषु द्‌ क्त शक्युवन्ति ! द्वितीयं “घत्वं अपि सन्धो सर्वै न आगच्छति । यथा शोकः" छ्चुत्व प्रकरयति नतु शोको दीघंस्वरकारणात्‌ । दितीयं शक्ोको' पदं नास्ति, जोकः आस्ति। एकपदे तु सन्धिः, संयोगः वा भवत्‌, परं एकवाक्यस्य विविघधपदेषु सन्धिः संयोगः सवथा अनथंकरः व्याक्ररणासम्मतः। वाक्येषु यदि विविधः पदानि विरूपतां दीप्यन्ति तद्वा श्ुद्धोच्वारणं' अपि भवितुन आदति । सुस्पष्टतया इद्‌ निवेदनं कृते अस्माभिः यत्‌ एकपदे सन्धिः संयोगः वा मवतु । एकः मध्यकाटीनः श्छोकः ( यसिपरन्‌ काङे संस्कतं अल्यन्तं किनं स्नातम्‌ ) दीयते 1

"“लन्धिरेकपदे निदे नित्यो घातृपसगेयेः। के [१ न [.्‌ सुत्रेष्य/प निदः स च अन्यत्र विभाषितः ॥"

सन्धिः एकपदे नित्यः स्यात्‌ एवमेव घातृपसगयोः निलय स्यात्‌, पर वाक्ये स वस्तुतः विवक्षां पिन भपेक्षते। सत्रेषु भद काश्चित्‌ आपे न लिखति, अतपच तस्य पदनः न उपातेठते । अस्माक निवद्रनस्य अय आशयः यत्‌ सलान्घः एकपदे नेत्यः भवत, प्व मेव धातृपसगयोः । सूत्रेषु अपि स निलयः भवतु, परं संस्छत- व्प्राकग्णाजुसार स वास्ये विभाषितः नास्ति, प्रायः प्वद्ाक्तः कथयान्त यत्‌ वाक्ये सान्धः विवक्षां भपेक्षते भयाच कयत नवा, पर सस्माक मतसर कदापि भवितु त्रद्वात। मन्यत चत्‌ (३१)

तद्‌ स खन्धि पविः रूपैः स्यात्‌ तद्‌ एव मदं यथास्थानं निवेदयिष्यामि 1 वेदे धातुपक््गयोः सन्धिः सर्वव न अवलेक्यते यथा-

व्यवहिताश्च १।१।८२

अस्य उदाहरणं दोयते- „ हरिभ्यां यदयोरु या॥*भा मन्द्रैरिन्द्र दरिभिरयादि।' भगवतः वेदस्य अरिमन्‌ उद्रणे धातूपसगंयो" सन्धिः न अरलोाकयते, तथा उपलर्म; मपरे परे चा आगन्तु शक्नोति । ,मनेन सिद्धयति यत्‌ लेके अपि सन्धिः पकपदे एवमेव धातृपलगयोः वेकल्पिक इृच्छाघीनः वा भवितु अहेति न नियः। नरिमिम्‌ पिपये यह पृण लिवरणे यथास्यान सागामि-पृेषु प्रदास्यामि ।

मध्यकाकिक-सस्छतस्य दे उदादस्णे दत्ते थस्मामि । वर्तमान काट कीददा संस्छृतं लिस्थते खुधारवादिभिः तथा मध्यकाटीन सम्हतपक्षपातिभिः तस्य भ्पिदे उदारे दीयेते "सस्रवम्‌

परात्‌ तथा (सस्टृत-रत्नाकर ' पत्रात्‌ च सर्तम्‌, अयोध्या

(ता. ८-२-१९४९ £ } (स) उत्कटाभिलापा

गतद्ध मस्मे पारः पथिनीयवनन गवर्बराणां परमादरणोय डा श्री पं केटाशनाय काटजूमदोदयानां नागपुरविश्व~ विचाखय दीश्चान्तमापणे सस्छतसाषटूभापात्वसम्यन्धिनो विचाय

यघीता प्व। ध्री षारज. मद्ादया वदान्त "अथ राघूभाषास्थाने अंजी न स्थातुं शक्नोति" षति ध्यं महती घार्ता तेनैवं यक्त शाक्यते यः सस्टखमापायाः शरी (रर)

खम्पणं विश्वासं" कर्ति, यः पृणरूपेण भारतोयो भारतस्य सद्यं खरूपं पयति, यस्मिन्‌ वतेमानजगतो वातावरण नाल्पपमापे प्रभाव उत्पादयति, यश्च पव॑त इवाचलः, समुद्र श्व गम्भीरः, घरिज्ीव क्षमावान्‌ । काममघ्ेञ्यां विधाननिमर्पणेन ` सस्रृत-भापाया अतुलमभृदपमानं, परं तदान्तमामेति धिया भाविनं सस्कतेत्कपमवलोकयन्ति य विवेकिनस्तेयु श्री कारजू महोदयानामाभिनन्दनीयं स्थानमिति) सन्यमेव अ्रेज्यारप्र- मापस्मेन स्ितिजगद्‌गुरोमरतस्य मस्तके कटद्भु पएव। भारतमेनं कल्कं क्षाकयेष्यद्यवेति श्री कारजूमहाद्यानां कथनात्‌ सुस्पषएटमभूत्‌ । एतेनेद मपि क्षद्धवति यदस्माकं भारत सरकायो.ऽप्यं्ेञ्या ररूभाप्रात्वमतदपदतुमिच्छति । ॥

प्रदनोऽयसुदेति यदरप्रेजीसदटशीं व्यापक्र भाषां परिल्यस्य भारतं करस्था भाप्राया राषट्भाषात्वमङ्गोकुर्यादिति ! पतदुत्तरं श्री काटजू महोदया ददति-

'“श्लासका यस्या भाषायाः प्रचाराय यतन्ते सा याष्रभपा भवति । सरकाः शी्नातिशीघ्र संस्छृतभापां व्यवहरेयुः"” इति।

राजा काटस्थ कारणम्‌" दत्युक्तखक्तवाक्यस्य पूर्वभागमवद्यै समशथगश्रत। सर्कारः ध्णनव सस्छृतमुन्नतु श्ाक्नात, पर काटक्रारणस्थ अर्थात्‌ काटजनक्रस्य रक्षः करणं प्रजा, अतय्सा यस्या भाषायाः प्रचाराय यतते सा राष्रूमापा भवतीययेकं मतम्‌। यय संस्छतं व्यषदत्य श्ीघ्रानशोत्र रा्रभाषां विदध्यादित्ति कथनमुचितं प्रतीयत । समस्तभारतीयाः संस्छृतरारूमापशत्वा- भरकरसखरा यदि भवेयुस्तर्दिं खरकारोऽपि तानुकरिप्याति। गतद्धिने हेदसवद्दे माननोय पं० जवादस्छिनोक्तमाखीत्‌-(३९३)

> "हिन्दीवन्त दृस्थं प्रचारयन्ति येन परिक्लायते यद्राए्माषात्व- नर्बाणि सरकारायत्तम्‌ 1 तेषां वुद्धो नैतसाधशाक्ते यद्‌ रा्ूमापा- निर्माण प्रजायन्त, भाषयोग्यतायत्तभ्च"।

तस्मादेव कारणादुच्यते यत्परितप्रजाया मनस्सु संर्छृतविजय अचवदयकः। राप्रभाषास्व प्रहने साधारणजनताय। आवदयकता नास्ति मतप्रदणस्य, आपणभापया मोदसुग्धायाः

सोजन्यमूतंय परमाद्रणीय भरी काटजृमयदया राजशचक्ते समुचेतं सम्मान कुवन्ति क्षीर भारतस्य सस्स्वरपमनेतुम्‌ 1 तेषापिर्छा विना विलम्बं संररुतमुच्रीय भारत-भारती-भारतीयः- आरतीयतानां रक्षणस्यास्ति ! पतस्व कारणात्‌ धुनस्तामेयोी खढयन्ति भबन्तिमे खगे भाषणम्य--

“यदि विभिश्वप्रन्तेभ्यो विभिन्न मापाणासुरीकरणाय अथ्सरो दस्ति पषरमापानि्माणरसार्यमतिरडिने सम्पत्स्यते 1 वयमयुरुन्भ्पहे सरकारान्‌ भारतस्य राप्रूभापपदे सस्रते ख्यापयितुम्‌” इति । पत्मन्‌ समय सवय प्रान्तेयु तषां प्रधाना मापा राज-भापाव्वेनाद्गीक्रियते । यथा युक्तप्रान्ते हिन्दी, पदभाट्लासामादिषु चद्रोडियासामीद्यादयः । अम श्री कारजू मष्ादयानां द्ये मीतिरयदनेरुरसाजमापाणामुपथितौ तु सदटत-

दनो विरये यातुमरहतीति, सतय पुनः सरफारसतै तस्तस्य राष्रूमापात्वसम्पादनायातखध्यते, परे प्रान्तोयमापाणां जभाप्वे संसयेचं तातां समन्वयमापादयिष्यति संस्छतम- तस्तस्येय रा्रमापात्यं सुटदम्‌! अघाय प्रदनः सम्भवे यद्राज- भआपा्वमापश्रास्ताः खर्परे म स्यास्यन्ति, भारत चिषताक्ोर जविष्यतीति संस्छतं न क्तु शफ़यते ।

सर्र राप्रमापात्वत्सम्यन्पे नेतारो सुस्पएं मापणप्नितः

(३४६)

1 पूर्वं कदाचिन्माननीय श्री काटजूमहोदयेरकारि । पतेन तेषां संस्रृतस्य राष्रभापत्वाय कीट उत्कटाभिलप। इति निचि कस्पं क्षायते! श्री दुर्गम्बा तेषाभिपामभिलापामवदयं पूरयि- ष्यति 1 वयं तु श्री काटजूमहोद्येभ्यो चघन्यवादानेव समप्य रतरा भवामः

{ संस्त-रत्नाकरः, फरषरी १९४९ }

(आ ) संस्छृतमापाया विश्वव्यापकं महच्वम्‌

(प. धी. गपा नारायण पारीक पएम० पए० महोदय 'सुपरिण्टेण्डेन्ट' पेरस ङाईनरेरी, जपपुर )

[ संस्कतभापयेव भारतवर्षस्य सर्वतोमुखं गौरवं भूमण्डले स्थापितम्‌ । वराका आङ्ग्लभापाश्िक्षेता अद्य तादिदं विस्प्रतवन्तः किन्तु खयं पाश्चाद्या एव तदिद्‌ खीचरुः स्वाङुवंन्ति चति स्थाने स्थान भया सखनियेन्घेपृद्धो पितम्‌। अद्य पेरिस विश्वाियाख्यस्य विदुषो सुखात्पुनरक्रण्येतां नवीनशिक्षितरिति । प्रधानसंपादकः]

चिद्म्येरे अनामली चिश्ववियाटयश्यांघेवेश्नावसरे पाश्चात्य देशेषु संररृताध्ययनस्यावदयकताविपये भाषमाणैः चैरिसाविश्व- विद्यालयस्य संरफत-मदाध्य।पक्रः लुह रेनो ( 1.08 श०५ } मद्‌ामागेख्द्‌चापेते यत्‌ संसारे भारतवपस्य ए्टद्ाः समादरः अनेनव कारणन अस्ति, यत्‌ सर्छृतसदहियमाण्डागारे अस्य

दृश्षस्य पुरातना खस्प्रानयग्यां च नातकपरम्परा रठुराक्षता वर्त॑ते ।

अघ्र तेषु तेषु प्रान्तेषु तामिरट-वद्टी-मदाराषटीप्रभृतीनां चिचिघ-प्रान्तीयमप्राणां मदच्चमविगणय्यापि पतत्‌ स्पष्रं वक्तं द्वङंयते यत्‌ सवास भाषासु या यनन्यस्ताघारणी चिपय-चिचेचन- व्या रद्यते यया च नासां स्वरुपस्यनाऽऽप्रिरभृत्‌ मुटुरपि यया (३१)

विभिन्नपान्तनिवग्िनां भारतीयानामेक्यं सिद्धति सखा तु ताभिः संरकृतमापातः एव प्राप्ता न तु नान्यतः ।

उन्तरीय भारतीयाः दिन्दीमापां राष्भाषापदासीनां कतुं चदपरिकराः सन्ति ! दाक्षिणादयेश्च पएलन्न मन्यते । पतसमीचौन्‌ , नवा म्र वचं न शाक्यते। किन्तु यदि भवन्तो दिन्दीं खोक नेच्छुकाः सन्ति, तदं संस्छृतस्यव स्थितिदंदीकरणोया । यतः । संस्कृतभाषा मुस्ठिमादि-वैदेश्चिक भ्रमावतः अघचुण्णा श्ुद्धाच घतंते । संस्छठमेव कादमीरतः कन्यकुमारी पयन्तमस्य देशस्य सास्छातिकी भाषा भवितु दाक्नोति। संस्छतभाधा न केवलं भारतवप॑स्य, सपि तु पदियामदाद्वीपस्य सर्वोत्छा भाषा आस्ति। पतन्तु विदन्त्येव तत्र भवन्तः यत्‌ अस्याः मापायाः संस्छृति-प्रसारः अषफगानिस्तान-तिव्वत-चीन-ज।पानपययन्तें यौ द्ध धर्मण जात पव । ८ ) > ( ह ) सैस्छृत-रस्नाकरतः ^ संवाद्‌ाः संपादकाभिपरायाश्च” भारत शवर्मरः" श्रीराजगेःपालाचार्यमदेदय- ता. १७ फवरो दिने जयपुरनगरे ऽस्मिन्‌ पदार्पणमकयोेत्‌ । मदामामस्यास्य पाचीनैविदासिकेऽस्मिन्‌ नगरे तदिद्‌ मरयममागमनम्‌ । नागरि कैव्यधापि सात्साहमस्य स्वागतम्‌ । सायं रमनिवासोयान- हर्म्यस्याप्रमागे जयपुर नागर्किखभया ( म्युनिसिपिटरी ) व्यतीय॑तासप संमानपयम्‌ + पतस्योत्तरे खमभायि महामागन साम्प्रतमेव यन्मानपघरं पाठेत तदिमच्रस्य मगरस्यैतिदासि् मदच्यं सुभरशमधोष्यत ! सिन्त भूत रालिरस्य गोर्थस्योद्घोषण- माघ न वाचद्पर्याप्िम्‌ \ यायत्काटं चयं वर्तमानकाटे कन्तव्य- परायणा न भयेन, ताचत्मरगति न॒ उकयुमः भप्ुम्‌ ! दीघ्रमेव लग्र स्म्पर्णाजस्यानस्य प्रमुखं केन्द्र भाविता ' यर्भैतच्या(३६)

सकरस्य भरहारयजाधिरयाजस्य समुखे मदद्धषिष्यत्‌ तथा नगरस्य तन्निवास्जनतायाश्चापि ससुखे मह च्छपूण मविष्यद्‌स्ति 1 भारत- स्य नवनिर्माणि जयपुरस्य महच्यपूर्णं स्थानम्‌ । साच्ैरदेव च तादेद्‌ नगरं प्राक्काछेकं स्वीयं गौरवं प्राप्लुयात्‌ ।

नगरे सददुगं च (नाहरगदढ) विदय॒त्प्रदापमहतीं प्रकाश्टलला समपायत यया नगरस्यास्य सोन्दयंमभूद्णनातिश्ायि 1 खाडं महोदयस्यागमने याक संभाराः पुरा राजतन्त्रद्वाराऽभवस्ताटश्चा पव साम्प्रतमपि समायोज्यन्त ।

€ % भ

(ई ) राजपूताना विश्वविद्यालयस्य शिखान्यासः--

राजगोपारचायैमदोदयद्वारा प्रातः साद्धैदधाधादने राष्रीय महासभायाः (क्रिस ) पतिदासिकाधिवेश्नस्य स्थे मौक्तिक पच॑तिकाया अधिल्यकायां रालपूतानाविश्वाविद्यालय-भवनस्य दिखान्यासः समभूत्‌ । दिष्वविद्यार्यं स्थापयन्नयं खयं स्वमापणे गयैमन्वभूत्‌ । व्याख्याच्च यत्‌ विगतवपेपु यानि महान्ति परिवत- नान्यभूवन्‌ तेषु प्रमुखराजस्थानानामेकीकरणं सवतः प्रमुखभूृतं येन छेतक्निवासिनामाचा प व्यवहाराश्च चरमासुन्नति संस्पृरायुः। यस्माकं संर्रुतावु्यफादटेः समन्वयस्य द्याक्तेः, यस्या मादश्षोः, उदाहरणं च जयपुरस्य कलायां साहिल, धरात्यदिक जीवने धाचि व्यवदारे च प्रलयक्षं समवाप्यते। मध्यकाले याच्या शीघ्रतया मोगखसस्टातिः खीरृता.ऽभूत्‌ तावय्येव श्यो रतया आाघुनिकताऽपि समश्रदड्‌।रता । चद्‌ासन्‌ काचन्न्यनता सभवच्चाद सा दाक्षाया यत्‌ (कथ्िनन्यूनतायाः कारणदिव। राजपूताना-विश्चावेयाय्य सोऽयं सवविद्यामेवाऽऽवदयक तामापृस्येत्‌ ।

व्यष्या- याधुनिक-सस्छतं कीरल् तस्य उदादरणानि दत्तानि । दं तु सस त्त यत्‌ मध्यकाटयिक संस्ट्तस्य यपेक्षया (३७) तन्तु सर अत्ति, पर तत॒ भपि जां अस्ति सखन्धिकारणात्‌। इद्‌ कथ्यत विदद्धि, यत्‌ हतिद्ासस्यकव्थितमध्यकाले प्रायं सवेषु देशेषु तत्तत्‌ देशीया भाषा जाथ्खा अवसेक्यन्ते स वथा तत्का- छोना अाङ्ग्छमापा जाटेख मासीठ्‌। त्त भवतु पर सस्छतस्य जारेलताया अन्यानि अपि कारणानि सन्ति । मह्‌ मन्ये यत्‌ सस्छृतम्‌,' पत्रस्य भाप “सस्व रत्नाकरतः' सरला परं जरिता तत्र गपि विद्यते) वाक्येषु सेहितायाः हानयः (ठकि)

पूव ददं निवेदित मया यत्‌ वाक्ये सस्कृतव्याकरणानुसार सन्ध भवितु न अदंति । न्यूनातिन्यून दं कुर अपि न दत्त भासेत यत्‌ व्याकरणे वाक्ये सन्धिः भवेत्‌ । मन्येत चव्‌ यथा वदव" विद्वांसः कथयन्ति यद्‌ "वाक्येषु सन्धिः वैकल्पिकः तदा अस्यां दशशतायां अपि इच्छाघीनत्वात्‌ तस्य पयोगः अकायः । कीः का हानय सन्ति अह अय ददामि -

(१) सर्वप्रथम तु शम्द्‌/. विरूपर्ता गरढन्ति । विद्धांस्ष* अपि प्रठ्नषाठने छदि कर्वन्ति तदा का कथा बालकानां प्रारम्भिक विद्यार्थिनाम्‌ 1 अदं सु यत्र कतिचित्‌ उदादरणानि शदास्यामे स्थाटीपुलाकम्यायेन 1 "खस्छृतम्‌' पनस्य पकः छख. "उत्कट" मिापा' श्रदत्तः } तत्र विद्यते “.. सस्छतरोएटभापात्वस्तम्बान्धिनो विचारा मघीता पव ' वस्तुतः 'खम्पन्धिन ' "विचारा."*मधी ता, शब्दाः सन्ति, पर धाक्ये सखन्धिकारणाव्‌ सम्बन्धिनो, विचारा, मघीता संजाताः 'सम्वन्चिनो' शष्ट कथ्िन्‌ सपि नास्ति } पवमेय "विचारा" अधीता पु धह्ुवचने न सन्ति। विचारा ' दाब्दः आस्ता "सद तराप्रभादास्यत्तस्वा7यन "समास" यअध्र "विचासः' शाब्दस्य विशोषणं अस्ति । “यघीताः' दाब्दः (३८)

अत्र करियारूपेण (भुतकाखनिशटायां, तयते । इदं वाक्यं आस्त "संसछृतराणएरमापात्वसम्बन्धि्तः विचाराः अधीताः पवदद्‌ तु परते अपि आगच्छति तथा सव अववोघयितुं शक्नुवन्ति । वारकः अपि ज्ञातु श्क्नोति यत्‌ 'सम्बधिनः "विचाराः" “अधीताः" शब्दाः पु० वहुवचने विद्यन्ते । विचार तु संस्कृते शब्दः अपि नास्ति । विचारः, विचारो, विचाराः कद्रेकारके विद्यन्ते । संस्कृतभाषा अधीता मय।' असन्‌ वाक्ये अधीता" श्व खीलिङ्गः यआक्ति। अनेन मः मवितुं अहंति यत्‌ वाक्ये 'मघतिः शब्दः पिङ्गः खीलिङ्गः वा। अस्मिन्‌ प्व डेखे अन्यन्न दीयते यः* पूणरूपेण भारतीय ... --.यश्च पवते इव अचखः...संस्ृत- भाषाया अतुलममूदपमानं ... ... इत्यादि! । “भारतीयो! "पव॑त “सस्छृत- भाषाया इत्यादयः शब्दाः द्ुद्धरूपेण न विद्यन्ते । भारतीयः, पर्वतः, संस्छृतभाषायाः पदानि सन्ति, परं वाक्ये सन्धि- कारणात्‌ विविघपदानि विरूपतां गतानि । ˆ यतुरुमभू- द पमान" चस्तुतः “तुरं अभूत्‌ अपमानं आत्त । प्रथमं 'यतुख- मनृदपम्रान' जारे अस्पष्ट पव । “अभूत्‌! पदं मस्तिन तु 'अमूदू' पचमेव अन्यस्थटेषु चोध्यम्‌।

(२) द्वितीया हानिः दये अर्ति यत्‌ वाक्ये सरिधिकारणाव्‌ पकपदस्य विवघान रूपाणि भवान्त यथा "पतत्‌, पदं अस्ति, परं संहितायां तस्य रूपाणि अनेन श्रकारेण जायन्ते ।

दाब्दः विचिघरूपाणि उदादरणानि एतम्‌ पतद्‌ यथा प्तद्धाफ्यम्‌ र पतन्‌ +, पतान्ेवेदनम्‌

५, पतच्‌ + प्तच्यतुष्टयम्‌ (३९)

पतत्‌ पतर यथा पतद्धाकतम्‌ . 9९ पत्‌ „ पतञक्नानम्‌ ५१ पतल , = पतद्टिखतम्‌ १8 एतद्‌ ), पतडमरः शिसगेष्य ओ „ शिषोऽन्यः (२) र्‌ „ सर्पिरवयवः ४ च्‌ „ धचुष्कपालम्‌ 19 २ ५ 9 दरिददोते क स „ रामस्तिष्ठति ध जिहामूटीय „ कर्करोति ह उपध्मानीयः +» क पचति

अ म्बस्वर्गेषु तथा ह,य, च, र, क, ज, म» <, ण, न, ञ्च, भ, घ,ढ,ध,ज,व, गड, द्‌, पतिषु व्यञ्जनवर्भेषु परेषु भकासन्ता- स्परस्य चिसर्मस्य लोपः मवति । यथा- स आगच्छति, देचा सभ्या द्व्यादे ।

श्व, प, स, घर्तपु परेषु पिसगस्य लोपः मवत्ति। यथा रामं स्थाता । “भो भगो यो सपूवेस्य याऽ 1 ८1 ९1 १७।

व्याख्या-- पएतस्पूर्वस्य राः यदिशः स्यात्‌ सरिपर। ठोपः श्राकलर्यस्य+ 1८1 ३। १९

व्यास्या-- अवर्ण पर्वयो. पदान्तः यवयो" छोप वा स्यात्‌ @

आद्धिपरे । "खपरे शरि वा विसर्गरोपः वक्तव्य '

अन्न केवकं दधे उदग्दरण दीयते येन स्ंस्टृतस्य काटनतायाः कारणं सुस्पष्ट भवेद्‌ । मापा-सारदयाय षदं मावर अमिन यत्‌ यथा साध्यं वाब्द्रा" स्वक्प तिष्ठन्तु, विरूपता विविधरूपाणि (8०)

वा न ग्णन्तु कटिनतायाः उताद्नाय । वाक्येषु- सन्धि-करणे कः खाभः अहं अद्यावधि न जानामि । यदि पण्डिताः वस्तुतः इच्छन्ति यत्‌ सखंस्छृतं केवर तेषां भाषा तिष्ठेत्‌, तस्य सवत्र सर्वेषु जनेषु वा प्रचारः न भवेत्‌ यथा अद्य प्राप्यते, तदा वाक्येषु सन्धिः भवेत्‌। पर यदि पण्डिताः भारतीयाः वा इच्छान्ते यत्‌ संस्कतं भूयः अपिं देशस्य राष्रमाप( अन्ताराष्टरय भाषा च भवेत पूत्रचत. तद्‌ए तस्य सारद्यं आवदयकं आनिनाय च । कः वारकः "पतत्‌, हराव्दस्य एतानि सर्वाणि रूपाणि स्मतं ज्ञातुं वा शक्नोति तथा कः छामः पतेन। वारकेपु अनेन मार्गेण संस्छतस्य कदापि प्रचारः न भवितु सहेति 1 प्रायः भारतीय-वालकाः संरूृतं न परन्ति कारिन्य-~कारणात्‌। ते प्रायः कथयन्ति सस्कृतं अत्यन्तं कठिनम्‌ । तेषां दद्‌ कथनं स्यं युक्तियुक्त च । भय वियाख्य- महावियाखय-स्कुखुकालिज विदयाथेपु अयं भयः सदैव तिष्ठति यत्‌ संस्कृतं काठेनं यत्व न परनीयम्‌। यावत्‌ अयं भयः वियार्थिपु तिष्ठति तावत्‌ तेप कथं सस्छृत-भ्रचारः भवितुं अहेति । यदा ते न परिप्यन्ति तदा देशे अपि संस्कृत-प्रचारः असम्भवः ।

अतपव मदय समयः आगतः अस्ति यत्‌ देदस्य विद्धांसः पण्डिताः विचारपेय॒ःयत्‌ केन उपायेन सस्ते सारदयं भागच्ेत्‌, तथा तस्य रते कानि कानि संश्चोधनानि आचस्यकानि सन्ति केवट इच्छामात्रेण क भवते {? उपायेन इच्छापू(तिः भवतु अहंति। अद्य पण्डिताः इदृशं संस्छतं भाषन्ते “ श्री जचाहर- दारो वदति । ते इद्‌ अपिन कथयन्ति “श्री जवाहर्छाखः वदति 1» वस्तुतः नाभ त्ति “जवादरखार'" । 'खाखो' कि अदं न जानामि ? संस्कृते खारो' काचित्‌ अपि शब्दः नास्ति । हिन्यां लालो' ल्नीटिद्ध, भवति । दवितीयं तस्य कथनस्य फा माचद्यकता ४९

विक्चेप-नाम अपि 'विरूपतां' गच्छति । द्द्‌ विश्वस्य सन्यास भाषासु वितु न अहंति ! न्यूनातिन्यूनं नामानि तु खस्पे तिष्ठन्तु । "विज्ेपसंक्ञानाम्‌' विपये अर्थीत्‌ पुरुप-नगयादि नाम्नां विष्ये अयं नियमः कार्यः यत्‌ ते.स्वरूपे तिष्ठन्तु । वस्त: पुचे- वाक्यं अनेन भकारेण लेखनीय उच्चारणीयं च यथा “श्री जवाहर लाल वदति” । एकस्य नवीनखस्य रचन अवदयकी-अर्थात्‌ "“विखरगादक्षनम्‌?' । व्याकरणानुसारं विश्वमस्य प्रातिः तु भवेत्‌ परं छप मन्येत । यहं मसि खम्बन्पे पू्णस्ेण कथयिष्यामि यथास्थानम्‌ 1 अत्र तु केवरं सङ्केतमात्रेणं निवेधते । विश्वस्य अन्यासु भावस विस्तगेस्य पतावान प्रयोगः न भवतिं यथा संस्कृते जायते । केन प्रकारेण प्वसर्गस्य प्रवोगः न्यूनतमः स्यात्‌ ददं विचारणीयं विद्वद्धिः। स्माकं मत तु “विसाद शनम्‌” सं आातदयकं येन विसखभस्य लापः मन्येत 1 अयं व्यापकः नियमः स्यात्‌ यः सरवर लगेत्‌ समानश्चव्दान्‌ पदानि वा विदाय वथा स्मः, स्म, रमा, रमाः, मती, मतीः, इव्यादयः) अस्माक मते तु दे से कट्याणकरे (९) "मसे हित। चक्ये" (२) "विसर्गादरानम्‌' । अन्यः मार्मः न वियते लौकिक-संस्छतस्य कल्याणाय । दद्‌ अस्माकं निधितं मतं मास्ति यत्‌ यावत्‌ संरछृते श्यं सुधार न कैरिष्यते ताचत्‌ संस्कतं कदापि व्यावहारिकी भाषां न भविप्य- त्ति, तदाका फथा तस्याः राधूमापात्वस्य सन्ताराग्रियभषपा त्वस्य स्वं संस्छत्यमव्चन्तकाः विचारयन्तु । ध सहं अस्मिन्‌ काश्चित्‌ हानि सप्ेन सवलठोकयामि । न्यूना तिन्यूनं सवं सैर्छतक्ाः मन्यन्ते यत्‌ "वाक्ये खन्िः वेकास्थकः । अर्थात्‌ करियेतन ा।मम निवेदनं श्दं स्ति 1 यदि क्षन्धिकारणत्‌ धापयेषु काटेनता घल्ञायते, वदा तस्य का मावदषकता । शे

एवमेव अन्यानि उदाहरणानि अपि मध्य-कालिक-वतेमान कालिक संस्कृतस्य । पाठकाः तानि उद्धरणानि पठेयुः, तथा स्वयमेव अचुमवेयुः यत्त तानि अवाधरूपेण पितुं शक्युवान्त न वा। सन्धिकारण।त्‌ क्षणे क्षणे पदानां रूपाणि परिवत्तन्ते । अनेन बणनातीत काठिन्यं, उत्पद्यते! पदानां इद्धस्वरूपं अपे ज्ञातु जनाः समर्थः न भवन्ति । इदं निवेदितं मयां यत्‌ सवे नियमरूपेण सन्धि-प्रयोगेण पदच्छेदे दीधः समयः नष्टः भवति। अय स्वतः एव एकः जटिलः प्रदनः भवति । मस्तिष्के पदच्छेद करणं आवदयकं सञ्जायते । पठने सवेषां जनानां अये ` उदेश्चः भवति यत्ते वाक्यार्थान्‌ श्योघ्रातिश्चीघ्रं जानीयुः गन्तु वा । पर तत्काये भवितुं न अहेति यावत्‌ पदच्छेदः न क्रियते । अनेन वाघा सआआपतात। अस्मात्‌ कारणात्‌ काश्चत्‌ सपि अवाघरूपेण वाक्याना परनपाठन, अथम्रहणवा कतु न रक्नोत्ति। मतः वाक्येषु सान्घः न कायः। सनेन शुद्धोचारणं अपि भवितुं न अहंति। अदद्धो- च्यारणात्‌ व्यथेहास्य भवति, अभमीष्राधेलाभः न सञ्जायते तथा श्रमः उत्पययते। यथा एकस्मिन्‌ स्थले आगञख्छति, (नमोाऽदेततस्वाय मुक्तिदाय पठने नमे। दैत त्वाय मागच्छति । श्रोतारः "नमः दवैवतचछाय अववोधयितु शक्युवान्तिन तु (नमः अद्धेत-तच्वायः यथा पुस्तके , वियते यत्‌ लेखकस्य अर्भां अस्ति । द्वितीयं सन्धो (नमः देत तचवाय' "नमो हंततखाय' मविष्याति प्वमेव (नमः अद्रततस्वाय' नमोऽदंततचाय नमा देततत्वाय' (यतः अद्यदवः (5) षद चिह्वं मपि नर्दधयते यन अ अक्षरस्य छोपः सन्धा क्ातः स्यात्‌) उच्चारणे श्रमः सवदयमेव उत्पन्नः मविष्यति, यतः सन्धौ टदे वाक्षयं पकं रूपं ्रदयीप्याते । जनेन क्तिष्यति यत्‌ वाक्येषु सन्धिः ननानर्करः यतः ठेखकस्य अर्थैः सुस्पष्टः न जायते, मापितु समः (७५)

उत्पद्यते 1 नषि, नदि अथस्य अनर्थः भवाति, यथा सत्र मवलोक्य ते। मतपव “नमः अद्तेतस्षायः कथनीयं आसीत्‌, येन भ्रमस्य आशङ्का अपिन भवेत्‌ । दवमेव अन्यस्थछेषु अपि र्यम्‌ । इदं अपिं कथ्यते यत्‌ पे सन्धिः सावश्यकः। सिन्‌ सम्बन्धे अदं सपिस्तरं थथास्थान निवेदयिष्यामि 1 अद्य तु ण्ये अपि सवत्र खत्थिः अवलोक्यते तदा का कथा पद्यस्य । इदं प्रतीयते यत्‌ आधेकश-पाण्डतानां मताुखारं येन शध्रकारेण सरछृतं अयन्तु अरे स्यात्‌, येन भवाधरूपेण सस्छृतस्य पठनपाठने, भार्ण, उश्यारण सपि नं भवेत्‌, तल्लवे करणीयं व्याकरणं-सम्मतं असम्तं घ! । पर इदे दितकरं न मसेत! द्धरन्‌ मदं भसि एक" सावेजनिर' कायं कर्ता । सस्छृतक्षेत्रे धराय; स्वे वाण्डत- र्यथा, मां जामन्ति तथा अह तान्‌ चिदुपः जानामि) प्राय. प्ते. भ्यः एविद्द्भयः अस्माकं पनःयवहारः निरन्तर चकति, तथा सम्व्रि्टने परस्पर सस्म।पण अपि भत्ति! यदा यद्‌ देश्षे सररत-सम्मेटनयनि मवन्ति, तदा तदा तेपा दामानि तु मवदय- मेय भवस्ति। अस्माक येतिदयसेके आगरानगरे (भ्राचीने ख्नपुरे } दवे अ० भा० संस्कृत मासम्मे्टने अभूताम्‌ मास्तीय ¶वदाध्रचारसमितेः तच्छाकधनि, यस्याः समित्याः सौमाग्य~- चशाद्‌ घं प्रघानेमघ्री अस्मि 1 एतयो सम्मेटनयोः देशस्य प्रायः सवेषां महाविदुषा मदान्‌ सर्मद्‌ सथ्जातः

श्रायः सर्वदं धेदुषां सावणानि सन्नातानि । तेषु विद्धसषु धायः स्पा परान्तानं वेदांस वासन्‌ िदेपतया उन्तरमारतस्य दाक्चिणम।रतस्य च। दद्‌ नियेदने चेखिद्यते मे यत्तः यत्ते प्रायः सथास्वेण संस्छतमापण कतु न शेकुः, प्क द्वय घा पिदांसं विष्टाय ¦ तेप. पाण्डिदे खन्देष्टस्वल म सासरीत, न यस्ति, परं तेप भापणेषु क्षन्धिकारणात्‌ पवां न सगच्छति स । त्ते (8२)

पकपदे तत्‌ भवत परं चाक्ये नियमतः वारितः स्यात्‌. इदानीम्‌ । संस्कृतस्य कारिन्यकारणात्‌ तस्य परमः दाख: सञ्जातः । यादे विदांसः अस्या दिशि ध्यानं न पदास्यन्ति तदा संस्छृतस्य रोप: अविष्यति, तदा तेन सह भार्तीयस्भ्यतायाः भारतीयंसस्छृतः' भारतीयधप्रस्य, अध्याःमवादस्य च विनाशः सम्पत्स्यते 1 अन्ते आय्यैजतेः नाशः, विश्वर्ान्तेः नाशः विनिश्चितः। सवं जानन्ति पच । "घमः एव हतः दन्त, धमः रश्लते याक्षितः " वेद धर्मैः अपोरूपेयत्वात्‌ रश्वर-घमेः वास्तविक-मानवधमेः।

मं विदाय मानव-दहितं लोकच्राणं च भवितु न अर्हति । अतएव

संस्छृतविद्वांसः विचारयन्तु यत्ते दुराप्रहात्‌ निरथक-भापा-

काठिन्यात्‌ रोकना इच्छन्ति रोककस्याणं वा १ यत्‌ इच्छितं

स्यात्‌ तत्त्‌ पच करणायम्‌। मह्‌ भूयः भूयः नवद्याम यत्‌ मापा

शयु्रोघाय भवति न तु दुबधाय । दुर्वोघाय भवेत्‌ चेत्‌ तद्‌। मोनं ' चसम्‌ । दुवौघत्वे काठिन्यं संस्कृते आनीयते केवलं , पाण्डित्य

प्रददीनाय, येन अर्मके सस्व विनयेत्‌ ।

(३) कतिपयजनाः कथयान्ति “स्थिः श्नोभां बद्धय॑ति छघुत्वं ` न्च आपादयति" । परं इदं अपि विचारणौयं तैःयत्‌ कानामश्ोभा यया व्ण॑लातीते कारिन्यं उत्पयेत, पण्डितानां कते द्‌ शोभनं, स्यात्‌, परं इच्छितं स्यात्‌ संर्छृतं जनभापा, राष्टभ्नपाच तदा मापासरारल्ये आवदयकम्‌। यंदि संस्कतनक्नाः इच्छन्ति यत्‌ संस्छृतं केवरं अस्प-संख्यकजनानां अर्थात्‌ कोरि-पुरुपेषु अत्पजनानां पण्डितानां वा भापा भवेत्‌ अथवा संस्छतं

नदयेत्‌ तदा ते केवलं शोमां वद्ध॑यन्तु, कथितलघुत्वं भापादयन्तु, परं यत्ते संस्कृते जन भाषां कामयन्ते पूर्ववत्‌, तदा ग्यावहारिक(४३)

द्या कार्यं करणीयं एव । उयावहारिकतां विहाय कथं कव्याणं भविष्यति मदं न जानामि । द्वितीये वाक्येषु वस्तुतः सान्धि- कारणात्‌ न सोमा वद्धैयत्ति न लघुत्वं मागच्छति, पितु कारिन्यं आयाति । यथा "अरणब्युरदैगरेजी भाषणं प्रचारः देशेऽवलोक्य- ते । कघुत्वं नाम कि, इद तु पठते अपि न भागच्छति । छडोचारणं

आपे भवितु न मर्दति । शदे वाक्यं भर्ति "अरवी-उद्‌-अत्रेजी- भाषाणां चारः देशे अवलोकयतः । सन्धौ "अरध्युदगरेजी" कथित्‌ अपि ज्ञातुं न शक्नोति सहसा, यत्‌ कके कथ्यते! का „हानिः यत्‌ इ& पद च्छेदुपूवकं चिख्यते । ससं सुधार; भाचदयकः 1 यच्च विशेषसक्ञाः विद्यन्ते, तदा तत्र पदच्छेद पूवकं लेखनं आव्य. कम्‌ । मदा बिद्धान. प० भरीपाद दामोदरः सातवलेकरस्य शं

निशितं मतं अस्ति यत्‌ सारद्याय सौविध्याय च पदच्छेद्पृरध- दः लेखनं ( समासादिषु यत्न विविघ-दाब्दानां परीकरण भवति)

आचदयकम्‌ 1 तैः सह सस्माक पृण-सम्मतिः विद्यते । खघुत्य चस्तुतः न आगच्छति यथा--

"तास्ते प्रे्यापि गरष्डन्ति... १" द्‌ वाकयं अस्ति तान. (दोकान) ते भ्रेल्यं मपि गच्छन्ति ५... तान्‌ ते सन्धौ भवति तास्ते "1. म्न स्‌. भक्ष,

यिकः जायते \ मतपव रधुत्व सर्यश्र न आयात्ति अपितु प्रायः चद्धिः स्नायते! कयडिन्ये ठ्‌ सन्धौ याति पव .सख्यतः

वाक्येषु । अत्व पद्‌ विष्टाय वाये सन्धिः अकार्यः । ययं आवदयकःः नियमः1 (४9 चाक्येषु सन्धि-कारणाद्‌ मदान्‌ दोपः ययं मागच्छति यत्‌ फथित्‌ मपि अयाघस्पेण पठनपाटनं मापर्णं कतु न राफनोति न द्युदधोश्चारणे अपि। पकं उदाहरणं कादम्यरीतः दत्त भासित (४४)

एवमेव अन्यानि उदाहरणानि अपि. मध्य-कालिक-चतेमान कालिक संस्कृतस्य । पाठकाः तानि उद्धरणानि पठेयुः, तथा स्वयमेव अच्चभवेयुः यत्ते तानि अवाधरूपेण पठितुं शक्चुवन्ति ने वा । सल्धिकारणात्‌ क्षणे क्षणे पदानां रूपाणि परिवत्तन्ते । अनेन बणनातीतं काठिन्यं. उत्पद्यते । पदानां शद्धस्वरूपं अपे ज्ञातु जनाः समर्थाः न भवन्ति ! श्दं निवेदितं मया यत्‌ खच नियमरूपेण सन्धि-प्रयोगेण पदच्छेदे दीधः समयः नष्टः भवति। अर्य स्वतः पव एकः जटिलः प्रदनः भवति । मसितम्के पदच्छे

करणं आवदइयकं सञायते । पशन सवषां जनानां अर्य ` उदेशः भवति यत्ते वाक्यार्थान्‌ छोधात्तिश्शीतरे जानीयुः गृदधन्तु वा.। पर तत्कार्य भवितुं न अंति यावत्‌ पदच्छेदः न क्रियते । अनेन. वाधा आपतति । अस्मात्‌ कारणात्‌ काश्चित्‌ पि अवाघरूपेण वाक्यानां पटनपाठने, अथव्रहणं चा कर्त न शकनोति। अतः वाक्येषु सन्धिः न कार्यः। अनेन शुद्धोचयारणं अपि भवितुं न अर्दति। अश्रदो- ष्वारणात्‌ व्यथैदहास्यै भवति, सभीप्राथेलाभः न सञ्जायते तथा श्रमः उत्पयते। यथा एकस्मिन्‌ स्थले आगच्छति,

(नमौ.ऽदवेततच्वाय सुक्तिभ्रदाय'

पठने नमे! दैत तस्वाय आगच्छति । श्रोतारः "नमः दत्तस्वाय? अवचोधयितुं शक्रुवन्ति न तु (नमः अद्धेत-तच्वाय' य्था पुस्तके . विद्यते यत्‌ लेखकस्य अर्भां आति । दितीयं सन्धो नमः देत तच्वाय' “नमो दैततच्वाय' भविप्यति एवमेव (नमः अदे्ततस्वाय' नमो.ऽदतवतच्वाय' (नमो देवत्वाय" (यतः अयद्वः (<) द्द चिद्वं अपि न दीयते येन “म' अक्षरस्य छलोपः सन्धौ क्षातः स्थात्‌) उश्वारणे श्रमः अवदयमेव उत्पन्नः भविप्यति, यतः सन्धो शद वाफयं एकं रूपं दीप्यति । यनेन सिध्यति यत्‌ वाक्येषु सन्धिः योरानर्थकरः यतः ठेखकस्य अर्थः सुस्पष्टः न जायते, आतु श्रमः (६५)

उत्प्यते । नदि, नहि अथस्य अनर्थः भवात, यथा थत्र भवदोक्य- ते। अतएव नमः गद्धंततच्वाय' कथनीय आसीत्‌, येन भ्रमस्य आशङ्का अपि ने भवेद्‌ । एवमेव अन्यस्थदठेपु अपि अद्यम्‌ । इद्‌ अपि कथ्यते यत्‌ पद्ये सम्धिः आवदयकः 1 सस्मिन्‌ सम्बन्धे अदं सविस्तर यथास्थान निवेद्यिष्यामि 1 अय तु णये आपि सवत्र सन्धिः मवलोक्यते तदा का कथा पद्यस्य । दद्‌ प्रतीयते य्‌ आधेकांश्ष- पण्डितानां मताजुसारं येन प्रकारेण सस्कृतं अस्यन्तं जाश स्यात्‌, येन अपाधरूपेण सस्कृतस्य पटनपाठने, मापा, उच्चारण अपि न मवेत्‌, तस्मव करणीय ध्याकरण-~संम्मत असम्मतं च! 1 परं इदं हितकरं न अस्ति। दाघकराङात्‌ अद आस्मि पफ" सावे्ननिक' कायत । सस्छृतक्चेते प्रायः स्वं पाण्डित- चर्य्या; मां जानन्ति तथा अदं तान्‌ विदुषः जलनेामि। प्राय. प्ते- भ्यः चिद्धद्धवः अस्माक पठव्ययहारः निरन्तर चखा, तथा सभ्मि्टने परस्पर सम्भेशपण अपि मवति) यदा यदम देत्ति खरुरृत-सम्मेखनानि भवन्ति, तदए तदा तेषां द्रीनानि तु अवदय- मच भवन्ति! असराक देतिहासिके आगरनगरे (प्राचीने ख्यश्नपुरे) दे सऽ भार संसृत महासम्मेने अभूताम्‌ मारत्य ¶वचाप्रचारसलमितेः तच्वावधनि, यस्याः खमिन्याः सौभाग्य बश्ाच्‌ भं भ्रचानमेत्री अस्मि । पतयो सम्मेटनयोः देश्चस्य भायः सर्तवा मदाविदुपां महाम्‌ सम्पद्‌ सथधजातः

प्राय. सवेपी विदुषां जापृणानि सञ्जातानि । तेषु विद्धच्छु प्राय. सवेषां प्रान्वानां विद्धांस असन्‌ विकेपतया उत्तरभार्तस्य दृ्चिणमार्तस्य च।\दृद्‌ निचेदने चेखिद्यते मे चेतः यत्ते प्रायः अवाघरूपेण सर्छ्तमापण कत्त म श्राकुःः, पफ दयता चिद्धांसं दिद्यय 1 तेष्पं.पाण्डल्ये सन्देहस्य म आसाते, नं अस्ति, प्रर तेषु भापणेपु सन्विकरारणात्‌ प्रचाहव्वं ग सागच्छतिख।ते (88)

अवाधरूपेण संस्कतभाषणं कक्तं समर्थाः न भवन्ति स्म । सन्धियुते मापणे एका अन्या अपि वाघा आपतति। पूर्वपदस्य रूप परपदस्यरूपात्‌ निर्णीतं मवति यथा “भार तीयो जनः" "भारतीयः पुरुपः" पवमेव अन्धस्यलेषु विचारणीयम्‌ ¦

, प्रायः सर्वे विरद्धासः परस्पर सम्भापणे खीङुर्वन्ति स्म यत्‌ वाक्येषु सान्धि-कारणात्‌ अवाधत्वं प्रवाहत्वं न॒ आयाति । कातपयावद्वासः यथा साध्य सान्ध-सादहद्यन भाषण कुवन्त स्म परे अनभ्यास कारणात्‌ तेपां भापणेपु अपि प्रवाहत्वं न आगच्छ- ति सर । तेषां विदुषां मध्ये एकः पण्डित याजाचायं~ र०पण्वी० दीक्षितमददय, अध्यक्ष, संस्कृत-महाविदययाखय, भारतीय विघा- भवन, सुभ्बदस्थः आसीत्‌ यः सस्कृतं अवाघरूपेण अवद्य भपते स्म) परं स अस्ति महाविद्वान्‌ व्याख्यान-वाचस्पतिः) परं यदि सदस्रपु महाविदस्छु पण्डतेपु एकः अपवाद्‌मात्रेण तिष्ठेत्‌ तदा तेन भवति किम्‌ ! अपवादः तु नियमं सिद्धं करोति । अहे अन्यषा 1चदुषा तरस्कारन कराम । त ठ सच अस्माक पूज्याः सन्ति श्रद्धास्पदाः अपि । जहतु एकां सदां वार्त कथयामि सस्छृतदिताय, देशषहैताय च येन सस्छृतं भुयः अपि रा्रूभापा अन्ताफष्रयभाषा च भवेतत्‌। अहं न जानामि यत्‌ सस्छत-विद्धांसः इद्‌ तथ्यं जनतासमक्ष खीकरर्प्यान्तन वा परः हृदये ठ अवश्यमेव अस्माकं निवेदनं "सलं इति स्वीकरिष्यन्ति ! समयः आगतः अस्ति यदा संस्छतहिताय सलं ' निर्भीकतया फथ्येत । वाक्येषु सन्धियुतं संस्छतस्य करिनतायाः अहं एकं अन्ये उदादरणं ददामि । अय प्रचित-संरुरुतं कथित्‌ भवि धवणमात्रेण रिक्षितं न शस्नोति। संसारस्या सन्याः भाषाः जनाः रचणमात्रेण श्विक्षितु, वक्तु, अववोधयितुं शर्लुबन्ति, परं 8७)

संस्कतं परमेन विना न आगन्तुं श्क्नोति । ददं सस्छेतस्य वणेनातीताया करिनंतायाः एकं उषटव्‌ प्रमाणम्‌ । ददर सस्छतं यत्‌ सघः द्ी्ते कः वराकः यबाधरूपेण पठित, भावेतुं, अववाधायेतुं शाक्मोति-

गीनात ( छाङ्कर-माप्यम्‌ , अध्यायः २ न्छोकः १२)

न त्वेवाहे जातु नास्ते न त्वं नेमे जनाधिपा. ¦ न चेवं न भविष्याम सवे वयमत्त.परम्‌ ॥

शाहर्माप्यम्‌- त्व त्व पदटर्द्या्थश्च जातु कदाचिन्नासीरि- ति ने किन्त्वासीरेव , अतीतानायतदेष्ेत्पस्याष्िप जामदएदिप्विव त्वमस्येव । यथा जाग्रति तिष्ठत पय तव खमरतम्रन्य खप्रे तिष्ठत प्व सुपतिसम्बन्धे , खुपतौ तिष्ठत पव जाप्रत्सम्पन्धस्तथागत- येदे तिष्ठत प्यतदेदसस्यन्ध पतदेहे तिष्ठत पव भाविदरेहलम्य- न्धो तते्यस्त्वन्यथा खखदुग्लादिवेचित्यासम्भवारकम यैचिष्यादेव तय सखाद्विषैचितरय, ततस्तारग्विधकर्मकत्तस्तव!- स्त्य देषान्तरेषु खद्धावस्स्घन्यथा कृतदानाऽकृताभ्यागमपसङ्कात्‌ ज्न्मान्तरफत कमे भु्नेते जम्तमोऽधुन। ' इति, ' यत्कमे शुखते तदभिसम्पधते ' श्यादि श्वुति-स्छत्ति-विरोधप्रसङ्गा्य पूय फतस्याधुमा सघुनाकृतस्य कमेण. फटे भाषिजन्मन्यनुभुज्येत । तथव शूयते ' प्राप्यन्त कर्मणस्तस्य य्किशचेह करोत्ययम्‌ 1 तसराल्लोकाद्युनरेत्यस्मे लोफाय करमणे इति यतस्ततेा ाघ्रदा्यवश्याछितयं गतदेदेषुं सायिदेदेष्यपि ददानीपिव तव भिष्वपि काटपु सद्धावोऽस्त्यवत्यथः। पतेन स्वम्पदाथस्यात्मरना दे्ेन्ियादिभ्यो भिघ्रत्ये नित्यत्व च स्रुचि भवति । दमे जनाधिपा मासद्निनि न, फिन्दु दव पदार्यत्वादिरेषात्‌ प्रिपुरुष्टिप्यास्रपनेव 1 यथा मदं तथेवतेऽपि निष्यातिद्धसत्तभावा(४८)

इत्यथः । जनाधिपा इद्यावि्या चत्तिभेदेन वहुवचनं न त्वात्मभेदन । तद्भेदे प्रमाणाभावात्‌ । नन्वाल्ेदे प्रमाणाभाव इति यदुक्तं नदतिसादसं, आत्मतच्चे विचायेमागे त्वास्मेकत्वे न॒ धघरते। प्रलयक्षादिभ्रमाणविसेधाव्‌ । तथाह । यन्य अदप्रल्यय- भेद स्तत्रतचारमभेद इति प्रतिदेदमदंप्रलययमेद स्य प्रदयक्षेणोपरभ्यः मानत्वदेकत्वे तु स्वमहमयमेदयादिव्यवहारटो प्रसङ्गात्‌ ततः आत्मभेदे प्रयक्षं प्रमाणम्‌+आत्मा प्रतिव्यक्तिभेच्नो भवति व्यक्तीनां भिन्नत्वाद्ववादिवत्‌, आत्मा भिन्न पत भवति प्रतिव्यत्तयदेप्रल्यय- भेदात्‌ व्याक्तेप्रययमेदात्‌ घटादिवदिलयादयनुमानं च भमाणम्‌ । "अदिति्देवा गन्धर्वा मनुष्याः पितरोऽघ्खराः' इति देवादिभेदपर- तिपादक श्च॒तिश्च प्रमाणम्‌ 'देवदानवगन्धवा यक्षराक्षसकिन्नय इत्यादि पुराणवचनै च शरमाणम्‌ । यद्यालेकत्वमेवाभ्युपगम्यते तर्हि तच खुखदुःखाए्दिञ्यचस्था च न सिद्धयेव्‌ । ध्कस्िन्‌ दुःखिनि खखिनि च सर्वेऽपि दुःखिनः खखिनश्च स्युः।

च्छोकस्य स्थः ठु सुस्पष्टः एव; पर श्लाङ्करभाप्यं कठितमं

^ र्व

वयत । छाकस्य पद्रच्खछद्‌; अत्र दायत-

पद्च्छदः-न तु प्व अदं जातुन आसंनत्वं न दमे जनाधिपाः नच पवन भविष्यामः सर्वै वयम्‌ मतः परम्‌ ॥ न्छोकः सरलः 1 वस्तुतः तस्य व्याख्यायाः आवश्यकता न अस्ति, परं व्याख्या काेनतमा, या श्रमं उत्पादयति । परं वाक्येषु क्न्धिरदेतं श्ाद्करभाप्यम्‌' स्वै सरलतया अववोधयितु श्क्छुवन्ति । सखन्धिराहिते “नाप्यम्‌” इदे रूपं मावेप्यत्ति- त्वं त्वं पद्याः च जातु कदाचिच्‌ न आसीः इति न एत

~

आक्ली; एव । अतीतानागतदे दोत्पत्यादिप जाय्रदादिप व स्यं (४९)

अहि एव्र। यथा जात्रति तिष्ठतः एव तव सखम्रलम्धन्धः खे तिष्ठतः पव सुपुसम्बन्धः खुप तित पत्रे जाप्रत्सम्बन्धेः तथागतदेहे सिवः एव एतद्द्‌ खम्बन्धः पतदहे तिष्ठतः पव मावि- देष सम्बन्धः अह्गीक्तैव्यः तु अन्यथा सुखदुःखादि वैचिभ्याक्तंभवात कर्मवेचित्यात्‌ पव तव॒ खुखादिवेधित्रयं ततः तादफिवधकमं- कतः तव अस्ति एव देहान्तरेण सद्भावः तु अन्यथा र तद्ाना छृताभ्धागमभरसङ्गात्‌ । 'जन्मान्तरछृत कम अुखते जन्तवः अघुना" दूति यत्कर्म कुखते तत्‌ मभिसंपदयते, इत्यादि श्वुतिरातिविरोधः- प्रसङ्गाद्‌ च पूर्वकृतस्य सथुना सघुनाकुतस्य कमणः फलं माविजन्मनि भमुभुज्येत । तथा एव शूयेते श्राप्य अन्त कमणः तस्य यत्‌ किञ्च दद करोति भयम्‌। तस्मा छोक्रात पुनरेति अस्मै टोकाय कमेण ॥" इति यतः ततः जाप्रदषच्यवस्वाछु इव गतदेहेषु भाविदेदेषु सपि ददनं इय तव च्रिषु, अपि कापु सद्भावः अस्ति टय दति जथः। पतेन त्वं पदुाथस्य आत्मनः देदेन्दियादिभ्य- भिकतत्व निद्यत्वं च सधयितं भवति। इमे जना" पाः च न माखन इति न किन्तु स्वै पदूा्थ॑त्यप्विशेषातच्रिपु फा- केषु आसन्‌ पव 1 यथा अहं तथा एय एते अपि निलयत्तिद्धसत्छु- अम्रावाः दति अर्थः । जनाधिपाः इति अआविधाच्चत्तिभेदेन वहुवचनं नतु आत्ममेदेन। तद्भेदे भ्रमाणाभावात्‌। नतु भारमभेदे प्रमाणा भव इति यद्‌ उक्तं तव्‌ यातिसाद स सारमतसे विचार्यमाणे तु आकयं म धरते । धरव्यक्षादिममाणविसेघाद्‌ । तथादि यशर यश्च अ्ंम्रत्ययभेदः तत्र तथ मत्ममेद्‌. इति अ्रति- देदं स्॑मदयपभेदस्य ्रसयक्तेण उपलमभ्यमानत्वात्‌ पक्वे तत स्व महं शत्यादि व्यवदार्लोपप्रसह्गाद ततः आत्ममेदे ्रव्यक्षं प्रमाणम्‌ आसननद्रामापि उषवष्टारः न सिद्धयति हति, व्ययदार्िद्धः अन्वया अन्नुपपत्या सवीपात्ति- च भरमाणम्‌ । आमा भतिट्पादिः = ४ (५०)

भिन्नः भवति व्यक्तीनां भिन्नव्वाद्वादिवच, मात्मा भिन्नः व भवति प्रतिव्यक्ताहंभरल्ययमेदात्‌ घटादिवत्‌ व्यादि अञ्ुमान च प्रमाणम्‌ । (अदितिः देवाः गन्धर्वाः मदुप्याः पितरः अखुराः' इति देवादिभेद्प्रतिपादकश्चतिः च प्रमाणम्‌। देवदानवगन्धर्वा यक्षराक्षसलकिच्नयाः" इत्यादि पुराणवचनं च प्रमाणम्‌ । यदि आल्मेकत्वं एव अभ्युपगम्यते तर्हिं तच सुखदुःखादि व्यवस्थाच न सिद्धयेत्‌ । प्कस्मिन्‌ दुःखिनि खनि च सवं आपे दुःखिनः खखिनः च स्युः"

(५) एका अन्या अपि आपत्तिः वियते सन्धौ । खरसन्धो इमानि रूपाणि पूवपरखरवर्णानां भवन्ति-

खरबर्णीः सन्धौ रूपम्‌ अ+अ = आ

अनया = आ

आ+अ = आ

आ+आ = आ

ष +इ = दै

इ +इं = ट

षं +दइ = हं

दषे = ई दत्यादीनि

भ क, [ >.

पवमेव अन्यस्वरविपयेपु अपि विविधानि रूपाणि जायन्ते । यथा-- अ+श = पः अ+ (4 ~ प आइ प्‌ साद्‌ प (५१)

अनेन वालकः करं सुधाः अपि कदापि कदापि श्रमे पतत्ति यत्‌ पूर्वच्छरः कः परस्वरः कः १ पदानां वास्तविकं रूपं यपि शतं न मदति । ते वराकाः पदानां खरूपनिण॑ये व्यथं समयं यापयन्ति । तथापि कदापि कदापि खङूपातेणंयः न भवति । दवितीयं हस्व- दी्थ-खरसन्धौ शकं रूपं जायते यथा भदस्व--दस्रखरसन्ध्योः तथा दोधे-दीधखरसन्ध्योः । कदापि कदापि पतानि पदाति अपि भवन्ति यानि हस्व-स्दर-युतानि दीधं-स्वरयुतानि वा स्युः सन्धौ मथवा खन्धि-नियमकरारणात्‌ एकपदस्य द्धे रूपे भवितु अर्हतः येन अथं भेदः उत्पद्यते मर्थात्‌ एकस्यां दृक्ायां भन्यः खथैः तथा सन्यस्य दद्यायां अन्यः सथः भवति। भीमद्धगयद्धी- ताया पकः सुप्रसिद्धः ग्छोकः वियते । सवेघर्पान्‌. परित्यज्य मामेकं शरणे ब्रज 1 अहं स्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शचः 1 ( सध्यायः १८, च्छोकः ६६ )

अस्य जगद्धिख्यात-च्छाकस्य अर्थ. बहुप्रकारेण पकयते।

अस्माकं निवेदनस्य अर्यं आशयः यत्‌ वदब विद्धांसः (सच

+-घर्माम्‌' दति पदं मत्वा समर्थान्‌ कुवन्ति । अस्माकं मते अप्िश्द

पद्‌ प्व पद्यते, परे कतिपय विद्धासि" ,सवन अधमान्‌" दात्त पद्‌ गृद्दीत्वा धथ वन्ति । स्वपक्षे पते विद्धाः षद्‌ खतं परन्ति ।

दाकर्प्यादिषु पररूपे चाच्यम्‌ \ त्यटेः ॥

( छष्ुासंद्धान्त-पमुदी पृरघः १४)

परं यादे 'सव~+धर्मान्‌' पद मन्येत सदा भिप्रः यथः

भविप्यति । यदि खव + सधमान्‌' पदं मन्येत तथा सवधा भिन्नः

यिषरीतः चां यथः मविष्यति' यिद्धास" मम निचेश्नस्य तात्प

& ५५२)

संरखतया बास्यन्ति, अतपव विस्व्त-व्यास्यायाः आवदयकता न प्रतीयते । इयं आपत्ति. तु पदे आपतति, परं याक्ये विविध- पदानां सन्धेः अपि दटश्शी आपात्तिः आपताति येन पदानां स्वरूपः निर्णयः कदापि कदापि असम्भवः सञ्जायते । अहं अनर पक साधारणं उदाहरणं ददामि- तथा + पव तथैव अन्न +-एव = अन्नेव 'तथा' अव्ययपद दीधे "आ" विद्यते, तथा "अत्र, अभ्ययपदे हस्व अ, विद्यते परं दयोः पदयोः सन्धो "तथेव ' *अगरैव' समानं रूपं भविष्यति । दीधपदेषु वाक्ये दंडी आपत्तिः आपतति यथा-- “्ुतिस्दत्यविदितत्वार्सवघमेत्वानुपपत्तेविंहितत्यागाविहित- करणदापो"?

यन्न विविधपदानां पकस्िन्‌ वाक्ये संहिता क्रियते । प्रथमे तु पदच्छेदः नितान्तः आवदयकः। पदच्छेदे साधारणतया चरिः भवितुं अर्हति । यदि भवति तथा अथस्य अनर्थः सरछतया सञ्जायते । पूरवोद्ादरणे इमानि पदानि विद्यन्ते 1

"रुतिस्खरल्यविदितत्वात्‌+स्वघर्मात्वाद्पपत्तेः + धिितयागा- विदितकरणदोपौ' इति ^

दमानि पदानि, दीधंसमासाः सन्ति येषां अथैकरणे वाधा उत्पद्यत, तदा का कथा सन्विरूतपदानाम्‌। समासे सम्धिः भचतु पर वाच्ये पदानां सन्धिः स्चेथा यनधकरः, यन भाषायां च्णेनातात काटिन्यं आगच्छति । उत्तमं स्यात्‌ यत्‌ समासविषये आपि अनेन प्रकारेण छेखनं प्रचलितं स्यात्‌, यत्‌ वहनां विदुषां मतं पिद्ते । यथा,-(५३)

श्ुति-स्परति-मयविदेतत्वात्‌, खधर्मत्व-यचुपपत्ते , विादितत्याग- अचेर्देतकरणदोपौ । इद मतं आत्त देशस्य मह्य विदुषः पं श्रीपाद दामोदर सातवलेकरस्य तथा अल्येषपां सापि । भनेन अकरण रेखन सौचिष्याय धायः ' सस्कृतम्‌ ` पते तथा अन्येषु सवखोकयते । पू्वन्छोकस्य शाङ्कर्माप्ये इद्‌ वाक्य विद्यते ।

- , स्वकर्मणा तमभ्यच्यौति सरणान्रामकौव्यादिलक्षणस्य कम॑ण शुतिस्म्रेत्ययिदहितत्वात्खधममेत्वालुपपतता्वहितस्यामावि दितकरणदोपौ च प्रसस्येयाताम्‌.. .. = भस्य घाक्यस्य अर्थं सप्टतया विदुष कृते मपि स्पष्टः न भवत्ति।

(र) वेदे

चदे मपि स्न्धिकारणात्‌ वणेनातीत काठिन्यं आगच्छति । गद्य पद्य चा अथात्‌ छेखनं कथने च घाक्यरूपेण भवितु अर्दति अ्थै- प्रदश्चेनाय। अतप्यं गे पये अथात्‌ ठेखनकथनयोः उभयरूपयोः चाफ्यानिं आचदयकानि। अनेन क्तिद्धवयति यव सन्धिविचार करणे गे पद्ये च कश्थित्‌ पि मेद्‌ भवितु ग अदात! दद्‌ कथ्यते यप सन्धि नित्य पर व्याकरणानुखार इद्‌ यपि सस्यं न अस्ति । साम्प्रतं सु पतारशी परिपाटी प्रचलिता दरीददयते यद्य पद्यं या सयैन नियमरूपेण सन्धि क्रियते भयलोक्यते च 1 भापा असाकं एते विधतेनतु चयं भापाया सृते! भाषा मिय॒ विचारदिनिमाय व्यबहपरफरणाय चिते । अष भूय भूय निवेदयामि यद्‌ भाषा खगोधाय भवति न तु दुर्वोधाय । दुधा भेत्‌ चद्‌ तदा मौन चरम्‌ ! भाषा का्टिन्यात्‌ सर्य व्यवदहारसाधन छनसाधन च अवष्दध तिष्ठत्‌ । शाने दानैः सर्वे मनुष्या पदयुतुल्या स्यु 1 यनेन मार्गण जीवनस्य सुर्यस्य लोकक्षारसम्रषटः दश्वरथापि च दुट- भा स्यात्‌! अष्ट म॑न्ये चेदततान ईभ्वरपद्‌्ं, एर भापाकान्य (५४)

मद्यैः आनीतम्‌ 1 साकं ध्मान लारम्‌। “वेदः आखः धर्ममूलम्‌ ....-. » ( मच अध्याय रछो° ६) व्याख्या-- चेद्‌: कग्यजुःलामाथरवैरुश्चणः धमं खतः प्रमाणम्‌, अन्यानि सर्वांणि शाख्राणि परतः प्रमाणानि । "“श्तिप्रमाणतः विद्वान्‌ खधममे निविरोत वै ” ( मद्ु० अध्याय २, च्छोक ८)

विश्वस्य सवेषां मानवानां विदुपां कृते विशेषतया वेद धर्मा वछम्विनां सत्यसन्एतन धर्माचरुम्बिनां कते बेदज्ञाने नितान्त आवदयकम्‌ ! परं भय कः वराकः भार्तननिवासी तयाद्चश कोटि कांथेतदेचेप भगवतः येदान्‌ पराति मच॒ुष्यकृतभापाकारेन्यात्‌ ।. छकिक-संस्कतं न पच्यते भास्तीये;ः तदा काक्था वादकः भाषायाः पठनपाठनस्य, चदशान-संचयस्य वा । स्वरूपतः वेदिक भाषा सरखतरा, विश्वस्य सर्वासां भाषाणां जननी आदिमापा- कारणात्‌] दये देववाणी भव्य सर्गदौ देवानां दारा दैश्वर-कशान- प्रसाराय ङछ।काह्‌ताय च भ्रकसाक्रयत ।

यथा मनुष्याणां हारीरिकखख-सोविष्यपय निखिल-प्राणिमात- हिताय च जख्वायु-पृथ्वी-सूयचन्द्रार्दयः रचिताः, एवमेव मल- प्याणां आत्मिकोध्नत्ये वेदरूपं ्ान-विक्तानं प्रदत्तम्‌) एतस्य स्वस्य छान-विक्लानस्य एकमव्रसाधने वादनं वा भाषा, अतएव वेदवाणी देववाणी वा प्रकटीकृता । इद्‌ वेदिकसंस्कृतं देवानां आपि भापा चिद्यते, अतप्व ' देववाणी, इति कथ्यते । यथाजलक-वायु-पुथ्वी खयादिभ्यः शक्तिं ग्रदीन्वा विविधानि अच्ययंजनकानि (रेख- ताररेडियो-इत्यादीनि ) वस्तूनि मनुष्यैः निर्मितानि, प्पवमेच मनुप्यः चेदिकभाषातः विचेध-भाप्ाः निपेताः याः सच्च खोक मय५५2

रोकयन्ते 1 पर आद्देस्नोतः तु वैदिक भाषा एव्‌ । तस्याः धोरतम पतने अवलोक्य दो दूयते अस्माक चेतः।

यथा नखि ब्रह्माण्डस्य मृस्नोत , यस्माकं निखिर-सुख साधनस्य सादितः, परमात्मा मद्य ससारात्‌ व हिष्करियते, पयः मेष तस्थ परमात्मन सम्पूणं नित्यां वेदरूप तथ वैदिकी भाषाः चिभ्वस्य सवौमां मापाणा जननी, वाप्यते ति्स्कियते च । कथ्येत यादे भारतीयाः, आय्य , काधेतघ्ने्ठजन्यः, यस्या, दष सम्पत्ते रिक्तः, सरक्षकाः स्वक चव्य न अनुभवन्ति तदा का आशा अन्य जनेभ्य । अनेन फथ वेदान रोके प्रसरेत्‌, तदा कथं चास्तयिककस्याण सज्जायेत 1 यदि अद्य निलिछ विश्व लरकतुस्य युध्यादिव्याधिपीडित यवलोकयते, तदा किं आश्चर्यम्‌ 1

यषां भारतीयानां ह्य ग्रतिना आसीत्‌ ।

५ य. अनधीत्य द्विज वेद्‌ अन्यत्र कुरुते मम्‌ \

स जीवन्‌ णव दाद्रत्वं आद्यु गर्छति सन्वय ॥"" (मञ्चु० अ. २, -छो° १६८ पद्च्छेदपूवैक ) ये धद्‌-क्ान-विक्ञान सभ्प्राप्य जगट्ररुपदची धास्यन्ति स्म । यषां इय प्रसिद्धि, आश्व्‌ । पतदह्‌श्प्खतस्प सकाड्यातव्‌ सग्रॐन्मयन 1 स्थ स्व चरिञं रिष्येर्‌ पएरथन्यां सयंमानवा ॥ ( मजु अ. २ र्छो २० पदृच्छेदपूरवंकः )

त अद्य स्यैधा वेदक्षनविहाना सञ्जाता ! यदि त्रयाखङा- कोटिकथितदवेषु अथ द्विप्निवेदक्ा. स्यु, मपि तदा तेन किं भवति ! प्रायः त चेदक्षा. फथ्यन्ते ये स्वरसाहिते वेद्प्ठनं जानन्ति । पदाथः अर्थात्‌ वेदनं तु तेषं रते आपि दुंमम्‌ । (षदे)

अज्ञभ्यः ग्रन्थिनः श्रेष्ठाः अ्न्थिभ्यः धारिणः वराः। धारिभ्यः ज्ञानिनः श्रेष्ठाः ज्ञानिभ्यः व्यवसायिनः ॥ (मल० अ. १२, छो. -१०३ पदच्छेदपूवेकः ) व्याख्या--अ्थैः सुस्पषटः। ये जनाः वेदान्‌ पणिं अपि न कक्वु- वन्ति तेभ्यः ते जनाः शरेष्ठः ये तान्‌ पितुं शक्ठुघन्ति । ्न्थिभ्यः घ्रारिणः भेषठाः अर्थात्‌ तेयेः बदाः कण्ठस्थीकृताः। धारिभ्यः ज्ञानिनः श्रेष्ठाः अर्थात्‌ ते जनाः ये वेदानां अथौन्‌ जानन्ति । एतेभ्यः जानिभ्यः व्यचसायितः धेष्ठः अथात्‌ ते जनः ये वेदान्‌ आच रन्ति, तेषां आहां पारयन्ति । व्यवमापिनः चस्तुतः अचुष्ठातारः ऋपय योगिन. वा भवन्ति येषां वेद्‌-कानं विज्ञानसहितं विधते । व्यवसाथेनां अर्यात्‌ येपां जनानां बुद्धिः ईश्वरे अवस्थिता भवाति । पतेपां श्रे्ठव्वप्रदक्षनाय गातायां कथ्यते-- व्यवसायात्मिका बुद्धिः एका इह कुरुनन्दन । वहुदाखाः हि नस्ताः च बुद्धयः सग्यवसायेनाम्‌ ॥ ( फीता अ० २, च्छे° ४९ पदच्छेदपूर्वकः ) अद्य भास्ते वपे ' व्यवसायिनः ' न प्राप्यन्ते 1 शानिनः (वेदाः) दिननिजनाः स्युः, धारिणः पञ्चददाजनाः स्युः, अ्रन्थिनः ये वेदान्‌ स्वर्सदहितान्‌ पितुं दाकलुचन्ति ते विडातिपन्य्विशतिसंख्याकाः चा जनाः स्युः । भक्ताः तु पायः सर्वे भारतीयाः विदन्ते, येः कदाचित्‌ दर्शनं अपि न कृतं सम्पूर्ण-वेदानाम्‌ । अस्मिन्‌ चिषये किं कारणम्‌ ? भापाकारिन्यं अस्माकं उत्तरम्‌ । कथम्‌ ? अवरोक्यताम्‌। ~ स पथैगाच्छुकमकायमव्रणमस्नाचिर^ शुद्धमपापविद्धम्‌ । कविमेनीपी परिभूः स्वयम्भूयीधातथ्यतोऽथानव्यदधाच्छा- इ्वतीभ्यः समाभ्यः ॥ (वा० य०४०८ ) (५७)

पदच्छेदः- स परि अगात्‌ श्ुघ्रम्‌ सकायम्‌ सव्रणम्‌ अस्ना धिरम्‌ शुद्धम्‌ भपापविद्धम्‌ , कवि. मनीषी परिभू स्वयम्भूः याथा तथ्यत अथीन्‌ चि अदधात्‌ वरश्वततीभ्य समाभ्यः॥ श्य नो देवीरभिष्टय आप भवन्तु पतये ।

शं योरभि सवन्तुने ॥ { वा० य० >९।१२) पदच्छेद - रमन. देवी अभिष्टये आप. भवन्तु पीतये, श यो अमि स्वन्तुन.॥

सन्धिकारणात्‌ वेदमन्त्राणां पठने अपि सन्यन्तं कठिनं जातम्‌, तदा का कथातषा अज्ञानस्य । वस्तुव. सान्धिकारणात्‌ मन्याणां घ्र द्धोचचारण सपि ार्धितु म हति, न तें अर्थ्॑लान सम्यक्‌ जायते। भतप- बेदमन्य॑णां श्राक्ति दूरीयत। । भद्य जने. कथ्यते यत्‌ वेष मन्भ्रेषु शक्तिं न॑ विद्यते । पर तेषा अरानं आस्मिन्‌ विषये प्रधान- कारणम्‌ ) प्रथम तु जनाः वेदान्‌ न पठन्ति, पठन्ति एव तदा अद्यु द्ध पठनं कुःवा^ति, अर्थात सा^धकारणात्त. ( चाक्येपु } पृथक्‌ पथक्‌ पदानां श्चुद्ध पठ भवित न अष्ठति ) यदि कदाचित्‌ पठन्ति पच, तद्‌ अधम्‌ न भववोधयान्त । पठनानन्तर वेदमन्त्राणां पदच्छेद" कार्यं यनन्तर अर्धक्तानं सम्भवति । यदि पदच्छेदे फाचित्‌ घुटि कृत। स्यात्‌ तदे अर्थज्ञानं कदापि भवितु न अर्दति] यदि अर्थक्लान म स्यात्‌ तदा कयं आत्मिकदाक्ति जनेय भगच्छेत्‌ या मन्यधाक्ति ` ६ति कथ्यरते। अधनेन श्भ्वरप्रातप्ति अपि भवति । पातच्जलयोगदने विदयते ।

ई्वरप्रणिधासाद्धा ॥ २३॥ समाधिपाद

(श्रेएटतम भाक्तमागं भदर्लित )

कशकमेकिपाकाद्रयिरपराम्रष्ट पुरुपाधिोप ईश्वर. ॥ २४॥

तस्य वाचक अणव" ॥२६॥ ५ 49

तस्जपस्तदर्थमावन च ॥ २८॥ १» >

ततः प्रत्यश्र चेतनाधिगमो.ऽ प्यन्तरायाभावश्च ॥ २९ ॥ (५८)

अतएव ˆ अथेमावनम्‌ ' अर्थात्‌ "अर्थक्ञानम्‌' सएवदयकम्‌। यथ- नेन दश्वरप्राप्तिः अपि सम्भवाति न अन्यप्रकारेण यः सन्धिः गद पद्यमयः वक््यपु क्रिथत स अनैथंकरः तस्य कः खभः । श्रणवः'

आरम्‌ ` वा वदेषु इश्वरस्य निजनाम ' यद्यापि सामान्यतः इश्वरस्य अनेकाने नामानि विद्यन्ते । यदा केव ' ओरेम्‌ ' नामः जप अर्थसदितः कस्याणकरः तद्‌। का कथा भथसदहदित-लववेद्‌ क्षानस्य । अनेन तु सदेव-मुक्तः कथित्‌ अपि पुरुषः भविष्या यः वेदाथोन्‌ जानाति । अत्व वेदक्ञनं खेक-पररोकदहिताय निता" न्तं मावद्यकम्‌ ।

छोके वेदे येन सन्धिना वाक्येषु काडिन्यं आनग्विते तस्य चाक्ये वदिष्कारः काथः! येन चेद्‌-क्लान, रईश्वरप्रापतिः अथौत्‌ मद॒प्यजीवनोदेदयपूर्तिः न सम्भवेत्‌ तस्य कः छाभः।

अस्माकं निशितं मतम्‌ । प्रथमं अस्माक अपि मतं आसीत्‌ यत्‌ ' सन्धि वाक्यदु चक्र द्पिकः इन्छायीनः वा ' परं गय-पय-वास्येषु तस्य जनथकारितां अवरोक्य, इद्‌ सव गम्भीरतया भूयः विचय, संस्तव्याकरणं पन्नः पनः अवलोक्य अस्माकं निश्चितं मतं समञ्जततं यत्‌ ! असं हिता वाक्ये" पवर कस्याणकरी । वाक्यपु सन्धि. दच्छाधीनः मन्येते चेत्‌ तद इच्छाधीनत्वात्‌ अप्पे तस्य॒ प्रयोगः करणीयः । वाक्येषु सन्धि" व्याकरणासम्मतः घोरानधकरः, अत- पव तस्य आत्यन्तिकः चाहिष्कारः का्य्यः। विदुपां कर्तन्यम्‌ 1 दर सव प्वद्धाद्धः पुणतया विचरणीयम्‌ 1 भरतस्य सय विदिः पका सभा योजनीया, यस्यां चिदेश्वीयाः संस्छृतविदांसः (५२)

भापि भाहताः स्युः । न्यूनातिन्यूनं भारतस्य सर्वे विर्रांसः पकती भूय अस्मिन्‌. विषये गम्भीरेतमे विचर टयः । फद्‌ायित्‌ मार सौयाविद्या-प्रचारसमितिः, आगरनगरम्‌, प्रद्‌ आयोजनं कर उद्यता स्यात्‌ । यादे विद्वांसः इच्छन्तु तदा ' संस्ततम्‌ ' आदि- पत्रेषु स्वमत प्रफादायन्तु, तथ! अस्माकं सविधे छिखन्तु । अन्तिम--निवेदनम्‌ 1

याद भारतस्य विद्वांसः संस्छृतोव्थानं कामयन्ते दच्छन्तिया यत्‌ ' सररुतम्‌ ' श्रयः अपि भारतस्य राष्टमापा, राजभाषा, जन भाषा; सन्तासाष्टूय भाषा च भवेत्त्‌ पूर्ववत्‌ , तदा पुचोक्तायां समाया पफच्रासूय इम नेश्चय गम्भासचचासनन्तर कुन्तु, यत

सन्धिः वाक्शरे नियमतः षाटति- स्यात्‌ ( गयपद्राटमके उमय- रूपवाक्ये )! तदा इतः परं कस्याणकरे किम्‌ ! यदि “ सन्धि चाकपे वकरिपकः ' इति मन्येत, तद्‌! न्यूनातिन्यूनं »५ व्पपय- न्तं तस्य प्रयोगः वाक्येषु नियमतः वारितः स्यात्‌, येन देशे मही यान्‌ सेस्छतग्रचरः स्यात्‌, येन सस्ट्रतमापः सर्वेषु प्रान्तेषु समाम- रूपेण जनतायाः व्यवहा।रभापा भवेत्‌ (धरन्तीयभापया सहन वा) तद्‌ २५ वर्षानन्तरं चिचारणीये यत्‌ ' वाक्येषु सन्धिः प्रयोगः कियते न वा! परे यादे विद्रांसः इदं अपि कतुं उद्यताः न स्युः, तद न्यूनातिन्यूनं द्द्‌ निचितं कुत स्यात्‌ यत्‌ ' वाक्येषु सरके सन्धयः काय्यः करिनसन्ययः यहिषप्काय्य. । ग्द तेषा मते + वाक्येयु सन्धिः वैकल्पिकः ' तद्‌! अस्यां दशायां अयं निश्चय अपि साचद्यकः भविष्यति यत्त्‌ ˆ वाक्ये खरटखन्विः, कठिनः सन्धिः ' कं. असमम्‌ विषये विद्धद्धिः निश्चयः अचहेयमेव करणीयः । आसिमन. सम्बन्धे अपि स्वमतं दीयते मस्मागरः ।

सवैप्रथमे तु अयं निश्चयः काय्येः, यत्केवलं दयोः पदयोः सन्धिः (६०)

भवेत्‌ वाक्ये । अधिकपद्‌ानां सन्धिः वाक्ये नियमतः वारितः स्यात्‌ । हितीयः निश्चयः अये स्यात्‌ यत्‌ केवरं चतुःसरल सधन्यः प्रचाकिताः स्युः यथा, (१) गतः+अस्मि = गतोऽस्मि = गतोस्मि गतः+भासम्‌ = गतभासम्‌ = गतासम्‌ (२) ॐच्र+अपि = अत्रापि अञ + आमनम्‌ = अचागमनम्‌ ( ३) अचर + एव~अ्ैव तथा +एव तत्रेव (४) ते^+अपि = तेऽपि =तेपि ॥ हद सर्म व्याख्यासदितं देयं येन श्रमः न उत्पद्येत । काठिनसन्धयः वारिताः स्युः यथा,

1

(१) प्रजादौ अरिसूदन = पूजार्हावरिखूदन ( गौता अण रून्छो० ४)

(२) कास्मिन्‌+चित्‌ + देशो = कस्मि श्चदेे दत्यादय, 1

तृतीयः निश्चयः अय स्यात्‌ यत्‌ पद्ये पि सन्धिः अकायः यथा गे] भाषाचिचारानुलारं एवमेव व्याकरणारृसारं गये पये अन्तर न अस्ति । वाक्यानि सत्र तिष्ठन्ति! अनेन संस्छतभापायां सारल्यं आगमिष्यति, तथा संस्छृतं भूयः अपि देशस्य राष्रभाषा भावेप्यति पन्य वपे । यदं विचारयामि यत्‌ घोप्रणानन्तरं पव श्रायः सर्वे भारतीयाः नृनं संष्छृतराष्टूभापात्व-पक्षपाततिनः भविष्यन्ति द्राति 1

प्राचीन~-स।हित्यम्‌ । कतिपय जनाः विद्वांसः चा मां आपत्ति उपस्थापरयप्यन्ति ८११)

यत्‌ सन्धिविषये उपयुंक्त-नियमाः स्वीरृताः स्युः, तद्‌¶ पराचीन सद्ियस्य र भविप्यति १ परं एतादद्रा शङ्का व्यर्था । भविष्य रके यद्‌! यद्‌। धरचौचसदित्यत्य प्रकाद्ानं भवेत्‌ तदा तदा पस्तकपु फवरं सररुसन्धय- दे याः । ठेखकस्य भाषा तितु परं तेपु प॒त्तकरेषु कठिनसन्ययः न ति्ठन्ड्‌ । अ सिन्‌ दानैः न अस्ति अनेन अस्माक साष्ित्यं खरक्षित स्यःस्याति । द्वितीयं कारिन्य- कारणात्‌ यत्‌ तस्य साषिलखस्य पटनपाठन न्न भवति तव एवं भधिष्यत्ति अर्थात पू्ैफष्मिहर्पाणां क्षानधरा सदेव पयि पाविनी गङ्गावत्‌ रोके वदिष्यति। संसारस्य अगयदेशेषु श्दं कार्य कृते अति । स्वत्तन्बरता-प्राप्त्यनन्तरं सपि देदो आंग्डभापाय)ः पठनप!टन भयात । सरव आंग्टभावावेद जानन्ति यत शेक्त- पियरदि-टिष्वितकाव्य-पुस्तकेप मावदयक्-सशोधनाने सञ्जा तानि छतानि वा ! परः अनेन दोरक कियरस्य गोरपे मदस्धे वा न्यूनता न मागता । कदापि कदएपे एकठेखरर्यं पुरस्तस्य धिन्नाः, दस्तदिपयः प्राव्य^ते। तासां संशोधनं समये समये क्रियते । अतद्थ अस्माक प्रा्चीनसाहित्यस्य देश्ाहितप्य आवदयक-संशोधन द्ातेकर न अस्ति, न सेलकस्य गौरवे न्यूनतां मापायदाति 1 द्वितीय चाक्यषु _ सन्धिकरणें अकरण "चा वास्तविकल्पेण संद्योधनं ( भाषा संशोधन ) न आस्ति। अतप इदं काय्य तु सरखतया तथा आपत्तिराष्ित्येन भवितत अर्हति + अष्ट काद्स्यरी्न्थस्य उद्ादर्णं गृह्णभि । यदि सरलं खन्धिक्रारणात्‌ ( कटिनसन्धि वारणात्‌ ) मन्थे सारस्यं समागच्छत्‌ तदा का हानि । अद्य विद्यार्थिनां विदुपां कते या कादम्यरीपठन दुष्करम्‌ । पुस्तकेषु चाकय पदानि प्रथक्‌ पृथक्‌ देयानि येन आशय इपघतया सुस्पष्ट स्यात्‌ तथा अवाधरूपेण पटनंप(ठनं (०)

उच्चारणं वा भवेत्‌ । व्यवहारभापा कघुपदुयुक्ता भवितु अहत । ये सस्कृतं देशस्य व्यवहारभापां कामयन्ते, ये इच्छन्तं यत्‌ तत्‌ राष्टूभापा राजभपरा च भवेत्‌ पूर्ववत्‌, त अस्माकं (चनद्नस्य महच्च अनुभविष्यन्ति न अन्ये ।

चिचार-गास्भौयं भवतु परं भापा सरा भवित्तव्या ! अयं गुण प्राचीनसरादिव्ये ' वाक्ये सम्धिवारणात्‌ ` आगन्तुं श्क्नोति । वस्तुतः चाक्यपदे सन्धिः नियमाष्षेरुद्धः व्याकरणासम्मतर्च । पदानि तु पृथक्‌ पृथक्‌ वाक्ये भावेतव्यानि, येन तेपां रूपं, छेखनं उच्चारणं स्पष्टं स्यात्‌ । वाक्यं विविघ-पदयुक्तं भवाते सज्ञा- वि्ोेपण-क्रिया-स्ैनामेत्यादे-- रूपम्‌ 1 न्यूनातिन्यूनं एकस्मिन्‌ वाक्ये कर्ता भआावदयकः, तथा क्रिया 1 पतानि सवाणि पदानि भवन्ति अथात्‌ व्याकरणाज्चुसारं तेषां सय॑पां पृथक्‌ पृथक्‌ रूपाणि भवन्ति । तप्य चाक्त्रेष॒ विघिधपदानां पृथक्‌ पधक ठेखनं सावडयकम्‌ । अनेन चणंनातीौत सार्य आगमिष्यति, तथा संरुरुतस्य मदीयान्‌ प्रचारः भविप्यति, न केवलं भारते मपि तु सर्यसिन्‌ छेके पूवेवत्‌ 1

वेद्धिक भाषा वस्तुतः सरटा वियते, या सर्वासां भाषाणां जननी । इदं कथितं अस्माभिः यत्‌ वेद्भाषा देवानां भाप भाष विद्यते, येन खा ' देववाणी ' दति कथ्यते! टोकरे मनुष्याणां यपि मापा चिच्यते छोकिक-संस्रतस्पेण । यथा वेदृभाषातः छोकिक- संर्टतं निम्खनम्‌, प््वमव दसोकिक-सस्छततः भारते सर्वा घन्तीव-भापाः निम्खताः, न्यूनातिन्यूनं सर्वा ध्रान्तीय भापासु मस्छृतस्य प्रभावः जपिततः । ` संस्कृतम्‌ ` पस्य खुयाग्य संपदकाः संस्टतय्राणः; पं. काटीप्रसादश्तासि मदोदयाः २९५ वत्मरम्य १४ सर याक्र धत राष्टरभाषात्यं स्टततस्य पच दषटम्‌ "' शीव चेच च्रियन्ति(९३)

५५... ... -. यादे वेदाङ्गानां आपे वेदत्वं उरीरत्य अध्ययनं निीषद्धे मतं स्यात्‌, तदा संसारस्य सर्वा. भाषाः तत्कृते भनध्यय- नीयाः सेत्स्यन्ति, यतः ता. सर्वाः चेदमापातः पव उत्पन्नाः 1 अधुना मपि ताः अनेकान्‌ शब्दान्‌ ख्ये पिश्चति । भाववः, अर्थतः, अनुवादत्तः च सवाः पव चेद्‌ाजुयायिन्यः। तासु अपि चिततिषेण संस्कृतभाषा यत तस्या वेदस्य परम्परा-सम्बन्धस्य चिद्यमान- त्वात्‌ ॥ र,

अतयव सुस्पष्टतया लिद्धयति यत्‌ स॑सारस्य सर्वाः मपाः 'चेगुमापातः निरस्खताः। परं केचित्‌ धिद्वांसः भारते अद्य मन्यन्ते, यत्‌ मगवन्तः चेदाः कैथ्िव्‌ पुरप्वरभैः न पठनीयः, एवमेव संस्कृत- भाषा अपि पक्देश्ीया एकञातीया चा। पते जनाः वस्तुत. सस्कृतभापायाःचेरिणः। पताददौ पुरपः परपतेतिहासस्य मध्यकाे। सेरकृतं अत्यन्तं कटठिनीकुते, यत कथित-दाद्रादेयः,अन्य द्विजातय चा संसदं न प्ठेयु । एतादृशैः महाभावे पका नवीना अट्ट यवां असम्मतव्याकुरणा ङेखनपरिपारी परचिता खथात्‌ चाक्य -पद्‌ -सन्धियुक्ता, येन सस्कृतपरनपारनं दुमे सञ्जातम्‌ भगवन्तः वेदाः दशंनरास्ाीनिसर्यनसंदि तायां निषद्धानि, यने तां क्ञानं दकम मभवत्‌ ¦ एतदः मनुष्यैः ईश्वरपतिपादितन्ञनमार्गः अवरुद्धः, यन संसारे अज्ञाने भ्ररदेतम्‌, अनन्तर अनेके शरमाणा प्रयाछेता' 1 मलुप्या" वस्तुतः राक्ष खाः सञ्जाताः 1 दुभौग्यं हि प्तत्सवम्‌ । सकीणहदय-संकार्णविचारयुते. पुरुषे मानवानां मनयधर्मस्य काद्या छता ततस्च मेन सिद्धयति ? अद्य मपि प्ते मदानचुभावाः मरचुरमाप्राया प्राप्यन्ते, येः संस्कतप्रचासमार्गः अवसेभ्यते 1 ^ ट्याः पुर्याः भाषायां अावद्यक संद्रोधनं यपि न कामयन्ते, (६४)

यतः हि संस्छृतं सरं मवेत्‌ चेत्‌, तदा तस्य प्रचारः भविप्यति पच, सच जनाः संस्कृते पटिप्यन्ति एच । एतादरः पुरुप; इश्वरः आपे वन्द्‌ाकतः अय अवलोक्यते 1 पर महा पपतज्जठखयः यागः दशेन्षाखे कथयन्ति इश्वरविपये--

“ ख दि पूर्रैपामपिगुखः कष्ठेनानवच्छेदात्‌ ” ( २६ समाधि- दः) पएतादशः विदोपपुरुपः सवेक्नः सवग्यापकः अजरः अमर . सदवमुक्कः दग्वरः मूखपुरूपाणा वन्धनं कथ आगन्तु, व्रत पत्त । भगवान्‌ वेदः उपदिशति यत्‌ “ पतावानेस्य महि माऽतो सयाया पूपः

प्ोऽघ्य विश्वा मूतानि त्रिपादस्याद्धतं दिवे ॥ ( वा° य० ३९६३)

यस्य इश्वरस्य विपये श्रीमद्धगचद्धीतायां मगवता रृप्णेन अयुनम्प्राति कथ्यते--

५५ द्र्वरः खयैभृतानां देदेदोऽज्ुंन तिष्टति ।

श्रामयन्सर्वभूताने यन्त्रारूढानि मायया ॥ 5 ( गीता अ. १८. च्छो. 5१)

प्तारदाः सर्वः सवव्यापकः दृश्वरः, यः सवभूतानां ददयेषु मिष्टति, यस्य चतुर्थान्ञे निखिटं बह्माण्डं, सर्वा रचना सर्च खोकाः स्ताः सन्ति, य्य धूच्ाखनमात्रेण सृष्टेः उत्पत्ति विनाश्यः, च भवति, कथं वन्धने आगन्तु शक्नोति । द्ध्वरस्य सच।णि चस्तृनै सर्य-चन्द्र-प्रध्धी-जटर्दुगने सर्वभूतानां फते वियन्ते 1 प्वमेव तम्य सम्पूर्णं नित्यतानं वेदरूपं तथा चेद्वाणी यश्यां तस्यानं दीयते सर्वेषं जनानां फते विश्वत । नेषां चादर भवितुं सर्ति । (&भ))

अतप्य 'भसेषिता-वक्ये' मस्म भूलमन्ः तिषठेत्‌। असिन्‌ प्व मनुष्याणां कल्याणं निहितं विध्यते । वस्तुतः इभ्डराक्षा इर्य युगधमेः अयम्‌ } श्यं, हेश्यरेच्छा; देश्वराका खतपव पर्णा भविप्यति । मनेन संत्कृतेतिदःसे नवीनयुगारम्भः अपि भवति । अतः सं संस्कृत-पिद्धांसः हेश्वरात्तां दिारला संप्रधार्य सवंतो- भवेन संस्कुतोन्नत्ये यतमानाः स्युः। वेदमापायां प्राचनसंस्कृतः. सादित्ये एवमेव आधुनिकसंर्कृतसाष्ित्ये “ असंहिता-बाक्ये ” मूरखमन्यः तिष्ठेत्‌, यन सस्माकं ऋपिमुनिभ्रदत्तं रानं चेद्कानं च भूयः संसारे प्रसरद ! सरयै' चिद्धासः इद्‌ सवं विचास्येयुः तथा यत्‌ उचित स्याच्‌ तदेव निर्भीकतया सस्कृतदिताय युः ॥ (8६) अ्याप्यः ३

चत्वारः ठकाराः

संस्कत -व्याकरणाजुसारं १० रकार सन्ति कालक्ञानाय ^ सद्यतन-अनद्तन भेदे अवदम्ब्य दमे कुकााः विद्यन्ते । अतत - तायाः रत्नैः अन्त्यस्य अरद्धंन, भाविन्याः यत्नः पूवस्य च जद्धेन सहितः कालः अद्यतनः । एतस्मात्‌ भिन्नः अनघ्यतनः! इमं भेदं अवलम्ब्य संसारस्य कस्यां अपि भाषायां काठविभागः न विद्यते इ्दं स्यथाः अनाबदयकं अपि अस्ति! परप्यः विदवस्य सर्वासु भाषासु भूत, भविष्यत्‌, वतमान कालज्ञानाय सामान्यतः क्रियाः भयुञ्जते वाक्येषु । श्रायः द्विवचनं अपि न विधते क्रिया जमेन- मापादिकं चिदहाय। दश रकारेषु खट्‌ लकारः वतेमानकालक्षानाय प्रयुज्यते लिट्‌»

लड, खडः ककारा भूतकाखे थयुन्जते । ऊट्‌, ल्यट्‌ ककारौ भावै- प्यत्काये प्रयुन्ाते। चेर्‌ लकारः वेदे प्रयुङ्ते 1 छोट, लिङ्‌ (विधिः) लिडः( आदिपि ) प्रायः विध्यादिषु प्रयुड्जते । इङः छकारस्य देतुदेतमद्धवे श्रयोगः भवतति पतेपां सर्वेपां ककाराणां सामान्य. शानं अनेन भावेतुं अर्दति-

(१) खय्‌- वतमाने लट्‌ › (४०७) व्याख्या-वरसतमानत्किया-चत्तेः धातः खट्‌ स्यात्‌ ।

८२ ) "चिद्‌ ~ "परोक्षे लिट्‌ ' (४२४) व्याप्या-भूत-मनद्यतन-परोक्ष-जशच्तेः धातोः छिर्‌ स्यात्‌ ।

(३) ' लुग्‌ '- ' अनग्रतने लुट्‌ ` ( ४३५ ) च्याख्या-भविष्यति अनद्यतने अर्थं धातोः घुट्‌ स्याद्‌ । (९७)

८४) "चट्‌" "र्‌ श्चेपे च ' (४४१) व्या्या-भविष्यद््थात्‌ धातोः छर्‌. स्यात्‌ क्रियाथायां क्रियायां सत्यां मसत्यां च । ८५ > ' लोट्‌" छोर च ' (४४२) व्याख्या-विध, निमन्ञ्रणः, भआापन््रण, अधीष्ट, सप्रदन, श्राथनादिषु अर्थेषु घातोः रोर्‌ स्याव्‌ । (६) ' कड “~ अनद्यतने ठडः ' (४५७) व्याख्या-अनेद्यतनभूता्थ-वृत्तिः धातोः खड. स्याव । (७) “जछिड.*- ^ चिधिनिमन्बरणामन््रणाधीष्प्र श्न- प्राथनेपु लिङः › ( ४६० ) व्याद्या-एघु अर्थेषु धातोः लिङ्‌ स्यात्‌ । (८) खड्‌ " लड.” (४६९) व्याख्या-शृताथे-चृत्तेः धाते; दडः स्याव ( ९) ^ दडः “- ! छिड्‌ निमित्ते लङः क्रियातिपत्ता ' (8७७) व्याख्यए-देतुदेतुमद्धावादि-सिङ्‌-निमित्तं तंज भविष्यति अर्थं धातोः खडः स्याद्‌ क्रियायाः अनिष्पत्तौ गम्यमानायाम्‌ 1 { १०) "ठे '~ (लिड थें ठेट्‌ ` ( ३४२४} सिद्ान्तकोसुदी (बद्‌) व्याख्य{-विष्यादो हेतुदेतुमद्धएवादो च धातोः छेर्‌ स्याद्‌ छम्दक्ि। काठ-दिचारः। कालः अनभवस्त चाति । तस्मिन्‌ किचित्‌ व्यवधानं न यस्ति, येन इद कथयेत्‌ यच्‌ मये श्तकाखः, ययं भविष्यत्काट । काल- स्वरूप. अनादिः । परं व्यबहारसोविध्याय काट विभागः क्रियते विद्दद्धि अथात्‌ व्यावहारेकदएटया तस्य विभागः क्रियते । स्वरू

पतः कारविणागः असम्भवः, परं आमने सोविध्याय च्यावहा. नैः (६८)

रिकदण्या च तस्य विभागः भवति । अनेन सिद्धशाते यत्‌ तव प्व करणीयं यत्‌ अस्माकं सोविध्याय भवेत्‌ । वयं केवर कव्पनां कुमे यत्‌ तत्कार" वतमानः यस्मिन्‌ “ बतपानत्वं प्रार्धापरि- समाप्तक्रियाश्रयत्वं कारगते वोध्यं (स्यात्‌) ” भूतकालः स यस्मिन्‌ ^“ श्रतत्व च वतंमानध्वंसप्रतियोगिसमयवरत्तित्वं (ज्ञेयं स्यात्‌) एवमेव भविप्यत्कारः स यार्मन्‌ भविष्यत्व्वतमान- भरागमाच प्रतियोभिस्मयचत्तित्वं (्ञेये स्यात्‌) ” 1 अस्मिन्‌ विचार अपि व्यवधानं न विद्यते । अतपच वर्तमान, श्रत, भविष्यत्कारेषु अदयतन-अनद्यतनभेदं अवखम्व्य भेद-कारणं ययं न अस्ति । अनेन सिद्धयति यत्‌ एकः ककारः वतमाने, एकः ककारः भूतकाले, पकः लकारः भविष्यत्काले प्रयुक्तः स्यात्‌ । परं संस्फतन्याकरणे चिकुकाराः भूतकाडे पयुज्यन्ते यथा चिट्‌, खड्‌, छद्‌ ठेट्‌ चेदे प्रयुक्तः भवति विध्यादेषु1 लोट्‌ तथा चिङ्‌ द्यौ कुकाये वच्यादपु प्रयुज्यत! एखुड्‌ आद्धिप अपि परक्तः भवात यस्य

णि पृथक्‌ चरन्ति । दुर्‌ ख्‌ भावप्यत्करारे तथा लद हतुदतदमद्धाव प्रयुक्त ‡ भवात ।

अनया व्याख्यया सिद्धं भविप्यति यत्‌ भूतकाले चिककाराणां आचद्यकता न अस्ति! पवमेव भविप्यत्कारे चिटकासणां आव- दयकता न वियते । कवलं एकैकः खकारः भूत-भविप्यत्काके च पयतः यथा दृट्‌, ड्‌ अथवा दुद्‌ । विध्यादिषु अर्थात्‌ लोट्‌ किद्‌ टकारयोः स्थने छिद्‌ तिष्ठेत्‌ । आशिषि छिद्‌ छकारस्य आवर्यकता न अस्ति। द्देतुमद्ध(वं ष्लङ ( विधिः ) रकारः प्रयक्तः अवलोक्यते यथा महामार्ते । अतप्व भविष्यदर्थे देतदेतमद्धवे खट्‌ खकारस्य आवद्यकता न चियते। छर्‌ खकारः चेद तिष्ठतु । चय तु यत्र रोकिर -संस्तं विचःरयामः,येन तत्‌ राप्रमापात्वं राजमापात्वं च प्राप्नुयात्‌ ) अतपय रछोकिक- सस्ते केवलं चतकाराः पर्याप्ताः यवा-(द)

(१ >) वर्तमाने खर्‌

(२) तकाले खड्‌ दुङ्‌ वा

(३) भविष्यत्काठे दर्‌

(४) विध्यादिषु देवुदेत॒मद्धाबे च लिह

अरमाकं मतेन सह दे दास्य वंदवः विद्वांसः स्मरताः सन्ति ते आपे भजुभवान्ति थत्‌ यथा संस्ृतं वाक्य-पदेपु सन्धिकारः- णात्‌ अत्यन्तं करिनं सञ्जातम्‌ , तथा एव दशटकार-कारेणाव अपि संस्कृते वणनार्तातं कारिन्यं स्ातम्‌ । पते छकारां कस्यां अपि भाषाया न विद्यन्ते पूवं निवेदितं अस्माभिः! प्राय चिद्धान्‌ अपि एकस्य धातोः सयाणि रूपाणि स्मर्तुं न शक्नोति तदा का कथां बालकानां प्राराम्मिकदिक्षाथिनाम्‌। अनेन संस्छः तस्य प्रचारः दानेः शनैः देरो न्यूनातिन्यूनः -अभवव्‌ । पकं दिनं आगन्तुं शक्नोति यदा खोपः स्याद ! अतएव विदद्धिः भयं पदनः गम्भीरतया विचारणीयः । सर्वे जानान्ति एव यत्‌ व्यवहारकाले यच्चतन-धनदयतनभेदं अवरुभ्न्य काराणां प्रयोगः न क्रियते विद्धद्धिः अपि, वस्तुतः इद्‌ सर्वं अनावद्यकं यव्याव्ारिकः अस्ति, तथा छोफे न सम्भवति ! केवलं पाण्डित्य -म्ददानाव्‌ तु लोके कार्य न चद्िप्यति न चलाति प्ख । “ सर्वेषु लरूरणु वमेव णिच्र-सघ्न्त-यस्-निष्ठादि-क्रिया-- विभागेषु अते “ इक्‌ ` ( करण) धातोः सर्वाणि रूपाणि दीयन्ते, येन संस्छृत-कािन्यस्य सम्यररूपेण योधः स्याष्‌। इकन्‌ ' घातुः उभयपदी विधते थर्थात्‌ पररमरपदी सात्मनेपदी

च, अतपय उभयपदि-रूपाणि अस्य धातोः भविष्यन्ति । तपते सवाणि प्रायः २५१२ रूपाणि गयेप्यन्ति । स्यं धातचः १९४४ सन्ति । यादे मरद्धघातवः परस्मैपदे आत्मनेपदी च मन्येरन्‌ तथा

(७०)

अद्धै-धातवः उमयपदी मन्येरन्‌ तदा एतेषां सर्वैपां धातूनां रूपाणि प्रायः २६ टक्षक्रानि भविष्यन्ति । एकस्य धातोः अपि यदा सवाणि प्रायः २५१२ रूपाणि कश्चित्‌ पुरुषः स्मत कण्ठस्थी--कतु वान इाक्नोति तद्‌! कथ स वराकः ३६ लक्षकानि रूपाणि हदयङ्गी

कठं शक्यति । कस्यचिद्‌ सामान्य पुरूपस्य एतावती स्मरणशक्ति भवितु न अर्हति । द्रं स्च अन्र स्पष्टी--क्रियते । सस्छृतस्य काटिन्याव चि्या्थिनः स्करुल-कालिनेषु वियाल्य-महाविदयारयेषु

सस्रते पाव्यविष्येषु न गृह्णन्ति । अत्र ' डुकृञ्‌ ' घातोः रूपाणि दीयन्ते-

“इक्‌ ' घातोः रूपाणि 1 ( संस्कृतस्य कारिन्यस्य भीपणं रूपम्‌ )

कर्तुवाच्ये- सः ~ क परस्मेपदे (खय्‌ ) आत्मनेपदे

कयोतत, छफरखतः, कर्यन्ति। करते, कुर्वाते, वेते । [4 षन कय सुः ४

कोपि, क्थः, कंथ! कुप, पुर्वायि, कुरध्ये। [1 ४ क र)

कयोमि, फुः, शमः) पुतं, रुख्वष्े, कुर्महे।

(किद्‌) व्वफार, चक्रतु चक्रुः यपे, चक्ति, चप्रिरे। शि निक क न्यकथ, चत्युः, चक्र। चषये, चक्राथे, चशदवे ।

चकार, चर्व चछम। चक्रे, चर्व चषमदे। व्यक्रर,

(दर्‌) फत्ता, कर्तारौ, कर्वारः। फर्ता, कतस, कत्तीरः। कर्तम, कर्तास्थ.+ कर्तास्य । क्सि, कर्तामाये, पन्ताध्वे। कलास्मि, कन्तः, फत्तासः। फ्ठदहि, क्तास्यह, फत्त}सदे । (७१)

परस्मेपदे (द्‌ ) आत्मनेपदे करिष्यति, करिप्यत,करिष्यन्ति ! करिष्यते,करिष्येते, करि ष्यन्ते। करिष्यसि,कारिप्यथ , करिष्यथ । कारिप्यसे,करिप्ये थे, करिष्यध्वे। करिष्यामि, करिष्याव. करिष्याम. । करिष्ये,करिप्यावे, करिष्या महे । (खोद्‌) कयोतु-फ्तात्‌ररुताम्‌,कुपेन्तु। कुरुताम्‌,कुवा ताम्‌, कुर्वताम्‌ । कुखु-कु रताव, कुष्तम्‌ , कुखुत । करूप्य, कुर्कधाम्‌, कुरुष्धम्‌ 1 कर्याणि, कस्याव, करवाम । करवे, करवाव, करवाम । { खड) अकसरेद, अकुटताम्‌, भर्वन्‌ । अकुरुत, यकुवौताम्‌, सकुशः अकरो , अङ्कठंतम्‌, अकुटत । सदुदधा ,भदुरव थाम्‌, मफुरष्वम्‌। अकरयम्‌, अकुवं, अकृमं । यकि, अकुव, सकुरुमाहि । ८ (लिड्‌) ४ क्यात्‌, कुयोताम्‌ कुथ । कुर्वति, कर्वायाताम्‌, कुर्वीरन्‌ । कुया, कुय॑तम्‌, कुर्यात कुर्वीथा, कूर्वायायार्‌,कुर्वीध्यम । कुयामि्‌, योव, कयाम। कर्वयि, कुर्वावदि, > कुर्वराहि । ( आद्लीङिड्‌ >) ड कियात्‌, क्रियास्ताम्‌ क्रिय. छपर, रुषौयस्तम्‌, एपीरन्‌ क्रिया) शियस्लम्रक्रियास्ते1 छःपौषठा , छपीयास्वाम्‌ रपीदेवम्‌ क्रिथासंम्‌,क्रियास्व कियारपरा ईरय, एपीचहि, दछृषीमदि (खड) अकारयत्‌, सकारणम्‌ सकायुं ! सरत, अर्यात्‌, सफुषत । अकावाः, सकम्‌, सका । सङथा -अकृषाथामर+भर देवम्‌ । -अकापंम्‌, अक्ार्प्य, अकषम! यदायि, यकुप्वदि, यरप्मदि। (७२)

परस्मैपदे (लृड्‌) आत्मनेपदे सकरिप्यत्‌, अकरिष्यताम्‌, करिष्यन्‌ अकारिष्यत , अकरिष्ये- ताम्‌, अकारेष्यन्त) अकरिष्यः, कार्यम्‌, अकारि्यत, अकाशप्यथाः, अकरिष्ये- थाम्‌, सकारेप्यध्वम्‌ अकरिष्यम्‌ , अकरिष्याव, अकारेप्याम ! अकारेप्ये,अकारेष्यावाहे,

अकारेष्यामाहि ।

कमेवाच्ये-- ,

(ख्य) क्रियते, न्यते, क्रियन्ते। भत्मनेपदे समानरूप।णि क्रियसे, क्रियये, क्रियध्वे । भवन्ति। क्रिये, क्रियावहे, करियामहे ।

(चिर्‌) चक्रे, चक्राते, चक्रिरे 1 चरे, चक्राथे, चकु । ॥ क चक्रे, चकृवहे, चकृम । । (ख्‌) कारिता, कारितारौ, कारितारः कर्ता, कर्तासि, कर्तारः कारितासे, कारितासाथे, कारिताध्वे कर्तासि, कर्तसाये, कर्ताध्वे कारिताहे, कारितास्वहे, कारितास्मषे कर्ते, कर्तास्वहे, कर्तस्मे

सूचना--सात्मनेपदे समानरूपाणि भवन्ति, ८७३>

४ ( लद) कारिष्यते कारिपष्येते- कारिप्यन्ते- करिष्यते, कारेष्येते, करिष्यन्ते कारिष्यथे- कारिप्येथे- कारिष्यध्वे- करिष्यथ, करिष्येथे, करिष्यष्वे कारिष्ये- कारिष्यावहे- करिष्याम करिष्ये, करिष्यावहे, कारेष्यामषे

खूचना--मात्ममेपदे खमरानरूपाणि भवन्ति ।

(कोद्‌) क्रियताम्‌, क्रियताम्‌, क्रियन्ताम्‌ क्रियस्व, श्रियेधाम्‌, क्रियध्यम्‌ करिये, क्रियाव, क्रियाम (खड्‌) याक्रियत, अक्ियिताम्‌, अक्रियन्त अक्रियथाः, अक्रियेथार्‌, अकरियध्वस्‌ अक्रिये, अफ्रियाचदहि, अक्रियामदहि सूचना-- आत्मनेपदे खमानरूपणणे भवन्ति । 4 (लिद) क्रियेत, प्ियाताम्‌, क्रियेरन्‌ श्रयेथाः, मियेयाथाम्‌, श्ध्यिच्वम्‌, क्रियेय, कियेचद्ि १ श्ष्यिमाहदं सूचना-- मात्मनेपदे समानरूपाणि भवन्ति + { साज्ञीरखेद्‌ ) कारिषीष्ट, क्ारि्पयास्ताम्‌, कारिपीरन्‌

कासिपीष्ठाः, कारिपीयास्याम्‌, कारिपीद्वम्‌, कारिपध्यम्‌

कारिपीय, कारि्पावहि, कारिपीमदि (७४)

छप, रपीयास्ताम्‌, कुपीरन्‌ कृपीष्ठाः, कूषीयास्यम्‌ , कुपीट्वम्‌ कुपीय, कृपीचहि, कुषीमहि सूचना-- आत्मनेपदे समानरूपणि भवन्ति । अकारि, अकारिषाताम्‌, अकारिषत

अकास्था, अकारिपाथाम्‌, अकारेद्वम्‌., अकारेष्वम्‌ अकारिपि, अकारिप्वाहै, अकारिप्महि

अकारि अकृपातएम्‌, = अकुषत अकुथाः, अकुपाथाम्‌, अकुदटूवम्‌ अकुषि, अकुष्वाहे, अकृष्मादि सखुचना--आत्मनेपदे समानरूपाणि भवन्ति । (च्छ्द्‌)

अकारिप्यत, अकारिष्येताम्‌, अकारिप्यन्त अकारिष्ययाः, अकासिप्येथाम्‌, अकारिष्य्वम्‌ अकारिष्ये, अकारिप्यावाहे, अकारिष्यामाहे अकरिष्यत, अकाशिष्येताम्‌, अकारिष्यन्त अकारिष्यथाः, अकारिप्येथाम्‌, = अकारिण्यध्वम्‌ अकारिष्ये, अकरिप्यावदहि, अकरिष्यामहि सुचनाः-भात्मनेपदे समानरूपाणि भवन्ति,

्ेरणा्थ-णिच्‌ प्रत्यये~परस्पेपद कारयति, कारयतः, काय्यन्ति

कार्यसि, कारयथः, कारयथ कारयामे, कारयवः, कारयामः (७५)

कारयन्ते कारेथध्वे कारयाम

कारयाश्चकुः

कार्यास्चक्छ

कारयाञ्चकृम

कारयांचक्रः कारर्याचक्र

कारयांचकुम

कारयाम्बभूवुः कारयाम्बभूव कारयाम्वभूविम

कार्यांवभवुः

ॐ षे कारयावभूब कारयायमूवचिम कारयामासुः कारयामास

"आत्मनेपदे कारयत; कारयते, कारयसे, कारयेये, कास्य, कारयावदे,

(चिद्‌ ) परस्मैपदे कारयाञ्चकार, कारया्क्रतुः, कारयास्यकरथ, कारयाञ्चक्रथुः, करयाञ्चकार- कारयाज्चकु्व, कार्याञ्चकर,

परक्षयणै-यिकस्पे

कारयांचकार, कार्यां चतु , कार्याचकर्य, कार्थांचक्रथु, कारयाचकार- कारयांचक्‌व, कार्याच कर, कारयाम्बभूव, फारयाम्व॑भूवतुः, कारय)(म्यभरूविथ, कारयाम्बश्वथः, कारयस्वभूच, फार्यास्वभूविव,

परसव्णे-चिकस्पे कार्यावभूव कारयंवभूवतुः, कारयांयमूपिय, कार्यावभूवयुः, कार्याथमूच, = कारयतवमूविव, कारयामास, छारयामासतुः कार्यामा्तिय, कारयामासथुः) कारयामास, कारयामासिय,

क(रस्यामासिम कारयाञ्चक्रे, कारयाञ्चंृषे,. कारयाश्चके,

कारथांचक्रे कारयांचकुपे कारयांचकरे, कार्यास्वभूवः

कारयाम्बशूविथ,

कारयास्वभ्रूवः

कारयावभूव, कारयांवभूविंथ, कारयांवभूव, कारयामास;

कारयामासिथ,.'

कारयामास,

कारयिता, कारयितासि, कारयितासि,

कारयिता, कारयितासे काराथेताषे,

(4)

-आत्मनेषदे कारयाञ्क्राते, कारयास्चक्छाये क" # ञ्चन्शः

कारयाश्विकुवह, .

परसवर्ण-विकस्पे कारथाचक्राते, कारयांचक्राथे, कारथांचकुवदे, कारयाम्यसूबतु कारथाम्बभूवथुः, कारयामस्वमूविव परसव्ण-चिकल्पे कारयावभूवतुः, कार्यांवभूवथुः, कारयांव मूविव, कारयामासतुः, कारयामासथुः, कोरयामासिव,

( छद्‌ ) परस्मेपदे

कारयितायो, कारयितास्थः, कारथितास्वः, आत्मनेपदे कारयितारौ, , कारयेतासाये, काराधततास्वरे,

कारयाञ्ाक्रर कारथाञ्चकद्चे कारयाञखकुमहे

कारयांचकेरे कारयांचकुदबे कारंयांचकुमदे कारयाम्बभूषवु कारयाम्बमूव कारयाम्वम्‌विम

कारयविभरवुः

-कास्योवभूव ‹

कारर्यावभूविम कारयामासुः कारयामोसख कार्यामासिम

कारयितारः

` कारयितास्थ

कारयितास्मः कार्यितारः कोरयिताध्वे कारथितास्भहे (७७)

(दुद्‌) . क रपिष्यति, कारयिप्यतः कारयिष्यन्ति कारयिप्यसि, कारयिष्यथ., कारयिष्यथ कारयिष्यामि, करयिष्यावः, कारयिष्यामः

आत्मनेपदे कारयिष्यते, कारयिष्येते, कारयिप्यन्ते

3 [+ अवि्करकः9 [3

कारयित्यसे, कारयिष्येये, कारयिष्यध्वे

[> कष्य यिप्यामहे कारयिष्ये, का(रयिष्य्वहे, कार्य

(रोर्‌ ) परस्मैपदे

-कारयतु,-कार्यतात्‌ कारयताम्‌, कारयन्तु कार्य -कारयताव्‌ कारयतम्‌, कारयत कारयाम कार्याव, कारयाम

आर्मनेपदे कार्यताम्‌, कारयेताम्‌, कार्यन्ताम्‌ कारयस्, कासयथाम्‌, कारयध्वम्‌ कार्ये, कारयावहे, कारयामहै

८ लड. ) परस्मैपदे

अकारयत्‌, अकारयताम्‌, अकारयन्‌ अकार्य , अकारयत्‌» अकारथत अशरयम्‌, अकारयाव, अकारयाम

आत्मनेपदे अकारथत, अक्ार्येताम्‌, अकारयन्त अकारयथाः, अकोस्येधाम्‌, अकारयष्वम्‌

अकार्ये, अकारयावादे, अकास्यामष्ि (७८)

( चिङ्‌ ) परस्मैपदे

कारयेत्‌, कारयेताम्‌, कारयेयुः

कारेः, कारयेतम्‌, ~ कारगेत

कारयेयम्‌, कारयेव, कारयेम

आत्मनेपदे

कारयेत, कारयेयाताम्‌, कार्येरन्‌

कारयेयाः, कारयेयायाम्‌, कारयेध्वम्‌

कारयेय, कारयि, कार्यमाह

( भी्ङ्‌ ) परस्मेषदे

कार्यात्‌, कायौस्ताम्‌, कार्यासुः

कायः, कार्यास्तम्‌, कार्यास्त

कार्यासम्‌, कार्याखः कार्यास्म

आत्मनेपदे

कारयिीष्र, कारयिपयास्ताम्‌, कारयि्पीरन्‌

कारयिपीष्ठाः, कारयिषीयास्याम्‌, कारयिपीदवम्‌- कारययीष्वम्‌

कारयिषीपयि, क्रारयिषीप्वदि, कारयिपीप्मदि

( लङ्‌ ) परमपदे

सअयीकरव्‌, यचीकरताम्‌, अचैकरन्‌

अयौकरः, अ्चीफरतम्‌, अचीकरत

यचीकरम्‌, यर्चीकरव, अचौकसयम

आत्मनेपदे ययीकरन, यन्यकरताम्‌, अन्यीकर्त य्यीकरथाः, यनीकरेथाम्‌, यन्ीकरध्वग

अन्यके, श्रचीकरावि, धर्चीफरामाट ८७९)

( च्ड ) परस्मैपदे अकारायेधष्यत्‌, शकारयिप्यताम्‌, अकारयिष्यन्‌ अकारययिप्य , सकारयिष्यतम्‌, अकारयिष्यते अकारयिष्यस्‌, अकारयिष्याव, अकारयिष्याम आत्मनेपदे मक(रयिष्यत, अकाराधेप्येताम्‌, अकारयिष्यन्त अकारविष्यथाः, सकारयिष्येधाम्‌, अकारयिष्यध्वम्‌ अकापष्ये, अकारविन्यावाहि, अकारयिष्यामहि णिज्ञन्तस्य छ" घातोः कमेवाच्ये रूपाणि । (ख्य) कायते, कार्यते, कार्यन्ते कार्यस, कार्ये, कायेध्वे कार्ये, कारयावहे, कार्यीमदे (लिट्‌) कारयाश्चक्रे, कारयाञ्चक्राति, कारयाश्चकरिरे कार्यश्िरृने, = कारय्चक्राये, कारयगचछृ्ये कारयाश्चकरे कारयाश्चरूवहे, कारयाश्चरूमहे एवमेद प्ररसवणं चिकर्पपस्ते अयस््रारस्य विशिष्ट रूपाणि । कारयाम्वभूये, कारयाम्बमूवाते, कास्याम्यमूविरे कारयाम्बभूविपे, कारयाम्नभूवाये, कास्याम्बभावेध्ये कारयास्वभूनरे, कारयाम्वभूविवदे, कारयाम्यभूविमदे पचमेव परसवणं विकद्पपक्ष अननुस्वारविद्धि्टस्य रूपाणि 1 कारयामास, कारयामाखत्ते, कारथामाक्िर्‌ 1 कारयामासिवि, कारयामासथि, कास्यामा्तिष्वे। कारयगप्प्चे, कारयामाक्िवहे, क्रास्याभासिमदे। कारिता; कारितासे, कारिताहे, कारयिता, कारयिता, कारयितादे,

कारिष्यते, कारिप्यये, कारिप्ये, कारयिष्यते, -कारयिष्यसे, कारयिष्ये,

कायनाम्‌ः, कायंस्व, कर्य,

अकारयत, अकी्यंथाः, अका यँ #

कार्यत, कार्ययाः, कार्येय,

(८०)

(खद्‌ ) कारिता, करितासाथे, कारितास्वहे, कारयितारे, कारधितासाये, कारायेतास्वदे,

(खर्‌) कारिष्यते, काररेप्येथे, कारिष्यावहे. कारयिष्येते, कारयिष्येथे, कारयिष्यावरे,

(कोर ) कायेताम्‌, कायंथाम्‌, कार्यीवेह,

(च्डः) अकर्येतमम्‌, अकार्येयाम्‌, सकार्यावदहि,

(चिद्‌) कार्येयाताम्‌, कार्येयाथाम्‌, कायंवदि,

कारेतारः। ` कारितष्ष्वे कारितास्हेः। कारथेतारः। कारयिताध्वे, कारयित्तासहे।

कारिप्यन्ते। कारिप्यध्वे। कारिष्यामहे। कारयिष्पन्ते। कारयिष्यध्वे । कारयिप्यामहे।

कारयन्ताम्‌ । कायिष्वम्‌। कार्यम ।

सकार्यन्त । अका्यध्वम्‌ । अकायिटि ।

कायंरन्‌ 1 कायेध्वम्‌। कायंमदि । ( माशीलिंड) कारिपीट, कारिपीयास्ताम्, कारिपष्टिाः, कारिपायास्याम्, कारिपीय, कारिपवाह, कारयिपीए, कारयिषीयास्ताम्, कारयिपोरन् । कारयिषष्ठा कारयिषीयास्थाम् कारयिपीय, कारथिपीवधि, ( लुड्) अकारि, अकारिधानाम्, अकारिथाः, अकारिपाथाम् अकारिपि, अकारि है, अकारि, अकारयिपानाम् अकारयिथाः, अकारयिपाथाम् अकारयिपि, अकारयिष्वहि, अकारिध्यत, अकारिष्यथाः, अकारिप्ये, ६ कारिपीरन् कारपीढ्वम् कारिपीध्यम् । कारिपीमहि । कारयिषीदवम् कारयिषीध्वम् । कारयिपीमहि । अकारिपत । अकारिद्र्यम् अकारिध्वम् अकारिष्महि । अकारिष्येताम्, अकारिष्यथाम्, अकारिष्यावहि, - अकारयिषत । अकारयिढवम्- अकारयिध्वम् अकारयिष्महि । ● (ऌड्) अकारयिष्यत, अकारयिप्येताम्, अकारयिष्यन्त । अकारयिष्यथा, अकारयिष्यथाम् अकारयिष्यध्वम् । अकारयिष्ये, अकारयिष्यावाह, अकारयिष्यामाह | अकारिष्यन्त । अकारिष्यध्वम् । अकारिप्यामहि । (८२) 'कृ' धातोः सन् प्रत्ययेकृते रूपाणि । (लट् ) चिकर्षितः, चिकीर्पति, चिकीर्पसि, चिकीपंथः, चिकीर्पामि, चिकीर्षावः, चिचिकीर्प, चिचिकीर्षिय, चिचिकीपं, (लुट्) चिकीर्पितारौ, चिकीर्पिता, चिकीर्पितासि, चिकीर्पितास्थः, (लिंट्) चिचिकपतुः, चिचिकीर्षथुः, चिचिकीर्पिव, चिकीर्पितास्मि, तिकीर्पिता खः (ऌट्) चिकीपंतु - चिकीपं- चिकीर्पाणि, अचिकीर्पत्, अचिकीर्पः, अचिकीपम्, चिकीर्पिष्यति, चिकीर्पिप्यतः, चिकीर्पिप्यन्ति | चिकीर्पिप्यास, चिकीर्पिष्यथः, चिकीर्पिप्यथ । चिकीपिंप्यामि, चिकीर्पिप्यावः, चिकीर्पिण्यामः । चिकीर्षन्ति । चिकीर्पथ | चिकीपामः | (लड्) अचिकीपंताम्, चिचिकीर्षु, । चिचिकीर्ष । चिचिकीर्पिम | अचिकीपंतम्, श्रधिकीय, चिकीर्पितारः । चिकीर्पितास्थ । चिकीर्पितास्मः । (लोट् ) चिकीपंतात्, चिकीर्पताम्, चिकीर्षन्तु । चिकपितात्, चिकीपतम्, चिकीपंत । चिकीर्पाध, चिकीर्पाम | अचिकीपंन् । अचिकीपंत । अचिकोपम । चिकोर्पेत्, चिकीर्ये चिकीर्पेयम्, चिकोर्ध्यात्, चिकीयः, चिकीयांसम्, (८३) (लिहू ) चिकीपैताम्, चिकीर्पेतम्, चिकीर्पेव, ( आशीलिंड्) चिकीप्यांस्ताम्, चिकीयस्तम्, चिकीप्य स्वि, (लुङ्) अचिकीपत, अचिकीपिष्टाम् अचिकीर्पिटम्, अचिकीर्थी, अचिकीर्षियम्, अचिकीपिंष्व, ( लड् ) अचिकीपिण्यत्, अधिकीर्पिष्यः, अचिकीर्पिप्यम् अचिकीर्पिध्याव, कर्मवाच्ये चिकीर्यते, चिकी प्यंसे, चिकीयें, (लट्) अचिकीर्पिध्यताम् अचिकीर्पियतम् चिकी प्येते, चिकाष्येथे, चिकीर्ष्यावहे, चिकीपैयुः | चिकति । विकीपैम । (लिट्) चिकीर्षाञ्चके, चिकीपञ्चकाते, चिकीर्षाश्चकृपे, चिकीर्षाञ्चकाथे, चिकीर्वाञ्चके चिकर्षािञ्चकृवहे, चिकीप्यांसुः । चिकीप्यस्त । चिकीयस्म । अचिकीर्षिषु । अचिकीर्पिष्ट । अचिकीर्पिष्म । अचिकीर्पिप्यन् । अचिकीर्पिय्यत । अचिकीर्पिष्याम | चिकीर्यन्ते । चिफीष्यध्ये । चिकीप्यमहे | चिकीर्पाञ्चक्रिरे । चिकीर्षाञ्चकृढ्वे । चिकीपञ्चकमद्दे । (८४) एवमेव परसवर्णविकल्पे अनुस्खा विशिष्टस्य रूपाणि । चिकीर्षाम्बभूवे, चिकीर्षाम्बभूवाते, चिकर्षािम्बभूविरे । चिकीर्षाम्चभूविषे, चिकीर्षांम्वभूविवाथे, चिकीर्षाम्बभूविद्वे । चिकीर्षाम्बभूवे, चिकीर्षास्वभूविवदे, चिकीर्षाम्वभूविमद्दे । एवमेव परसवर्णविकल्पपक्षे अनुस्वार विशिष्टस्य रूपाणि । चिकीर्षामासे, चिकीर्पामासाते, चिकीर्षामासिरे चिकोर्षामासिवे चिकीर्पामासिषे, चिकीर्पामासाथे, चिकीर्षामासे, चिकोषमासिवहे, चिकीर्षामासिमहे (लुट्) चिकीर्पितारौ, चिकीर्पितासाथे, चिकीर्पितास्वदे, चिकीर्पिता, चिकीर्पितासे, चिकीर्पिता हे, चिकीर्पिप्यते, चिकोर्पिष्य से, चिकीर्पिप्ये, चिकीर्यताम्, चिकीप्यस्व, चिकोर्ध्य, , अचिकीपर्यंत, अविकोपर्यथाः, अचिकीये, (लुट्) चिकीर्पिप्यते, चिकीर्पिष्येथे, चिकीर्पिण्यावदे, (लोट्) चिकोर्ष्यताम्, चिकीर्ष्यथाम्, चिकीपर्याव है, (लड्) अचिकीताम्, अनिकीपयेथाम् भचिकीर्यावाह, चिकीर्षितारः चिकीर्षिताध्वे चिकीर्षितास्महे विकीपिण्यन्ते चिकीर्पिष्यध्ये विकीर्पिष्यामहे चिकीर्पिर्ण्यन्ताम् चिकीर्ष्यध्वम् चिकार्यामहै अत्रिकीर्ण्यन्त अचिकीयध्वम् अचिकीर्ष्यामहि चिकीष्येत, चिकी येथाः, चिकीर्ष्णेय, चिकीर्पिपीट, चिकीर्पिपीष्ठाः, चिकीर्पिपीय, (८५) (लिड्) चिकीर्ष्णेयाताम्, चिकीष्येयाथाम्, चिकीष्यवहि, (आशीलिं) चिकीर्षिषीयास्ताम् चिकीर्पिपीरन् चिकीर्पिपीयास्थाम, चिकीर्पिषीटवर चिकीर्पिपीवदि, चिकीर्पिषीमहि चेक्रीयते, चेक्रीयसे, चेक्रीये, अचिकीर्षि, अचिकीर्षिपाताम् अचिकीर्पिषत अचिकीर्पिष्ठाः, अचिकीपिंपाथाम् अचिकीर्पिढ्वम् अचिकीर्षिपि, अचिकीर्षिप्यहि, अचिकीर्पिष्महि चक्रीयाञ्चके, चेक्रीयाञ्चकृपे, चेक्रयाञ्चके, अचिकीर्पियत अचिकीर्पिप्येताम् अचिकीर्पिप्यन्त अविकीर्पिष्यथाः, अत्रिकीर्पिध्येथाम् अचिकीर्षिष्यध्वम् अचिकीर्षिध्ये, अचिकीर्पिष्यावहि, अचिकीर्पिष्यामाह पुनः पुनः अतिशयार्थे यह् प्रत्यये रूपाणि । आत्मनेपदे $ चेक्रीयेते, चेक्रीयेथे, चक्रीयावद्दे, चिकीप्यरन चिकीर्घ्येध्वम् चिकी ये महि (लिट्) चेकीयाञ्चकाते, चेक्रीयन्ते चेक्रीयध्वे चेक्रयामहे चेक्रयाञ्चक्रिरे चक्रीयाञ्चकाथे, चेक्रयाञ्चकृट्वे चेक्रीयाञ्चकृपहे, चेक्रीयाञ्चकृमद्दे (८६) एवमेव परसवर्णविकल्पपक्षे अनुस्वार विशिष्टस्य रूपाणि । चेक्रीयाम्बभूव, चेक्रयास्वभूविथ, चेक्रीयाम्यभूव, चेक्रीयाम्चभूवतुः, चेक्रीयाम्बभूवुः चेक्रयाम्बभूवथुः, चेकीयाम्बभूव चक्रीयाम्बभूविव, चेक्रीयाम्बभूविम एवमेव परसवर्णविकल्पपक्षे अनुस्वारविशिष्टस्य रूपाणि । चेक्रीयामास, चेक्रीयामासतुः, चेक्रीयामासुः चेक्रीयामासिथ, चेक्रीयामासथुः, चेक्रीयामास चेक्रीयामास, चेक्रीयामासिव, चेक्रीयामासिम चेक्रीयिता, ' चेक्रयितारौ, चेक्रीयेतारः चेक्रीयितासे, चेक्रीयितासाथे, चेक्रीयिताध्वे चेक्रीयिताहे, चेक्रीयिताखहे, चेक्रीयितास्महे (ऌटू) चेक्रीयिष्यते, चेक्रीयिष्यते, चेक्रीयिष्यन्ते चक्रीयिष्यसे, चेलीयिष्येथे, चेक्रीयिष्यध्वे चेक्रीयिष्ये, चेक्रीयिष्यावहे, चेक्रीयिष्यामहे (लोट्) चेक्रीयेताम्, चेक्रीयेथाम्, चेक्रयावहै, (लङ्) अचेक्रीयेताम्, अचेक्रीयन्त अचेक्रीयेथाम् अचेकीयध्वम् अचेकीयावा, अचेक्रीयामहि चेकीयताम्, चेक्रायस्व, चक्रीये, अचेकीयत, अचेक्रीयथाः, अचेक्रीये, , चेक्रीयन्ताम् चक्रीयध्वम् चेक्रीया मह चेक्रीयेत, चेत्रीयेथा, चेक्रीयेय, चेकी यिपीष्ट, चेक्रोयिषष्ठाः, चेक्रीयिषीय, (63) (लिड ) चेक्रयेयाताम्, चेक्रीयेयाथाम्, चेक्रयेवहि, ( आशीलिंद ) चेकीयिपोयास्ताम्, चेकीयिषीयास्थाम्, चेक्रीयिपीवहि, (लुडू) अचेकीयिष्ट अचेक्रीयिपाताम्, अवेकीयिष्ठा, अचेकीयिपाथाम्, चेक्रीथ्यते, चेक्रीय्य से, चेक्रीय्ये, कर्मवाच्ये- ( लट् ) चेक्रीय्येते, चेक्रीय्येथे, चेक्रीय्यावह अचेक्रीयिषी, अचेकीयिध्वहि, ( लड़ ) अचेकीयिष्यत, अचेक्रीयिप्येताम्, अचेक्रोयिष्यन्त अक्रोयिष्यथाः, अचेक्रीयिष्येथाम् अचेक्रीयिष्यध्वम् अचेकी यिष्ये, अचक्रीयिष्यावहि, अचेक्रीयिष्यामाई 1 चक्रीयेरन् चेक्रीयेम् चेक्रीये महि + चेक्रीपिपीरन् चेकीयिपीद्वम् चेक्रीयिपीध्वम् चेक्रीयिपीमहि अचेकीयिषत अचेक्रीयित्वम् अचेकीयिध्वम् अचेक्रीयिष्माह चेक्रीय्यन्ते चेक्रीय्यध्वे चेक्रय्या महे ( Cc ) (लिंदू ) चेक्रीयांञ्चकाते, चेक्रीयाञ्चक्रे, चेक्रीयाञ्चक्रिरे चेक्रीयाञ्चकृषे, चेक्रीयाञ्चकाथे, चेक्रीयाञ्चकृढ़वे चेक्रीयाञ्चक्रे, चेक्रीयाञ्चकृवहे चेक्रीयाञ्चकुम एवमेव परसवर्णविकल्पपक्षे अनुखारविशिष्टस्य रूपाणि | चेक्रीयाम्बभूवे, चेक्रीयाम्बभूवाते, चेक्रीयाम्चभूविरे चेक्रीयाम्वभूविषे, चक्रीयाम्वभूवाथे, चेक्रीयाम्वभृविध्वे चेक्रीयाम्बभूवे, चेक्रीयाम्वभूविवहे, चेक्रीयाम्वभूविम पवमेव परसवर्णविकल्पपक्षे अनुस्वारविशिष्टस्य रूपाणि । चेक्रीयामासे, चेक्रीयामासाते, चेक्रीयामासिरे चेक्रीयामासिध्वे चेक्रीयामासिपे, चेक्रयामासाथे, चेक्रयामासे, चेक्रीयामासिवहे, चेक्रीयामासिमहे (लुट्) चक्रीयितारौ, चेक्रीयिता, चेक्रीयितासे, घेक्रीयितासाथे, चेक्रीयिताहे, चेक्रीयितास्वहे, चेक्रोयिष्यते, चेक्रीयिष्य से, चेक्रीयिष्ये, चेक्रीथ्यताम्, चक्रीय्यस्व, चक्रीय्यै, ( लट् ) चेकी यिप्येते, चक्रीयिष्येथे, चेक्रयिष्यावहे, 1 (लोद्) चक्रीय्येताम्, चेकोस्येथाम् चेकीय्यावहै, चेक्रांयितारः चेक्रीयिताध्ये चेक्रीयितास्महे चेक्रीयिष्यन्ते चंक्रीयिष्यध्वे चेक्रीयिप्यामहे चक्रीय्यन्ताम् चेक्रोय्यध्वम् चक्रीय्याम है अचेक्रीय्यत, अवेकय्यिथाः, अचेकीय्ये, चेक्रीय्येत, चेक्रीय्येथाः, चेक्रांथ्येय, (८९) (लड्) अचेकीय्येताम्, अचेक्रीय्येथाम्, अचेक्रीय्यायहि, लिहू ) चेकीय्येयाताम्, चेकीय्येरन् चेकीय्यध्वम् चेको य्ये महि चेक्रीय्येयाथाम्, चेकी य्येवादि, ( मशीलिंड् ) चेक्रोयिपीयास्ताम्, चेक्रोयिषीयास्थाम, घेॠयिपीष्ट, चेक्रीयिषष्ठाः, चेक्रीयेषीय, अचेक्रीयिष्ट, अचेकीपिष्ठा, अचेक्रीयिपि, अनेकी यिष्वहि, (लड्) अचेक्रीयिष्येताम्, अचेकीयिष्यत, अचक्रीयिष्यथाः, अकीयिध्येथाम् अचेक्रीयिष्ये, चेकी यिपीवहि, (लुङ्) अचेकीयिषाताम्, अचेक्रीविषाथाम् अचेक्रीय्यन्त अचेक्रीय्यध्वम् अचेक्रीय्यामहि (अ) चर्करीति, चर्कति, चर्करोषि, चर्कर्पि, चर्करोमि, चर्कर्मि, अचेक्रोयिष्यन्त अचेक्रोयिष्यध्वम् अचेकीयिष्यावहि, अचेक्रीयिष्यामहि चक्रेत चक्रेथः, चक्रवः, चेपीरन चेक्रीयिषीदवम् चेक्रीयिपीध्यम चेक्रीयिपीमहि 'कृ'धातो. यलगन्ते रूपाणि । (परस्मैपदे) (लट्) , अचेकी यिपत अचेक्रीयिवम्- अचेक्रीयिध्वम् अचेकीयिष्महि चति चक्रंथ चक्रमः (९० ) (आ) चरिकरीति, चरिकर्त्ति, चरिकृतः, चरिकरीषि, चरिकर्षि, चरिकृथः, चरिकरीमि, चरिकर्मि, चरिकृवः, (इ) चरीकरीति, चराकर्त्ति, चरीकृतः, चरीकरीषि, चरीकर्षि, चरीकृथः, चरीकरीमि, चरीकर्मि, चरीकृवः, (लिट्) चर्कराळकार, चर्कराञ्चऋतुः, चर्कराळकर्थ, चर्कराञ्चऋथु, चर्कराञ्चकार- चर्कराञ्चकर, चर्कराञ्चकृव, चर्कराजकुम चरिकराळकार, चरिकराञ्चक्रतुः, चरिकराञ्चकर्थ, चरिकराञ्चक्थुः. चरीकराळकार, चरीकराचऋतुः, चरीकराञ्चकर्थ, चरीकराञ्चक्रथुः, चरिकराञ्चक्रुः चरिकराञ्चक्र चरिकराळकार-चरिकराळकर, चरिकराञ्चकृव, चरिकराञ्चक्रम चरिक्रति चरिकृथ चरिकृमः चर्करिता, चर्करितासि, चर्करितास्मि, चरीऋति घरीकृथ चरीक्रमः चकरितारौ, चर्करितास्थः, चकीरतास्वः १ चर्कराचक्रुः चर्कराञ्चक चरीकराञ्चकार-चरीकरांञ्चकर, चरीकराञ्चकृव, चरीकराञ्चकृम एवमेव परसवर्णविकल्पपक्षे अनुस्वारविशिष्टस्य रूपाणि । तथा भू-अस्, इत्यनयोः अनुप्रयोगे रूपाणि योध्यानि । (लुट्) चरीकराच. चरीकराञ्चक चकरितारः चर्करितास्थ चर्करितास्मः चरिकरिता, चरिकरितारौ, चरिकरितारः चरिकरितासि, चरिकरितास्थः, चरिकरितास्थ चरिकरितारिम्, चरिकरितारव, चरिकरितारमः चरिकरीता, चरीकरितारौ, चरीकरितालि, चरीकरितास्थ, चरीकरितास्मि, चरीकरितास्वः, (ऌद्) चर्करिष्यति, चर्करिष्यत चरिष्यसि, चर्करिष्यथ', चर्करिष्यामि, चर्करिष्याव, चरिकरिष्यति, चरिकरिष्यतः, चरिकरिष्यसि चरिकरिष्यथः, चरिकरिष्यामि चरिकरिष्यावः, चरीकरिष्यति, चरीकरिष्यतः, चरीकरिष्यसि चरीकरिष्यथ चरीकरिष्यामि, चरीकरिष्याध, I चर्कतु चर्कत्तु चक्रेतात्, चक्रेहि-चकृतात्, चर्कराणि, - , ( लोट् ) t चरिकरीतु-चरिकर्त्तु-चरिकृताद, चरिकृहि-चरिकृतात् चरिकराणि, चरीकरितारः । चरीकरितास्थ | चरीकरितास्मः । चर्करिष्यन्ति । चर्करिष्यथ । चर्करिष्यामः । चरिकरिष्यन्ति । चरिकरिष्यथ । चरिकरिष्याम । चरीकरिष्यन्ति | चरीकरिष्यथ । चरीकरिष्यामः । चक्रंताम्, चकृतम्, चकृंत चतु चर्कराव, वर्कराम चरिकृताम्, चरितु, चरिकृतम्, चरिकृत चरिकराघ, चरिकराम चरीकरीतु-चरीकर्तु-चकृतात्, चरीकृताम्, चरीकतु चरीकृद्धि चरीकृताद, चरीकराणि, चरीकृतम्, चरीकृत चरीकराव, चरीकराम अचर्करीत्- अचर्क', अचर्करी :- अचर्कः, अचर्करम्, अचरिकरीत्- अचरिकः, अचरिकरी:- अचरिकः, अचरिकरम्, अचरीकरीत्- अचरीक, अचरीकरी:- अचरीक, अचरीकरम्, चयात्, चर्कयाः, चयासम्, चरिकृयात्, चरिकृयाः चरिकृयासम्, a ( लड्) अचकृताम्, अचकृतम्, अचव, अचम अचरिकृताम्, अचरिक्रुः अचरिकृतम्, अचरिकृत अचरिकृव, अचरिक्रम अचरीकृताम्, अचरिक्रुः अचरीकृतम्, अचरीकृव, (लिङ् ) चकृयास्ताम्, चयास्तम्, चर्क्रयास्व, अचक्रुः अचकृत चरिकृयास्ताम् चरिकृय ( स्तम् चरिकृयाख, अचरीकृत अचरीकृम चर्कृयासुः चक्रयास्त चयास्म चरिकृयासुः चरिकृयास्त चरिकृयास्म चरीकृयात्, चरीकृया, चरीकृयासम्, चर्कियात्. चर्किया, चर्क्रियासम्, चरिनियाद, चरिक्रिया, चरिक्रियासम्, चरीकियाद, चरीक्रिया, चरीक्रियासम्, अचर्कारीत, अचर्कारी , अचर्कारिपम्, अचरिकारीन, अचरिकारी (९३) चरोकृयास्ताम्, चरीकृयास्तम्, चरीकृयास्वं, ( आशीलिंड् ) चर्क्रियास्ताम्, चर्क्रियास्तम्, चक्रियास्व, चरिक्रियास्ताम्, चरिक्रियास्तम्, चरिक्रियास्य, चरीक्रियास्ताम्, चगक्रियास्तम्, चरीक्रियास्व, (लुङ्) अचर्कारिष्टाम्, अचर्कारिष्ट, अचर्कारिय, चरीकृयासुः चरीकृयास्त घरीकृयास्म चर्क्रियासु चक्रियात चर्क्रियास्म चरिक्रियासु चरिक्रियास्त चरिक्रियास्म चरीक्रियासु चरीकियास्त चक्रियास्म अचर्कारिपु अचर्कारिष्ट अचर्कारिस्म अचरिकारिपुः अचरिकारिष्ट अचरिकारिष्ट्राम, अचरिकारिट्रम्, अचरिकारिपम्, अचरिकारिष्व, अचरिकारिष्म अचरीकारीत, अचरीकारिष्टाम्, अचर्गकारिपु अचरीकारी, अचरीकारिए, अचरीकारिए अचरीकारियम्, अचरीकारिप्याय, अचरीकारिष्याम (लुङ्) अचर्करिष्यव, अचर्करिप्यताम्, अचर्करिष्यः, अचर्करिष्यम्, अचारकरिष्यत्, अचरिकरिष्य, (९४) चक्रयते चक्रय से चये अचर्करिष्यतम्, अचर्करिष्याव, अचरिकरिष्यताम्, अचरिकरिष्यन् अचरिकरिष्यतम्, अचरिकरिष्यत अचारकरिष्यम्, अचरिकरिष्याव, अचरिकरिष्याम अचरीकरिष्यत, अचरीकरिष्यताम्, अचरीकरिप्यन् अचरीकरिष्यः, अचरीकरिष्यतम्, अचरींकरिष्यत अचरीकरिष्यम्, अचरीकरिष्याव, अचरीकरिष्याम यङ् लुग तस्य कर्मवाच्ये आत्मनेपदे रूपाणि । (लट्) चर्की येते चयेथे चयावहे ( लिट) चर्कराञ्जमाते वर्कराञ्चके चर्कराचकृपे, चर्कराञ्चक्राथे, चर्कराञ्चके, चर्कराञ्चकृवहे, चरिकराञ्चके, चरिकराञ्चकाते, चरिकराञ्चकृपे, चरिकराञ्चकाथे, चरिकराञ्चक्रे, चरिकराञ्चकृवहे, चरीकराचकाते, अचर्करिष्यन् अचर्करिष्यत अचर्करिष्याम चरीकराळके, चरीकराञ्चकृपे, चरीक्षकाथे, चरीकराचने, चरीकराञ्चकृवहे, चक्रयन्ते चयध्वे चक्रयामहे चर्कराकडे चर्करराञ्चकृट्वे चर्कराञ्चकमहे चरिकराञ्चक्रिरे चरिकराञ्चकृढ्वे चरिकराञ्चकृमहे चरीकराञ्चक्रिरे चरीकराचवे चरीकराजमहे एवमेव परसवर्णविकल्पपक्षे अनुस्वारविशिष्टस्य रूपाणि | तथा भू-अस्, इत्यनयो अनुप्रयोगे रूपाणि योध्यानि (लुटु) चर्कारिता, चर्कारितारौ, चर्कारितासाथे, चकरितासे, चर्कारिताहे, चर्कारितास्वडे, चर्करितारो, चर्करिता, चर्कग्विासे, चर्करितासाथे, चर्करिताहे, चर्करितास्वछे, चरिकारितारौ, चरिकारिता, चरिकारितासे, चरिकारितासाथे, चरिकारिताहे, चरिकारिता स्वद्वे, चरिकरिता, चरिकरितारों, चरिकरितासे, चरिकरितासाथे, चरिकरिताहे, चरिकारतास्वडे, चरीकारितारौ, चरीकारिता, चरीकारितासे, धरीकारितासाथे चरकारिताहे, घरी कारितास्वहे, चरीकरितारौ, चरीकरिता, चरीकरितासे, चरीकरितासाये, चरीकरितादे, चर्गकरितारवहे, (लुट ) चर्कारिष्यते, चर्कारिष्येते, चर्कारिष्येथे, चकरिष्यावहे चकारिप्य से, चर्कारिप्ये, चकरितारः चकरिताध्य चर्कारितास्महे चर्करितारः चर्करिताध्वे चर्करितास्महे चरिकारितार चरिकारिताध्ये चरिकारितास्महे चरिकरितार चरिकरिताध्वे चरिकरितास्महे चरीकारितार चरीकारिताध्ये चरीकारितास्महे चरीकरितार चरीकरिताध्ये चरीकारतास्महे चर्कारिष्यन्ते चर्कारिष्यध्वे चर्कारिष्यामहे सूचना - अस्मिन् लकारे ५४ रूपाणि भवन्ति । चक्रयताम्, चयख, चक्रये, अचयत, अचक्रयथाः, अचये, चक्रयेत, चयेथाः, चयेय, (९६) ( लोट् ) चयेताम्, चयेथाम, चक्रयाव है, ( लंड) अवक्रयेताम्, अचयेथाम्, अवयावहि, चर्कारि, चर्कारिथाः, ( लिङ्) चक्रयेयाताम्, चक्रयेयाथाम्, चयेवाह, चर्कारिपीय, चर्कारिपीवाहे, ( लुङ्) चर्कारिपाताम्, चकांरिगथाम्, अचक्रीयन्त | अचयध्वम् । अचक्रयामहि । ( आशोर्लिङ् ) चर्कारिपोट, चर्कारिणीयास्ताम्, चर्कारिपरिन् । चर्कारिपीष्ठाः, चर्कारिणीयास्थाम् चर्कारिपीढ्वम्- चर्कारिपीध्वम् । चर्कारिपीमहि । चयन्ताम् । चयध्वम् । चयाम है। चर्कारिपि, चकीरिष्वहि, (लक्ष्) अचकारियत, मंचर्कारिष्येताम् अचर्कारिष्यथाः, अच करिष्येथाम् अचकरिष्ये, अचर्कारिष्यावाह, ● चयेरन् । चयेध्वम् । चक्रयेमहि । चर्कारित । चर्कारिद्वम् - - चर्कारिध्वम् । चर्कारिष्महि । अचकारियन्त । अचर्कारिष्यध्वम् । अचर्कारिष्यामहि । सूचना- ( १ ) लट्, लट्, लोट्, लड, लिहू ( आशी ) लुडू, लड् लकारेषु ( आर्धधातुके) चिण्यद्भाय इटू-विकल्पपक्षे तथा रिक्, रीक् आगमे ( सार्वधातुके) रिक, रीफ् आागमे विविधानि रूपाणि भविष्यन्ति येषा संख्याः ०३४ सन्ति । - ( २ ) " कार्य करोति" इनि विग्रहे कार्ययति इदं रूप भवति । अस्य सर्वेषु लकारेषु कर्तृकर्मवाच्ये १८० रूपाणि भविष्यन्ति यथा 'कार्ययति, कार्ययत, कार्ययन्ति' इत्यादीनि कर्तृवाच्ये तथा कार्यते, कार्येते, कार्य्यन्ते इत्यादीनि कर्मवाच्ये | - ( ३ ) लेट् लकार घेदे अनेन सूत्रेण “ लिड लेट् " ३१११३४ व्यारया - विघ्यादौ हेतुहेतुमद्भाबादौ च धातो लेट स्यात् छन्दसि | लेट् लकारस्य इमानि रूपाणि भवन्ति परस्मैपदे आत्मनेपदे च ( कर्तृवाच्ये ) कर्तृवाच्ये , 'करगति करवात करवान्ति' इत्यादीनि रूपाणि परस्मैपदे, 'करवाते. करवैते, रवान्ते' इत्यादीनि आत्मनेपदे भवन्ति । अद आगमे तथा सिप् प्रत्यये ते परस्मैपदे आत्मनेपदे च अनेन प्रकारेण यथा ' करवति कारिपत्,' पत्रमेव आत्मनेपदे 'करवते, कारिषते ' इमानि रूपाणि भविष्यन्ति । इकारलापस्य विकल्पन नीणि त्रीणि रूपाणि अन्यानि भवन्ति तथा आत्मनेपदे एकारस्य ऐकारादेशे पट् रूपाणि अन्यानि भरन्ति, अनेन प्रकारेण सर्वाणि रूपाणि ८१ भविष्यन्ति । ( ४ ) सूचना - कृ' धातो भूतकाले निष्ठायां अनेन सूत्रेण "निष्टा ३१२ । १०२ J व्याया- भूतार्थवृत्ते धातो निष्ठा स्यात् । अतएन सामान्य भूतकाले त्रिलिङ्गेपु निष्ठाया. प्रयोग भवति यथा-कृत, कृतम्, (९८) कृता । कृतवान्, कृतवत्, कृतवती । अनेन प्रकारेण भूतकालबोधने निष्ठायाः त्रिलिङ्गेषु १४४ रूपाणि भविष्यन्ति । ( ५ ) सूचना- शत्रूशानचोः प्रयोगः कालवोधने अनेन सूत्रेण भवति, "लटः शतृशानचावप्रथमासमानाधिकरणे " ३।२।१२४ - - व्याख्या - अप्रथमान्तेन सामानाधिकरण्ये सति लटः शत्रू- शानचौ स्याताम् । शतृशानचो: त्रिलिङ्गेषु १४४ रूपाणि भवि- प्यन्ति यथा - कुर्वन्, कुर्वत्, कुर्वन्ती, कुर्वाणः, कुर्वाणम्, कुर्वाणा | अनेन सूत्रेण शतृशानचोः भविष्यदर्थे आप प्रयोगः भवति । 66 लृटः सदा " ३।३।१४ व्याख्या - लृटः शत्रूशानचौ वा स्याताम् । शत्रूशानचो: त्रिलि- ङ्गेषु १४४ रूपाणि भविष्यन्ति यथा-करिष्यन्, करिष्यत्, करिष्यन्ती, करिष्यमाणः, करिष्यमाणम्, करिष्यमाणा | ( ६ ) आभ्यां सूत्राभ्यां कानच् क्वसोः प्रयोगः सामान्यभूत- काले भवति । - 66 लिटः कानज्वा ३।२।१०६ फवसुश्च " ३ | २|१०७ व्याख्या - भूतसामान्ये छन्दसि लिट् तस्य कानच् क्वस् स्याताम् । "9 स्पष्टीकरणम् (१) 'कृ' धातोः पूर्वदत्तानां रूपाणां पठनात इदं अवलो- कयिष्यते ज्ञास्यते च पाठकैः यत्तस्य सर्वलकारेत्यादिपु काल- बोधकेषु प्रायः २५१२ रूपाणि भवन्ति । इदं अपि अवलोकयिष्यते यत् विविधार्येषु समानरूपाणि अपि चलन्ति एव । अह शातुं इच्छामि यत् कः चराकः 'कृ' धातोः आप इमानि सर्वाणि रूपाणि २५१२ (९९) संख्याकानि कण्ठस्थी कर्तुं शक्नोति ? कश्चित् पुरुषः ईंडशः भवेत् चेत् तदा एकेन द्वाभ्यां वा भवति किम् ? द्वितीयं सर्वे धातवः १९४४ संख्याकाः सन्ति । यदि एतेषां सर्वेषां रूपाणि दत्तानि स्युः तदा ३६ लक्षतः अधिकानि रूपाणि भविष्यन्ति । उदाहरणार्थं इदं मन्येत चेत् यत् १००० उभयपदि धातवः सन्ति, तदा तेषां २५, १२,००० रूपाणि भविष्यन्ति । ९४४ शेषधातव. 'एकपदी 'स्यु तदा तेषां ११,८०,००० रूपाणि भविष्यन्ति । एतेषां सर्वयोगः ३६, ५२,००० भविष्यति; अर्थात् पत्रिंशव-लक्ष द्वयाधिकनवति सहस्राणि रूपाणि भविष्यन्ति । इमानि रूपाणि तु प्रायः केवलं १९४४ धातूनां भविष्यन्ति । परं धातुतः कृत् तद्धितयोः संज्ञानां अपि रूपाणि चलन्ति । अनेन एकैकघातोः अनन्तानि रूपाणि भवन्ति कियायां संज्ञायां च । लौकिक - संस्कृतस्य वर्णनातीतायाः कठिनतायाः इदं भयङ्कर- रूपम् । प्रायः सर्वैः संस्कृतक्षैः इदं न अवबुध्यते । अहं विचारयामि यत् तेषु बुधाः अपि इदं सर्वे न विचारयन्ति । विरलाः जनाः संस्कृ तस्य काठिन्यं चिन्तयन्ति, परं प्रायः ते अपि मौनं अवलम्बन्ते, तेषु विरलजनेषु अद्य एकः जनः संस्कृतस्य वर्णनातीत-काठिनस्य भीषणतायाः प्रदर्शनाय दुस्साहसं करोति । देशहिताय भाषा- हिताय च इदं कार्य आवश्यकं जातं अस्ति । । अतएव विदुषां भर्सनभयं अपि परित्यज्य कर्त्तव्यपालनं क्रियते । इदानीं इदं न क्रियेत चेव तदा संस्कृतस्य लोपः भवितुं अर्हति, तेन सह अस्माकं सर्वसाहित्यस्य, अध्यात्मविद्यायाः वेदशानस्य ब्रह्मज्ञानस्य लोप. अपि । अनेन विश्वकल्याणस्य एकमात्रावलम्बः ईश्वरप्राप्तेः एकमात्रमार्ग अवरुद्धः लुतः या स्यात् । अतएव इदं निवेदनं आवश्यक सञ्जातम् । सर्वे विद्वांसः विचारन्तु ये लोक(१००) हितं चिन्तयन्ति, ये ऋषि-मुनि-परमात्मप्रदत्तज्ञान-विज्ञानं रक्षितुं इच्छन्ति । यदि मानवाः विशेषतया भारतीयाः स्वकर्त्तव्य- पालनं न करिष्यन्ति, तदा काचित् देवना, युक्तजनः, युक्तयोगी वा ईश्वरप्रेरणया लोके अवतरिष्यति, येषां प्राय: ईदृशी प्रतीक्षा विद्यते । यदा यदा हि धर्मग्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय सभवामि युगेयुगे ॥ (गीता. अ. ४, लो. ७८) इदं सदा एव भवति येन ईश्वरज्ञानस्य निर्भ्रान्तवेदज्ञानस्य ऋषि-मुनि प्रदत्तज्ञानस्य वा लोपः न स्यात् । यदि अस्य ज्ञान- विज्ञानस्य लोपः स्यात् तदा लोकान्तः सृष्टयन्तः वा भवेत् । $ परं मनुष्याणां अपि किञ्चित् कर्तव्य अस्ति, यत्ते तस्य सरली- करणे कार्य्यं कुर्य्यु, येन अस्माक पूर्वपुरुपाणां ज्ञानविज्ञानं लुप्त न स्यात् । यम्य सम्बन्धे ईदृशं कथ्यते । नासनो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ अविनाशि तु तद्विद्धि येन सर्वमिद ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ अन्तवन्त इमे दहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्धयस्व भारत ॥ (गीता. अ. २, लो. १६-१८) अन्तवन्तः इमे देहाः नित्यरूप शरीरिणः, 'अनपव मिथ्या गये आलस्यं वा विहाय हे भारतीया | सत्यं फुक्त । असत्यं (१०१) लोके न जयति । सत्यं एव विजयते । संस्कृतस्य द्वार कस्मै चित् पुरुषाय भवरुद्धं न स्यात् । संस्कृत सरल स्यात् येन भूयः भारतस्य जनभाषा, राष्ट्रभाषा तथा विश्वस्य अन्ताराष्ट्रिय भाषा ध्यान पूर्वधत् । इद कथितं अस्माभि यत् वर्त्तमानेतिहासस्य कथित मध्यकाले अर्थान् महाभारतकालान तर विशेषतया बौद्धकालानन्तरं भार- तस्य पतनं अभवत् । देशस्य पतन तदा एव भवति यदा तस्य निवासिन क्षुद्रा वास्तविकज्ञानविशनहीनाः जायन्ते। ईदृशा. भूत्वा ते अनर्थकार्येषु प्रवृत्ता. भवन्ति अजानन् अपि वालकवत् । प्राय मिथ्यागर्व क्रियते तेः । अनेन अस्माकं लोकिकसंस्कृतं कठिनातिकठिनं सजात शनै. शने । अद्य एतावत् काठिन्य अभ वत् यत् तस्य लोप अपि भवितुं अर्हति । प्राय, सर्वे कथयन्ति यत् 'संस्कृतं सरल भवतु' परं मार्गप्रदर्शन केन अप न क्रियते । अहं ईश्वर अवलम्ब्य किञ्चित् निवेदयामि । यदि अस्माकं निवेदन किञ्चित् अपि तथ्यपूर्ण ख्यात् तत् प्राह्यं युधै, अन्यथा अस्माकं निवेदन अस्मत्कृते तिष्ठतु | 6 ( २ ) इद सर्व भूयः भूय विचार्ग्य समालोच्य घा अस्माक निश्चितं मत जात अस्ति यत् लौकिक संस्कृते केवल चतुकारा स्यु. अर्थात् लद् ( चर्त्तमाने ), टूट ( भविष्यदर्थे ), लड् (भूतार्थे ) तथा लिड् (विष्यादौ हेतुहेतुमद्भाचे च ) लेट् लकार विहाय यः वेदे प्रयुद्धे । इद अपि अस्माकं निश्चितं मतं अस्ति यत् लोके द्विवचनस्य आवश्यकता न अस्ति । अतपक क्रियायां सहाया च द्विवचन न तिष्ठतु। चतुर्लकाराणां का लामः पूर्व इद निवेदितं अस्मामि यत् मद्यतन-अनघतन भई अवे 1 (१०२) आवश्यकता ! - लम्व्य वर्त्तमान-भूत-भविष्यत्कालविभाजनस्य नास्ति । विश्वस्य कस्याञ्चित् अपि भाषायां अयं भेद न विद्यते । कालस्वरूपं अपि निर्णीतं अस्माभिः | कालः स्वरूपतः अनवरतं वहति एव । वस्तुतः कालविभागः भवितुं न अर्हति । वस्तुतः व्याकरणे कालविभागः एका काल्पनिक क्रिया या व्यवहार- सौविध्याय विद्वद्भिः क्रियते मन्यते वा । यदि कालविभागः अद्यतन - अनद्यतनभेदं अवलम्ब्य क्रियेत चेत् तदा क्षणक्षणभेदं अवधार्य कथं न क्रियेत । ईदृशे कालविभाजने अयं दोषः भा- गच्छति । वस्तुतः व्यावहारिकदृष्ट्या कालविभाजनं करणीयं यथा अन्यासु भाषासु क्रियते । निर्दोष सम्पूर्ण वस्तु तु केवलं ब्रह्म एव । लोके इदं सर्व सम्भवं नास्ति । अतएव व्यावहारिक दृष्ट्या यत्किवि करिष्यते तत् एव साधु भवितुमर्हति । व्याव- हारिकदृष्ट्या भापासरलीकरणाय च केवलं चतुकाराणां आव श्यकता प्रतीयते । इदं भूयः अपि स्पष्टीक्रियते अस्माभिः यत् कालविभागः एका मानसीक्रिया या मनुष्याणां मस्तिष्के वर्त्तते । वर्त्तमानकालः तत् एव कथ्यते यस्मिन् काले कश्चित् व्यापारः चलति । यदि स व्यापारः पूर्वकाले समाप्तः तदा सः पूर्वकालः भूतकालः अर्थात् गतकालः कथ्यते । एवमेव याद कश्चित् व्यापारः आगामिनि काले भविष्यति तदा सः कालः भविष्यत्कालः कथ्यते । इदं सर्व मानसीय एव । अतएव कालमर्म ज्ञात्वा व्यवहार- सौविध्याय वर्तमान-भूत-भविष्यत्कालेषु त्रिलकाराः अर्था लद्-लट्-लिट् प्रयोकव्याः । लोके अनेन पूर्णतया कार्य्यं चलितुं अर्हति । विध्यादिपु एवमेव हेतुहेतुमद्भावे लिए लकारस्य प्रयोगः स्यात् यथा महाभारतादि-प्राचीन प्रस्थेपु अवलोक्यते । (१०३) द्विवचनस्य निस्सारणे कः लाभः ? पूर्व इदं अपि निवेदितं अस्माभिः सङ्केतमात्रेण यत् द्विवचनस्य लौकिकमंस्कृते आवश्यकता नास्ति । वस्तुतः एकं अनेकं वा भेदं अवलम्ध्य वचनविभाग कार्य्यः यथा संसारस्य अन्यासु सर्वासु भाषासु क्रियते जर्मनभाषां विहाय । जर्मन भाषायां तु द्विवचनं विद्यते । प्राचीनकालत. एवं जर्मनदेशे ( शर्मणदेशे) संस्कृतस्य महीयान् प्रचारः चर्त्तते । द्वितीयमहायुद्धस्य पूर्ये तु प्रायः सर्वेषु जर्मनविश्वविद्यालयेषु संस्कृताध्ययनं अनिवार्य अतिष्ठत् । पेरिसविश्वविद्यालयस्य संस्कृतप्रधानाध्यापकः श्री लुई रेनु महोदयः नागपुरे कथितवान् यत् संस्कृत साहित्यविषये जर्मनदेशे महत् अन्येपणं अभवत् । इदं प्रतीयते यत् संस्कृ अनुकृत्य द्विवचनं गृहीतं जर्मनभाषायाम्। तत् भवतु, पर वस्तुतः द्विवचनस्य आवश्यकता न अस्ति । . वेदे आप द्विवचनं भवतु, परं लोके आवश्यक अप्ति न वा इद चिचार्य्यते । संस्कृत साहित्ये 'चेदः लोकः ' इति प्राचीन. तमः विभागः। 'वेदः' अपौरुषेय, लोकः पौरुपेयः, अतएव 'लोके ' अस्माकं अधिकारः विद्यते । ' लोके' यत् संशोधनं लोकहिताय आवश्यक सत् एव अवश्यमेव करणीयम् । वैदिक- साहित्ये तु सन्धिः विद्वद्भिः अनन्तरं कृतः, अतएव तस्मिन् 'विपये आवश्यकः सुधारः भवितुं अर्हति येन वैदिकशब्दानां चास्तविकस्वरूपः उच्चारणं वा निश्चितं स्यात् । तत् इदं कथितं अस्माभिः यत् वेदमन्त्रेषु अद्य शक्तिः न विद्यते । मन्त्रशक्तिः मन्त्रार्थज्ञानात् उत्पन्ना भवति यथा(१०४) ( १ ) तस्य वाचकः प्रणवः, ( २ ) तज्जपस्तदर्थभावनम्, सन्धि- ( ३ ) ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । (पा. यो. द. समाधिपाद: २७-२९ सूत्राणि ) वैदिक साहित्ये अपि 'वाक्येषु' (गद्यपद्ये वा) कारणात् शब्दोच्चारणं अर्थज्ञानं च प्रायः असम्भवं सञ्जातम् । अतंरव अद्य प्रायः वेदशाः न प्राप्यन्ते । ये वेदशाः कथ्यन्ते ते प्रायः स्वरसहितं वेदगानं पठनं वा कर्तुं शक्नुवन्ति । ते प्रायः शुद्धशब्दोच्चारणे अर्थज्ञाने वा असमर्थाः | वाक्येपु सन्धिकारणात् शुद्धोच्चारणं सर्वथा असम्भवम् । अनेन शब्दानां सम्यक् ज्ञानं भवितुं न अर्हति, तदा का कथा तेषां अर्थानाम् | अर्थशानाभावात् · मन्त्रशक्ति: लुप्ता अभवत् । वैदिकसाहित्ये तु केवलं चाफ्येषु अ सन्धिकारणमात्रं एव अस्माकं कर्त्तव्यम् । अनेन सर्व प्राप्तं भवि- प्यति पूर्ववत् । , 'वेदे' ते सर्वे लकाराः तिष्ठन्तु ये तत्र विद्यन्ते । वैदिक- व्याकरणं शब्दकोषः वा पृथक् विद्यते । अद्य वैदिक-व्याकरणं शब्दकोषः वा पूर्णः न अस्ति । इदं सम्मयं अस्ति यत् प्राचीन- काले सर्व पूर्ण आसीत् परं अद्य इयं स्थितिः न अस्ति । समय- प्रभावः प्रबलः । बहुवैदिकसाहित्यं नष्टम् । अतएव भूयः प्रयत्नः कार्य्यः । इदं ऐतिहासिकं तथ्यं यत् बहुसाहित्यं बौद्धकाले मुस्लिमकाले च नष्टम् अथवा अस्माकं आलस्यात्, अज्ञानात, प्रमादात् वा नष्टम् । दोषः तु अस्माकं एव । 'वेदे' दिवचनं अपि तिष्ठतु | तस्य विरोधः न अस्ति । परं यत् वेदे आवश्यक अनावश्यकं वा तत् लोके भवितुं न अहीत, यथा लेट् लकारः वेदे प्रयुज्यते लोके न भवति, पत्रमेव अन्य विषयेषु अपि । वैदिक- शब्दानां सृष्टिः अपि भिना। तेषां विषये प्राय: कथ्यते(१०५) "बहुलं छन्दसि " ११४१३९, ७३, ७६ इत्यादि । वैदिकभापातः विश्वस्य सर्वाः भाषा: निस्सृताः अतपव सम्पूर्ण वैदिकभाषाशानं आवश्यकम्। अनेन कारणेन अपि वैदिकव्याकरणं शब्दकोषः या यथा पूर्णः सात् तथा करणीयः । द्वितीयं भगवन्तः वेदाः भारतीयानां सर्वोपरि धर्मग्रन्थाः येषां पठनपाठनं अनिवार्थम् । स्थाने स्थाने कथितं यत्- "वेद' अखिलः धर्ममूलम् 'श्रुतिप्रामाण्यतः विद्वान् स्वधर्मे निविशेत वै " ( मनु अ. २१६, ८) इत्यादि । अतपय धर्मानुसारं वयं धर्मशाः धार्मिकाः च न भवितुं अमः, यावत् भगवतः वेदान् अर्थात् तेषां अर्थान न जानीमः । यदि अद्य कोटि-कोटि-भारतीयेषु ऋित्रि घेदशा स्युः तदा तेन किं भवति । द्दयां अवस्थायां भारतपतनं अवश्यम्भावि । भारतीयानां भारतधर्मः वेदधर्म एव, भारतीया संस्कृतिः वेदिक संस्कृति एव । भारतधर्मस्य भारतीय संस्कृतेः च सम्यक् ज्ञानं भगवतः घेदान् विद्दाय न भवितुं अहंति । यस्मिन् स्वर्णदिने भारतीयाः इदं तथ्यं ज्ञास्यन्ति, तस्मिन् दिने एच भारतोत्यान भविष्यति । - द्वे व्याकरणे ही कोपौ च । वस्तुतः द्वे व्याकरणे आवश्यके एवमेव द्वौ कोधी आवश्यकौ पृथक् पृथक् वैदिकभाषाविषये लौकिकमाचाविषये अद्य वैदिक-व्याकरणं कोषः च सम्पूर्ण न प्राप्यते । तस्मिन् सम्बन्धे महतः अन्वेषणस्य आवश्यकता अनुभूयते । यावत् इदं न भवति 'तावत् भगवतां वेदानां पठनपाठनं न भवितुं अर्हति । इदं सम्भव (१०६) अस्ति यत् शनैः शनैः वेदज्ञानस्य सर्वथा लोप: स्यात् । महाश्चर्य- स्य इयं वार्ता यत् द्वितीय महायुद्धस्य पूर्व जर्मनदेशे सायणा- चार्यस्य ऋग्वेदमाप्यं मिलतिस्म ३७५) रूप्यकेषु । भारते वर्षे तत् अपि प्राप्तं न आसीद, एवमेव अन्येषां वैदिकग्रन्थानां दशा आसीत् । अद्य तु कश्चित् उद्योगः पुण्यपत्तन नगरे चलति तथा ततः ऋग्वे दमाप्यं प्राप्तुं शक्यते, परं मूल्यं एतावत् विद्यते यत् विरलजनाः दातुं शक्नुवन्ति । एतेभ्यः सर्वेभ्यः कारणेभ्यः वैदिकसाहित्यस्य पठनपाठनं दुर्लभं सञ्जातम् । वैदिकभाषा अपि सन्ध्यादि- कारणात् कठिनतमा अभवत् । तदा मनुष्याणां विशेषतया भारती- यानां वेदे अरुचिः उत्पन्ना | वैदिकशब्दकोपः प्रायः अप्राप्तवस्तु | अनेन वेदमन्त्राणां अर्थः अपि न लगति । वस्तुतः वेद मन्त्रार्थ- ज्ञाने वैदिकभाषाज्ञानेन सह तपः योगः वा आवश्यकः | योगा- वस्थायां वेदमन्त्राणां सम्यक् अर्थज्ञानं भवितुं अर्हति भवति एव । केवलं शब्दशानेन सम्पूर्णार्थज्ञानं न भवति । दैवी सम्पत्तिः इयं अतएव ईश्वरसाहाय्यं अपेक्षते । सम्पूर्णवेदार्थज्ञाने योगः आव- श्यक., परं प्रथमं तु भाषाज्ञानं नितान्तं आवश्यकम् | भाषाज्ञानाय सम्पूर्णवैदिकव्याकरणं कोपः च आवश्यकः । लौकिक संस्कृतविषये अपि नवीनं व्याकरणं सम्पूर्णकोषः च आवश्यकः । अद्य लौकिकसस्कृतव्याकरणे संशोधनानि आवश्यकानि । अतएव सर्वे विद्वांसः एकीभूय अस्मिन् निपये विचारं फुर्वन्तु यत् उचितं स्यात् तत् एव पूर्णतया विचार्य करणीयम् । प्राचीनव्याकरणपुस्तकानि विद्भिः निर्मितानि तम्य कालस्य आवश्यकर्ता अनुभूय । अद्य आधुनिक-विळांसः वर्तमानकालस्य आवश्यकता अनुभूय व्याकरणे आवश्यकं । (१०७) संशोधनं कुर्वन्तु । लौकिकसंस्कृतभवनस्य मूलाधारा मूलस्त- स्माः स्वरूपे तिष्ठन्तु, परं यत्रतत्र भग्नांशाः ते दूर करणीयाः, भवनस्य दृढीकरणाय नवीनाः निर्मापनीयी स्थापनीया च भाषाघारेपु आमूलचूलपरिवर्त्तनस्य आवश्यकता नास्ति, पर येन प्रकारेण संस्कृतभाषाभवनं सुदृढं स्यात् तत्सर्व करणीयम् यथा गीतायां विद्यते- --- वासांसि जीर्णानि यथा विद्वाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही | (गता २१ २२ ) अतएव संस्कृतराजभवनस्य जीर्णांशाः स्थलानि वा शोकमोह- रागद्वेषादिरहितेन आहेण दूरीकरणीयानि | केवलं अनेन मार्गेण पप अर्थसिद्धि भवितु अर्हति न अन्यथा । जीर्णाशदूरीकरणे कः शोकः क मोह ? जीर्णवस्त्रेषु जीर्णांशेपु मोहः त्याज्यः । यथा मूर्खजना: जीर्णवस्त्रेषु शरीरेषु वा मोहं कुर्वन्ति तथा पण्डितै. संस्कृतविद्वद्धि भाषा- शुभचिन्तकै न करणीयम्। संस्कृतस्य जीर्णशरीरेण अद्य किं भवितुं अहंति ? यथा जीर्णशरीरकारणात् आत्मा देही या निर्बल पुरुषार्थहीनः मरणासन्न प्रतीयते, तथा मद्य वेदज्ञानविज्ञानरूपि-प्रधानतसं आत्मतत्त्व वा यत् सस्कृत- साहित्यरूपि-शरीरे निवसति निरर्थक कान्तिहीन प्रनीयते । तथापि कियन्त पण्डिताः सस्कृतरूपि ऑर्णशरीरे मोह कुर्वन्ति, सस्कृतस्य मृतप्रायशरीरे नवीन जीवन स्फूर्ति वा दातु नेच्छन्ति, तदुपरि च कामयन्ते यत् सस्कृत भूय राष्ट्रभाषा भवेत् । हद कथित अस्माभि यत् प्रचलितरूपे संस्कृत कदापि जन- भाषा राष्ट्रभाषण च भवितुं न अर्हति पूर्ववत् । संशोधनानि आवश्यकानि जातानि सन्ति, यानि संस्कृतस्य मृतप्रायशरीरे (१०८) नवीनजीवनं प्रदास्यन्ति । अत्र एकं उदाहरणमपि पुनः प्रदीयते प्रचलित संस्कृतस्य, येन अस्माकं निवेदनं सुस्पष्टं स्यात् । अहं वारं वारं निवेदयामि यत् प्रचलितसंस्कृतस्य शुद्धोच्चारणं अवाध्यपठनपाठनं अपि भवितुं नार्हति । कदापि कदापि अर्थस्य अनर्थः अपि भवति । प्रायः चाक्येषु सन्धिकारणात् अर्थः स्पष्टः न जायते अर्थात् वाक्यार्थहानिः सञ्जायते । वाक्यार्थज्ञानं न भवति, अतएव ज्ञानहानिः सञ्जायते । भाषा लोक परलोकज्ञानाय भवति । अतएव का भाषा नाम तस्याः यस्याः काठिन्यकारणात् ज्ञानवृद्धिः पूर्वज्ञानरक्षणं वा न सम्भवति । प्रचलित रूपे संस्कृत स्य हासः अवश्यम्भावी । अनेन सह वेदज्ञानस्य एवमेव अस्माकं पूर्वपुरुषाणां ऋषिमुनीनां ज्ञानस्य लोपः अवश्यम्भावी । अनेन लोकहानिः । प्रचलित संस्कृतस्य उदाहरणम् । ( एकं उद्धरणम् २८-१२-४८ तारिकायाः पत्रस्य दीयते । इदं उद्धरणं " संपादकीयलेखः " अस्ति ) "संस्कृतम् " भारतादुत्तरमपेक्षते 9 गतसताहे समाचारद्वयमोदृशं प्रकाशितं येन समस्तस्य संसा- रस्य, भारतस्य च वार्ता न जानामि परमहमवश्यमभूवञ्चकितच- कितः | प्रथमः समाचारस्तु काबुलविश्वविद्यालयस्य साहित्य- पाठक्रमे संस्कृतस्यानिवार्यमध्ययनम् द्वितीयश्च चिदम्बर- स्थाण्णामलै - विश्वविद्यालये पैरिसविश्वविद्यालय संस्कृताध्यापक डा० लुई रेणुकृतं संस्कृतस्य राष्ट्रमापात्वसमर्थनम् । विदेशीयैः कृतोऽयमत्युत्कृष्टः संस्कृतभाषाया आदरो भारतादुत्तरमपेक्षते यत् तस्य कीदृशी विदेशीयभापासु समादर-बुद्धिरिति विदेशी- येषु विदेशीयसंस्कृतिषु संस्कृते च ? • (१०९) लखनऊ नगरे आचार्य नरेन्द्रदेवेनोक्तमासीत् यद्भारतस्य संस्कृ तारेशियाया भाषा अध्ययनीया यतस्ताप्नु प्राचीनाः सांस्कृत. ग्रन्था अनूदिताः प्राप्यन्ते । गतवर्षे काशी-गवर्नमेण्ट-संस्कृत कालिजस्य समावर्त्तनोत्सचे महामहोपाध्याय श्री विधुशेसर भट्टाचार्येणोकमासीत् यच्चीनभोटपालीमाकृतभाषाणामध्ययन- मन्तरा संस्कृताध्ययनमेव न पूर्तिमेति । गतसप्ताहे काइयां थी सम्पूर्णानन्देनाध्याभेहितं यद्धिन्दैशियायाः संस्कृतग्रन्था विद्यन्ते श्री गोविन्ददासः तेषामचलोकनमावश्यकम् सिंहलदयामभाषयोः पुस्तकालयेषु । मेरठे संस्कृतप्राचुर्य साधयाञ्चकार । भारतस्थितेन रूसराजदूतेनापि रूसे संस्कृता- ध्ययनोत्साहो 1 वर्णितः । अमेरिकाया अपि फाश्चन सस्थाः सस्कृते प्रचारयान्ते । एभिः सर्वस्तात्कालिक प्रमाणैज्ञायते यसंस्कृतभाषायाः समादरः सर्वैः कियते, ता भारतीया किमर्थ साधारणमापाये दिन्ये कालं यापयन्तोऽन्ताराष्ट्रिय सम्पर्क- स्थापनाहिरना भवन्ति बृहत्तरभारतस्य निर्माण किं हिन्द्या- धारेण सम्भाव्यते ? तसिन् दिने सुस्पष्टमुक्तमाचार्यनरेन्द्र देवेन यदियमातेलजाया बातां यदेतद्भावने हिन्दी सर्वथा असमर्था । अस्यामवस्थायां भारत कूपमण्डूकीमुघतानां हिन्दिवतां सुध्दो यो विरोध आदिष्ट विचारवद्भयो भारतीयेभ्यः स किं डा० लूईरेणोरपराघत्येन गणयिष्यते ? द्विन्दिमागं भारते परन यदा केचन पृच्छन्ति ततया विदेशान सम्पर्कस्थापनं तु दूरदूरम् । होकलामाम-मदाराष्ट्र-गुर्जर- दक्षिण भारतेषु को हिन्दी महीतुमुद्यतः ! उत्तरमारनेऽपि कि सर्व एव सन्ति हिन्दिराप्रमापान्यपक्षपातितः १ विमुत्तरभारतेऽपि हिन्दुस्तान्प्रति संस्कृतराष्ट्रापातितो न मन्ति ! (११०) वङ्गायुक्तेषु सर्वेषु प्रान्तेषु संस्कृतराष्ट्रभाषात्वपक्षपातिनां प्राचुर्यम् । अत्रापवादा न गण्यन्ते । अस्यामवस्थायां हिन्द्या राष्ट्रभाषात्व- प्रख्यापनं केवलमुपहासास्पदम् । विचार्य दृश्यते तर्हि ज्ञायते यद्धिन्दी संस्कृतोर्द्वग्रेजीत्यादि विविधभाषाणामेकोद्भुतः संयोगोऽयं संस्कृतसूत्रेणाबद्धो वर्त्तते । इत्थं हिन्दी वङ्गादिभाषावत् प्राधान्यं न विभर्त्ति प्रतिक्षणं परिवर्त्तनशीला । एतादृश्या भाषाया राष्ट्रप्रधानभाषात्वमा ग्रहाविष्टैरेव साधयिष्यते । अस्मत्कथनस्यायमाशयो यद् भारतीयाः सर्वप्रथमं संस्कृताय महत्पदमर्पयेयुः । ततो भारतसम्बद्धविदेशीयभाषाः पठेयुः । तदनन्तरं पूर्वत एव संस्कृतप्रभावितंषु देशेषु भारतीयाः संस्कृत- मुन्नमय्य, जगदद्वितीयभारतीयाध्यात्मज्ञानेन तान् वशीकृत्य, स्वसंस्कृतौ समानीय शास्त्रविधिना, स्वाकारान् विरच्य विश्व- शान्ति स्थापयेयुः । सर्वथा निश्चित मेतद्विश्वशान्तिः भारतीयादर्श- स्थापनमन्तरा न सम्भवा । अस्माकं राष्ट्रपतिर्विश्वशान्तिमिच्छति तदर्थ भारतीयैः संस्कृतराष्ट्रभाषात्वे विलम्बो न विधेयः संस्कृतं शान्तिमूलम् । भारते केचन जना उर्दु-फारस्यरवीशब्दानां विरोधं कृत्वा साम्प्रदायिकतां प्रचारयन्ति, प्रसारयन्ति यदाऽस्माकमसाम्प्रदा- यिकः सरकारः साम्प्रदायिकताप्रचारकाणां न केवलं विरोधमेव करोति, प्रत्युत तान् दण्डयत्यपि यस्य साम्प्रदायिकतावादस्य जनतायाः सरकारः स्थिति न कामयते तमेव सरकाराधिष्ठात्री जनतैव काचित् सङ्घीभूय प्रसह्य यदि संस्थापयेत् तर्हि महाखेदएव। विश्वशान्तिस्थापका भारतीयाः समम्तञ्जगदात्मसदृशं मन्वाना न कस्यचिद्विदेशीयस्थ धर्मस्य, सम्प्रदायस्य, जनस्याहितमसत्कारं (१११) वा चिन्तयन्ति न कस्याश्चिद् विदेशीयायाः संस्कृतेर्वा भाषायाः । भारतीयानां विचारे तु तत्तद्देशवासिनां धर्मसम्प्रदायसंस्कृति- यथा तेषां दृष्टौ सम्मानमर्हन्ति तथैवास्माकमपि । भारतीयानामयमुदारः सिद्धान्तः - स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः स्वधर्मे निधनं श्रेयः परधर्मो भयावहः |' 'सर्वेऽत्र सुखिनः सन्तु सर्वे सन्तु निरामया । सर्वे मद्राणि पश्यन्तु मा कश्चिदुखमाग्भवेत्' इति । भारतीयास्तु पूर्वत एवोपदिशन्ति यत्सर्ये स्वधर्मकर्म सम्प्रदाय संस्कृतिभापासु सुरढाः स्युः । ते न कस्यचिद्धर्मादीनां ग्रहणमिच्छन्ति न परेषां स्वस्मिन् समावेश- नम् । इत्थमेकसंस्कृतिप्रचारकारका अपि विदेशीय-शब्द- यहिष्कारका इव साम्प्रदायिकताप्रचारका एव वक्ष्यन्ते । अस्माकं पुरातनमेतन्मतं यत्कस्याश्चिदपि भाषाया रूढिगताः संघाशब्दास्तद्रूप एव ग्राहयाः एतेषां संस्कृतिकरणमनु- चितम् । भाषा एत मात्कारणादेव भारतीय-विधानानुष्ठितानां शब्दानां यद संस्कृतिकरणमकारि कैश्चित्तन्नोचितमस्माभिर्मतम् । परभाषा शब्दमदणं तु साधारणी वार्ता महं तु भारते सर्वासां विदेशीय भाषाणामध्ययनमध्यापनं कामये । अरयीजन्यमापास्तु एक- प्रकारेण तथैव सांस्कृता यथा हिन्दीमभृतयः । गतदिन पयोक्त- मफगानराजदूतेन पश्तोमाण संस्कृतादुत्पन्ना प्रमाधितेति । अस्यामप्रस्थायामुर्दुणिया हिन्दुस्तान्या विरोघेऽनीचित्यमष- लोकयामो वयं यत उर्दू पनी-अरवीभाषाप्रभायिता ततो निग्यता च । (११२) परभाषा संस्कृत्यादिग्रहणे केचन भीता भारतीयाः स्वभाषा- संस्कृति कृत्य मनुचिन्तयन्ति । एतादृशं चिन्तनं भयानकमज्ञानं तेषां संस्कृतशक्तौ प्रकट्यति । ते न विचारयन्ति यत् संस्कृत- भाषा जगत्यद्वितीयशक्तिमती । यावत् सा भारते विद्यते तावत्समस्त संसारस्यापि भाषाः कदाचिदपि न तामुच्छेत्तुं शक्ता न तदाश्रितां भारतीयां संस्कृतिम् । तास्तु सर्वा एव भारतीयैरग्रेज संस्कृतं सम्मुखीभूय दासीभूता भविष्यन्ति । राज्ये संस्कृतं परित्यक्तमतएवात्राचिरस्थायिनी विदेशीयता दृश्यते । भारतीयराज्येऽपि ये जनाः संस्कृतस्य राष्ट्रप्रधानभाषा- त्वमस्वीकृत्य हिन्द्याः प्रचारयन्ति तेऽनुचितमाचरन्ति । भारते सर्वविद्या भीतिः संस्कृनत्यागेनेव सम्भवा । सत्यमुच्यते माननीय श्री अणे महोदयादिभि: मस्कृतं यदि न स्थास्यति भारतीया संस्कृतिश्चापि न स्थास्यतीति । केचन संस्कृतं ब्राह्मणानां भाषां संसाध्य, तामेकदेशीयां केवलं ज्ञानभाषां प्रचाय, तस्य विश्वभाषात्वमुच्छेद्य अनुचितमचंकाणां खिलीकरणमाकाक्षमाणा व्यवहारानहं त्वमुद्घोप्य राष्ट्रभाषात्वं सण्डयन्ति। ते न जानन्ति यत् संस्कृत सेवकेषु आचाण्डालमाशूद्रं द्विजातयोऽपि सन्ति, जैनाः, चौद्धाः, सिटानाः, मुसल्मानास्तथान्य देशीया अपि ब्रह्मवजगद्दयाप्ताया ब्राह्मघा जगन्मातरयमनादरः सर्वथा सोदुमयोग्यः एतस्मात्कारणावस्माभिर्भारतीयः संस्कृतस्यैव राष्ट्रभाषात्वीकृत्य प्रकटीकरणीयं यद् यस्या भाषाया विदेशीयाः सत्कारं कुर्यन्ति तस्या भारतं पूर्वत एवार्चनं करोति, प्रधानपदे घ संस्थापयति । एवमेवास्माकं विदेशीय संस्कृत समादरणस्य समुचितमुत्तरं भवितुमर्हति यदपेक्षतेऽद्य संसारः । व्याया- पं. कालीप्रसादशास्त्रिमहोदया: 'संस्कृतम्' पत्रस्य माननीय सम्पादकाः भारतस्य सुप्रसिद्धमहापण्डिनेषु सन्ति, → ये नक्कन्दिवं संस्कृतस्य राष्ट्रभाषात्वाय यतन्ते । संस्कृतस्य प्रचा रणे तेषां महोदयानां महान् उद्योगः वर्त्तते । तेषां द्वे प्रतिज्ञे विद्येते - ( १ ) अस्यां एव शताब्धां संस्कृतं राष्ट्रभाषा भवेत् । अयं एव संस्कृतस्य उद्देशः । ( २ ) यावत् - भारतवर्ष स्यात् यावत् विन्ध्यहिमाचलौ । यावत् गङ्गा च गोदा च तावत् एवाह संस्कृतम् ॥ प्रथमं तु अस्माकं इदं निवेदनं साधारणतया भारतस्य सर्वेषां विदुषां कृते विद्यते, परं अहं विशेषतया सम्पादकमहोदयस्य 'संस्कृतप्राण' स्य सेवायां निवेदयामि यत्कथं तै. पतेषां उपायानां अवलम्वनं न कियते येन 'सस्कृतम्' राष्ट्रमाणत्वाय योग्यं स्यात् । किं इदं न विचार्यते तैः यत्संस्कृतं प्रचलितरूपे राष्ट्रभाषा भवितुं अर्हति न चा । कानि कानि संशोधनानि आवश्यकानि सन्ति संस्कृतभाषायां येन सा सरला सुवोधा च स्यात् ते मया वारंवार निवेदिता यत् प्रचलित संस्कृते संशोधनानि आवश्य कानि सन्ति येन संस्कृते सारल्यं सुयोधत्वं च भगच्छेत् । तेषां संक्षेपेण उत्तरं इदम्, "......सरलसस्कृतस्य अहं अवश्य पक्षपाती भाषणसमये सन्धौ नियमराहित्यं स्वत एव जायते परं न तल्लेखनवस्तु । अस्माकं समस्तभारतस्य महाविदुशं पत्रम् । तत्र नियमरहितं प्रकाशनं असम्भवम् | " वाक्ये स सन्धि विवक्षां अपेक्षते " । स इत्येव मन्ये । " .. यदि इद सत्यं अम्ति यत् “वाफ्येषु सन्धि विवक्षां अपे क्षते " तदा वाफ्ये क्रियेत न था | वाक्यपु सन्धिः न प्रियेत चेद् तदा सम्पादक महोदयस्य मतानुसारं एच वाफ्यं संस्कृत व्याकरण- ८ (११४) सम्मतं विद्वद्भिः स्वीकृतं भविष्यति । सर्वैः विद्वद्भिः मन्यते यत् " वाक्येषु सन्धिः विवक्षां अपेक्षते " । इयं न्यूनातिन्यूनं सर्वमान्या स्थितिः । वाक्यानि भापणे आप भवन्ति एवमेव लखने अपि । तदा कथं कथ्यते सम्पादकमहोदयैः यत् "......न तल्ले- खनवस्तु " | कुत्र अपि इदं न दत्तं विद्यते । अतएव महोदयैः स्वमतं स्वमतेन खण्डितं क्रियते । यदि वाक्येषु सन्धि- करणं इच्छाधीनं तदा क्रियते न वा । तत्र का हानि: । चाक्यपदेपु सन्धिकरणे कः लाभः ? अहं कमपि लाभं न पश्यामि । सम्पादक- द्वितीयं इदं कथ्यते सम्पादकमहोदयैः यत् "अस्माकं समस्त- भारतस्य महाविदुषां पत्रम्” । परं इदं सर्वैः महाविद्वद्भिः मन्यते यत् "वाक्येपु ( लेखने भापणे वा) सन्धिः वैकल्पिकः सर्वथा इच्छा- धीनः " अतएव यदि 'संस्कृतम् ' पत्रे वाक्येषु सन्धिःन क्रियेत तदा नियमविरुद्धता न आगन्तुं शक्नोति । अयं केवलं भ्रमः एव । अहं जानामि यत् केचित् पण्डिताः एतादृशीं आपत्ति उत्थापयन्ति परं तस्यां काचित् सत्यता नास्ति । संसारस्य अन्यासु सर्वासु भाषासु शब्दाः पदानि वा वाक्येषु पृथक् पृथक् विद्यन्ते । कम्याचित् अपि भाषायां पदानां मेलनं नक्रियते यथा संस्कृते कियते । लेग्रनभाषा कठिना सरला वा भवतु परं पदानां संहिती करणं सर्वथा अनावश्यकम् । वाक्यपदेषु सन्धिकारणात् बाधा उत्पद्यते । क्षणेक्षणे शब्दानां रूपाणि भिन्नानि जायन्ते अस्यां अवस्थायां बालकाः कि पण्डिताः अपि शब्दनिर्णये असमर्थाः जायन्ते । संस्कृतव्याकरणानुसारं तु "असंहितावाफ्ये " अयं नियमः, परं विद्भिः " वाक्ये संहिता विवक्षां अपेक्षते " इति मिद्धान्तः स्वीक्रियते । तदुपरिनियमरूपेण यापु सन्धिप्रयोगः मियते । कश्चित् अपि अद्य पण्डित न मन्यते यः वाक्येषु (लेमने मारणे या ) नियमरूपेण मन्धिप्रयोग न कुर्याए । (११५)) !

  • 3

प अनेन प्रकारेण संस्कृत वर्णनातीत काठिन्य सजातम् । यद्य संस्कृतभाषा केवल पुस्तकभाषा' जाता। संस्कृतं व्यवहारभाषा न अवलोक्यते । व्यवहारभाषायां तु एता- दृशं काठिन्यै नं भवितुं अर्हति । कथितप्राचीनपरिपार्टी मन्य मानाः पण्डिताः संस्कृतस्य सर्ववर्गेषु सर्वसाधारणपुरुषेषु प्रचार न कामयन्ते। ये संस्कृतविद्वत्सु प्रचारं कामयन्ते, ते लघु संख्यायां विद्यन्ते, परं ते अपि संस्कृतस्य सरलीकरणे वास्तविक रूपेण अग्रेसराः न भवन्ति । कथितप्राचीनपण्डितानां भयात् दुर भ्यासात् दुराग्रहात् वा ते अपि वाक्येषु सर्वत्र सन्धिप्रयोग कुर्वन्ति येन संस्कृते पूर्ववत काठिन्यं तिष्ठति । एकं अन्यत् अपि कारणं वाक्येषु सन्धिप्रयोगस्य भवितुं अर्हति । कदाचित पण्डिताः विभ्यति यत् यदि ते वाक्येषु सन्धि- प्रयोगं न करिष्यन्ति तदा सन्धिनियमान् विस्मरिष्यन्ति । परं अयं अपि भ्रमः एव | यस्य सम्पादकीय लेखस्य अत्र उद्धरणं दीयते तत् कश्चिदपि पुरुषः (महापण्डितः किं न भवेत् / अवाध- रूपेण पठितुं न शक्नोति । चाक्येषु सन्धिकरणस्य अयं महा- दोषः । अस्य दोषम्य दूरीकरणे संस्कृतज्ञानां संस्कृतमापायाः च कल्याणम् । सम्पूर्णलेखस्य पठनात् संस्कृताः अस्माक निवेदनस्य सत्यतां अनुभविष्यन्ति । तथापि अत्र द्विनोदाहरणानि लेखात् अत्र दायन्ते येन अस्माकं निवेदनं स्पटवरं स्यात् ॥ १) सर्वप्रथमं लेखस्य शर्षिकं अवलो- कनीयं पाठकः तत् विद्यते "भारनादुत्तरमंपेक्षते । वस्तुतः " अनेन शीर्षकेन भवितव्यम् “भारतात् उत्तरं अपेक्षते " येन पदानि स्वरूपे पृथफू पृथक् तिष्ठन्तु । कः संस्कृतक्षः अन्धः अपि इदं शीर्षकं ज्ञातुं शक्नोति। " भारतात्" इदं पदं विद्यते परं घाक्यपदेपु. सन्धिकरणे अस्मात् सूत्रात्(११६) " झलां जशोऽन्ते " ८ | २ | ३९ । (सू. सं. ८२) भारताद् " इति भवति । परं "भारताव" पदस्य 'भारतान्' अपि भवितुं अर्हति यदि उत्तरपदस्य म प्रथमवर्णः स्यात् । यरो नु नासिकेऽ नुनासिको वा " ८।४।४५ (सू. सं. ८३ ) यथा “भारतान्नोत्तरं अपेक्षते"। अत्र भारतात् शब्दस्य भारतान् भवति । भारतान् शब्दस्य द्वौ अर्थौ भवतः द्वितीयायां अर्थात् कर्माणि । द्वितीयायां भारतान् शब्दस्य द्वौ अर्थौ भारत निवासिनः भारतस्य अपत्यानि वा भवतः । अतएव पदेषु सन्धिकरणे पूर्णभ्रमः भवितुं अर्हति । अस्यां दशायां वाक्पदेषु सन्धिकारणात् भ्रमः एव उत्पद्यते । लाभ. तु कश्चित् अपि न भवति । 6 ( २ ) " कृतोऽयमत्युत्कृष्टः संस्कृतभाषाया आदरो भारतादुत्त- रमपेक्षते " एकं अन्यं उदाहरणं अत्र दीयते । वाक्येन अनेन प्रका रेण भवितव्यम् । “ कृतः अयं अत्युत्कृष्टः संस्कृतभाषायाः आदरः भारतात उत्तरं अपेक्षते " । चाक्यपदेपु सन्धिकरणे का आपत्तिः आपतति इति स्पष्टीक्रियते । प्रथमं " कृतः अयं अत्युत्कृष्टः कृतोऽयमत्युत्कृष्टः " सञ्जातः । संस्कृतज्ञैः अस्य उच्चारणं करिष्यते " कृतोऽयमत्युत्कृष्टः " । " कृतोय " शब्दः न अस्ति, न " मृत्यु- त्कृष्टः ” । अनेन प्रकारेण सर्वथा अशुद्धं उच्चारणं भविष्यति । पदानां शुद्धोच्चारणं नितान्तं आवश्यकम् । १ 97 यदि इदं अपि भवितुं न अर्हति संस्कृते, तदा का नाम भाषा संस्कृतम् । इदं पूर्वोदाहरणे स्पष्टुं कृतं अस्माभिः यव प्रथमं तु शब्दाः विरूपतां गृहन्ति वाक्येषु सन्धिकारणात् । द्वितीयं शुद्धो- धारणं आप न भवति शब्दानां पदानां वा महादोषौ पतौ । कदापि बालकाः संस्कृत शब्दानां शुद्धरूपं शातुं न शक्नुवन्ति । एवं लेखनपरिपाटी महादोषपूर्णा सर्वथा त्याज्या । गतसहस्र द्विसहस्रवर्षेषु यदा संस्कृतस्य महान् हालः सञ्जातः यदा बौद्ध(११७) कालप्रभावात् संस्कृतज्ञानां मूर्खत्वाद वा संस्कृतं केवलं पण्डिता- नां भाषा अभवत् जनभाषा स्वपदं विहाय, यदा शासकैः संस्कृत- साहित्यं येन केन प्रकारेण नष्टीकृतं, यदा मुद्रणादि- सौविध्यं देशे न आसीद, तदा यदि इयं महादोषपूर्णा अपि लेखनादि परिपाटी प्रचलिता संस्कृतसाहित्यस्य धर्मग्रन्थानां संरक्षणाय क्षन्तव्या, परं अद्य तस्य आवश्यकत्ता न अस्ति । ● अहं आनामि यत् केचित् पण्डिताः संस्कृतस्य सर्वस्यां जनतायां पंक्तिभेदं विहाय प्रचारं न कामयन्ते, न ते तस्य विश्वप्रचारं कामयन्त पूर्ववत्, परं इंडशानां जनानां कथितपण्डितानां अतिलघ्वांसंख्या विद्यते । अद्य संस्कृतोत्थानस्य भूयः समयः आगतः अस्ति ईश्वरे- च्छया । अतपय उन्नतिः भविष्यति एव कश्चिद इच्छेद न वा। संस्कृत- भाषाया आदरो' वस्तुतः 'संस्कृतभाषायाः आदरः' अस्ति। 'संस्कृत- भाषाया' पदं न अस्ति, न 'आदरो' । कथं चालक संस्कृत- पठनपाठनेच्छुक पदानां शुद्धरूपं शातुं शक्नोति । संस्कृतभाषायाः अयं महत्तमः दोषः यद कश्चित् अपि श्रवणमात्रेण संस्कृतं शिक्षितुं न शक्नोति । संसारस्य अन्याः सर्वा. भाषा: श्रवणमात्रेण कथनमात्रेण वा जनाः शिक्षितुं शक्नुवन्ति संस्कृतं विहाय | संस्कृत भागकाठिन्यस्य इदं एकं अकाट्यं प्रमाणम् । इदं सर्व संस्कृत सावधानतया उदारतया देशकल्याणाय विचारणीयम्। संकुचितावेचारैः किञ्चित अपि भवितुं न अर्हति । लोके सर्वाणि वस्तूनि परिवर्तनशीलानि, अतपय वस्तुपु नवीनजीवन प्रदानाय प्राणदानाय चा जणिशरीवत् परिवर्तनोषधं आवश्यकम् । समयः बलवान् समयानुसारं अस्माभिः व्याप करणीयम् । अद्य संस्कृतभवनं जीणं विद्यते, यस्य लोपः अवश्यम्भावी किञ्चित्कालानन्तरम्। थावत् समयः तिष्ठति (११८) तावव जीर्णोद्धारोपायः करणीयः । अद्य संस्कृतं मृतप्रायं इति 'कथ्यते, मृतं न स्यात् कदाचित् तत् एव करणीयम्। संस्कृतभविष्यं भवतां हस्ते विद्यते । संस्कृतस्य सर्वकालीनं रूपं अन्वेषणीयं, यत् तावत्पर्यन्तं तिष्ठेत्, यावत् लोके सूर्य, चन्द्रः च तिष्ठति सम्पादक महोदयस्य शब्देपु, यावत् भारतवर्षं स्यात् यावत् विन्ध्यहिमाचलो । यावत् गङ्गाच गोदा च तावत् एव हि संस्कृतम् ॥ एतस्य सुवर्णदिनस्य आनयनाय सम्पादकमहोदस्य लेखन- परिपाट्याः शैल्याः वा सूक्ष्मदृष्ट्या समालोचना क्रियते । स्थूल- दृष्ट्या तु काचित् अपि हानिः न प्रतीयते । " , 66 66 लेखस्य द्वितीयधारायां (पैरायाम्) विद्यते" लखनऊ नगरे आचार्य नरेन्द्र देवेनोक्तमासीद् यद्भारतस्य संस्कृतशैरेशियाया भाषा अध्ययनीया यतस्तासु प्राचीनाः सांस्कृता ग्रन्था अनूदिताः प्राप्यन्ते " । अत्र “ भाषा, अध्ययनीया, सांस्कृता, प्रन्था " शब्दाः बहुवचने विद्यन्ते येशं रूपाणि सन्ति " भाषाः, अध्यय- नीयाः, सांस्कृताः, ग्रन्थाः " | " भाषा अध्ययनया, सांस्कृता एकवचने अपि भवितुं अर्हति, परं " ग्रन्था" कदापि नहि । "ग्रन्था " शब्दः संस्कृते न विद्यते । अतएव स्थानेस्थाने भ्रमः भवितुं अति | आश्चय कथं संस्कृतज्ञैः अयं दोषः न अनु- भूयते । अस्यां धारायां (पैरायाम् ) एकस्मिन् स्थले विद्यते 'यदिन्देशियायाः' अर्थात् यद् + धिन्दशियायाः " वस्तुतः अस्ति "यत् हिन्द-एशियायाः" एकस्य देशस्य हिन्द एशिया नाम अस्ति नतु हिन्देशिया, अथवा " घिन्देशिया " यय सन्धिकरणे भवति । वस्तुतः नियमः अयं कार्यः यत् “ व्यक्ति स्थान, वाचक, संशाः " सरूपे तिष्ठन्तु । यदि " हिन्दू एशिया" नाम अस्ति, तदा तत् 4 एव देयम् | यदि कश्चित् पुरुषः " जवाहरलाल इति कथ्यते तदा " जवाहरलालो वदति " जवाहरलालः वदति " वा अस्य कथनस्य का आवश्यकता ? जवाहरलाल वदति " तत् एव कथनीयम् " विसगांदर्शनम् " एकेन नवीनसूत्रवलेन यस्य निर्माण आवश्यकम्, यथा “असंहिता वाक्ये " अस्य स्त्रस्य रचनं भाषा- हिताय आवश्यकम् । एताभ्यां द्वाभ्यां सूत्राभ्यां संस्कृतकल्याण भवितुं अर्हति । इमे सूत्रे संस्कृतभाषायै सर्वकालीनं रूपं प्रदास्यतः, येन भूयः सस्कृत विश्व-भाषा भविष्यति पूर्ववत् । अन्यानि कतिपयसंशोधनानि आवश्यकानि अपि सन्ति यथा लकारपु । अन्येषां संशोधनानां विषये अन्यन कथयिष्यते, परं अन्न लकाराणां विपये निवेद्यते । यद्यपि पूर्वाध्याये आप सन्धिविषयः विशेषतया सुस्पष्ट कृतः अस्माभि, परं अस्मिन् स्थले अपि तस्य स्पष्टीकरणं आवश्यक अभवत् । अस्य लेखस्य तृतीयधारायाः ( पैरायाः ) एकं समासस्य उदाहरण दत्वा लकाराणां विषये कथयिष्यते । तत्र विद्यते " यद्धिन्दीसंस्कृतोद्वं ग्रेजीत्यादिविविधभापाणां एको उद्भूतः संयोगो.... 1 + .... >> ( " प्रथमं "यदिन्दी" अवलोकनयम् । इद विद्यते " यत् + हिन्दी | पदसन्धिकरणे " हिन्दी " " हिन्दी" भवति, परं “धिन्दी " का भवति ? द्वितीय संस्कृतोद्वैग्रेजीत्यादिविधि घभाषाणाम् " समासः अस्ति । अन एतेषां शन्दानां समसनं विद्यते संस्कृत + उर्दू + अंग्रेजी + इत्यादि विविध + भाषाणाम् ” । प्रथमं तु अयं समासः पठन न भागच्छति । शुद्धोधारणं तु अस्य कदापि भवितुं न अर्हति । अनेन प्रकारेण अस्य उधारणं भविष्यति यथा 'संस्कृतोर+इमेजीत्यादि+विविधभाषाणाम्'। पर 'सस्कृतोर' इंग्रेजीत्यादि कश्चित् शब्दः नास्ति । अतएव समासेपु अयं सुधारः " (१२०) आवश्यकः यत् यत्र समासे व्यक्तिस्थानवाचक संज्ञाः (प्रातिपदिक- रूपेण ) स्युः । अथवा एतादृशाः दर्घिसमासाः स्युः यत् शब्दानां शुद्धोच्चारणं असम्मतं जायेत तदा प्रातिपदिकरूपे शब्दाः पृथक् पृथक् देयाः । यथा अत्र लेखनीयं आसीत् "संस्कृत + उर्दू- अंग्रेजी-त्यादि विविधभाषाणाम् " येन आशयः सुस्पष्टः स्यात् । संक्षेपः तु अत्र अपि सञ्जातः, परं अत्र अर्थहानिः न भवति तथा उच्चारणं अपि भवितुं अर्हति । समासेपु एतादृशस्य संक्षेपस्य कः लाभः, येन आशयः अपि स्पष्टः न स्यात् न उच्चारणं आप भवेत् । अस्माकं तु निश्चितं मतं आस्ति यत् ' वाक्यपदेषु सन्धिः क्रियेत चेत् तदा केवलं द्वयोः पदयोः भवेत् । एवमेव समासः अपि अधिकाधिकं द्वित्रिशब्दानां भवेत् येन भाषा सारल्यं आगच्छेत् । अस्माकं मतानुसारं तु वाक्यपदेषु सन्धिव्याकरानुसारं न भवितुं अर्हति । विद्वद्भिः इदं सर्व विचारणीयं एकस्यां सभायाम् । वयं अस्याः सभायाः आयोजनं कर्तुं शक्नुमः । यदि ते वाक्यपदेषु अपि सरलसन्धिपक्षे भवन्तु तदा तत् एव कार्य्यम् | उत्तमं स्यात् यत् न्यूनातिन्यूनं २५ वर्षपर्यन्तं वाक्यपदेषु सन्धिः न क्रियते । नवीनसाहित्यं गद्यात्मकं पद्यात्मकं वा एतादृशं सन्धिरहितं निर्मितं स्यात् तथा प्राचीनसाहित्यं अपि सन्धिराहित्येन प्रका- शितं स्यात् । प्राचीनग्रन्थलेखकानां भाषा तु स्वरूपे स्थास्यति, केवलं भाषासारव्यं आगमिष्यति, येन संस्कृतं भूयः अन्ता- राष्ट्रियभाषा राष्ट्रभाषाच भविष्यति । सन्धिरहितः लेख: सुबोध: सरलः च । (सम्पादकीय लेखेन अनेन प्रकारेण भवितव्यम् ) गतसप्ताहे समाचारद्वयं ईदृशं प्रकाशितं येन समस्तस्य संसारस्य, भारतस्य च वार्ता न जानामि परं अहं अवश्यं अभूवं (१२१) चकितचकितः । प्रथमः समाचारः तु काबुलविश्वविद्यालयस्य साहित्यपाठक्रमे संस्कृतस्य अनिवार्य अध्ययनम् द्वितीयः च चिदम्बरस्थाण्णामले विश्वविद्यालयस्य पैरिसविश्वविद्यालय- संस्कृताध्यापक डा०लुई रेणुकृतं संस्कृतस्य राष्ट्रभाषात्वसमर्थनम्। विदेशीयै. कृतः अयं अत्युत्कृष्टः संस्कृतभाषायाः आदरः भारताव उत्तरं अपेक्षते यव तस्य कहिशी विदेशीय भाषासु समादरवुद्धि, इति विदेशीयेपु, विदेशीयसंस्कृतिषु संस्कृते च ? 1 लखनऊ नगरे आचार्य्यनरेन्द्रदेवेन उतं आसीत् यत् भारतस्य संस्कृतज्ञैः एशियायाः भाषाः अध्ययनायाः यतः तासु प्राचीनाः सांस्कृताः ग्रन्थाः अनूदिताः प्राप्यन्ते । गतवर्षे काशीगवर्नमेण्ट संस्कृत कालिजस्य समावर्त्तनोत्सवे महामहोपाध्याय श्री विधु- शेखर मट्टाचार्येण उक्त आसीत् यत् चीनभोटपालाप्राकृतमापाणां अध्ययनं अन्तरा संस्कृताध्ययनं एवन पूर्ति एति । गतसप्तादे काश्यां श्री सम्पूर्णानन्देन अपि अभिहितं यत् दिन्देशियायाः पुस्तकालयेषु संस्कृत ग्रन्थाः विद्यन्ते । तेषां अवलोकनँ आवश्यकम् । मेरठे श्री गोविन्ददासः सिहलश्यामभाषयोः संस्कृताचुर्य साधयाञ्चकार । भारतस्थितेन रूसराजदूतेन अपि रूमे संस्कृताध्ययनोत्साहः वर्णित । अमेरिकाया अपि काश्चन संस्था: संस्कृतं प्रचारयन्ति । एभि सर्वे तात्कालिके प्रमाणे ज्ञायते यत् संस्कृतभाषायाः समादरः सर्वे क्रियते, तहिं भारतीयाः किमर्थ साधारणभाषायें हिन्यै कालं यापयन्त अन्ताराष्ट्रिय सम्पर्कस्थापनात् विरलाः भवन्ति ? वृहत्तरभारतस्य निर्माण कि हिन्धाधारण सम्भाव्यते ? तस्मिन् दिने स्पष्टं उक्त आचार्यनरेन्द्रदेवेन यत् इयं अतिलजायाः यातां यत् एतद् भारवहने हिन्दी या असमर्था । अस्यां (१२२) अवस्थायां भारतं कृपमण्डूकीकर्त्तु उद्यतानां हिन्दीवतां सुदृढ़ यः विरोध: आदिष्टः विचारवद्भ्यः भारतीयेभ्यः किं डा० लुई रेणोः अपराधत्वेन गणयिष्यते । हिन्दीभाषां भारते एव न यदा केचन पृच्छन्ति तदा एतया विदेशानां सम्पर्कस्थापनं तु दूरदूरम् । अद्य वङ्गोत्कलासाममहा राष्ट्रगुर्जरदक्षिणभारतेषु कः हिन्दी गृहीतुं उद्यतः ? उत्तरभारते अपि किं सर्वे एव सन्ति हिन्दी राष्ट्रभापात्वपक्षपातिनः न सन्ति ? वाद्युक्तेषु सर्वेषु संस्कृतराष्ट्रभाषात्वपक्षपातिनां प्राचुर्यम् । अत्र अपवादाः न गण्यन्ते । अस्यां अवस्थायां हिन्द्याः राष्ट्रभाषात्व- प्रख्यापनं केवलं उपहासास्पदम् । विचार्य दृश्यते तर्हि ज्ञायते यत् हिन्दीसंस्कृतोर्द्वेग्रेज॑त्या॒ादि विविधभाषाणां एकः अद्भुतः संयोगः यः संस्कृतसूत्रेण आवद्धः वर्त्तते । इत्थं हिन्दीचङ्गादिभाषावव प्राधान्यं न विभर्ति प्रतिक्षणं परिवर्तनशीला । पतादृश्याः भाषायाः राष्ट्रप्रधानभाषात्वं आग्रहाविठैः एव साधयिष्यते । अस्मत्कथनस्य अयं आशयः यत् भारतीयाः सर्व- प्रथमं संस्कृताय महत्पदं अर्पयेयुः । ततः भारतसम्बद्धविदेशीय- भाषाः पठेयुः । तदनन्तरं पूर्वतः एव संस्कृतप्रभावितेषु देशेषु भारतीयाः संस्कृतं उन्नमय्य, जगद्वितीय-भारतीयाध्यात्मज्ञानेन तान् वशीकृत्य, स्वसंस्कृती समानीय शास्त्रविधिना, स्वाकारान् विरच्य विश्वशान्तिं स्थापयेयुः । सर्वथा निश्चितं एतत् विश्व- शान्तिः भारतीयादर्शस्थापनं अन्तरा न सम्भवा । अस्माकं राष्ट्र- पतिः विश्वशान्ति इच्छति तदर्थं भारतीयः संस्कृतराष्ट्रभाषाये बिलम्बः न विधेयः । संस्कृतं शान्तिमूलम् । भारते कंचन जनाः उर्दूफारस्थरवी शब्दानां विरोधं कृत्या साम्प्र दायिकतां प्रचारयन्ति, प्रसारयन्ति यदा अस्माकं असाम्प्र (१२३) दायिक. सरकार साम्प्रदायिकताप्रचारकाणां न केवल विरोध एव करोति प्रत्युत तान् दण्डयति अपि । यस्य साम्प्रदायिकतावादस्य जनतायाः सरकार स्थिति न कामयते त एव सरकाराधिष्ठात्री जनता एव काचित् सङ्घभूय प्रसहा याद संस्थापयेत् तर्हि महा. खेद. एव । विश्वशान्तिस्थापका भारतीया समस्त जगत् आत्म- सदश मन्वाना न कस्यचित् विदेशीयस्य धर्मस्य, सम्प्रदायस्य जनस्थ आहत असत्कारं वा चिन्तयन्ति न कस्याश्चित् विदेशीयाया संस्कृतेः वा भाषायाः वा भारतीयानां विचारे तु तद्देशवासिनां धर्मसम्प्रदायसस्कृतिभाषा यथा तेशं दृष्टौ सम्मान अर्हन्ति तथा एव अस्माकं अपि । भारतीयानां अय उदार. सिद्धान्तः 'स्वे स्थे कर्मणि अभिरत ससिद्धिं लभते नर " स्वधर्मे निधनं श्रेय पर धर्म. मयावह सर्वे भवन्तु सुखिन. सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दु खभाग् भवेत्' इति । भारतीया तुपूर्वत एव उपदिशन्ति यत् सर्वे स्वधर्मकर्मसम्प्रदाय संस्कृतिभाषासु सुदृढाः स्यु | वे न कस्यचित् धर्मादीना ग्रहण इच्छन्ति न परेषां स्वस्मिन् समावेशनम् । इत्थ एकसस्कृतिप्रचार कारका अपि विदेशोयशन्दयहिष्कारका इव साम्प्रदायिकता- प्रचारका एच यक्ष्यन्ते । अस्माकं पुरातन एतत् मत यत् कस्या श्चित् अपि भाषाया रूढिंगता सज्ञाशब्दा तद्रूषे एवं आया । पतेषा सस्कृतीकरण अनुचितम् । एतस्मात्कारणात् एवभारतीय- विधानानुष्ठिताना शब्दानां यत् सस्कृतीकरणं अकारि कैश्चित् तत् न उचित अस्माभिः मतम् । परभाषाशञ्दग्रहणं तु साधारणी वार्ता अह तु भारते सर्वासां विदेशीयमापाणां अध्ययन अध्यापन कामये । अरबीजन्यमाया तु एक प्रकारेण तथा एवं सांस्कृता यथा हिन्दीप्रभृतय । गतदिने एच उर्फ अफगानराजदूतेन परतोभाषा संस्कृतात् उत्पन्ना प्रभाविता च इति । (१२४) अस्यां अवस्थायां उर्दूसंश्लिष्टायाः हिन्दुस्तान्याः विरोधे अनौ- चित्यं अवलोकयामः वयं यतः उर्दूः पश्तो अरवीभाषा प्रभाविता ततः निस्सृता च । परभाषासंस्कृत्यादिग्रहणे केचन भीताः भारतीयाः स्वभाषा- संस्कृति वैकृत्य मनुचिन्तयन्ति । एतादृशं चिन्तनं भयानकं अज्ञानं तेषां संस्कृतशक्तौ प्रकटयति । ते न विचारयन्ति यत् संस्कृतभाषा जगति अद्वितीयशक्तिमती । यावत् सा भारते विद्यते तावत् समस्त संभारस्य अपि भापाः कदाचित् अपि न तां उच्छेत्तुं शक्ताः न तदाश्रितां भारतीयां संस्कृतिम् । ताः तु सर्वाः एव संस्कृतं सम्मुर्खाभूय दासीभूताः भविष्यन्ति। भारतीयैः अंग्रेजराज्ये संस्कृतं परित्यक्तं अतः एव अत्र अचिरस्थायिनी विदेशीयता दृश्यते । भारत यिराज्ये आप ये जनाः संस्कृतस्य राष्ट्रप्रधान भाषात्वं अस्वी- कृत्यं हिन्दी प्रचारयन्ति ते अनुचितं आचरन्ति । भारते सर्वविधा भीतिः संस्कृतत्य गेन एव सम्भवा । सत्यं उच्यते माननीय श्री अणे महोदयादिभिः संस्कृतं यदि न स्थास्यति तर्हि भारतं आप न स्थास्यति भारतीया संस्कृतिः च अपिन स्थास्यति इति । केचन संस्कृतं ब्राह्मणानां भाषां संसाध्य, तां एकदेशीयां केवलं ज्ञानभाषां प्रचार्य, तस्य विश्वभाषात्वं उच्छेद्य अनुचितं अर्चकाणां खिलीकरणं आकाङ्क्षमाणाः व्यवहारानईत्वं उद्घोप्य राष्ट्रभाषात्वं खण्डयन्ति । ते न जानन्ति यत् संस्कृत सेवकेषु आचाण्डालं आशूद्र द्विजातयः अपि सन्ति जैनाः, चौद्धाः, खिटानाः, मुसल्मानाः तथा अन्यदेशीयाः अपि ब्रह्मवत् जगद्व्याप्तायाः ब्राह्मयाः जगन्मातुः अयं अनादरः सर्वया सोढुं अयोग्यः । एतस्मात्कारणात् अस्माभिः भारतीयैः संस्कृतस्य एवं राष्ट्रभाषात्यं अङ्गीकृत्य प्रकटीकरणीयं यत् यस्याः भाषायाः विदेशीयाः सत्कारं कुर्वन्ति तस्याः भारतं पूर्वतः , (१२५) एव अर्चनं करोति, प्रधानपदे च संस्थापयति । इदं एव अस्माकं विदेशीय संस्कृत समादरणस्य समुचितं उत्तरं भवितुं अर्हति यद अपेक्षते अद्य संसार. । - व्याख्या - (१) सर्वे जनाः सन्धिरहितं लेखें सरलतया अबाध रूपेण पठितुं शक्नुवन्ति। सन्धिरहिते लेखे पदानि पृथक् पृथक् तथा स्वरूपे विद्यन्ते, अतएव तेपणं सर्वेषां शब्दोच्चारणं आप माचे यति। विविधपदानां स्वरूपक्षानं अपि सरलतया भवितुं अर्हति । व्याख्या - (२) सम्पादक महोदस्य सर्वैः विचारैः सह सहमति आवश्यका ने अस्ति । इद आवश्यक निवेदनं कृत्वा लकाराणां विषये पुनः दीयते । - चतुर्लकाराः । इदं निवेदितं अस्माभिः यत् लौकिक संस्कृते केवलं चतुर्लकाराणां आवश्यकता विद्यते । इदमपि कथित अस्माभिः यद् द्विवचनस्य आवश्यकता नास्ति । इदमपि ज्ञात पाठकैः यत् एकस्य पय हुन् म्" धातोः प्राय ०५१२ रूपाणि भवन्ति । कश्चित् अपि सस्कृतश इमाने सर्वाणि रूपाणि स्मर्तु न शक्नोति । बहाने रूपाणि न प्रयुज्यन्ते । इद अपि पूर्णतया सिद्धं कृतं अस्माभि. यत् अद्यतन - अनद्यतनभेदं अवलम्म्य विविधलकाराणां आवश्यकता न विद्यते। इस भेद अवलम्ब्य लकारेषु विभाग कियते येत् तदा अन्ये अपि अनन्ता, भेदाः भवितुं अर्हन्ति । तदा अयमपि प्रश्न उपतिष्ठते यत् प्रदर प्रहर क्षणक्षणयुत मेदं अवधार्य लकार विभागः कथ न स्यात् । अनमन व्यावहारिकcent केवल चतुर्ल- फाराणां आवश्यक्ता वर्तते यथा संसाग्स्य अन्यामु भाषासु अब लोफ्यते । प्राय सर्वासु भाषासु मुख्यरूपेण चतुरूंकारा. पय अय- सोफ्यन्ते । ते पत्र संस्कृतभाषाया अपि भवन्ति । इन्द्रमपि कथितं 66 (१२६) अस्माभिः यत् सर्वे लकाराः संस्कृतभाषायां खरूपे तिष्ठेयुः तदा f भविष्यन्ति । प्रायः ३६ लक्षतः आधिकरूपाणि १९४४ धातूनां अयं व्यापारः संस्कृते वर्णनातीतं काठिन्यं आनेतुं शक्तः । अतएव तत् एव करणीयं यत् व्यावहारिकदृष्ट्या मापादृष्ट्या च उचितं स्यात् । संसारस्य कस्यांचित् अपि भाषायां एतादृशानि ३६ लक्षाधिकरूपाणि न विद्यन्ते क्रियाणाम् । . द्विवचननिस्सारण व्याकरणसम्मतम् । वहूनि कारणानि दत्तानि अस्माभिः यत् कथं संस्कृतभाषायां अपि द्विवचनस्य आवश्यकता नास्ति । इदं संस्कृतव्याकरण- सम्मतं अपि एकेन सूत्रेण प्रतीयते यत् अद्यः दीयते । व्यवहारे अपि एकवचनस्य स्थाने बहुवचनस्य प्रयोगः अवलोक्यते यथा- "पं० रामशङ्करमहोदयाः महाविद्वांसः सन्ति" यदि एकवचनस्य स्थाने बहुवचनस्य प्रयोगः भवितुं अर्हति तदा द्विवचनस्य स्थाने चहुवचनस्य प्रयोगः कथं न स्यात् । अनेन द्विवचनस्य सर्वथा निस्सारणं अपि सम्भवति येन भाषा- सौविध्यं आगच्छेत् । सूत्रं इदमस्ति, 66 अस्मदो द्वयोश्च " ११२ ५९ व्याख्या - एकत्वे द्वित्वे च विवक्षिते अस्मदः बहुवचनं वा स्यात् । वयं ब्रूमः | पक्षे अहं ब्रवीमि आवां ब्रूवः । अनेन सिध्यति यत् द्विवचनस्य स्थाने बहुवचनस्य प्रयोगः व्याकरण- - सम्मतः अस्ति । पूर्वोदाहरणात् अर्थात् " पं० रामशङ्करमहोदयाः महाविद्वांसः सन्ति " सिद्धं भवति यत्- अस्मदो द्वयोश्च " सूत्रस्य सिद्धान्तः अत्र स्वीकृतः विद्यते । एवमेव द्विवचनस्य स्थाने अपि भवितुं अहंति । द्विवचनस्य प्रयोगः अपि बाहुल्येन (११७) . न भवति, अतएव तस्य निस्सारणं आवश्यकं युक्तियुक्त च । क्रियायां एवमेत्र संज्ञायां द्विवचनस्य निस्सारणात् वर्णनातीत सारल्य सस्कृते आगामेष्यति तथा क्रियाया एवमेव सज्ञायां रूपाणि अपि न्यूनानि भविष्यन्ति । अत्र क्रिया या विषये द्विवचन निस्साय्ये 'डुकृञ्' धातो रूपााण दीयन्ते । सशाया विषये अन्यत्र दास्यने । एक अन्यत् अपि संशोधन आवश्यक प्रतीयते । यत्र एकस्य धातोः यथा 'डुकृञ्' घातो एकार्थे अनेकानि रूपाणि चलन्ति एकस्मिन् लकारे तथ एक रूपं देयम् । यथा डुकृञ् घातोः यन्त प्रकरणे एकार्थे यङ्लुगन्ते अपि रूपाणि चलन्ति अतएव यन्तप्रकरणे दत्तानि रूपाणि प्रशस्तानि स्यु अर्थात् मानितानि स्यु. । एवमेव अन्येषु स्थलेषु अपि मन्येत । यदा अस्माक मतानुसार लकारेषु अद्यतन अनद्यतनभेद न स्थास्यति तदा लट् वर्त्तमाने, लट् सामान्यभविष्यत्काले, लइ सामान्य- भूतकाले तथा लिए विध्यादौ, तथा हेतुहेतुमद्भावे च प्रयुक्त स्यात् । द्विवचनस्य निस्सारणे चतुर्लकाराणा इमानि रूपाणि भविष्यन्ति । चतुर्लकाराणां रूपाणि । (लट्) परस्मैपदे करोति, कुर्वन्त करोपि, करोमि, कुरुथ फुर्मः करिष्यति, करिष्यन्ति परिष्यसि फरिष्यथ परिष्यामि, परिष्याम, (लद्) आत्मनेपदे पुस्ते, युरुपे, धुर्वे, चंते कुरुध्ये कुमद्दे करिष्यते, करिष्यन्ते करिष्यसे, परिष्यध्ये करिष्ये, करिष्यामद्दे परस्मैपदे अकरोत्, अकुर्वन्, अकरो, अकुरुत, अकरवम् अकुर्म, , कुर्यात्, कर्युः, कुर्यात, कुर्याः, कुर्याम्, कुर्याम, क्रियते, क्रियन्ते क्रियसे, क्रियध्वे क्रिये, क्रियामहे करिष्यते, करिष्यन्ते करिष्यसे, करिष्यध्वे करिष्ये, करिष्यामहे अक्रियत, अक्रियन्त अक्रियथाः, अक्रियध्वम् अक्रिये, अक्रियामहि क्रियेत क्रियेन् क्रियेथाः, क्रियेध्वम् कियेय, क्रियेमहि (१२८) (लङ् ) आत्मनेपदे अकुर्वत भकुरुत, अकुरुथाः, अकुरुध्वम् अकुरुमहि अकुर्वि, (विधिलिङ्) कर्मवाच्ये (लट्) एवमेव आत्मनेपदे अपि रूपाणि यन्ति | (लट्) कुर्वीत, कुर्वीरन् कुर्वीथाः, कर्वीध्वम् कुर्वीय, कुर्वीह (लिङ्) परस्मैपदे कारयति, कारयन्ति कारयास, कारयथ कारयामि, कारयामः अकारयत्, अकारय, प्रेरणार्थे-णिच् प्रत्यये- ( लट) कारयिष्यति, कारयिष्यन्ति कारयिष्यति, कारायेष्यथ कारयिष्यामि कारयिष्यामः 9 अकारयन् अकारयत अकारयम्. अकारयाम कारयेत्, कारयेयुः कारयेत कारयेः, कारयेयम्, कारयेम फायते, कार्य से, चायें, ( लट् ) कार्यन्त पार्यव्य कार्यामंद आत्मनेपदे कारयते, कारयन्ते कारयले, कारयध्ये कारयामहे कारये, ( लड्) कारयिष्यते. कारयिष्यन्ते कारयिष्यसे, कारयिष्यध्वे कारयिध्ये, कारयिष्यामहे अकारयत, अकारयन्त अकारयथा, अकारयध्धम् अकारये, अकारयामाह कारयेत, कारयेथा कारयेय णिजन्तस्य 'कृ' धातोः कर्मवाच्ये रूपाणि । कारयेरन् कारयेध्यम् कारयेमहि , आत्मनेपदे समानरूपाणि भवन्ति । कारिष्यते, कारिण्य से, कारिष्ये, कारिष्यन्ते कारिप्यध्वे कारियामहे अकार्यत, अकार्यन्त अकार्यथाः, अकार्ये, कार्येत, कार्येथाः, कार्येय, अकार्यध्वम् अकार्यामहि कार्येरन् कार्येध्वम् कार्यमाह (१३०) (ऌट्) ( लङ् ) (लिङ्) चिकीपति, चिकीपन्ति चिकीर्णसि, चिकीपंथ चिकीर्षामि, चिकीर्पामः 1 'कृ' धातोः सन् प्रत्ययान्तस्य रूपाणि । (लट् ) . (लुटू) चिकीर्पिष्यति, चिकीर्पिप्यन्ति चिकीर्पिप्यसि, चिकीर्पिप्यथ चिकीर्पिप्यामि, चिकीर्पिष्यामः (लद्) आत्मनेपदे समानरूपाणि भवन्ति । अचिकीत् अधिकीपन् अधिकीपंः, अधिक्रीपंत सचिषीपम्. अचिकीपांम आत्मनेपदे समानरूपाणि भवन्ति । चिकीर्पेत्, चिकीर्षे, चिकीर्पेयम्, चिकीयंत, निकी प्यंसे, चिकीध्ये, चिकीर्पेयुः चिकीत विकीपैम चेक्रीयते, चेक्रीयमे, चेक्रीये, (१३१) (लिड्) कर्मवाच्ये रूपाणि । (लट्) चिकीपर्यन्ते चिकीर्घ्यध्वे चिकीप्यमहे (लट्) चिकीर्पिप्यते, चिकीर्पिध्यन्ते चिकीर्पिष्यसे, चिकीर्पिध्यध्ये चिकीर्पिप्ये, चिकीर्पिष्यामहे (लड्) L चिकीष्येत, चिकीप्येरन चिकी ष्येथाः, चिकीध्येय, चिकी ध्येध्वम् चिकी महि पुन. पुनः अतिशयार्थे यड् प्रत्ययान्तस्य 'कृ' धातो: रूपाणि | ( लट् ) चेक्रोयन्ते चेक्रीपध्वे चेक्रयामहे (ऌट्) आत्मनेपदे समानरूपाणि भवन्ति । चेकीयिष्यते चेक्रीयिष्यन्ते कीयिष्यसे, चक्रीयिष्यध्ये चेक्रीविष्ये, चेकीयिष्यामहे आत्मनेपदे समानरूपाणि भवन्ति । अचेक्रीयत, अचेक्रीयन्त अचेक्रीयथाः, अचेकीयध्वम् अचेक्रीयामहि अचेक्रीये, चेक्रयेत, चेक्रीयेरन् चेक्रीयेथाः, चेक्रीयेध्वम् चक्रीयेय, चेक्रीयेमाह चेक्रीय्यते चेक्रीय्य से, , चक्रीय्ये, (लङ्) ( लिङ्) चेक्रीय्येत, चेक्रय्येथाः, चेक्रीय्येय, कर्मवाच्ये । (लट्) चेक्रीय्यन्ते चेक्रीय्यध्वे चेक्रीय्यामहे (लट्) चेक्रीयिष्यते, चेक्रीयिष्यन्ते चेक्रीगिष्यसे, चेक्रीयिष्यध्वे चेक्रीयिष्ये, चेक्रीयिष्यामहे ( लड्) अचेक्रीय्यन्त अचेक्रीय्यत, अचेक्रय्यिथाः, अचेक्रीय्यध्वम् अचेकीय्ये, अचेक्रीय्यामहि (लिङ्) चक्रीय्येरन् चेक्रीय्येध्वम् चेक्रीय्ये महि आत्मनेपदे समानरूपाणि भवन्ति । । आत्मनेपदे समानरूपाणि भवन्ति । (१३३) (१) व्याख्या - एकमेच द्विवचनस्य निस्सारणे भूतकाल- नेष्ठायां त्रिलिङ्गेषुक, क्तवतु प्रत्यययो. ८४ रूपाणि भविष्यन्ति यथा- (पुंलिङ्गे) कृतः, कृतम्, कृतेन, कृताय, कृताव, कृतस्य, कृते, कृता कृतान् कृतैः कृतेभ्यः कृतेभ्यः कृतानाम् कृतेषु ( पुल्लिङ्ग) कृतवन्तः कृतवान्, कृतवन्तम् कृतवतः कृतवता, कृतवद्भिः कृतवते, कृतबद्धयः कृतवतः कृतबद्भयः कृतवतः कृतवति, (प्रथमा ) (द्वितीया ) (तृतीया ) (चतुर्थी ( पञ्चमी) (पष्ठी ) ( सप्तमी) कृतवताम् कृतवत्सु एवमेव अन्यानि रूपाणि स्त्रीलिङ्गे नपुंसकलिङ्गे च भविष्यन्ति । सर्वाणि रूपाणि ८४ भविष्यन्ति । - (२) व्याख्या - द्विवचनस्य निस्सारणे 'डुकृञ्' धातोः चतुर्लकारेषु

  • ४० रूपाणि भविष्यन्ति । अनेन प्रकारेण सर्वयोगः ३२४ भवति

अर्थात् २५१० रूपा स्थाने केवलं ३०४ रूपाणि भविष्यन्ति, यानि कश्चिद अपि पुरुषः सत्तुं शक्नोति इवें सर्वा मस्तसाः अस्मिन् परिणामे आगमिष्यन्ति यद मानिस - धनानि आवश्यकानि सन्ति । (१३४) , (३) व्याख्या - द्विवचनं निस्सारितं स्यात् इदं आस्ती अस्माकं निश्चितं मतम् । परं द्विवचनस्य ज्ञानाय प्रदर्शनाय वा एकः अन्यः अणि उपायः भवितुं अहंति बहुवचनान्तंशब्दैः शब्दस्थ प्रयोगः कृत: स्यात् यथा 66 सह उभय द्विजना: 'आगच्छन्ति १३ अथवा उभयजनाः इदं कार्यं कुर्वन्ति " । वस्तुतः अस्य उपायस्य अपि आवश्यकता न प्रतीयते, यतो हि प्रसङ्गेन सर्व ज्ञातं भवति । यथा संसारस्य अन्यासु भाषासु अवलोक्यते यासु द्विवचनं नास्ति । यथा तत्र भवति तत् एव संस्कृतभाषायां अपि भविष्यति । संस्कृतभाषां अपवादरूपेण स्थातुं न शक्नोति । (४) व्याख्या - संस्कृतज्ञेषु एका शङ्का भवितुं अर्हति । सामान्यभूतकाले लङ् लकारस्य प्रयोगः अङ्गीकृतः अस्माभिः । बहवः विद्वांसः लुङ्लकारस्य प्रयोगं स्वीकर्त्तुं शक्नुवन्ति यतो हि 'लुङ्लकारस्य प्रयोग: सामान्यभूतकाले भवति एव । परं अस्मिन् विपये अस्माकं विशेषनिवेदनं इदं अस्ति । प्रथमं तु निवेदितं अस्माभिः यत् अद्यतन - अनद्यतनभेदं अवलम्ब्य लकारेषु कस्यचित् विभागस्य आवश्यकता नास्ति । यदि इदं संशोधनं क्रियते विद्वद्भिः भाषासारल्याय येन संस्कृतभाषा शीघ्राति-. शीघ्रं देशस्य राष्ट्रभाषा भवेत् तदा लङ् लुङ् लकारयोः कश्चित् अपि भेद न स्थातुं शक्नोति । लङ् लकारस्य रचना प्रयोगः चा सरलः भवति सार्वधातुकप्रत्यययोगवशात् । लुदलकारस्य निर्माण आर्धधातुकप्रत्यययोगवशात् कठिनं भवति । तथापि यदि पण्डितसमाजः लुङ्लकारस्य प्रयोगं लङ्लकारस्य स्थाने अङ्गी- कुर्यात् तदा काचित् अपि आपत्तिः हानिः वा नास्ति । अध्यायः ४ संज्ञा । अस्मिन् सम्बन्धे अस्माकं निवेदनं इदं अस्ति यत् यथा कियासु द्विवचनस्य आवश्यकता न अस्ति, एवमेव संशासु अपि न विद्यते । इदं संशोधन आवश्यकं अस्ति । अनेन संस्कृते यथेच्छ सारख्यं आगमिष्यति। द्वितीयं संबोधनकारकस्य अपि आवश्य कता न प्रतीयते । यथा कर्तृकारके संज्ञाया: रूपाणि विद्यन्ते, तानि एव संबोधने तिष्ठन्तु उदाहरणार्थ दीयते, - - एकवचनम् बहुवचनम् रामः रामम् रामेण रामाय रामात् समस्य रामे रामाः रामान रामैः रामेभ्यः (१३५) 1" रामाणाम् रामेषु विभक्ति फारकः प्रथमा ( कर्तृकारकः ) द्वितीया (कर्मकारकः । चतुर्थी पञ्चमी पष्टी तृतीया (करणकारक ) ( सम्प्रदानशरक ) (अपादानकारकः ) ( सम्बन्धकारकः ) सप्तमी ( अधिकरणकारकः) { ( १ ) व्याख्या-गताध्याये पूर्णरूपेण व्याया कृता अस्माभि यत् द्विवचनस्य आवश्यकता न अस्ति । द्विवचन संसारस्य अन्यासु भाषापु न विद्यते जर्मनभाषादिकं विद्वाय एकं अनेक या भेदं अवधार्य वचनं तु भवितुं मर्हति । द्विवचनं दीयेत चेत् तथा त्रिवचनेत्यादिकं कथं न दीयेत । अतएव द्विवचन त्याज्यम् । व्यावहारिकदृष्टा हुदं संशोधनं युक्केियुक्त तथा आवश्यकं जातं अस्ति । प्रायः सर्वे जनाः कथयन्ति यत् द्विवचन- कारणात् अपि संस्कृतभाषायां फाठिन्यं विद्यते। द्विवचनस्य (१३६) विविधकारकेषु विविधानि रूपाणि भवन्ति । यानि शीघ्रतया स्मृतिपये न आगच्छन्ति । काठिन्यकारणाव द्विवचनस्य प्रयोगः अपि न क्रियते जनैः । इदं अपि सिद्धं कृतं अस्माभिः यत् अयं सिद्धान्तः व्याकरणसम्मतः विद्यते यथा- “अस्मदो द्वयोश्च "। ११ २०५९ ( एकत्वे द्वित्वे च विवक्षिते अस्मदः बहुवचनं वा स्यात् । वयं ब्रूमः, पक्षे अहं ब्रवीमि, आवां ब्रूवः वा ) . । अयं सिद्धान्तः सर्वत्र स्वोक्रियते अद्य, न केवलं 'अस्मत् ' शब्दे एकवचनस्य स्थाने तु प्रायः बहुचचनस्य प्रयोगः क्रियते यथा पं० रामकृष्ण, श्यामकृष्ण महोदयाः चा महाविद्वांसः सन्ति एवमेव अन्यस्थलेषु प्रयोगः अवलोक्यते । अनेन सिध्यति यत् बहुवचनस्य प्रयोगः सरलतया भवितुं अर्हति द्विवचनस्य स्थाने द्वितीयं इदं अपि स्पष्टीकृतं अस्माभिः यत् प्रसङ्गेन सर्व ज्ञातं भवितुं अर्हति । अतएच द्विवचनस्य दूरीकरणं सर्वथा हितकरम् | ( २ ) व्याख्या - सम्बोधनकारकस्य आवश्यकता न अस्ति । भवेत् चेत् तदा कर्तृकारकस्य रूपाणि प्रयुक्तानि स्युः । वस्तुतः फेवलं व्यक्तिवाचक संज्ञायां सम्बोधनका भवितुं अर्हति

● स्थानवाचक भाववाचक- जातिवाचकेत्यादि संज्ञासु एवमेव सर्वनामसु सम्बोधनकार्य भवितुं न अर्हति । अतएव सम्वोधन- फारकस्य सर्वत्रदाने कः लाभः ? मद्ददाश्चर्यस्य इयं वार्त्ता कश्चित् अपि विद्वान् अस्मिन् सम्बन्धे विचार न करोति । समये समये यदि विद्वद्भिः विचारः कृतः स्यात् तदा व्याकरणाव अनावश्यक नियमाः निस्सारिताः भवितुं अईन्ति आवश्यक- · नियमाः आवश्यक संशोधनानि वा दत्तानि भवितुं आईन्ति, येन संस्कृतमाग सदैव जीविता सवला शुद्धा च तिष्ठेत् । (१३७) अद्य अनेके नियमाः वार्त्तिकानि वा अनावश्यकानि जातानि सन्ति, यानि संस्कृतभाषायाः वृद्धिमा मागच्छन्ति । अare ente निश्चितं मत अस्ति यद न्यूनातिन्युनं प्रति २५ वर्षानन्तर सर्वेषा भारतीय महाविदुषां एका सभा अवश्यमेव भवेत या संस्कृत- भाषावृद्धिविषय विचारं कुर्यात् । तदा ते सर्वे उपाया अवलम्ब नीया. यन भाषावृद्धि. भवत्, तानि सर्वाणि कण्टकानि दूरी- करणीयानि, यानि वृद्धिमार्गे बाधां उत्पादयन्ति । इद मत पूर्वे अपि दत्त अस्माभि, तथा अस्मिन् स्थले अपि दीयते । यथा तृणादिक वृक्षस्य, शस्यस्य वा वृद्धौ बाधकं भवति, तथा अद्य अनेकानि अनावश्यक वार्त्तिकानि अनेके अनावश्यकनियमाः वा संस्कृतव्याकरणे भाषावृद्धिबाधका भवन्ति । यथा शस्यहिताय वृक्षकल्याणाय वा तृणादिकस्य दूरीकरण आवश्यकं भवति, एवमय भाषावृद्धये अनावश्यक वस्तूना दूरीकरण आवश्यक- वस्तूनां मेलनं अनिवार्य भवति । संस्कृत भाषावृक्षस्य अघ एतानि तृणानि जातानि सन्ति यन अद्य तस्य वृद्धिः अवरुद्धा तिष्ठति । न केवलं एतत् अपि तु अद्य सा मृतप्राया जाता अस्ति । अत एव जीवनसचाराय स्फूर्तिदानाय चा तृणकर्त्तन आवश्यकम् अन्यथा सा मृता भविष्यति । - (३) व्याख्या - अयं नियम कार्य यत् व्यक्तिवाचक स्थान- वाचकलशासु विसगंस्य प्रयोगः न फरणीय सस्ते विसर्गस्य प्रयोगः अत्यधिक भवति । ससारस्य अन्यासु भाषासु पत्रमेच भारतस्य अन्या प्रान्तीय भाषासु विसर्गस्थ प्रयोग न भवति । भवति चेत् तदा पतावान् न भवति यथा सस्ते अवलोक्यते । कारण इदं अस्ति यद सस्तं एका संस्कृत भाषा विद्यते अर्थात् लोकसंस्कृतस्य प्रथम व्याकरण अनन्त व्याकरणानुरूपेण (१३८) संस्कृतभोपा निर्मिता प्रथमं सर्ने शब्दाः संज्ञाप्रकरणे प्राति- पदिकरूपत्वेन तिष्ठन्ति । - अनन्तरं तेषु सुप्- आदि विविधप्रत्ययाः लगन्ति । अनेके प्रत्ययाः अपि लगन्ति स्थाने स्थाने। अनेन विसर्गस्य प्रयोगः प्रायः सर्वेषु स्थलेषु अवलोक्यते सज्ञातु एवमेव किया। वस्तुतः कृत्रिमोपाय अयं यः प्राचीन विद्वद्भिः तस्मिन् काले अङ्गीकृतः॥ इदं सत्यमस्ति यद्विसर्गप्रयोगस्य न्यूनीकरणाय एवमेव पदेषु संक्षेपानयनाय सन्धि निर्मितः । परं अनेन काठिन्यमपि उत्पन्न संस्कृतभाषायां यत् अन्यासु भाषासु ईडशंन अवलोक्यते । अत एव इदमावश्यक अस्ति यत् विशेषव्यक्ति स्थानवाचक संज्ञाः यथासाध्य स्वरूपे तिष्ठन्तु येन तासु विरूपता न आगच्छेत् । संस्कृते विरूपता आगच्छति । अस्य द्वे कारणे स्तः । प्रथमं तु विशेषव्यक्तिस्थाननामसु अपि विसर्गस्य प्रयोग क्रियते । कदापि कदापि तेषु सन्धि कियते येन परिवर्तनं जायते तथा शुद्ध- नामोच्चारण न भवति । द्वितीयं कारण इदं अस्ति यत् संस्कृते विभक्तयः शब्दाङ्गानि भवन्ति येन विशेषव्यक्तिस्थाननामसु अपि परिवर्त्तनं जायते । प्राचीनाचार्य्ये. अपि इमे प्रश्नाः विचारिताः- प्रतीयन्त विशेषव्यक्तिनामसु यथा रामलाल, इग्रामलाल- इत्यादिपु 'महोदय' शब्दस्य योगं कृत्वा 'महादय' शब्दे विभक्ती कुर्वन्तिस्म | येन नामसु परिवर्तनं न आगच्छेत् । 'रामलालमहो- दयन, रामलालमहोदयाय' इत्यादीनि रूपाणि भवन्ति, येन 'रामलाल' शब्दे परिवर्त्तन विरूपता वा न आगच्छति । } नाम तु 'रामलाल' आस्ति, परं संस्कृते 'रामलाल.' एकवचने 'रामलालौ' द्विवचने तथा 'रामलालाः' बहुवचने ( कर्तृकारके ) जयमेव अन्यविभक्तिपु कथ्यन्ते । संस्कृते 'रामलाल' शब्द: (१३९) 'प्रातिपदिकम्' इति कथ्यते । अनन्तरं 'सु' आदि प्रत्ययाः प्रातिपदिकेषु दीयन्ते येन प्रातिपदिकानि पदचाच्यानि स्युः | भाषा- विविधपदानां समूहः। अन्यासु भाषासु इदं न अवलोफयते । तत्र तु शब्दाः प्रथमावस्थायां अर्थात् प्रातिपदिकरूपत्वेन तिष्ठन्ति, अनन्तर कारकेषु विविधविह्नानि पृथक् पृथक् शब्दाङ्गत्वेन वा दीयन्ते । सस्कृतभाषायां तथा अन्यासु भाषासु अयं मुख्यभेदः । यद्यपि सर्वाः भाषा: वैदिकमापातः निस्सृताः । वैदिकभाषा अर्थान् वेदभाषा मूलस्रोतः सर्वासाम् / लौकिक- संस्कृतं अपि वेदमापातः प्रायः स्वरूपे निस्सारितम्, अन्याः भाषाः भ्रंशरूपत्वेन निस्सृताः | भेद मुस्पष्टः संस्कृतस्य प्रथमं ● व्याकरणं रचितम् अनन्तरं सांस्कृताभाषा प्रचालिता। अन्याः भाषा: प्रथमं प्रचलिताः, अनन्तर तामां व्याकरणं निर्मितम् । अतएव लौकिक संस्कृते 'कृत्रिमता' विद्यते एव । इय 'कृत्रिमता' अस्वाभाविकता वा आवश्यक संशोधनैः व्यवहारसिद्ध- $ प्रयोगः या दूरीकरणीया । यथा अन्यासु भाषासु क्रियते तत् एव संस्कृते क्रियेत येन संस्कृतभवनं सुदृढं स्यात् । वयं आमूल- चूलपरिवर्त्तन न कामयामहे येन सर्वस्वं नष्ट स्यात् । वयं तु संस्कृत साहित्यस्य ऋषि-महर्षि-प्रदत्त-ज्ञान भाण्डारस्य, अध्यात्म- ज्ञानस्य वेदज्ञानस्य संरक्षणाय एवमेव संस्कृतराष्ट्रमाणत्वाय, अन्ताराष्ट्रिय मापात्याय वा संशोधनानि कामयामहे, येन अस्माकं संस्कृतं प्रगतिशोलभाषासु जोवितभाषासु या प्रथम स्थानं प्राप्नुयात्। तासां सर्वासां भाषाणां शिरोमणिः शिरोमुकुटं वा स्यात् । अतपव विशेषव्यक्तिवाचकशन्दानां विषये अयं नियमः कार्यः, संशोधनं अङ्गीकरणीय वा यत्ते स्वरूपे तिष्ठन्तु । एकस्प नवीनसूत्रस्य यथा' विसर्गादर्शनम् ' घलेन विशेषव्यक्तिम्यान(१४०) वाचकशब्देषु विसर्गस्य प्राप्तिः तु भवत् संस्कृतव्याकरणानुसारं परं लोपः मन्येत, यथा सन्धि-नियम-वलेन स्थाने स्थाने अवलोक्यते । 'रामलालः गच्छति ' अथवा ' रामलालो गच्छति । अस्मिन् स्थाने 'विसर्गादर्शनम् ' सूत्र घलेन 'रामलाल गच्छति' कथ्येत । 'विसर्गादर्शनम्' सूत्र एतादृशं अधिकारसूत्रं व्यापकसूत्रं वा मन्येत यत् सर्वत्र सर्वासु दशासु वा लगेत् । अनेन कः लाभः भविष्यति ? लाभः तु अयं भविष्यति यत् नामानि व्यक्तिस्थान- वाचकानि स्वरूपे स्थास्यन्ति । अयं सुधार आवश्यकः येन संस्कृतं अन्यभाषावत् भवेत् । अनेन सर्वाः भाषा: विशेषतया प्रान्तीयभाषाः (संस्कृतभ्रंशरूपाः प्रभाविनाः वा ) संस्कृते विलीनाः भविष्यन्ति । अस्यां दशायां केवल संस्कृतं अवशिष्टं स्थास्यति । तदा संस्कृतस्य राष्ट्रमापात्वं अन्ताराष्ट्रियभाषात्वं स्वतएव सिद्धम्। संस्कृत विश्वभाषा भवेत् इदं अस्माकं उद्देश्यम् | अस्माकं अय आशयः यत् येन प्रकारेण व्यक्तिस्थानवाचक- संज्ञाः स्वरूपे तिष्ठेयुः तत्सम्वन्धिनियमः निर्मापणीयः । एतेषु विशेषव्यक्ति स्थानवाचकशब्देषु सन्धिः कदापि न कार्यः । समासे अपि अयं नियमः लग्नः तिष्ठेत् येन एतेषु शब्देषु विरूपता न आगच्छेत् । अद्य इदं न क्रियते । फलं इदं भवति यत् व्यक्तेः स्थानस्य वा नाम अपि सुस्पष्टं न भवति, भ्रम उत्पन्नः ^ अनेन कथं कार्य चलिष्यति ? समासेषु तु महान् उत्पद्यते यथा यदि हिन्दी, फारसी, उर्दू, अंगरेजी, अर्थी, इति भाषाणां समासः कियेत तदा तत् अनेन प्रकारेण भविष्यति' अर्थात् "हिन्दीफारस्युर्डेगरेज्यर्थी भाषाणाम् ” । अयं समासः कश्चित अपि पुरुष दृष्टिमात्रेण ज्ञातुं न शक्नोति । अन्य समासस्य उच्चारणमपि भवितुं न अर्हति । वालकानां का कथा कश्चित् न (१४१) तत्र विद्वान यपि इदं सर्वे सहसा ज्ञातुं न शक्नोति, न शुद्धोधारणं कर्त्तुं शक्नोति । अतएव अयं नियमः अवश्यमेव कार्ग्य यद यत्र विशेषव्यक्तिस्थानवाचकसंज्ञानां समासः क्रियेत ताः सर्वाः संज्ञाः पृथक् पृथक् तिष्ठन्तु यथा हिन्दी-फारसी- उर्दू-अगरेजी अर्थी भाषाणाम् "। यदि अयं समासः अनेन प्रकारण लिखितः स्याद तदा सुवोध. सरलः च भवितुं सहेति । अन्यः मार्ग. न विद्यते संस्कृतभाषायाः कल्याणाय | ३३ - - इदं एव मतं अस्ति वहनां विदुषां येषु महाविद्वान् प० श्रीपाद दामोदर सातवलेकरमहादयः अग्रगण्यः अस्ति। एवमेध यदि विशेषपुरुषाणां विषये कश्चित् समासे कृतः स्याद् यथा माननीय आत्माराम-आनन्दस्वरूप- ईश्वरी प्रसादजनानाम् नदा इदं सर्व समासे माननीयात्मारामानन्दस्वरूपेश्वरीप्रसाद जनानाम् " भविष्यति । अस्य समासस्य पठनमात्रेण का अपि पुरुषः इद ज्ञातुं न शक्नोति यत् कानि कानि नामानि सन्ति । अवाधरूपेण शुद्धोच्चारणं अपि अस्वं समासस्य कदापि भवितु न अर्हति । एवमेव यादे विशेषनगरनाम्नी एक. समासः फियेत यथा लसनऊ-आगरा-औन्ध-उन्नाव- भगराणाम् इदं सर्व समासे भविष्यति "लखनयागरौधोनावनगराणाम् " भविष्यति । अहं विचा'यामि यद अन्न समासपठनन कश्चित् अपि सरलतथा गातुं न शक्नोति यत् अत्र लखनऊ, आगरा, यौन्ध, उन्नाव नगराणाम् उद्देसनं विद्यते। अतएव एतादृशानां समा साना कः लाम। अनेन तु अस्माक संस्कृतभाषा व्यर्थ पर अपकीर्ति प्राप्मोनि, प्रवोधा-कठिना च कथ्यते । 1 व्याय-अत्र त्रीणि उदाहरणाने दत्तानि अस्माभि । तेषां विषये विचार किगते प्रथमं उदाहरणं विशेषभागणां चिपये, 'हिन्दी' एकस्याः विशेषमाणया नाम आस्ति विद्यते । 4 (१४२) एवमेव 'फारसी' ' उर्दू ' 'अंगरेजी' तथा 'अर्थी' अन्यासां विशेष- भाषाणां नाम अस्ति । एताः सर्वाः विशेषनामवाचक- संज्ञाः, न तु जातिवाचकसंज्ञाः । वस्तुतः विशेष- नामानि अव्ययरूपाणि भवन्ति । संसारस्य अन्यासु भाषासु विशेषनामवाचकसंशाः ( विशेषव्यक्तिवाचकसंज्ञाः, विशेष- स्थानवाचकसंज्ञाः अर्थात् विशेषनामवाचकसंज्ञाः स्युः, यथा रामकृष्ण, आगरा, हिन्दी इत्यादयः क्रमानुसारम् ) विकारं विरूपतां वा न प्राप्नुवन्ति । ताः संज्ञाः सर्वाः सरलाः अपि भवन्ति । समासः तु प्राय तासु अपि क्रियते, परं न एतादृशः येन काठिन्यं भागच्छेत् । तासु सर्वासु भापासु विशेषनाम- वाचकसंज्ञाः पृथक् पृथक् सन्तित | तासां सम्मेलनं समसनं, संक्षेपः वा एतादृशः न जायते येन तासां पठनपाठनं उच्चारणं वा न भवेत् । अस्मिन् पुस्तके एतद्वधि अन्यस्याः भाषायाः उदाहरण न दत्त अस्माभिः परं सुस्पष्टीकरणाय इदानीं दीयते । हिन्द्यां कथयिष्यते - "हिन्दी - फारसी- उर्दू- अंगरेजी- अर्थी भाषाओं को मैंने पढा" - आंग्लभापायां इदं कथयिष्यते- " Hindi, Persian, Urdu, English, Arabic langua- ges read by me हिन्दीमापायां एवमेव आंग्लभाषायां अपि समासः विद्यते अर्थात् समसनं क्रियते । हिन्द्यां अयं समासः अस्ति(१४३) - "हिन्दी - फारसी - उर्दू-अंगरेजी -- अर्वी भाषाओं" एवमेव आंग्लभाषायां अपि अयं समालः मस्ति- " Hindi, Persian, Urdu, English, Arabic Jangnages " हिन्यां आंग्लभाषायां तथा मौ हो समासौ स्त। अस्य प्रमाण इद अस्ति यत् शब्दानां अन्ते 'भाषाओं' तथा 'Langu- ages' पदानि बहुवचने विद्यन्ते । अत्र विविधपदानां समसन कृतं अस्ति, पर हिन्द्यां एवमेष आंग्लभाषायां तथा अभ्यासु भाषासु समासे पदार्शन पृथक् पृथक् तिष्ठन्ति येन सारम जायते । समामचिन्हानि अपि अन्यासु भागसु प्राध्यन्ते यथा सस्कृतभाषायां समासेषु प्राप्यन्ते। सर्वासु अन्यामु भाषासु शब्दाः प्रातिपदिकरूपेषु तिष्ठन्ति, परं संस्कृते विभक्तयः आवश्यकाः येन शब्दाः पदवाच्या स्यु | समासे विविधशब्दाः प्रातिपदिक- रूपत्वेन तिष्ठन्ति, अनन्तर विभकयः दीयन्ते । दवधि तु कापि हानिः नास्ति । प्रातिपदिकेषु सन्धिकरणे सर्वासु दशासु अर्थात् समासे सन्धि करिष्यते चेत् तदा वणनीतीत काठिन्य आगमिष्यति, उच्चारण अपिन भविष्यति तथा शब्दानां शुद्धरूप अपि कचिएकचित् स्पष्टं न भविष्यति । अवलोफ्यताम् । हिन्दी-फारसी-उर्दू-अंगरेजी-अरबी शब्दानां समासः कदापि पठने आगन्तुं न शक्नोति । कश्चिद अपि पुरुषः तस्य उच्चारणं न कर्तृ शफ्नाति, न ज्ञातु शक्नोति यत् कियतां शब्दानां समासे समसन क्रियते । सस्कृतभाषायां एतेषां शब्दानां समास अयं भविष्यात - पत्र- , (१४४) “हिन्दीफारस्युद्वेगरेज्यर्थीभाषाणाम्" कश्चित् अपि पुरुषः पण्डितः बालकः वा अस्य समासस्य उच्चारणं कर्त्तु न शक्नोति । अयं समासः स्वयमेव एकः जटिलः प्रश्नः जायते । अन्यौ द्वौ ममासौ अपि पठने उच्चारणे च न आगच्छतः । अस्यां अवस्थायां द्वौ नियमौ कार्यो । तौ इमौ स्तः - दौ नियमौ । , (१) विशेषनामवाचकसंज्ञाः यथासाध्यं स्वरूपे तिष्ठन्तु । यथा ' रामलाल' एकस्य विशेष-पुरुषस्य नाम विद्यते । इदं सत्यं अस्ति यत् ' रामलाल' कस्यचित् अपि पुरुषस्य नाम भवितुं अर्हति, परं अस्यां अवस्थायां अपि तत् नाम विशेषपुरुप- स्य भविष्यति । अस्माक निवेदनस्य अयं आशयः यत् 'रामलाल' नाम जातिवाचक संज्ञा भवितुं न अर्हति, न कदापि भविष्यति । 'मनुष्य' शब्द' जातिवाचकः भवितुं अर्हति । मनुष्याणां एका जाति विद्यते । मनुष्यजातेः कश्चित् अपि सदस्यः' मनुष्यः ' इति शब्देन कथयितुं शक्यते । विशेषपुरुषस्य यस्य 'रामलाल' इति नाम भवेत् तस्य द्विवचनं बहुवचनं भवितुं न अर्हति । इदं विशेष स्थानवाचक- संज्ञानां विषये अपि सत्यं जायते यथा 'आगरा, लखनऊ, उन्नाच, इत्यादयः' एवमेव ' हिन्दीभाषा, गुजरातीभाषा, आंग्लभाषा इत्यादय' । विशेषनामवाचकसंज्ञासु विशेषस्थानवाचकसंज्ञाः गणिताः भवन्ति, एवमेव 'आंग्लभाषा' इत्यादि शब्दाः । अतएव इदं सर्व सामान्यत ' विशेषनामवाचकसंजा ' इति नाम्नः कथायप्यते विशेषपुरुषः, विशेषस्थान, विशेषभ पेत्यादिकं वा किं न भवेत् । इद निवेदितं अस्माभिः यत् विशेषनामनाचक संज्ञानां केवल एकवचनं भवितुं अर्हति । अव सर्वेषु कारकपु विशेषनाम वाचकसंझानां केवलं एकवचने एवं रूप दयम्, यथा-- १ (१४५) (विशेषपुरुषवाचक संशा) ( विशेषस्थानवाचकसज्ञा ) ( विशेषभापादिचाचक संज्ञा) एकवचनम् रामः रामम् रामेण रामाय रामाद् रामस्य रामे प्रयाग प्रयागम् प्रयागेण प्रयागाय प्रयागात् प्रयागस्य प्रयागे हिन्दी हिन्दीम हिन्धा हिन्धै हिन्या. हिन्धाः हिन्याम् सूचना- विशेषनामयाचकसशानां द्विवचनं बहुवचन भवितु न अति, अत एव पदापि न देयम्। इद अपि विचारणीय यह चय द्विवचनस्य आवश्यकतां न अनुभवाम । अस्मिन् विपये पूर्व मुस्पष्टतया निवेदित यस्माभि । अनेन सस्कृतव्याकरणे १० 6 कृष्ण यथेच्छं सारल्यं आगमिष्यति । अद्य व्याकरणे 'राम इत्यादिशब्दानां (विशेषनामवाचकसंज्ञानाम् ) सर्वासु विभक्तिषु सर्वाणि रूपाणि दीयन्ते । इदं सर्वं व्यर्थ एव । अनेन सह इदं अपि आवश्यकं अस्ति यत् सर्वासां संज्ञानां विभाजनं क्रियेत यथा इमाः विशेषनामवाचकसंज्ञाः, इमाः ज्ञातिवाचकसंज्ञाः इमाः भाववाचक- संज्ञाः इत्यादयः । अनेने कार्येण व्याकरणे सारल्यं सुबोधत्वं च आगमिष्यति । (२) द्वितीयः नियमः अयं कार्यः यत् विशेषनाम वाचक संज्ञानां यत्र समासः क्रियेत तत्र ताः विशेषनामवाचकसंज्ञाः स्वरूपे निष्ठन्तु । तासु सन्धिः न क्रियेत । इदं संशोधनं नितान्तं आवश्यकं अस्ति । एतेषां नाम्नां समासः अनेन प्रकारेण तिष्ठेत् । " हिन्दी - फारसी - उर्दू-अंगरेजी-अर्ची-भाषाणाम् " सन्धि- करणे घोरानर्थः जायते । सन्धिकार्य बुद्धिपूर्वकं करणीयं एव । सन्धिः भाषासारल्याय सुवोधाय च विद्यते, नतु भाषासन्धेः कृते, येन भाषात्वं नष्टं स्यात् । अद्य बुद्धिपूर्वकं तथा सम्यक् विचार्ग्य कार्य्यं न भवति । अद्य यत् किञ्चित् व्याकरणेषु विद्यते तत्सर्व एव ऋषि-मुनि-प्रणीतं मन्यते । इदं न विचार्यते विद्वद्भिः यत् अद्य तेषां व्याकरणग्रन्थानां बहुभागः अनावश्यकः भवितुं अर्हति । वार्तिकेषु अनर्गलवार्ताः भवितुं अर्हन्ति याः प्राचीन समये उपयोगिन्यः स्युः परं अद्य तासां कश्चित् अपि लाभः उपयोगः वा न अस्ति । एकं अन्यं अपि कार्ये भवितुं अर्हति । यद्यपि वर्तमान व्याकरण- नियमानुसारं सन्धिः समासे नित्यः भवति, तथापि भाषाहिताय नियमशैथिल्यं भवितु अर्हति । न्यूनातिन्यूनं समासे सन्धिः वैकल्पिकः स्यात् यत्र विशेषनामवाचकसंज्ञाः प्रातिपदिकरूपत्वेन तिष्ठन्तु । अनेन भाषासौविध्यं सारल्यं च आगमिप्यति । अस्माक

  • (१४७)

5 निश्चितं मतं तु इदं अस्ति यत् यत्र समासे विशेषनामसंज्ञानां समसनं स्यात् तत्र नियमरूपेण सन्धिः न भवेत् अर्थात् सन्धिः कदापिन क्रियेत । अनेन यथेच्छ सारल्यं आयास्यति तथा संस्कृत भाषा सुबोधत्वात् शीघ्रातिशीघ्रं स्वत एव राष्ट्रभाषा भवि प्यति । प्रचलितरूपे तु संस्कृतं कदापि राष्ट्रभाषा भवितुं न बर्हति दुर्योध त्वात् काठिन्यकारणात् । अत एव समासे पूर्वोकसंशोधनं नितान्तं आवश्यकम् । समासः । समासः पञ्चधा । स च विशेषसंज्ञाभिः राहतः केवलसमासः प्रथमः । प्रायेण पूर्वपदार्थप्रधानः अव्ययभावः द्वितीयः । प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः तृतीय। अस्य भेदः कर्मधारयः, तस्यभेदः द्विगुः । प्रायेण अन्य पदार्थप्रधानः बहुमाहिः चतुर्थः । प्रायेण उभयपदार्थप्रधानः द्वन्द्वः पञ्चमः । ★ - ( १ ) तत्र प्रथमः केवलसमासः अनेन सूत्रेण भवति, सहसुपा " २।१ । १ ( सूत्रसंख्या ९६५) व्याख्या - सुवन्तः सुयन्तेन सह या समस्यते उदाहरणम् - भूतपूर्वः । अस्य लौकिकविग्रहः पूर्व मूतः इति । (२) अव्ययीभावसमासः अनेन सूत्रेण भवति । " अव्ययं विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्ययासम्प्रति- शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसादृश्यसम्पत्तिसाकल्यान्त- वचनेषु " २ | १ | ६ (स्.सं. ९६८) व्याख्या- विभस्त्यर्थादिषु वर्त्तमानं अव्ययं सुवन्तेन सह नित्यं समस्यते सः अव्ययीभावसंशः स्यात् । उदाहरणम्-अधिहारे । (३) तत्पुरुषसमासः अनेन सूत्रेण भवति । " द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापश्चैः " २११।२४ (सू.सं. ९८५) (१४८) - व्याख्या - द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा सम- स्यते सः तत्पुरुषसंज्ञः स्यात् । उदाहरणम्- कृष्णश्रितः इत्यादि । कृष्णं श्रितः इति विग्रहः । अस्मिन् समासे सर्वैः कारकैः सह सुवन्तस्य समासः भवति । (४) कर्मधारयसमासः अनेन सूत्रेण भवति । विशेषणं विशेष्येण वहुलम् ” २ | १ | ५७ (सू. सं. १००७) व्याख्या विशेषणं समानाधिकरणेन विशेष्येण बहुलं समस्यते । उदाहरणम्--कृष्णसर्पः, कृष्णः च असौ सर्पः इति विग्रहः । (५) द्विगुसमासः अनेन सूत्रेण भवति । तद्धितार्थोत्तरपदसमाहारे च " २ | १५ | १ (सू. सं. ९९८ ) व्याख्या - तद्धितार्थविपये उत्तरपदे च परतः समाहारे च वाच्ये दिसंख्ये समस्यते । - उदाहरणम्-- पञ्चगवम्, पञ्चानां गवां समाहारः इति विग्रहः। अस्मिन् समामे नपुंसकं एकवचनान्तं च तिष्ठति । (६) बहुचीहिसमासः अनेन सूत्रेण भवति । << अनेकमन्यपदार्थे " १ | १ | १४ ( स्. सं. १०३५ ) व्याख्या अनेकं प्रथमान्तं अन्य पदस्य अर्थे वर्त्तमानं या सम- स्यते म. बहुमोदिसंशः स्यात् । उदाहरणम्- पीताम्बरः पीतं अम्बरं यस्य इति विग्रहः । (७) समाः अनेन सूत्रण भवति । " चाथै द्वन्दः " २२२२०९ (सू. सं. २०५५) व्याग्ग्या- अनेकं सुरन्तं चार्थे वर्तमानं या समस्यते सः इन्द्रः मंशः न्यात । (१४९) चार्थ: चतुर्विधः भवति-समुच्चयः, अन्वाचयः, इतरेतरयोगः, समाद्दारः । तत्र समुच्चये अन्वाचये च असामर्थ्यात् समासः न भवति । इतरेतरयोगे समाहारे च समासः भवति । तत्र इतरेतरयोगस्य उदाहरणम् - शिवकेशवौ, शिवः च केशवः च शत विग्रहः । समाहारस्य उदाहरणम्- पाणिपादम, पाण्योः पादयोः व समाहारः इति विग्रहः । - समाहारे नपुंसक एकवचनान्त च तिष्ठति । इयत्प्रकारा समासाः भवन्ति । एतेषां विषये विचारणीय विद्वद्भिः यव कियत्समासाः आवश्यका, कियत्समासाः त्याज्या. परं समास इच्छाधीन विषयः । तत्क्रियेत न था। अत एव क्लिष्टसमासाः न कार्य्याः । ये समासाः सरला. स्युः केवलं ते व्यवहरणीया | · संस्कृतव्याकरणानुसारं समासकरणे प्रातिपदिकेषु पदत्थं आ- गच्छति अर्थात् समासाः पदानि जायन्ते । पदेषु व्याकरणानुसारं एव सन्धिः नित्यः भवति । अत एव समासविपये इदं सशोधनं आवश्यकं यत् अधिकाधिक द्वित्रिशब्दानां समास भवेत् । यद्यपि द्वन्द्वसमासे बहुव्रीहिसमासे द्वित्रिशब्देभ्य अधिकशब्दानां अपि समसन भवितु अईति, परं इच्छाधीनत्वात् तत्र अपि क्रियेत न वा। अस्यां दशायां अयं नियम कायंः यत् द्वित्रिशब्दानां अधि- कादधिकं समासः क्रियेत द्वितीयः नियमः अयं कार्यः यत् विशेषनामवाचकसंज्ञानां यत्र समासे समसनं स्यात् तत्र सन्धिः कदापि न क्रियेत । पूर्व उदाहरणानि दत्तानि अस्माभिः येन सु- स्पष्टं भवितुं अर्हति यद तत्र सन्धिः धारानथंकरः | समास पढ़ने न आगच्छति न तस्य शुद्धोधारणं भवितुं भर्हति । इंडशेन समा (१५०) सेन कः लाभः । लामस्थाने हानिः सम्भवति । यत्र विशेषनाम- वाचकसंज्ञानां समसनं स्यात् तत्र समासे सन्धिः वैकल्पिकः तिष्ठेत् । अनेन महान् लाभः भवितुं अर्हति । अत्र अस्माकं निवेदनस्य सुस्पष्टीकरणाय एक उदाहरणं भूयः दीयते । पूर्व कथित अस्माभिः यत् 'माननीय, आत्माराम, आनन्द- स्वरूप, ईश्वरीप्रसाद जनानां' शब्दानां समसनं क्रियेत चेत् तदा एतेषां इदं रूपं भविष्यति । माननीयात्मारामानन्द स्वरूपेश्वरीप्रसादजनानाम् एवमेव यदि विशेषस्थानवाचक संज्ञानां समासः क्रियेत यथा " लखनऊ, आगरा, औन्ध, उन्नावनगराणाम् " तदा इदं रूपं भविष्यति । " लखनवागरौन्धोन्नावनगराणाम् " "9 C व्याख्या - प्रथमसमासे पुरुनामानि पठने न आगच्छन्ति । इदं प्रतीयते यत् "माननीयात्मा+रामानन्द+स्वरूपेश्वरी+प्रसाद- जनानाम् " समसनं क्रियते । इमानि नामानि विविधविविध. प्रकारे पठने आगन्तुं शक्नुवन्ति । कदाचित् इमानि नामानि पठने उच्चारणे वा आगच्छन्तु, परं "लखनऊ, आगरा, औन्ध, उन्नावनगराणाम् " नामानि तु कदापि पठने, उच्चारणे, अव- ' योधने वा नै आगच्छन्ति । कश्चित् अपि पुरुषः इदं तथ्यं ज्ञातुं शक्नोति । अत एव अयं नियमः अवश्यमेव कार्य्यः यंत् यत्र समासे विशेषनामवाचक संज्ञानां समसनं स्यात् तत्र नियम- रूपेण सन्धिः न त्रियेंत अर्थात् सन्धिः कदापि नं क्रियेत । यत्र सन्धिः न क्रियते तत्र समासः द्वित्रिशन्देभ्यः अधिकंशदानां अपि भवितुं अर्हति । अन्यस्थलेषु यत्र सन्धिः कियेत तत्र केवलं द्वित्रिशब्दानां समासः भवेत् । अयं नियमः भवतु । (१५१) अहं तु अत्र महाविदुषः पं. सभापति उपाध्याय, अध्यक्ष विरलासंस्कृत महाविद्यालय, काशी, महोदयस्य कथनस्य अक्ष रशः समर्थतं करोमि । अस्य पुस्तकस्य प्रथमाध्याये तस्य महो- दयस्य मतं दत्तं अस्ति । स कथयतित “......बहुव्रीहिसमासः एवमेव द्वन्द्वसमासः अधिकादधिकं द्वित्रिशब्दनां भवेत् । " एवमेव महाविदुषः पं. श्रीपाद दामोदर मातवलेकर, अध्यक्ष, स्वाध्यायमण्डल, महोदयस्य कथनस्य समर्थनं क्रियते अस्माभिः । स विद्वान् स्वपक्षे यस्य उद्धरणं अस्य पुस्तकस्य प्रथमाध्याये दत्तं अस्ति कथयति । समासविषये " पदच्छेदपूर्वकं लेखने" न काठिम्यं भविष्यति । यथा-- 'पर्वत शिखर - स्थित कुसुम-संचयः' इति तु स्पष्टतरं भवति लेखनम् । द्वित्रिपदयुक्ताः समासाः भवेयुः तदधिकपदयुताः निषेद्धव्याः सारल्येच्छुभिः । ईदृशैः अन्यैः महाविद्वद्भिः अस्माकं मतस्य समर्थनं क्रियते । अत एव वयं सानुरोघं निवेदयामः यत् समासविषये पूर्वोक्तानि सर्वाणि संशोधनानि आवश्यकानि । अनेन संस्कृतभाषायां वर्णनातीत सारल्य आगमिष्यात, येन संस्कृतं पञ्चवर्षेषु भूय. जनभाषा भूत्वा भारतस्य राष्ट्रभाषा भविष्यति, तथा पञ्चविंशति- वर्षेषु विश्वभाषा पूर्ववत् । एषमस्तु । - (१५२) अध्याय: ५ विसर्गादर्शनम् । ( भविष्यवाणी ) - व्याख्या - लोके विसर्गस्य अदर्शनं स्यात् । अस्मिन् विषये अस्माकं निश्चितं मतं अस्ति यत् व्याकरणानुसारं विसर्गस्य प्राप्तिः तु भवेत् परं सूत्रवलेन लोपः मन्येत । अधिकारसूत्रं इदम् । सर्वत्र सर्वासु दशासु एव, अस्य सूत्रस्य अधिकारः तिष्ठेत् । अनेन अयं लाभः भविष्यति यत् संस्कृतं सर्वकालपर्यन्तं स्थास्यति । " संस्कृतम् " पत्रस्य शब्देपु- यावत् भारतवर्षं स्यात् यावत् विन्ध्यहिमाचलौ । यावत् गङ्गा च गोदा च तावत् एव हि संस्कृतम् ॥ पूर्व स्थाने स्थाने तथा वारं वारं निवेदितं अस्माभिः यत् प्रच "लितरूपे संस्कृतं स्थातुं न शक्नोति । संस्कृतं 'मृतप्रायं' इति कथ्यते 'जनैः । शनैः शनैः तस्य लोपः भवति । वयं कामयामहे ईश्वर प्रार्थयामहे यत् इदं माभूत्, परं एकं दिनं ईदृशं भवितुं अर्हति यत् संस्कृतभाषायाः आत्यन्तिकः ह्रासः स्यात् । अस्यां दशायां लोकस्य महती हानिः सम्पत्स्यते । संस्कृत साहित्ये, तस्य अध्यात्म- वादे सर्वोपरि स्वतः प्रमाणवेदज्ञानविज्ञाने यत् यत् विद्यते, तेन एव विश्वत्राणं भवितुं अर्हति, तेन एव चिरसौख्यं, परां शान्ति विश्वे अस्मिन् भातुं अर्हति । अस्माकं तु निश्चितं मतं अस्ति यत् संस्कृतसाहित्यनाशे विशेषतया वेदशाननाशे लोकनाशः अव- श्यम्भावी | स्थाने स्थाने कथितं अस्माभि यत् वेद अपौरुषेय, ईश्वरस्य सम्पूर्णनित्यशान यत् प्रत्येकसर्गादौ देवानां द्वारा लोककल्याणाय देववाण्यां वेदवाण्यां वा दीयते । यदा यदा सृष्टिः भवति तदा तदा इद ज्ञान वेदस्वरूपे दीयते । इदं सर्व मनुष्यबुद्धौ अपि आगच्छाते | यदा जीवसृष्टे विशेषतया मान्यसृष्टे शारीरिकमुखाय पृथ्वी- जल-वायु- अग्नि-आकाश-सूर्यचन्द्रादिक दीयते निर्मीयते वा कयाचित् महत्या ईश्वरनामकया शक्त्या तदा किं तथा शक्त्या मानवस्य जीवसृष्टे वा आत्मिकोन्नतये मानसिक विकासाय वा अध्यात्मज्ञान न दास्यते । यदि ईश्वरनाम्नी काचिर्द शक्तिः अस्ति या लोकव्यवस्थया निखिलब्रह्माण्ड निर्माणचातुर्येण वा सहजतया अनुमीयते, यस्याः शक्के अदृष्टद्दस्त चित्र-वैचिय- सूक्ष्मातिसूक्ष्म रचनासु अव लोक्यते यस्याः रहस्य उद्घाटने न आगच्छात, तदा इदं अपि कथ नीय अनेन सर्वेण यत् सा शक्ति. वेदज्ञानविज्ञानदानाय अपि समर्था । आत्म-परमात्म-प्रकृतिज्ञान विज्ञानावेहान जीवन किम् ? ईदृशः ज्ञानविज्ञानविहीन नरःतु पशु भवति, नहि नहि पशुत. निम्न भवति अस्माक मतानुसारम् । कथ्यते साहित्याचार्य- राजर्पिभर्तृहरिमहोदये, - साहित्यसंगीत कलाविहीनः । साक्षात्पशु पुच्छविषाणहीनः || इंदशी काचित् ईश्वरनाम्नी शक्ति स्वनिर्मितवस्तुना दीर्घतरा मन्तव्या । ब्रह्माण्ड अनन्तं, लोकरचना अनन्ता, सूर्यचन्द्रादी लोका अनन्ता । अत एवं तेभ्यः सर्वेभ्यः लोकेभ्य काचित् दोघंतरा अनन्ताशक्ति यतितव्या, यस्सा नाम 'ईश्वर' । (१५४). क्लेशकमविपाकाशयैरपरासृष्टः पुरुषविशेपईश्वरः ॥२३॥ ': तत्र निरतिशयं सर्वशवीजम् ॥ २५ ॥

स. एप पूर्वेपामंपिगुरुः कालेनानवच्छेदात ' ॥२६॥

( पात. यो. सू: समाधिपाद:, २४- २६ ) + चेदभगवान् आदिशति यत्- • एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ - ( वा० य० ३१ ३ ) यद्यपि ईश्वरस्य परिमाणः न विद्यते, तथापि उपमारूपेण इदं कथ्यते यत् तस्य ईश्वरस्य चतुर्थाशे सृष्टेः सर्वे लोकलोकान्तराः विद्यन्ते । निखिलब्रह्माण्डं तस्य ईश्वरस्य चतुर्थाशमात्रम् | तस्याः शक्तेः त्रिभागाः अनन्ताः, सर्वस्याः रचनायाः वहिर्मोक्षरूपेण विद्यन्ते । एतादृश्याः शक्तेः महत्ता कल्पनातीता। परं इयं शंतिः सर्वज्ञतायाः अपि वजिम् । तस्याः शानं अपि अनन्तं सम्पूर्णम् । तंस्य ज्ञानस्य अंशमात्रं वेदः यः लोकहिताय सर्गे सर्गे दीयते । तज्ज्ञानं सत्यं सम्पूर्ण अपौरुषेयं सर्वथा कल्याणकरम् | तज्ज्ञा- नस्य कलेवरं वेदभाषा देवभाषा वा वेदे, लोके च संस्कृतम् । वेदभाषातः विश्वस्य सर्वाः भाषा उत्पन्नाः यथा लौकिकसंस्कृतं अपि । अद्य प्रायः सर्वे प्राच्याः पाश्चात्याः विद्वांसः अस्मिन् विषये एकमताः सन्ति । संस्कृत विषये अहं कतिपय विदुषां मतानि ददामि येन तस्य महत्त्वं सुस्पष्टं स्यात् तथा इदं अपि यत् वेदभाषातः सर्वाः भाषा: निस्सृताः- - नेतॄणां विदुषां च मताने । - (१) माननीय श्री जवाहरलालनेहरू, भारतप्रधान मन्त्रिणः- वदन्ति -: (१५५) अस्माक अयं विश्वास यत् कस्यचित् अपि देशस्य भाषा- चरित्रे अधिकं प्रकाशं आरोपयति । या भाषा शक्तिशालिनी, प्रेरणापूर्णा तस्याः भाषिण अपि तादृशाः भविष्यन्ति । एतद्वि- परीता या भाषा जटिला, अनाकर्षिका, दुरवबोधा च तद्भाषिणः अपि तादृशाः एव भविष्यन्ति । अस्मद्विचारे यस्यां भाषायां स्वभाव न अभिव्यज्यते तद्भाषिणः अपि स्वच्छाः न भविष्यन्ति एतत्फलस्वरूप एतादृशा जनाः यत्कार्यं करिष्यन्ति तत् अस्त- व्यस्तं एवं द्रक्ष्यते । देशभाषायां गुणद्वय अत्यावश्यकम् । प्रथम गुण. यत् भाषायाः आधार प्राचीन संस्कृतिः स्यात्, द्वितीय च अयं यत् सा भाषा समयेन सह परिवर्त्तमानानां, व्यापकानां, घातावरणानां अनु- कूलतां साध्येत, सिद्धयेत् च निर्वाधा। भाषायां वाह्यशब्दानां पाचनशक्त्या भवितव्य एव । यदि मत्तः पृष्ट स्यात् यत् भारतस्य सर्वतः महीयान् निधि कः ? सहि अहं वदिष्यामि संस्कृतभाषा तस्या साहित्यं च सस्कृत- भाषा अस्य देशस्य एका सजीवपरम्परा । अहं कामयिध्ये यत् कतिपयजनाः संस्कृतविद्वांस. भवेयु, संस्कृतसाहित्य मन्विष्य ततः उत्तमवस्तूनि आविष्कुर्यु, प्रकाशयेयुः च ते । अति सिधामहे वयं यत् संस्कृतस्य गुणगाथां गायन्तः अपि तस्य मौखिक एव सेवां कुर्मः। आदौ तु वयं संस्कृतस्य दिशि ध्यानं एव न दमः ।” (२) हिज्एक्सेलेन्सी माननीय माधव श्रीहरि अणे विहार प्रान्तगवर्नराः धदन्ति- "नवोदितस्वतन्त्रमारतीय राज्यीय ज्ञानविज्ञानयोः महती आवश्यकता । प्राचीन संस्कृतभाषाप्रन्येषु आधुनिक विज्ञानस्य (१५६) अपि ग्रन्थाः विद्यन्ते । ज्योतिःशास्त्रं अपि एकं विज्ञानं एव । अस्माकं प्राचीनविज्ञानग्रन्थाः संस्कृत भाषायां विनिबद्धाः अत एव तेशं शानाय संस्कृतभाषायाः प्रचारस्य, राष्ट्रभाषात्वस्य च आव- श्यकता वरवर्त्ति एव । प्रयत्नेन किमपि असाध्यं न अस्ति । स्व- राज्यप्राप्तिः प्रारम्भे केन अनुमिता सा अभूत् एव । एवमेव संस्कृतस्य राष्ट्रभाषात्वं अपि सम्भव एव । जनानां यादृशी समूहा भविष्यति, तेषां राज्यं अपि तादृशं एव कार्य करिष्याते । अस्माकं अपि एतत् अभिमतं यत् संस्कृतभाषा संरक्षणया । यतः भारतीया संस्कृतिः तदायत्ता एव वर्त्तते । सनातनधर्मस्य स्तम्भाः अतिसुदृढाः तान् उत्पाटयितुं न कश्चित् अपि शक्तः । अवश्यं अधुना किमपि चाञ्चल्यं दृश्यते परं इदं न चिरस्थायि । इदं राज्यं न नेहरूराज्यं, न पटेलराज्यं किन्तु प्रजाराज्यं इति न विस्मरणीयम्, इति ।” ( ३ ) हिज़ एक्सेलेन्सी माननीय डा० कैलासनाथ काटजू वंगगवर्नराः वदन्ति - " अयं सन्तोषविषयः यत् साकवत्सरात् देशोन्नत्यै यतमा नानां जनानां चेतस्सु अस्याः प्राचीनभाषायाः कृते सानुरागः परिचयः समेधते । अहं भाषायाः प्रश्नं साम्प्रदायिकदृष्ट्या न पश्यामि । अस्माकं विशाला भारतीया संस्कृतिः मुख्यरूपेण संस्कृत- भाषायां विकसिता अभूत् । प्रान्तीयभाषाणां मूलाधारः संस्कृतम् । अनेन एव ताः पोप्यन्ते । कोटिकोटि-मानवानां दैनिकचर्यायां एतस्याः नियन्त्रणं वर्त्तते । संस्कृतं देशभापात्वेन अस्मत्समक्षं एति अंग्रेजी गच्छति, तथा गन्तव्यं एव तस्य स्थाने संस्कृतं कथं न गृहीतं स्यात् । संस्कृत साहित्याध्यात्मधर्मभाषा एव नास्ति प्रत्युत तत्कलाविज्ञानगणितायुर्वेदज्योतिपरसायनभाषा अपि (१५७) एतच्छन्दकोषस्य तुलनां संसारे काचित् अपि भाषा न कर्तुं शक्नोति । असंख्यशताब्दीः यावत् या भाषा अस्मद्राष्ट्रस्य भारं उवाह सा परित्यज्यते । स्वतन्त्रभारतस्य राष्ट्रभाषया संस्कृत. भाषया एव भवितव्यम् । अस्मिन् समये राष्ट्रभाषया. प्रश्न. गम्भीरविवादग्रस्तः वर्त्तते याद दशवर्षपर्यन्तं स्कूलकालेजेषु अनिवार्यरूपेण संस्कृतस्य अध्ययनं आरध्धं स्यात् तर्हि स्वत. एव निर्णयः भवेत् यत् भारतस्य राष्ट्र- भाषा का भाषा भवेत् । अस्माकं विश्वासः अस्ति यत् एतत्समया. भ्यन्तरे राष्ट्रभाषात्वप्रश्नः सरल. सम्पत्स्यते । समस्तप्रान्तीयभाषाणां जननी संस्कृतभाषा | प्रगतिषिरोधिनां अज्ञानिनां चिन्हं इति विचारधाराया न महं पक्षपाती। यदि अस्माकं एतज्जातीयसम्पते प्रेमप्रगतेः विरोधि अज्ञान तथा तर्हि अस्यां दशायां सुखं अनु- भवाामे, इति । " (४) माननीयराजर्विश्रीपुरुषोत्तमदास टंडन, अध्यक्ष यु० प्रा० 'धारासभा, महोदयाः वदन्ति - मया संस्कृत सम्यक् न अघीतं अतः लज्जित अस्मि | संस्कृतसाहित्यमहासागरेकृत चञ्चुप्रवेश परंतन संस्कृतभाषण- योग्यता न अस्ति । संस्कृतस्य रामायण महाभारतादिग्रन्थानांतुल- नायां सलारस्य कस्यांचिदपि भाषायां प्रत्था न सन्ति । अयापि गतेपु आप अंग्रेजेषु तेषां मानसपुत्रा अद्य अपि भारते वर्तते इति खेदविषयः। अहं कामये भारते मा एवं राजनीतिः प्रचलिता स्यान या सस्कृतप्रन्थेषु भारतीय पुरातनराजनांतिविशारदे लिखिता, येषां चिरं भारते प्रभावः अतिष्ठत् । मम इय सम्मति यत् संस्कृतश राजनीतिक्षेत्र प्रविशेषु । अह इच्छामि भारतीय राजदूतैः सह सस्कृतविद्वांस आपे गत्या म्वसस्कृति विदेशेषु · (१५८) । प्रचारयेयुः । भारतीयं विधानं कृषकभाषायां लिखितं स्यात् इति न अहं वाञ्छामि, इति। " , } (५) पण्डितराजदेवनायकाचार्य, प्रधानमन्त्रिण, अखिल- भारतीय संस्कृतसाहित्य सम्मेलन, महोदयाः वदन्ति- - > - " भारतीयाः सर्वाः भाषा: संस्कृतात् उत्पन्ना अतः तासु तस्य शब्दाः अनिवार्यरूपेण प्रविष्टाः सन्ति । एतस्मात् कारणात् संस्कृतं अन्तरा न ताः स्थातुं शक्नुवन्ति, न उन्नति सम्पादयितुम् | न केवलं आसां भाषाणां उन्नत्यै, संरक्षणाय एव संस्कृतस्य आवश्य- कता किन्तु विभिन्नप्रान्तभाषा संस्कृतिसदाचारभावभूषादिभिः विभक्तस्य भारतस्य ऐक्यस्थापनाथ अपि । भारतीयतां विना भारत न स्थातुं शक्नोति । यदि भारतस्य स्वरूपावस्थानं भारतीयैः आवश्यकं मन्यते तर्हि संस्कृतभाषायाः राष्ट्रभाषात्वं ऊरीकरणीयं एव, इति । " (६) म. म. पं. गिरिधरशर्म्मा अध्यक्ष, अ०भा०संस्कृत साहित्य- सम्मेलन, महोदया. वदन्ति -- 66 संस्कृतं सर्वभाषाणां जननी......... संस्कृतं सर्वभाषाभ्यः पयः- पानं कारयित्वा न केवलं तासां वृद्धि एव आतनुते किन्तु तस्यां प्रजनशक्तिः अपि अस्ति। आश्चर्य इयं मृतभाषा इति उच्यते । आधुनिके विज्ञानमध्याह्ने अनेके विषयाः वर्त्तन्ते येषां संस्कृतं विना ज्ञानं असम्भवम् । एषु अध्यात्मं प्रधा- नम्। आत्मनानाय संस्कृतं आवश्यकं यत. स्वज्ञानं यदि न तिष्ठेत् तर्हि अवशिष्यते किम् ? असंरया ईश्वर वादिन्यः जातयः भारते विद्यन्ते परं ईश्वरस्य विश्व, विश्वचर, विश्वातीतरूपे क्वचिद्वर्णनं न आस्ते । किम् इमे सर्वे निरर्थकाः विषया. दूरीकरणया: ? 1 कन्दमूलफलाशिनां अतिष्ठत् तत्त्यागः क्रिम् १ सस्कृतभापासदशी न काचित् पूर्णा भाषा, न कस्यचित् तादृशं पूर्ण साहित्यं, न कस्याश्चित् तादृश प्रभावः, न व्याप कता, अतः संस्कृत भाषया एव भारतस्य राष्ट्रभाषया भवित व्यम् । भारते संस्कृतातिरिक्ता काचित अपि भाषा राष्ट्रभाषा न भवितु अर्हति । संसारस्य सर्वामु भाषासु साधारण: असाधारणः यावान ग्रन्थराशिः भविष्यति तत. अधिकः एव अत्र अस्ति । " ऋषीणां यन्निधेः रक्षणे परमः पुरुषार्थः करणीय वर्तमानं चाकचक्यं अवलोक्य 3 (७) छिज् एक्सेलेन्सी माननीय श्री आसफवली, उत्कल प्रान्तगवर्नराः बदन्ति - संस्कृतभाषा सर्वभाषाणां जनयित्री भाषा | उर्दूभापायां अपि बहवः संस्कृतशब्दा. सन्निविष्टा सन्ति । ज्ञानस्य वृद्धयै तत्पउने सर्वेषां मनोयोग आवश्यकः । मुसल्मानाः अपि संस्कृतं पठेयु, इति । " 1 ● (८) (अ) अफगानिस्तानस्य सुप्रसिद्ध पत्र 'अनीस' सम्पादकः श्री मुहम्मदहाशिममैचन्दवालः मद्रासे १७ तारिखे पत्रकारः पृष्टः यत् अफगानिस्तानस्य मुसलमाना सस्कृतस्य अनिवार्यतायां किञ्चित् विरोधं न अकुर्वन् । ते फारस्परव्योः अध्यापनाय किं चलं न आपु || अनीस ' सम्पादकः उक्तवान् “ अरची सेमि- टिकभापा, वय आर्याः, अत एव संस्कृतभाषायाः अन्तर्गताः अस्माकं भाषा संस्कृतभाषायाः निकटे घर्तते । अस्माकं फारस्या सख्या च कि प्रयोजनम् ? फारसों भरीं च ।' अफगान स्वगृहे अध्येतु शक्नोति, तां पकां भाषां विज्ञाय विविधभागसडशीम् । 37 (१६०) (अ) बम्बय्यां भाषमाणः श्री हाशिमसाइवः उक्तवान्- " अहं भारताफगानिस्तानयोः सांस्कृतिक सम्बन्धं दृढयितुं आगतः अस्मि । भारताफगानिस्तानयोः निवासिनः आर्य्याः सन्ति । द्वयोः देशयोः प्रधाना भाषा संस्कृतम् । अस्यां अवस्थायां उभयोः देशयोः सम्बन्धेन दृढेन भवितव्यं एव" (९) संस्कृतं जगतः भाषा न केवलं एशियायाः । कांगडी-गुरुकुले डा० लुई रणोः भाषणम्- पैरिसविश्वविद्यालयस्य भारतीय विद्याभवन प्रधानाचार्यः, प्रख्यात पुरातत्त्वमर्मशः डा० लुई रेणुमहोदयः भारतीय विश्व- विद्यालयेषु भाषमाणः क्रमतः विख्यातं कांगडीस्थं गुरुकुलं इयाय | अनन्तरं अध्यापकानां छात्राणां च एकस्यां सभायां भाषमाणः माननीय डा० लुई रेणुमहोदयः उक्तवान् 36 अहं भारतस्य अनेकेषु विश्वविद्यालयेषु गतः शिक्षास्थानेषु चं, परं प्रचलद्राजनीतिविषये निरर्गलं सहजतया संस्कृतेन वार्तालाप, वाद विवादंच कुर्वतः क्वचित् अपि न छात्रान् नच अध्यापकान अवलोकितवान् | यदि भारतागमनसमये एव कश्चित् मह्यं अमु समाचारं अदास्यत् यत् कांगडीगुरुकुले संस्कृतं इत्थं भाग्यते तर्हि भारते व्यतीतेपु षण्मासंपु सार्द्धक- मासं पतत्कृते अवश्यं अदास्यम् । अत्र छात्रः अध्यापकैः सह चार्त्तालापं विधाय संस्कृतभाषणयोग्यतां अवर्द्धयिष्यम् । गुरु- फुले मम भारतयात्रा समाप्ति एति । भारते संस्कृतभाषायाः सेवायां मम जीवनस्य श्रेष्ठतमः भागः व्यतीतः । अधुना चतुं शक्तः अस्मि यत् अद्य योरोपः भौतिकवादे निमनः अस्ति दुर्वलां संस्कृति दुर्बलान् विचारान् च आश्रित्य भ्रमितः | आस्मैन् (१६१) समये भारतीयां संस्कृति संस्कृतभाषां च एव आदर्शीकृत्य सः आत्मन त्राणं कर्तुं शक्नोति । अह स्वमातृविद्यासंस्थानं पैरिस गत्या युवकान् भारतं आगन्तुं प्रोत्साहयिष्यामि । ते अ आगत्य भारतीयां संस्कृति अनुशीलयेयु, हिमालयस्य उपत्य कार्या विद्यमाने गुरुकुले स्थित्वा सस्कृतं अभ्यसेयु । अह तान् बदि- ध्यामि यत् गुरुकुले संस्कृतभाषाया तादृशं एव अद्य अपि सहजं वातावरणं आस्ते यादृश पुरा पाटलिपुत्रस्य उज्जयिन्याः चवीधिपु आसीत् । , अहं एकं एव दु ख आदाय भारतात् गच्छामि यत् चय योरो- पीयाः यां संस्कृतभाषां अमरभाषां मवा अनुशीलयाम अन्चे- चयामः च तो एव भारतीया मृतां आचक्षते । भारतस्य समस्तं गौरव, समस्ता सम्पत्ति च संस्कृतमापायां निहिता आरते । यः भारतीय संस्कृतभारती न जानाति स भारतीयः कथ भवितुं अति भारतीयाना अय दुर्भाग्यस्य विषयः यत् तेषां शिक्षासचिव. सस्कृतेन अनभिज्ञ वर्त्तते । भारते राष्ट्रभाषाया विषये भारतीयाः निरर्थकं भ्रान्ति उपेसा चर्त्तन्ते । भारतस्य सांस्कृतिकी भाषा संस्कृतम् । सस्कृतमाषा पव भारतस्य राष्ट्रभाषा भवितु अर्हति भारतस्य एव कि समस्तै- शियाया आप सांस्कृतिकी राष्ट्रिय भाषा च सस्कृतं एवं भवितुं मर्हति । संस्कृतभाषाया एव जगद्वापावलक्षणानि पूर्णतया सन्निविष्टानि वर्त्तन्ते इति ।” . अनेन पठनेन सिद्ध भविष्यति यत् सस्कृतभाषायाः कियत् महत्वं विद्यते न केवल भारतीया अपि तु विदेशया तस्था भूरिभूरि प्रशसनं फुर्वन्ति । द्वे वार्से स्पष्टे स्त | पका यातां तु ११ (१६२) इयं अस्ति यत् संस्कृतं सर्वासां भाषाणां जननी अस्ति । प्रायः सवै विद्वद्भिः इदं मन्यते । द्वितीया वार्त्ता इयं अस्ति यत् सांस्कृतिकसभ्यतायाः प्रसारात् एव विश्वे चिरा शान्तिः भवितुं अर्हति । भारतीयः अध्यात्मवादः लोके प्रख्यातः । इदं सर्व संस्कृतसाहित्ये भाषायां वा विद्यते, अन एव सर्वजनानां कृते संस्कृतस्य पठनपाठन आवश्यक जायते । विदेशीयाः अपि इदं स्वीकुर्वन्ति । दुखदः अयं समाचारः यत् संस्कृतस्य भारते वर्षे एतावान् प्रचारः न विद्यते यावान् भवितव्यः । देशस्य कस्मिन् अपि भागे संस्कृतभाषा अद्य भाषणभाषा, राजभाषा च न अस्ति । केवलं पुस्तकीभाषा इथं या दुर्योधा काठना च विद्यते । अद्य कश्चित् अपि न विचारयति यत् कथं संस्कृतं सरलं सुवोधं भवितुं अर्हति । कानि कानि संशोधनानि आवश्यकानि सन्ति येन संस्कृतं भाषणभापा राष्ट्रभाषा च भवेत् । संस्कृत महाभवनस्य ये भग्नावशेषाः विद्यन्ते तेषु आवश्यकः सुधारः अपि न क्रियते । अत एव शनैः शनैः भवननाशः अवश्यम्भावी । संस्कृतज्ञैः कथित- विद्वद्भिः संकीर्णहृदयैः इदं क्रियते । वयं हस्तं हस्तोपरि धृत्वा अवलोकयामः संस्कृतनाशं वस्तुतः स्वनाशं विश्वनाशं च, परं किश्चित् अपि कर्त्तुं न शक्नुमः, अस्यां अवस्थायां एकं एव अवल- स्वनं अस्माकम् | देवानां एका प्रतिज्ञा पठिता अस्माभिः- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे । ( गीता म० ४; लो ७,८ ) अनेन योगिनां सद्वचनेन सिद्धयति यत् ईश्वरधर्मस्य एवमेव तस्याः भाषायाः यस्यां अयं धर्मः विद्यते नाशः भवितुं न अर्हति । मनुष्यैः तु अवश्यमेव इंदशानि कार्याणि क्रियन्ते येन ईश्वर- वस्तूनां अपि नाश. निकटतमः आगच्छेत् परं ईश्वरप्रेरणया देवतामिः तेषां रक्षा युगे युगे क्रियते । स युगः आगतः अस्ति, अत एव नवीनयुगारम्भः भवति एव । यत् किञ्चित् अत्र दीयते तत्सर्वमेव ईश्वरप्रेरणया। दीर्घकालपर्यन्तं गम्भीरतया मनो- योगेन च इदं विचारितं अस्माभिः यद संस्कृतस्य कथं कल्याणं भवितुं अर्हति ? शनैः शनै ईश्वरकृपया उद्बोधनं सञ्जातं यत् मुख्यतः अत्र चतुर्पु सूत्रेषु दीयते - - (१) "असंहिता - चाक्ये" व्याख्या - वाफ्येषु संहिता कदापि न कार्य्या | वाक्यपदानि स्वरूपे तथा पृथक् पृथक् तिष्ठन्तु । अयमेव एकः कल्याणकरः मार्गः, येन संस्कृतस्य सारल्यकारणात् महीयान् प्रचारः भवितुं अर्हति । (२) " द्विवचननिस्सारणम् चत्वारि मूत्राणि | व्याख्या- संज्ञासु क्रियासु द्विवचनस्य आवश्यकता न विद्यते, अत एव द्विवचनस्य निस्सारणं क्रियेत । - - ( ३ ) "चतुर्लकारा:" व्याख्या संस्कृतभाषायां केवलं चतुर्लफाराः स्युः, अथांग लट् लट् लड् लिए ( विध्यादौ तथा हेतुहेतुमद्भायादी ) । (१६४) ( ४ ) "विसर्गादर्शनम्" - व्याख्या - अस्य सूत्रस्य व्याख्या अस्मिन् अध्याये दीयते । अहं विचारयामि यत् अयं सुधारः स्वत एव संस्कृते २५ वर्षा नन्तरं आगमिष्यति । तदा भविष्यति संस्कृतस्य सर्वकालीनं तस्मिन् रूपे एव संस्कृतं विश्वभाषा - भविष्यति रूपम् । पूर्ववत् । शतृप्रत्ययान्तः शब्दः अव्ययं मन्येत । इमानि मुख्यसंशोधनानि सन्ति । अन्यानि अपि संशोधनानि सन्ति यानि अस्मिन् पुस्तके दीयन्ते । अस्माकं विचारानुसारं इदं अपि आवश्यकं संशोधनं अस्ति यत् शतृप्रत्ययान्तः शब्दः अव्ययरूपे तिष्ठेत् यथा तुमुन् क्त्वा - णमुल् अव्ययरूपाः मन्यन्ते । अस्मिन् सम्बन्धे इदं शतृप्रत्ययान्तः शब्दः क्रियारूपेण तिष्ठति अर्थात् अयं तु क्रियारूपः भवति । अन्या अपि क्रिया भवति एव । साम्प्रतं अनेन प्रकारेण लिख्यते, प्रत्ययान्ताः शब्दाः कारणं आस्ति । (१) स गच्छन् आसीत् । (२) सा गच्छन्ती आसीत् । (३) वायुयानं गच्छत् आसीत् । अत्र गच्छन्, गच्छन्ती, गच्छत् शब्दाः क्रियारूपेण तिष्ठन्ति । स्वयं गच्छन्, गच्छन्ती, गच्छत् क्रियारूपाः शब्दाः सन्ति, परं यावत् काचित् अन्या किया वाक्येन दीयते तावत् अर्थपूर्त्तिः न भवति । वस्तुतः अत्र गच्छन्, गच्छन्ती, गच्छत् शब्दाः विशेषणानि न सन्ति यानि अद्य मन्यन्ते । इदं अन्यासु भापासु अपि न अवलोफ्यते । अत एव अस्माकं विचारानुसारं शतृ(१६५) प्रत्ययान्तः शब्दः अव्ययरूपः व्याकरणे ग्राह्यः । केवलं अन्य स्यां क्रियायां परिवर्तनं स्यात् । पूर्वोक्तानि वाक्यानि अनेन प्रकारेण लेखनीयानि- (१) स गच्छत् आसीत् (२) ते गच्छत् आसन् (३) सा गच्छत् आसीव " (एकवचने) (बहुवचने) (एकवचने) ( बहुवचने) , गच्छत् क्रियायाः कार्ये . (४) ताः गच्छत् आसन् (६) वायुयानं गच्छत् आसीत् (एकवचने) (५) चायुयानानि गच्छत् आसन् (बहुवचने) शतृप्रत्ययान्तः शब्दः वस्तुतः करोति तत्तु वस्तुतः क्रिया एव अस्ति, सहायकी क्रिया मन्येत मुख्यक्रिया वा । मुख्या क्रिया मन्येत चेत् तदा आसीत् सहायक- क्रियारूपेण मंस्यते । वस्तुतः 'गच्छत् ' शब्दः ईदृशे प्रयोगे 'विशेषणम्' भधितुं न अर्हति परं 'गच्छत्' शब्दस्य ईदृशः प्रयोगः अपि भवितुं अर्हति यत् तत् ' विशेषणम्' मन्येत । तत्र अपि तत् भव्ययरूपेण तिष्ठेत् । अस्मिन् काचित् अपि हानिः न अस्ति, यथा- (१) भाषणं कुर्वता तेन । (२) भाषणानि कुर्वद्भिः तैः । एतयोः स्थाने ईदशः प्रयोगः शतप्रत्ययान्त. शब्दस्य अव्यय- रूपेण स्यात् । (१) भाषणं कुर्वद तेन । (२) भाषणानि कुचंद तै । तुमुन्-फ्त्व- णमुल् प्रत्ययान्तशब्देषु अन्तरं भवितुं न अति । इमे सबै क्रियारूपाः, क्रियार्थप्रदर्शकाः, वस्तुत सायकमिया मुख्यक्रियाः वा भवन्ति एव । अत एव तुमुलादि-प्रत्ययान्ताः (१६६) शब्दाः यदि अव्ययरूपाः भवन्ति तदा शतृप्रत्ययान्ताः अपि अव्ययीभावं गृद्धन्तु । इदं विचारणयं विद्वद्भिः । अस्माकं तु इमानि सर्वाणि विशेष - निवेदनानि सन्ति यानि संस्कृतहिताय दीयन्ते । 1 इदं स्पप्रतया बलपूर्वकं च निवेदितं अस्माभिः भूयः अपि निवेद्यते अत्र यत् संस्कृतं वैदिकभाषातः निस्सारितं विद्भिः। अस्य निवेदनस्य अयं आशयः। वेदभापा तु सृपयाख्यकालात् विद्यते । यदा यदा हि सृष्टिः भवति तदा वेदभाषा ईश्वरज्ञानो- पेता देवताभिः दीयते जीवमात्र कल्याणाय विशेषतया मानवीय सृष्टेः हिताय । लोके वेदभापातः संस्कृता भाषा संस्कृतम्' नाम आचार्यैः विद्वद्भिः च निस्सारिता । संस्कृतायाः भाषायाः अर्थः अयं यत् इयं भाषा निर्मिता अर्थात् प्रथमं लौकिक- संस्कृतस्य व्याकरणं रचितं अनन्तरं भाषाप्रचारः अभवत् । वैदिकभाषा तु आदितः आसीत् । ( अस्माकं आचार्यैः द्वो विभागौ कृतौ । वेदः, लोकश्च इति । वैदे वेदभापा प्रयुज्यमाना स्यात्, लोके सांस्कृता भाषा; वेदभापातः एका निर्मिता भाषा, प्रयोक्तव्या स्यात् । प्रथमं संस्कृतस्य नियमाः निर्मिताः अनन्तरं तद्रूपा भाषा संस्कृतम्' नाम प्रचालिता । मुख्यतः कृत्रिमभाषा इयम् । सांस्कृता भाषा पूर्णतया स्वाभाविकी भाषा कथयितुं न शक्यते । यदि काचित् भाषा प्रथमतः विद्यमाना स्यात्, तथा तस्याः व्याकरणं अनन्तरं निर्मितं स्यात् तदा तद स्वाभाविकी भाषा, यत् यत् संस्कृते स्वाभाविकरूपेण विद्यते तत्सर्व वेदभाषायाः | यदि किञ्चित् वस्तु स्वप्रकृति, स्वभावं, 'स्वस्रोतं प्रति' चलति, तत् एव जीवितुं शक्नोति अन्यथा नहि । अस्य अयं अर्थः यत् संस्कृताभाषा शनैः शनैः वेदमापातुल्या स्यात् अर्थात् स्वस्रोतः प्रति शनैः शनैः गच्छत् तदा (१६७) सा वेदभावाचन लोके सर्वकालीना भवितु अर्हति । यदि संस्कृतात् आनीयेत, तदा कृत्रिमता दूरीभवेत्, वेदभापावत् स्वाभाविकता संस्कृत अमर स्यात् । संस्कृत कृत्रिमंःपाये उत्पन्न, अद्य नियम- पाश. निरद्ध अपलोक्यते । एताद्दवस्य जीवनाशा का ? यदि तत् नियमवन्धनै मुक्त स्यात्, तदा जीवनाशा भवितु अर्हति । संस्कृत पण्डिते विशेषतया म्वपाण्डित्यप्रदर्शके: संस्कृतम् अनन्तनियमपाशे चन्द्राऊत, येन तत मरणासन्न सञ्जातम् । ते एव बन्धनशैथिल्येन 'संस्कृतम् ' मुक्तीफर्त्त शक्नुवन्ति, येन तत् स्वातंत्र्य-श्वास भूय ग्रहीतुं समर्थ स्यात् । देशमा अपि स्वतन्त्रा भवितव्या €1 यस्मात् कालात् अस्माक देश दासतायां निवद्ध. अभवत्, तस्मात् कालात् अस्माक 'संस्कृतम्' भाषा अपि नियमपाशेपु निवद्धा। अद्य सा अपि मुका भवितव्या | अह सानुरोध सविनय प्रार्थये यत् पण्डिता तो अमरभारती 'मृतप्रायां मुक्ता कुर्वन्तु, येन तत् स्वरूपे तिष्ठेत् । किं पाण्डताः 'मृतप्राय-संस्कृतस्य इमां प्रार्थनां न स्वीकरिष्यन्ति। संस्कृतस्य उत्थानसमयः आगतः । ते निमित्तमात्र भूत्वा यशः प्राप्नुयु. । परं इद सम्भव अस्ति यत् कतिपयपण्डिता अस्य सुस्पष्टकतव्यस्य अपि विरोध कुय्युं । तेषां मतानुसार यत्किश्चित् प्राचीनपुस्तकेषु विद्यते आवश्यक अनावश्यक या तत्सर्व पूर्ण दोपरहित अस्ति । इंडशाः पोण्डतवर्या स्वमतानुसार कुर्वन्तु पर अद्य कथित् अपि पुरुष संस्कृतस्य उम्नतिमार्ग अवरोद्धु न शक्नोति । इदं साटोप कथितं अस्माभिः यत् संस्कृतस्य उत्थानकाल आगतः । सर्वे जना ग्रुप्यन्तु । तदा का भविष्यवाणी ? वय विचारयाम यक्त देशस्य माय सर्वे विद्वांसः एकस्वरेण (१६८) सम्यक् विचार्य एतेषां अन्येषां वा संशोधनानां समर्थनं करिष्यन्ति । एतेषां संशोधनानां अध्यायक्रमानुसारं पुनः स्पष्टी- करण अत्र क्रियते । ( १ ) अस्माकं मतानुसारं इदं आवश्यकं अस्ति यत् वाक्येषु संहिता कदापि न कार्य्या स्यात् येन वाक्पदानां रूपाणि सुस्पष्टानि स्युः | वाक्ये पदानां पृथक् पृथक् स्थितिः आवश्यकी | एकपदे सन्धिः भवतु, धातूपसर्गयोः सन्धिः भवतु, परं वाक्यस्य विविधपदेपु सन्धिः कदापि न कार्ग्य: येन पदानि विरूपतांन गृह्णन्तु, तथा तानि सर्वाणि स्वरूपे तिष्ठन्तु | इदं गद्ये पद्ये च समानरूपेण भवतु । यथा गद्ये वाक्यानि भवन्ति तथा पद्ये अपि भवन्ति । कतिपयविद्वांसः मन्यन्ते यत् गद्य अपि सर्वासु दशास सन्धिः भवेत् यथा पद्ये मन्यते । गद्यविषये सर्वे विद्वांसः मन्यन्ते यत् वाक्येषु सन्धिः वैकल्पिकः विषयः अर्थात् सन्धिः क्रियेत नवा । संस्कृतव्याकरणे इदं कुत्रापि न दत्तं अस्ति यत् पद्येपु सर्वासु दशासु सन्धिः कार्यः । अनेन सिद्धयति यत् गद्यवाक्यानि स्युः पद्यवाक्यानि वा तेषु सन्धिः अका। द्वितीयाध्याये ( अस्य पुस्तकस्य ) अनेकानि व्याकरणप्रमाणानि दत्तानि अस्माभिः येन सुस्पष्टी भवति यत् एकपदे सन्धिः आवश्यकः परं वाक्यस्य विविधपदेपु सन्धिः व्याकरणसम्मतः न अस्ति। अस्य व्याकरणसम्मतनिवेदनस्य अयं निष्कर्षः यत् वाफ्येषु सन्धिः कदापिन कार्य: । "असंहिता- वाक्ये" एकं व्याकरणसम्मतं कल्याणकरं नवीनं अधिकारसूत्रं यत् विद्वद्भिः स्वीकार्य्यम् । · वाफ्येषु सन्धिः वैकल्पिकः इच्छाधीनः मन्येत चेन्, तदा दीयेत न वा । एतन्मतानुसारं वाफ्येषु सन्धिः न क्रियेत चेत् तदा (१६९) काचित् अपि हानिः न अस्ति । अस्य अयं आशयः यत् वाक्येषु सन्धिविषयः इच्छाघीनत्वं प्राप्नोति । यदि कश्चित् पुरुषः वाक्येषु सन्धि न करोति तदा स लेखः अपि व्याकरणसम्मतः भविष्यति। परं दुःखदः अयं समाचारः यत् अद्य कश्चित् अपि पण्डितः न मन्यत यः सन्धिरहितानि वाक्यानि लिखति मापते वा । इदं इदानोन्तनानां पण्डितवर्थ्याणां दुराग्रहमात्र एव। यदि ते वाक्येषु सन्धि वैकल्पिकं इच्छाधीन चा मन्यन्ते तदा अस्य विरोधस्य कः अर्थः । अस्माकं तु इदं निश्चितं मतं व्यस्ति यत् वाक्येषु सन्धिः चैकल्पिकः मन्येत चेत्, तथापि न्यूनातिन्यूनं २५ वर्षपर्यन्तं तस्य प्रयोग. पुस्तकेषु भाषणेषु अकार्यः । नवीन सस्कृत साहित्य सन्धिरहितं प्रकाशितं स्यात् । एवमेव प्राचीन साहित्य अपि यत् प्रकाशितं स्यात् तत् अपि सन्धिरहितं प्रकाशितं भवेत् अनेन महीयान् लाभः भवितुं अर्हति । अहं विचारयामि यत् इदं कार्य क्रियेत चेत् तदा २५ वर्षाभ्यन्तरे संस्कृतं जनभाषा भवितुं भर्हति पूर्ववत् । राष्ट्रभाषा तु ५ वर्षाभ्यन्तरे भवितुं अर्हति । सन्धिरहितं संस्कृतं अत्यन्तसरल अस्ति । इंदशं संस्कृतं सर्वे जनाः शीघ्रतया शातुं शक्नुवन्ति । भारतस्य प्रायः सर्वाः प्रान्तीयभाषा संस्कृतात् निस्सृताः । म्यूनातिम्यूनं सर्वासु प्रान्तीय भाषासु संस्कृतस्य महीयान् प्रभावः विद्यते । प्रायः सर्वासु भाषासु संस्कृतस्य अक्षय्य- शब्दकोषः वर्त्तमानः अस्ति । तासु भाषासु संस्कृतशन्दाः स्वरुपे विरूपे या प्रयुज्यन्ते । यथा संस्कृतभापार्या निवेदनं इति कथ्यते । अन्यासु भाषासु अर्थात प्रान्तीय मासु निवेदनशब्दः प्रयुक्तः भवति । भेदः वस्तुतः कश्चित् अपिन अस्ति । भन्यासु प्रान्तीय भाषासु नपुंसकलिङ्गस्य चिह्नं न दीयते यत् संस्कृतभाषायां

  1. (१७०)

दीयते । एवमेव अन्यशब्दविषये अपि सत्यं अस्ति । चङ्गाली- गुजराती-मराठी-हिन्द्यादिभाषाः तु वस्तुतः संस्कृतस्य भ्रंशरूपाः एव। यदि संस्कृतं सरलं भविष्यति तदा तस्य प्रचारात् अन्य प्रान्तीय भाषाणां प्रचारः स्वत एव न्यूनः भविष्यति । शनैः शनैः देशे संस्कृतस्य सर्वत्र प्रचारः भूत्वा संस्कृतं एव राष्ट्रभाषा-राज- भाषा-जनभावारूपे स्थास्यति । सृष्टिकालारम्भात् संस्कृतं । ( वेदभाषा ) अस्य देशस्य धर्मभाषा विद्यते । अस्माकं भगवन्तः वेदाः अन्यानि सर्वाणि शास्त्राणि अपि अस्यां एव भापायां विद्यन्ते । अस्माकं सर्वाणि धार्मिक कृत्यानि अपि जन्मतः आरभ्य मरणपर्यन्तं अस्यां एव भाषायां भवन्ति । धर्मसम्बन्धात् तु संस्कृतस्य पठनपाठनं सर्वेषां भारतीयानां कृते आवश्यकं अनिवार्य च जायते । - धर्मसम्बन्धात् संस्कृते भारतीयानां महती श्रद्धा, प्रेम, आदर- दृष्टिः च विद्यते । अनन्तकालपर्यन्तं संस्कृतं देशस्य भाषण-- भाषा राष्ट्रभाषा च अतिष्ठत् | अस्माकं सर्व साहित्यं अस्यां एव भाषायां विद्यते । संस्कृतं भूयः राष्ट्रभाषा भाषणभाषा च भविष्यति। अस्माकं सर्व साहित्यं अध्यां एव भाषायां विद्यते । संस्कृतं भूयः राष्ट्रभाषा भाषणमापा च भवेत् अस्मिन् सम्बन्धे कस्यचित् अपि भारतीयस्य विरोधः भवितुं न अर्हति । अत एव संस्कृतस्य सरलीकरणं एव कर्त्तव्यम्" असंहितावाक्ये ' अथवा ' वाक्ये संहिता विवक्षां अपेक्षते ' द्वयों: सूत्रयोः वस्तुतः एकः भावः । न्यूनातिन्यूनं पाण्डतैः इदं तु मन्यते एव यत् सन्धिः वाक्ये वकाल्पक: इच्छाधीन अर्थात् वाक्ये क्रियेन नवा | अहं निवेदयामि यद प्रायः द्विसहस्रवर्षपर्यन्तं पण्डितैः व्याकरणनियमविरुद्धं अपि वाक्येषु (गद्ये पद्येच ) सन्धिः कृतः । का हानिः यद साम्प्रतं २५ वयपर्यन्तं व्याकरणासम्मतः (१७१) चाक्येषु सन्धिः न क्रियेत । इदं तु वस्तुतः संशोधनं न अस्ति । इदं तु व्याकरणसम्मतं अस्ति यत् “ वाक्येषु "(गद्ये पद्ये वा ) सन्धिः कदापि न क्रियेत केवलं इदं कार्य क्रियेत चेव तदा महालाभः भवितु अर्हति । केवलं अनेन एव संस्कृते. वर्णनातीत सारल्यं आगमिष्यति, येन संस्कृतं अद्य एवं राष्ट्रभाषा शक्ष्यति। केवलं घोपणामात्र निश्चयमात्रं एवं विदुषां कर्त्तव्यम् । कतिपय संस्कृतज्ञाः ये संस्कृत 'एकदेशीयं, एकजातीयें, एक- वर्गीयं वा ' इति मन्यन्ते, ते अवश्यमेव अस्य विरोधं करि- प्राप्तु व्यन्ति । इंदशानां जनानां संस्कृतकाठिन्ये स्वार्थः आस्ति। इंडशै: महानु- मात्रैः सर्वव्यापकः सर्वजः, सर्वशक्तिमान ईश्वरः अपि वन्दी- कृतः, यस्य सम्पूर्णज्ञान वेदरूपे अपि सर्वेणं मानवानां कृते चारितम् । ईदृशैः संस्कृतं आप कठिनीकृतम्। ईडशैः समये समये ईदृशाः नियमाः वार्तिकानि या संस्कृतव्याकरणे दत्तानि येन संस्कृत पठनं दुर्गमं अभवत् । एतेषां कृत्रिमोपायानां नियमा- नां चार्तिकानां च दूरीकरणं अवश्यं कर्त्तव्यम् । अस्माकं इयं भविष्यवाणी यत् ईदृशैः महानुभावः अद्य संस्कृतस्य उन्नतिमार्गः

अवसुं न शक्यते । इदानीं संस्कृतलेखने भाषणे वा सन्धि रूपि- कण्टकः . ( गद्यपद्यमयेषु वाक्येषु ) न स्थास्यति तथा संस्कृतं शीघ्रं राष्ट्रभाषा भविष्यति । - (२) (अ) संस्कृतभाषायां दशलकाराणां आडम्वरः व्यर्थे एक उपस्थाप्यते, संस्कृत विद्यार्थिनां हृदयेषु भयः उत्पनीयते येन ते संस्कृतं न पठेयुः। अद्य इदं भवितुं न अर्हति । अद्य जनाः जानन्ति एव यत् भाषा देशहिताय जनहिताय विद्यते नतु देश: जनसमूहः या भाषाये | भाषासुवोधाय ज्ञानवृद्धिव्यापाराय (१७२) भवति नतु दुर्योधार्य ज्ञानमार्ग विरोधाय। ईदृशैः नियमैः संस्कृतं काठनीकृतं येन ज्ञानवृद्धिः सर्वथा अवरोधिता | ईश्वरज्ञानं अपि अवरोधितं लौकिकशानं अपि । संस्कृतशाः "कूपमण्डूका" इति शब्देन सत्क्रियन्ते । किं संस्कृतशाः सदा एव "कूपमण्डूकाः" स्थास्यन्ति, अथवा संसारस्य प्रगत्या सह एकीभूय अग्रेसराः भविष्यन्ति । अद्यतन- - • अस्य पुस्तकस्य तृतीयाध्याये सुस्पष्टीकृतं अस्माभिः यत् कुतः केवलं चतुर्लकाराः भवितव्याः दशलकाराणां स्थाने अनद्यतन भेदं अवलम्ब्य लकार - विभागः स्थातुं न शक्नोति । 'कृत्रिमभेदः' अयं, अत एव शीघ्रं दूरीकरणीयः । संसारस्य कस्या- श्चित् अपि भाषायां कालभेदः अनेन प्रकारेण न क्रियते, अत एव व्यावहारिक दृष्ट्या सर्वथा त्याज्यः । अनेकानि प्रमाणानि दत्तानि अस्माभिः स्वपक्षपोषणे । तानि सर्वाणि अवलोकनीयानि तत्र | संस्कृतकाठिन्यस्य भीषणतायाः प्रदर्शनाय अपि 'डुकृञ्' धातोः सर्वाणि रूपाणि दत्तानि अस्माभिः । तानि प्रायः २५१२ रूपाणि भवन्ति । एकस्य धातोः २५१२ रूपाणि भवन्ति तदा १९४४ घातूनां कियन्ति रूपाणि परस्मैपदे आत्मनेपदे च भविष्यन्ति ? बहवः धातवः उभयरूपाः भवन्ति । अस्माभिः गणना कृता यद १९४४ धातूनां दशलकारेषु प्रायः ३६ लक्षरूपाणि भविष्यन्ति । एकस्य धातोः अपि सर्वाणि रूपाणि पण्डिताः स्मर्त्तन शक्नुवन्ति तदा का कथा बालकानाम् ? अनेन सुस्पष्टं भवति यत् घांतूनां प्रायः ३६ लक्षरूपाणि भवन्ति । इदं विहाय विविध-नाम-स्थान - भाव-जातिवाचकादि- संज्ञानां सर्वनामसंज्ञानां, विशेषणानां शत-शानच्-फानच्, तव्यत्, तव्य अनीयर् इत्यादिप्रत्ययान्तशब्दानां रूपाणि भवन्ति । (१७३) तानि सर्वाणि प्रायः २० लक्षकानि भवितुं मर्हति । अनेन सिद्धयति यत् कृत्रिमोपायैः कथित विद्वद्भिः अनन्तानि शब्द- रूपाणि सांस्कृतायां भाषायां दत्तानि, यानि स्मृतिपथे कदापि आगन्तुं न शक्नुवन्ति । अनेन प्रायः ५६ तः ६० लक्षशब्दाः संस्कृते भवितुं अर्हन्ति । आंग्लभाषा अद्य अन्ताराष्ट्रियभाषा, सर्वासु भाषासु उन्नता, प्रगतिशीला, परं तस्यां अपि अधिका- दधिकं द्वित्रिलक्षतः अधिकाः शब्दा. न विद्यते। ईडशी व्यावहारिकी स्थितिः अन्यासां उन्नतानां भाषाणाम् । अवलोक- यन्तु भवन्तः विचारशीलपुरुषाः संस्कृतोन्नतीच्छुकाः यत् मृतप्रायसंस्कृत भाषा प्रायः ६० लक्षशब्दयुता । इंडशी कृत्रिम - भाषा मृतप्राया मन्तव्या एव। किं ईदृशं संस्कृतं 'कथित सांस्कृ ताभाषा' असांस्कृता' 'अस्वाभाविकी' 'कृत्रिमा' वा भवितुं न अर्हति ? . इयं अस्माकं द्वितीया भविष्यवाणी यत् दशलकाराः स्थातुं न शक्नुवन्ति । यदि सत्यं सत्यं भारतीयाः इच्छन्ति यत् संस्कृतं राष्ट्रभाषा भवेत् पूर्ववत् तदा अयं सुसंस्कारः आवश्यकः, कर्त्तव्यः, अनिवार्य्यः च । अनेन एव संस्कृतं वास्तविकरूपेण 'सुसांस्कृता- भाषा' । अनन्तरं राष्ट्रभाषा च भवितुं अर्हति । न अन्यः मार्गः विद्यते अस्माकं कल्याणाय संस्कृतहिताय च | नवीन साहित्ये केवलं चतुर्लकाराणां प्रयोगः कार्य्यः । प्राचीन साहित्ये अपि चतुलंकाराणां प्रयोगः भवितुं अर्हति । अस्मिन् काचित् अपि हानि. न अस्ति । विचाराणां वस्तुतः मूल्यं अस्ति । भाषा अपि प्रायः स्वरूपे स्थास्यति । अद्य इदं कार्य अपि अवरोद्धुं न शक्यते । 1 (य) यथा दशलकाराः स्थातुं न शक्नुवन्ति तथा द्विवचनं अपि स्थातुं न शक्नोतिक्रियासु । अस्य पुस्तकस्य तृतीयाध्याये (१७४) चलितुं चतुर्थाध्याये च पूर्णतया स्पष्टीकृतं अस्माभिः यत् द्विवचन संसारस्य प्रायः सर्वासु भाषासु न विद्यते एकां द्वे वा भाषे न विहाय । इदं अपि सुस्पष्टीकृतं अस्माभिः यत् दशलकाराः सर्वथा अनावश्यकाः । केवलं चतुर्लकारैः अस्माकं कार्य शक्नोति यथा अन्यासु भाषासु भवति । संस्कृतव्याकरणे एकः अन्यः अपि उपायः भूतकालस्य अवबोधनाय विद्यते । 'लट् लकारे ' स्म' शब्दस्य प्रयोगः क्रियते यथा ' स गच्छतिस्म' 'ते गच्छन्तिस्म' इत्यादयः । अनेन स्पष्टं भवति यत् त्रिलकारैः अपि कार्य चलितुं शक्नोति । , 1 , इदं तृतीयाध्याये सुस्पष्टीकृतं अस्माभिः यत् द्विवचनं निस्सार्य चतुर्लंकारपु केवलं ३८४ रूपाणि भविष्यन्ति, २५१२ रूपाणां स्थाने, एकस्य धातोः | ३८४ रूपाणि तु कश्चित् अपि पुरुषः कण्ठस्थीक शक्नोति । इमानि ३८४ रूपाणि अपि न्यूनानि भवितुं अर्हन्ति यदि सारल्यार्थे 'लट् लकारे 'स्म' शब्दस्य प्रयोगः क्रियेत भूतकालस्य अववोधनाय | संस्कृतज्ञाः इच्छन्ति चेत् यत् संस्कृतं व्यावहारिकी भाषा राष्ट्रभाषा च भवेत् तदा द्विवचनं अवश्यमेव निस्सारणीयम् | कृत्रिमः वचन - विषयकनियमः अयम् | यदि द्विवचनं स्यात् तदा त्रिवचनं, चतु- वचनं इत्यादिकं कथं न स्यात् । तृतीया भविष्यवाणी इयं यत् द्विवचनं क्रियासु स्थातुं न शक्नोति । (३) चतुर्थाध्याये संज्ञानां विषये सुस्पष्टीकृतं अस्माभिः यत् विशेष-नाम-स्थानादिसंशासु केवलं एकवचने रूपाणि भवितुं अर्हन्ति । द्विवचनं तु संज्ञासु अपि स्थातुं न शक्नोति यथा कियासु । यानि यानि प्रमाणानि द्विवचनस्य निस्सारणाय दत्तानि अस्माभिः तानि सर्वत्र लगन्ति अर्थात् कियासु एवमेव (१७५) संज्ञासु । इदं अपि स्पीकृतं अस्माभिः यत् संम्बोधनकारकंस्य आवश्यकता न विद्यते । अतएव तत् निस्सारणीयम् । सम्प्रदान- कारकस्य एवमेव अपादानकारकस्य अवबोधनाय क्रमानुसारं सम्बन्धकारकस्य प्रयोगं कृत्वा ' कृते' तथा 'त' शब्दस्य प्रयोगः क्रियते । अनेन संस्कृत सारल्यं आगच्छति, अत एव अयं प्रयोगः करणीयः । प्राचीनविद्वद्भिः अपि समये समये विचारः कृतः भाषायां सरलतायाः आनयनाय परं प्रायः द्विसहस्रवत् इदं कार्य अवरुद्ध अतिष्ठत् दासताकारणात् अन्य कारणेभ्यः अपि । अद्य स्वकारणात् समयः आगतः अस्ति यत् विद्वांसः विचारवेयुः यत् कानि कानि संशोधनानि आवश्यकानि सन्ति संस्कृतभाषायां येन सा वास्तविक रूपेण 'अमरा 'व्यवहारयोग्या च स्यात् । 6 (४) विसर्गादर्शनम् अस्ति एकः अन्तिमः सुधारः येन संस्कृतं सर्वकालपर्यन्तं स्थातुं शक्नोति । यदि पूर्वोक्तानि संशोधनानि भाषायां कियेटन्, तदा अय सुधार: २५ वर्षानन्तरं सत एव आगमिष्यति करिष्यते च संस्कृत शै: संस्कृतभाषण- भापिभि । तदा संस्कृतभाषायां कृत्रिमतायाः आत्यन्तिकः हासः भविष्यति । तदा संस्कृत एका स्वाभाविकी भाषा व्यवहारिकी भाषा च भविष्यति । तदा अस्माकं मतानुसारं संस्कृत एका सर्वकालीना भाषा भवितुं अर्हति । संस्कृतं राष्ट्रभाग अन्ताराष्ट्रिय भाषाच भविष्यति एवं पूर्ववत् यत् पूर्वोकानि संशोधनानि प्रायः व्याकरण-सम्मतानि व्यवहारसिद्धानि स्वीकृतानि स्युः विद्वद्भिः । अस्माकं निश्चितं मतं अस्ति यत् प्रचलितरूपे ( साम्प्रत संस्कृत केवलं पुस्तकी भाषा, अव्यावहारिकी भाषा अस्ति ) संस्कृतं व्यावहारिकी भाषा अपि भवितुं न अति तदा का कथा तस्य राष्ट्रभाषात्वस्य । इदं कथने दोदूयते अस्माकं J (१७६) चेतः । अत एव इदं सर्व विचारणीयं विद्वद्भिः। यत्, यत् देश- भाषा- जाति - हिताय स्यात् तत् एव निस्स्वार्थभावेन करणीयम् । अन्यथा समय:, देशपरिस्थिति बलात् कारयिष्यति, अथवा काले ईश्वरप्रेरणया, ईश्वरेच्छया तत्सर्व भविष्यति । , ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || ( गता अ. १८, लो. ६१ ) अस्यां अवस्थायां कथित-जगद्गुरूणां विदुषां शिरसि कलङ्कः लगिष्यति । लार्किक-संस्कृतोत्थाने तु विद्वद्भिः प्रयत्नः करणीयः | वेदः तु स्वत एव स्थास्यति । ईश्वरस्य ज्ञानं तु तत् देवताभिः रक्षितम् । लोके ॠाप - मुनि ज्ञानं लौकिक: रक्षितं स्यात् । इयं परम्परा | लोके' विसर्गादर्शनम्' इति सूत्रस्य कः अर्थः किं प्रयोनजम्? संस्कृतभाषायां विसर्गस्य स्थाने स्थाने प्रयोगः भवति । एतावान् प्रयोगः कस्याञ्चित् अपि भाषायां न भवति । कारणं किम् ? कृत्रिमः उपायः अयम् | संसारस्य सर्वासु भाषासु प्रातिपदिक रूपे शब्दः ' पद ' इति मन्यते । वस्तुतः अर्थवान् शब्दः पद- वाच्यः भवितव्यः परं संस्कृतभाषायां इदं न भवति । कि प्राति पदिकं संस्कृतव्याकरणानुसारं । ' अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । ( १ ।२।४५ ) व्याख्या - धातुं प्रत्यय प्रत्ययान्तं च वर्जयित्वा अर्थवच्छन्द- स्वरूपं प्रातिपदिकसंज्ञं स्यात् । संस्कृतव्याकरणानुसारं ' पदं' किं भवति, 'सुप्तिङन्तं पदम्' । ॥ १।४।१४) व्याख्या- सुबन्तं तिङन्तं च पदसंशं स्यात् । (१७७) A पकं उदाहरणं अत्र दीयते । 'राम' एकः अर्थवच्छन्दः संस्कृत- व्याकरणानुसारं अयं शब्दः 'प्रातिपदिकं ' इति कथ्यते । इदं प्रातिपदिकं सुवन्तं तिङन्तं च पदसंज्ञं स्यात् । संस्कृतभाषायां प्रातिपदिकारने प्रयुक्तानि भवितुं न अर्हन्ति । प्रातिपदिकेषु 'सुप्' आदि विभक्तयः दीयन्ते, तदा प्रातिपदिकानि पदसंशकानि भूत्वा प्रत्युतानि भवन्ति । संसारस्य अन्यासु भाषणसु इयँ स्थिति न विद्यते। तासु प्रातिपदिकानि अर्थात् अर्थवच्छन्दाः स्वरूपे प्रयुक्ताः भवन्ति । इयं वस्तुतः स्वाभाविकी स्थितिः । अन्यासु भाषासु एक- वचने तु प्रातिपदिकरूपाणि पदानि प्रयुक्तानि भवन्ति, बहुवचने विविधकारकेषु चा विभक्तयः दीयन्ते । अनेन तासु भाषासु सर लता विद्यते । तासु प्रातिपदिकानि एव पदसंशकानि भवन्ति । द्वितीयं प्राय सरलधिभक्कय. अपि तासु दीयन्ते । तासु भापासु प्राय. पृथक् विभक्तपः विद्यन्ते, शब्दाहं भूत्वा न वर्त्तन्ते । तु संस्कृतभाषायां इयं कृत्रिमता यत् प्रथमं तु प्रातिपदिकानि पदानि न भवन्ति । यावत् तेषु प्रातिपदिकेषु विभक्तय. न दीयन्ते तायत् प्रातिपदिकानि पदसंशकानि न जायन्ते । अनेन प्राति- पदिकानां पृषक स्थितिः, पदानां पृथक् स्थितिः संस्कृतनापायां भवति । इद अपि संस्कृतकाठिन्यस्य एक प्रधानकारणम् ।' राम अर्धवच्छन्दः विद्यते, अत एव स एव पदनकः स्यात् । अस्यां दशायां 'सुप्' विभक्तिः अनावश्यकी। इदं सर्येषु शब्देषु कल्पनी- यम् । यदि प्रातिपदिकाने पदाने पदसंघकारने या संस्कृतमाशयां गृहीतानि स्युः तदा वर्णनातलं सारल्यं आगमिष्यति । कर्तृ- फारके तदा 'राम' इति एक्चने भविष्यति । द्विवचनस्य आव श्यकता न अस्ति । अतः 'रामो ' शब्दः निम्सारितः । बहुवचने 'रामा' शत रूपं मविष्यति, परं 'विसगीदर्शनम्' इति स्थ 1 1 १२

"https://sa.wikisource.org/w/index.php?title=कीदृशं_संस्कृतम्%3F&oldid=156111" इत्यस्माद् प्रतिप्राप्तम्