कालीसहस्रनामस्तोत्रम् (बृहन्नीलतन्त्रम्)

विकिस्रोतः तः


श्रीदेव्युवाच ।

पूर्वं हि सूचितं देव कालीनामसहस्रकम् ।
तद्वदस्व महादेव यदि स्नेहोऽस्ति मां प्रति ॥१॥

श्रीभैरव उवाच ।

तन्त्रेऽस्मिन् परमेशानि कालीनामसहस्रकम् ।
शृणुष्वैकमना देवि भक्तानां प्रीतिवर्द्धनम् ॥२॥

ॐ अस्याः श्रीकालीदेव्या नाम्नः मन्त्रसहस्रनामस्तोत्रस्य
महाकालभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीकाली देवता ।
क्रीं बीजं । हूं शक्तिः । ह्रीं कीलकं । धर्मार्थकाममोक्षार्थे विनियोगः ॥

कालिका कामदा कुल्ला भद्रकाली गणेश्वरी ।
भैरवी भैरवप्रीत भवानी भवमोचिनी ॥३॥

कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ।
महाकालरता सूक्ंसा कौलव्रतपरायणा ॥४॥

कोमलाङ्गी करालाङ्गी कमनीया वराङ्गना ।
गन्धचन्दनदिग्धाङ्गी सती साध्वी पतिव्रता ॥५॥

काकिनी वर्णरूपा च महाकालकुटुम्बिनी ।
कामहन्त्री कामकला कामविज्ञा महोदया ॥६॥

कान्तरूपा महालक्ष्मिर्महाकालस्वरूपिणी ।
कुलीना कुलसर्वस्वा कुलवर्त्मप्रदर्शिका ॥७॥

कुलरूपा चकोराक्षी श्रीदुर्गा दुर्गनाशिनी ।
कन्या कुमारी गौरी तु कृष्णदेहा महामनाः ॥८॥

कृष्णाङ्गी नीलदेहा च पिङ्गकेशी कृशोदरी ।
पिङ्गाक्षी कमलप्रीता काली कालपराक्रमा ॥९॥

कलानाथप्रिया देवी कुलकान्ताऽपराजिता ।
उग्रतारा महोग्रा च तथा चैकजटा शिवा ॥१०॥

नीला घना बलाका च कालदात्री कलात्मिका ।
नारायणप्रिया सूक्ष्मा वरदा भक्तवत्सला ॥११॥

वरारोहा महाबाणा किशोरी युवती सती ।
दीर्घाङ्गी दीर्घकेशा च नृमुण्डधारिणी तथा ॥१२॥

मालिनी नरमुण्डाली शवमुण्डास्थिधारिणी ।
रक्तनेत्रा विशालाक्षी सिन्दूरभूषणा मही ॥१३॥

घोररात्रिर्महारात्रिर्घोरान्तकविनाशिनी ।
नारसिंही महारौद्री नीलरूपा वृषासना ॥१४॥

विलोचना विरूपाक्षी रक्तोत्पलविलोचना ।
पूर्णेन्दुवदना भीमा प्रसन्नवदना तथा ॥१५॥

पद्मनेत्रा विशालाक्षी शरज्ज्योत्स्नासमाकुला ।
प्रफुल्लपुण्डरीकाभलोचना भयनाशिनी ॥१६॥

अट्टहासा महोच्छ्वासा महाविघ्नविनाशिनी ।
कोटराक्षी कृशग्रीवा कुलतीर्थप्रसाधिनी ॥१७॥

कुलगर्तप्रसन्नास्या महती कुलभूषिका ।
बहुवाक्यामृतरसा चण्डरूपातिवेगिनी ॥१८॥

वेगदर्पा विशालैन्द्री प्रचण्डचण्डिका तथा ।
चण्डिका कालवदना सुतीक्ष्णनासिका तथा ॥१९॥

दीर्घकेशी सुकेशी च कपिलाङ्गी महारुणा ।
प्रेतभूषणसम्प्रीता प्रेतदोर्दण्डघण्टिका ॥२०॥

शङ्खिनी शङ्खमुद्रा च शङ्खध्वनिनिनादिनी ।
श्मशानवासिनी पूर्णा पूर्णेन्दुवदना शिवा ॥२१॥

शिवप्रीता शिवरता शिवासनसमाश्रया ।
पुण्यालया महापुण्या पुण्यदा पुण्यवल्लभा ॥२२॥

नरमुण्डधरा भीमा भीमासुरविनाशिनी ।
दक्षिणा दक्षिणाप्रीता नागयज्ञोपवीतिनी ॥२३॥

दिगम्बरी महाकाली शान्ता पीनोन्नतस्तनी ।
घोरासना घोररूपा सृक्प्रान्ते रक्तधारिका ॥२४॥

महाध्वनिः शिवासक्ता महाशब्दा महोदरी ।
कामातुरा कामसक्ता प्रमत्ता शक्तभावना ॥२५॥

समुद्रनिलया देवी महामत्तजनप्रिया ।
कर्षिता कर्षणप्रीता सर्वाकर्षणकारिणी ॥२६॥

वाद्यप्रीता महागीतरक्ता प्रेतनिवासिनी ।
नरमुण्डसृजा गीता मालिनी माल्यभूषिता ॥२७॥

चतुर्भुजा महारौद्री दशहस्ता प्रियातुरा ।
जगन्माता जगद्धात्री जगती मुक्तिदा परा ॥२८॥

जगद्धात्री जगत्त्रात्री जगदानन्दकारिणी ।
जगज्जीवमयी हैमवती माया महाकचा ॥२९॥

नागाङ्गी संहृताङ्गी च नागशय्यासमागता ।
कालरात्रिर्दारुणा च चन्द्रसूर्यप्रतापिनी ॥३०॥

नागेन्द्रनन्दिनी देवकन्या च श्रीमनोरमा ।
विद्याधरी वेदविद्या यक्षिणी शिवमोहिनी ॥३१॥

राक्षसी डाकिनी देवमयी सर्वजगज्जया ।
श्रुतिरूपा तथाग्नेयी महामुक्तिर्जनेश्वरी ॥३२॥

पतिव्रता पतिरता पतिभक्तिपरायणा ।
सिद्धिदा सिद्धिसन्दात्री तथा सिद्धजनप्रिया ॥३३॥

कर्त्रिहस्ता शिवारूढा शिवरूपा शवासना ।
तमिस्रा तामसी विज्ञा महामेघस्वरूपिणी ॥३४॥

चारुचित्रा चारुवर्णा चारुकेशसमाकुला ।
चार्वङ्गी चञ्चला लोला चीनाचारपरायणा ॥३५॥

चीनाचारपरा लज्जावती जीवप्रदाऽनघा ।
सरस्वती तथा लक्ष्मीर्महानीलसरस्वती ॥३६॥

गरिष्ठा धर्मनिरता धर्माधर्मविनाशिनी ।
विशिष्टा महती माल्या तथा सौमयजनप्रिया ॥३७॥

भयदात्री भयरता भयानकजनप्रिया ।
वाक्यरूपा छिन्नमस्ता छिन्नासुरप्रिया सदा ॥३८॥

ऋग्वेदरूपा सावित्री रागयुक्ता रजस्वला ।
रजःप्रीता रजोरक्ता रजःसंसर्गवर्द्धिनी ॥३९॥

रजःप्लुता रजःस्फीता रजःकुन्तलशोभिता ।
कुण्डली कुण्डलप्रीता तथा कुण्डलशोभिता ॥४०॥

रेवती रेवतप्रीता रेवा चैरावती शुभा ।
शक्तिनी चक्रिणी पद्मा महापद्मनिवासिनी ॥४१॥

पद्मालया महापद्मा पद्मिनी पद्मवल्लभा ।
पद्मप्रिया पद्मरता महापद्मसुशोभिता ॥४२॥

शूलहस्ता शूलरता शूलिनी शूलसङ्गिका ।
पिनाकधारिणी वीणा तथा वीणावती मघा ॥४३॥

रोहिणी बहुलप्रीता तथा वाहनवर्द्धिता ।
रणप्रीता रणरता रणासुरविनाशिनी ॥४४॥

रणाग्रवर्तिनी राणा रणाग्रा रणपण्डिता ।
जटायुक्ता जटापिङ्गा वज्रिणी शूलिनी तथा ॥४५॥

रतिप्रिया रतिरता रतिभक्ता रतातुरा ।
रतिभीता रतिगता महिषासुरनाशिनी ॥४६॥

रक्तपा रक्तसम्प्रीता रक्ताख्या रक्तशोभिता ।
रक्तरूपा रक्तगता रक्तखर्परधारिणी ॥४७॥

गलच्छोणितमुण्डाली कण्ठमालाविभूषिता ।
वृषासना वृषरता वृषासनकृताश्रया ॥४८॥

व्याघ्रचर्मावृता रौद्री व्याघ्रचर्मावली तथा ।
कामाङ्गी परमा प्रीता परासुरनि(वा?रा)सिनी ॥४९॥

तरुणा तरुणप्राणा तथा तरुणमर्दिनी ।
तरुणप्रेमदा वृद्धा तथा वृद्धप्रिया सती ॥५०॥

स्वप्नावती स्वप्नरता नारसिंही महालया ।
अमोघा रुन्धती रम्या तीक्ष्णा भोगवती सदा ॥५१॥

मन्दाकिनी मन्दरता महानन्दा वरप्रदा ।
मानदा मानिनी मान्या माननीया मदातुरा ॥५२॥

मदिरा मदिरोन्मादा मदिराक्षी मदालया ।
सुदीर्घा मध्यमा नन्दा विनतासुरनिर्गता ॥५३॥

जयप्रदा जयरता दुर्जय्या सुरनाशिनी ।
दुष्टदैत्यनिहन्त्री च दुष्टासुरविनाशिनी ॥५४॥

सुखदा मोक्षदा मोक्षा महामोक्षप्रदायिनी ।
कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ॥५५॥

गुणातीता गुणप्रीता गुणरक्ता गुणात्मिका ।
सगुणा निर्गुणा सीता निष्ठा काष्ठा प्रतिष्ठिता ॥५६॥

धनिष्ठा धनदा धन्या वसुदा सुप्रकाशिनी ।
गुर्वी गुरुतरा धौम्या धौम्यासुरविनाशिनी ॥५७॥

निष्कामा धनदा कामा सकामा कामजीवना ।
चिन्तामणिः कल्पलता तथा शङ्करवाहिनी ॥५८॥

शङ्करी शङ्कररता तथा शङ्करमोहिनी ।
भवानी भवदा भव्या भवप्रीता भवालया ॥५९॥

महादेवप्रिया रम्या रमणी कामसुन्दरी ।
कदलीस्तम्भसंरामा निर्मलासनवासिनी ॥६०॥

माथुरी मथुरा माया तथा सुरभिवर्द्धिनी ।
व्यक्ताव्यक्तानेकरूपा सर्वतीर्थास्पदा शिवा ॥६१॥

तीर्थरूपा महारूपा तथागस्त्यवधूरपि ।
शिवानी शैवलप्रीता तथा शैवलवासिनी ॥६२॥

कुन्तला कुन्तलप्रीता तथा कुन्तलशोभिता ।
महाकचा महाबुद्धिर्महामाया महागदा ॥६३॥

महामेघस्वरूपा च तथा कङ्कणमोहिनी ।
देवपूज्या देवरता युवती सर्वमङ्गला ॥६४॥

सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः ।
भगप्रीता भगरता भगप्रेमरता सदा ॥६५॥

भगसंमर्दनप्रीता भगोपरि?निवेशिता ।
भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी ॥६६॥

दक्षकन्या महादक्षा सर्वदक्षा प्रचण्डिका ।
दण्डप्रिया दण्डरता दण्डताडनतत्परा ॥६७॥

दण्डभीता दण्डगता दण्डसंमर्दने रता ।
सुवेदिदण्डमध्यस्था बूर्भुवःस्वःस्वरूपिणी ॥६८॥

आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः ।
क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी ॥६९॥

विशालावयवा मेघ्या त्रिवलीवलया शुभा ।
मदोन्मत्ता मदरता मत्तासुरविनाशिनी ॥७०॥

मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी ।
चण्डरूपा महाचण्डी चण्डिका चण्डनायिका ॥७१॥

चण्डोग्रा चण्डवर्णा प्रचण्डा चण्डावती शिवा ।
नीलाकारा नीलवर्णा नीलेन्दीवरलोचना ॥७२॥

खड्गहस्ता च मृद्वङ्गी तथा खर्परधारिणी ।
भीमा च भीमवदना महाभीमा भयानका ॥७३॥

कल्याणी मङ्गला शुद्धा तथा परमकौतुका ।
परमेष्ठी पररता परात्परतरा परा ॥७४॥

परानन्दस्वरूपा च नित्यानन्दस्वरूपिणी ।
नित्या नित्यप्रिया तन्द्री भवानी भवसुन्दरी ॥७५॥

त्रैलोक्यमोहिनी सिद्धा तथा सिद्धजनप्रिया ।
भैरवी भैरवप्रीता तथा भैरवमोहिनी ॥७६॥

मातङ्गी कमला लक्ष्मीः षोडशी विषयातुरा ।
विषमग्ना विषरता विषरक्षा जयद्रथा ॥७७॥

काकपक्षधरा नित्या सर्वविस्मयकारिणी ।
गदिनी कामिनी खड्गमुण्डमालाविभूषिता ॥७८॥

योगीश्वरी योगमाता योगानन्दस्वरूपिणी ।
आनन्दभैरवी नन्दा तथा नन्दजनप्रिया ॥७९॥

नलिनी ललना शुभ्रा शुभ्राननविभूषिता ।
ललज्जिह्वा नीलपदा तथा सुमखदक्षिणा ॥८०॥

बलिभक्ता बलिरता बलिभोग्या महारता ।
फलभोग्या फलरसा फलदा श्रीफलप्रिया ॥८१॥

फलिनी फलसंवज्रा फलाफलनिवारिणी ।
फलप्रीता फलगता फलसन्दानसन्धिनी ॥८२॥

फलोन्मुखी सर्वस्त्त्वा महासत्त्वा च सात्त्विकी ।
सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी ॥८३॥

महारूपा महाभागा महामेघस्वरूपिणी ।
भयनासा गणरता गणप्रीता महागतिः ॥८४॥

सद्गतिः सत्कृतिः स्वक्षा शवासनगता शुभा ।
त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी ॥८५॥

महानन्दा सदानन्दा नित्यानित्यस्वरूपिका ।
सत्यगन्धा सत्यगणा सत्यरूपा महाकृतिः ॥८६॥

श्मशानभैरवी काली तथा भयविमर्दिनी ।
त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥८७॥

त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी ।
महासप्तदशी षष्ठी सप्तमी अष्टमी तथा ॥८८॥

नवमी दशमी देवप्रिया चैकादशी शिवा ।
द्वादशी परमा दिव्या नीलरूपा त्रयोदशी ॥८९॥

चतुर्दशी पौर्णमासी राजराजेश्वरी तथा ।
त्रिपुरा त्रिपुरेशी च तथा त्रिपुरमर्दिनी ॥९०॥

सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोपवीतिनी ।
चामरी चामरप्रीता चमरासुरमर्दिनी ॥९१॥

मनोज्ञा सुन्दरी रम्या हंसी च चारुहासिनी ।
नितम्बिनी नितम्बाढ्या नितम्बगुरुशोभिता ॥९२॥

पट्टवस्त्रपरिधाना पट्टवस्त्रधरा शुभा ।
कर्पूरचन्द्रवदना कुङ्कुमद्रवशोभिता ॥९३॥

पृथिवी पृथुरूपा सा पार्थिवेन्द्रविनाशिनी ।
रत्नवेदिः सुरेशा च सुरेशी सुरमोहिनी ॥९४॥

शिरोमणिर्मणिग्रीवा मणिरत्नविभूषिता ।
उर्वशी शमनी काली महाकालस्वरूपिणी ॥९५॥

सर्वरूपा महासत्त्वा रूपान्तरविलासिनी ।
शिवा शैवा च रुद्राणी तथा शिवनिनाद्रिनी ॥९६॥

मातङ्गिनी भ्रामरी च तथैवाङ्गनमेखला ।
योगिनी डाकिनी चैव तथा महेश्वरी परा ॥९७॥

अलम्बुषा भवानी च महाविद्यौघसम्भृता ।
गृध्ररूपा ब्रह्मयोनिर्महानन्दा महोदया ॥९८॥

विरूपाक्षा महानादा चण्डरूपा कृताकृतिः ।
वरारोहा महावल्ली महात्रिपुरसुन्दरी ॥९९॥

भगात्मिका भगाधाररूपिणी भगमालिनी ।
लिङ्गाभिधायिनी देवी महामाया महास्मृतिः ॥१००॥

महामेधा महाशान्ता शान्तरूपा वरानना ।
लिङ्गमाला लिङ्गभूषा भगमालाविभूषणा ॥१०१॥

भगलिङ्गामृतप्रीता भगलिङ्गामृतात्मिका ।
भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी ॥१०२॥

स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमासना ।
स्वयम्भूकुसुमरता लतालिङ्गनतत्परा ॥१०३॥

सुराशना सुराप्रीता सुरासवविमर्दिता ।
सुरापानमहातीक्ष्णा सर्वागमविनिन्दिता ॥१०४॥

कुण्डगोलसदाप्रीता गोलपुष्पसदारतिः ।
कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका ॥१०५॥

स्वयम्भवा शिवा धात्री पावनी लोकपावनी ।
महालक्ष्मीर्महेशानी महाविष्णुप्रभाविनी ॥१०६॥

विष्णुप्रिया विष्णुरता विष्णुभक्तिपरायणा ।
विष्णोर्वक्षःस्थलस्था च विष्णुरूपा च वैष्णवी ॥१०७॥

अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ।
धृतिर्मेधा तथा तुष्टिः पुष्टिरूपा चिता चितिः ॥१०८॥

चितिरूपा चित्स्वरूपा ज्ञानरूपा सनातनी ।
सर्वविज्ञजया गौरी गौरवर्णा शची शिवा ॥१०९॥

भवरूपा भवपर भवानी भवमोचिनी ।
पुनर्वसुस्तथा पुष्या तेजस्वी सिन्धुवासिनी ॥११०॥

शुक्राशना शुक्रभोगा शुक्रोत्सारणतत्परा ।
शुक्रपूज्या शुक्रवन्द्या शुक्रभोग्या पुलोमजा ॥१११॥

शुक्रार्च्या शुक्रसन्तुष्टा सर्वशुक्रविमुक्तिदा ।
शुक्रमूर्तिः शुक्रदेहा शुक्राङ्गी शुक्रमोहिनी ॥११२॥

देवपूज्या देवरता युवती सर्वमङ्गला ।
सर्वप्रियङ्करी भोग्या भोगरूपा भोगाकृतिः ॥११३॥

भगप्रेता भगरता भगप्रेमपरा तथा ।
भगसंमर्दनप्रीता भगोपरि निवेशिता ॥११४॥

भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी ।
दक्षकन्या महादक्षा सर्वदक्षा प्रदन्तिका ॥११५॥

दण्डप्रिया दण्डरता दण्डताडनतत्परा ।
दण्डभीता दण्डगता दण्डसंमर्दने रता ॥११६॥

वेदिमण्डलमध्यस्था भूर्भुवःस्वःस्वरूपिणी ।
आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः ॥११७॥

क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी ।
विशालावयवा मेध्या त्रिवलीवलया शुभा ॥११८॥

मद्योन्मत्ता मद्यरता मत्तासुरविलासिनी ।
मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी ॥११९॥

चण्डरूपा महाचण्डा चण्डिका चण्डनायिका ।
चण्डोग्रा च चतुर्वर्गा तथा चण्डावती शिवा ॥१२०॥

नीलदेहा नीलवर्णा नीलेन्दीवरलोचना ।
नित्यानित्यप्रिया भद्रा भवानी भवसुन्दरी ॥१२१॥

भैरवी भैरवप्रीता तथा भैरवमोहिनी ।
मातङ्गी कमला लक्ष्मीः षोडशी भीषणातुरा ॥१२२॥

विषमग्ना विषरता विषभक्ष्या जया तथा ।
काकपक्षधरा नित्या सर्वविस्मयकारिणी ॥१२३॥

गदिनी कामिनी खड्गा मुण्डमालाविभूषिता ।
योगेश्वरी योगरता योगानन्दस्वरूपिणी ॥१२४॥

आनन्दभैरवी नन्दा तथानन्दजनप्रिया ।
नलिनी ललना शुभ्रा शुभाननविराजिता ॥१२५॥

ललज्जिह्वा नीलपदा तथा संमुखदक्षिणा ।
बलिभक्ता बलिरता बलिभोग्या महारता ॥१२६॥

फलभोग्या फलरसा फलदात्री फलप्रिया ।
फलिनी फलसंरक्ता फलाफलनिवारिणी ॥१२७॥

फलप्रीता फलगता फलसन्धानसन्धिनी ।
फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विका ॥१२८॥

सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी ।
महारूपा महाभागा महामेघस्वरूपिणी ॥१२९॥

भयनाशा गणरता गणगीता महागतिः ।
सद्गतिः सत्कृतिः साक्षात् सदासनगता शुभा ॥१३०॥

त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी ।
महानन्दा सदानन्दा नित्या सत्यस्वरूपिणी ॥१३१॥

शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी ।
महाशुक्रा शुक्ररता शुक्रसृष्टिविधायिनी ॥१३२॥

सारदा साधकप्राणा साधकप्रेमवर्द्धिनी ।
साधकाभीष्टदा नित्यं साधकप्रेमसेविता ॥१३३॥

साधकप्रेमसर्वस्वा साधकाभक्तरक्तपा ।
मल्लिका मालती जातिः सप्तवर्णा महाकचा ॥१३४॥

सर्वमयी सर्वशुभ्रा गाणपत्यप्रदा तथा ।
गगना गगनप्रीता तथा गगनवासिनी ॥१३५॥

गणनाथप्रिया भव्या भवार्चा सर्वमङ्गला ।
गुह्यकाली भद्रकाली शिवरूपा सताङ्गतिः ॥१३६॥

सद्भक्ता सत्परा सेतुः सर्वाङ्गसुन्दरी मघा ।
क्षीणोदरी महावेगा वेगानन्दस्वरूपिणी ॥१३७॥

रुधिरा रुधिरप्रीता रुधिरानन्दशोभना ।
पञ्चमी पञ्चमप्रीता तथा पञ्चमभूषणा ॥१३८॥

पञ्चमीजपसम्पन्ना पञ्चमीयजने रता ।
ककारवर्णरूपा च ककाराक्षररूपिणी ॥१३९॥

मकारपञ्चमप्रीता मकारपञ्चगोचरा ।
ऋवर्णरूपप्रभवा ऋवर्णा सर्वरूपिणी ॥१४०॥

सर्वाणी सर्वनिलया सर्वसारसमुद्भवा ।
सर्वेश्वरी सर्वसारा सर्वेच्छा सर्वमोहिनी ॥१४१॥

गणेशजननी दुर्गा महामाया महेश्वरी ।
महेशजननी मोहा विद्या विद्योतनी विभा ॥१४२॥

स्थिरा च स्थिरचित्ता च सुस्थिरा धर्मरञ्जिनी ।
धर्मरूपा धर्मरता धर्माचरणतत्परा ॥१४३॥

धर्मानुष्ठानसन्दर्भा सर्वसन्दर्भसुन्दरी ।
स्वधा स्वाहा वषट्कारा श्रौषट् वौषट् स्वधात्मिका ॥१४४॥

ब्राह्मणी ब्रह्मसम्बन्धा ब्रह्मस्थाननिवासिनी ।
पद्मयोनिः पद्मसंस्था चतुर्वर्गफलप्रदा ॥१४५॥

चतुर्भुजा शिवयुता शिवलिङ्गप्रवेशिनी ।
महाभीमा चारुकेशी गन्धमादनसंस्थिता ॥१४६॥

गन्धर्वपूजिता गन्धा सुगन्धा सुरपूजिता ।
गन्धर्वनिरता देवी सुरभी सुगन्धा तथा ॥१४७॥

पद्मगन्धा महागन्धा गन्धामोदितदिङ्मुखा ।
कालदिग्धा कालरता महिषासुरमर्दिनी ॥१४८॥

विद्या विद्यावती चैव विद्येशा विज्ञसम्भवा ।
विद्याप्रदा महावाणी महाभैरवरूपिणी ॥१४९॥

भैरवप्रेमनिरता महाकालरता शुभा ।
माहेश्वरी गजारूढा गजेन्द्रगमना तथा ॥१५०॥

यज्ञेन्द्रललना चण्डी गजासनपराश्रया ।
गजेन्द्रमन्दगमना महाविद्या महोज्ज्वला ॥१५१॥

बगला वाहिनी वृद्धा बाला च बालरूपिणी ।
बालक्रीडारता बाला बलासुरविनाशिनी ॥१५२॥

बाल्यस्था यौवनस्था च महायौवनसंरता ।
विशिष्टयौवना काली कृष्णदुर्गा सरस्वती ॥१५३॥

कात्यायनी च चामुण्डा चण्डासुरविघातिनी ।
चण्डमुण्डधरा देवी मधुकैटभनाशिनी ॥१५४॥

ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा ।
रुद्रकाली विशालाक्षी भैरवी कालरूपिणी ॥१५५॥

महामाया महोत्साहा महाचण्डविनाशिनी ।
कुलश्रीः कुलसङ्कीर्णा कुलगर्भनिवासिनी ॥१५६॥

कुलाङ्गारा कुलयुता कुलकुन्तलसंयुता ।
कुलदर्भग्रहा चैव कुलगर्तप्रदायिनी ॥१५७॥

कुलप्रेमयुता साध्वी शिवप्रीतिः शिवाबलिः ।
शिवसक्ता शिवप्राणा महादेवकृतालया ॥१५८॥

महादेवप्रिया कान्ता महादेवमदातुरा ।
मत्तामत्तजनप्रेमधात्री विभववर्द्धिनी ॥१५९॥

मदोन्मत्ता महाशुद्धा मत्तप्रेमविभूषिता ।
मत्तप्रमत्तवदना मत्तचुम्बनतत्परा ॥१६०॥

मत्तक्रिडातुरा भैमी तथा हैमवती मतिः ।
मदातुरा मदगता विपरीतरतातुरा ॥१६१॥

वित्तप्रदा वित्तरता वित्तवर्धनतत्परा ।
इति ते कथितं सर्वं कालीनामसहस्रकम् ॥१६२॥

सारात्सारतरं दिव्यं महाविभववर्द्धनम् ।
गाणपत्यप्रदं राज्यप्रदं षट्कर्मसाधकम् ॥१६३॥

यः पठेत् साधको नित्यं स भवेत् सम्पदां पदम् ।
यः पठेत् पाठयेद्वापि शृणोति श्रावयेदथ ॥१६४॥

न किञ्चिद् दुर्लभं लोके स्तवस्यास्य प्रसादतः ।
ब्रह्महत्या सुरापानं सुवर्णहरणं तथा ॥१६५॥

गुरुदाराभिगमनं यच्चान्यद् दुष्कृतं कृतम् ।
सर्वमेतत्पुनात्येव सत्यं सुरगणार्चिते ॥१६६॥

रजस्वलाभगं दृष्ट्वा पठेत् स्तोत्रमनन्यधीः ।
स शिवः सत्यवादी च भवत्येव न संशयः ॥१६७॥

परदारयुतो भूत्वा पठेत् स्तोत्रं समाहितः ।
सर्वैश्वर्ययुतो भूत्वा महाराजत्वमाप्नुयात् ॥१६८॥

परनिन्दां परद्रोहं परहिंसां न कारयेत् ।
शिवभक्ताय शान्ताय प्रियभक्ताय वा पुनः ॥१६९॥

स्तवं च दर्शयेदेनमन्यथा मृत्युमाप्नुयात् ।
अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि ॥१७०॥

महाकाली महादेवी तथा नीलसरस्वती ।
न भेदः परमेशानि भेदकृन्नरकं व्रजेत् ॥१७१॥

इदं स्तोत्रं मया दिव्यं तव स्नेहात् प्रकथ्यते ।
उभयोरेवमेकत्वं भेदबुद्ध्या न तां भजेत् ।
स योगी परमेशानि समो मानापमानयोः ॥१७२॥

॥ इति श्रीबृहन्नीलतन्त्रे
भैरवपार्वतीसंवादे कालीसहस्रनामनिरूपणं
द्वाविम्शः पटलः ॥