कालीसहस्रनामस्तोत्रम्
श्रीगणेशाय नमः । ॐ श्रीगुरुभ्यो नमः ।
कथितोऽयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः ।
यमासाद्य मया प्राप्तमैश्वर्यपदमुत्तमम् ॥ १॥
संयुक्तः परया भक्त्या यथोक्तविधिना भवान् ।
कुरुतामर्चनं देव्याः त्रैलोक्यविजिगीषया ॥ २॥
श्रीपरशुराम उवाच
प्रसन्नो यदि मे देवः परमेशः पुरातनः ।
रहस्यं परया देव्याः कृपया कथय प्रभो ॥ ३॥
यथार्चनं विना होमं विना न्यासं विनाबलिम् ।
विना गन्धं विना पुष्पं विना नित्योदितक्रिया ॥ ४॥
प्राणायामं विना ध्यानं विना भूतविशोधनम् ।
विना जाप्यं विना दानं विना काली प्रसीदति ॥ ५॥
श्रीशङ्कर उवाच ।
पृष्टं त्वयोक्तमं प्राज्ञ भृगुवंशविवर्धनम् ।
भक्तानामपि भक्तोऽसि त्वमेवं साधयिष्यसि ॥ ६॥
देवीं दानवकोटिघ्नीं लीलया रुधिरप्रियाम् ।
सदा स्तोत्रप्रियामुग्रां कामकौतुकलालसाम् ॥ ७॥
सर्वदाऽऽनन्दहृदयां वासव्यासक्तमानसाम् ।
माध्वीकमत्स्यमांसादिरागिणीं रुधिरप्रियाम् ॥ ८॥
श्मशानवासिनीं प्रेतगणनृत्यमहोत्सवाम् ।
योगप्रभां योगिनीशां योगीन्द्रहृदये स्थितां ॥ ९॥
तामुग्रकालिकां राम प्रसादयितुमर्हसि ।
तस्याः स्तोत्रं महापुण्यं स्वयं काल्या प्रकाशितम् ॥ १०॥
तव तत्कथयिष्यामि श्रृत्वा वत्सावधारय ।
गोपनीयं प्रयत्नेन पठनीयं परात्परम् ॥ ११॥
यस्यैककालपठनात्सर्वे विघ्नाः समाकुलाः ।
नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः ॥ १२॥
गद्यपद्यमयी वाणी तस्य गङ्गाप्रवाहवत् ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ॥ १३॥
राजानोऽपि च दासत्वं भजन्ति च परे जनाः ।
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥ १४॥
निशीथे मुक्तये शम्भुर्नग्नः शक्तिसमन्वितः ।
मनसा चिन्तयेत्कालीं महाकालीति लालिताम् ॥ १५॥
पठेत्सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ।
प्रसन्ना कालिका तस्य पुत्रत्वेनानुकम्पते ॥ १६॥
वेधा ब्रह्मास्मृतेर्ब्रह्म कुसुमैः पूजिता परा ।
प्रसीदति तथा काली यथानेन प्रसीदति ॥ १७॥
ॐ अस्य श्रीकालिकासहस्रनामस्तोत्रमहामन्त्रस्य
महाकालभैरव ऋषिः
अनुष्टुप् छन्दः श्मशानकालिका देवता
महाकालिकाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम् ।
शवारुढां महाभीमां घोरदंष्ट्रां हसन्मुखीम् ।
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ॥
मुण्डमालाधरां देवीं लोलज्जिह्वां दिगम्बराम् ।
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥
अथ स्तोत्रम् ।
।ॐ क्रीं महाकाल्यै नमः ॥
ॐ श्मशानकालिका काली भद्रकाली कपालिनी ।
गुह्यकाली महाकाली कुरुकुल्लाविरोधिनी ॥ १८॥
कालिका कालरात्रिश्च महाकालनितम्बिनी ।
कालभैरवभार्या च कुलवर्त्मप्रकाशिनी ॥ १९॥
कामदा कामिनी काम्या कामनीयस्वभाविनी ।
कस्तूरीरसनीलाङ्गी कुञ्जरेश्वरगामिनी ॥ २०॥
ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी ।
कामार्ता कामरूपा च कामधेनुः कलावती ॥ २१॥
कान्ता कामस्वरूपा च कामाख्या कुलपालिनी ।
कुलीना कुलवत्यम्बा दुर्गा दुर्गार्तिनाशिनी ॥ २२॥
कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी ।
कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला ॥ २३॥
करालास्या कराली च कुलकान्ताऽपराजिता ।
उग्रा चोग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥ २४॥
नीला घना बलाका च मात्रामुद्रापिताऽसिता ।
ब्राम्ही नारायणी भद्रा सुभद्रा भक्तवत्सला ॥ २५॥
माहेश्वरी च चामुण्डा वाराही नारसिंहिका ।
वज्राङ्गी वज्रकङ्काली नृमुण्डस्रग्विणी शिवा ॥ २६॥
मालिनी नरमुण्डाली गलद्रक्तविभूषणा ।
रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका ॥ २७॥
घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा ।
महादंष्ट्रा महामाया सुदती युगदन्तुरा ॥ २८॥
सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना ।
शारदेन्दुप्रसन्नास्या स्फुरत्स्मेराम्बुजेक्षणा ॥ २९॥
अट्टहासप्रसन्नास्या स्मेरवक्त्रा सुभाषिणी ।
प्रसन्नपद्मवदना स्मितास्या प्रियभाषिणि ॥ ३०॥
कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी ।
सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी ॥ ३१॥
प्रचण्डा चण्डिका चण्डी चर्चिका चण्डवेगिनी ।
सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा ॥ ३२॥
प्रेतदेहा कर्णपूरा प्रेतपाणिसुमेखला ।
प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया ॥ ३३॥
श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता ।
पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी ॥ ३४॥
पुत्रा पवित्रा परमा पुरापुण्यविभूषणा ।
पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी ॥ ३५॥
नृमुण्डहस्तशस्ता च छिन्नमस्ता सुनासिका ।
दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी ॥ ३६॥
दिगम्बरा घोररावा सृक्कान्ता रक्तवाहिनी ।
घोररावा शिवा खड्गा विशङ्का मदनातुरा ॥ ३७॥
मत्ता प्रमत्ता प्रमदा सुधासिन्धुनिवासिनी ।
अतिमत्ता महामत्ता सर्वाकर्षणकारिणी ॥ ३८॥
गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा ।
चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ ३९॥
कात्यायनी जगन्माता जगती परमेश्वरी ।
जगद्बन्धुर्जगद्धात्री जगदानन्दकारिणी ॥ ४०॥
जन्ममयी हैमवती महामाया महामहा ।
नागयज्ञोपवीताङ्गी नागिनी नागशायिनी ॥ ४१॥
नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी ।
मोहरात्री महारात्री दारुणा भासुराम्बरा ॥ ४२॥
विद्याधरी वसुमती यक्षिणी योगिनी जरा ।
राक्षसी डाकिनी वेदमयी वेदविभूषणा ॥ ४३॥
श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी ।
चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती ॥ ४४॥
अपर्णा निश्चला लोला सर्वविद्या तपस्विनी ।
गङ्गा काशी शची सीता सती सत्यपरायणा ॥ ४५॥
नीतिस्सुनीतिस्सुरुचिः तुष्टिः पुष्टिर्धृतिः क्षमा ।
वाणी बुद्धिः महालक्ष्मी लक्ष्मी नीलसरस्वती ॥ ४६॥
स्रोतस्वती सरस्वती मातङ्गी विजया जया ।
नदी सिन्धुः सर्वमयी तारा शून्यनिवासिनी ॥ ४७॥
शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी ।
स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी ॥ ४८॥
परमाणुस्वरूपा च चिदानन्दस्वरूपिणी ।
सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी ॥ ४९॥
सुनन्दा नन्दिनी स्तुत्या स्तवनीयस्वभाविनी ।
रङ्गिनी टङ्किनी चित्रा विचित्रा चित्ररूपिणी ॥ ५०॥
पद्मा पद्मालया पद्ममुखी पद्मविभूषणा ।
डाकिनी शाकिनी क्षान्ता राकिणी रुधिरप्रिया ॥ ५१॥
भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी ।
उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी ॥ ५२॥
सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान् ।
शक्तिर्मुक्तिर्मतिर्माता भक्तिर्मुक्तिः पतिव्रता ॥ ५३॥
सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा ।
सर्वज्ञा सिद्धिदा सिद्धा भव्या भाव्या भयापहा ॥ ५४॥
कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया ।
तमिस्रा तामसी स्थाणुः स्थिरा धीरा तपस्विनी ॥ ५५॥
चार्वङ्गी चञ्चला लोलजिह्वा चारुचरित्रिणी ।
त्रपा त्रपावती लज्जा विलज्जा हरयौवती ॥ ५६॥ var ह्री रजोवती
सत्यवती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी ।
गरिष्ठा दुष्टसंहर्त्री विशिष्टा श्रेयसी घृणा ॥ ५७॥
भीमा भयानका भीमनादिनी भीः प्रभावती ।
वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया ॥ ५८॥
ऋक्सामाथर्वनिलया रागिणी शोभना सुरा । ?? शोभनस्वरा
कलकण्ठी कम्बुकण्ठी वेणुवीणापरायणा ॥ ५९॥
वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी ।
मधुमती कुण्डलिनी ऋद्धिः शुद्धिः शुचिस्मिता ॥ ६०॥
रम्भोर्वशी रती रामा रोहिणी रेवती मखा ।
शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा ॥ ६१॥
शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी ।
पिनाकधारिणी धूम्रा सुरभी वनमालिनी ॥ ६२॥
रथिनी समरप्रीता वेगिनी रणपण्डिता ।
जटिनी वज्रिणी नीला लावण्याम्बुदचन्द्रिका ॥ ६३॥
बलिप्रिया सदापूज्या दैत्येन्द्रमथिनी तथा ।
महिषासुरसंहर्त्री कामिनी रक्तदन्तिका ॥ ६४॥
रक्तपा रुधिराक्ताङ्गी रक्तखर्परधारिणी ।
रक्तप्रिया मांसरुचिर्वासवासक्तमानसा ॥ ६५॥
गलच्छोणितमुण्डाली कण्ठमालाविभूषणा ।
शवासना चितान्तस्था महेशी वृषवाहिनी ॥ ६६॥
व्याघ्रत्वगम्बरा चीनचैलिनी सिंहवाहिनी ।
वामदेवी महादेवी गौरी सर्वज्ञभामिनी ॥ ६७॥
बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।
सुभ्रूर्विलासिनी ब्रह्मवादिनी ब्राह्मणी सती ॥ ६८॥
सुप्तवती चित्रलेखा लोपामुद्रा सुरेश्वरी ।
अमोघाऽरुन्धती तीक्ष्णा भोगवत्यनुरागिणी ॥ ६९॥
मन्दाकिनी मन्दहासा ज्वालामुख्यऽसुरान्तका । ज्वालामुखी+असुरान्तका
मानदा मानिनी मान्या माननीया मदातुरा ॥ ७०॥
मदिरामेदुरोन्मादा मेध्या साध्या प्रसादिनी ।
सुमध्याऽनन्तगुणिनी सर्वलोकोत्तमोत्तमा ॥ ७१॥
जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ।
सुखदा शुभदा सत्या सभासङ्क्षोभकारिणी ॥ ७२॥
शिवदूती भूतिमती विभूतिर्भूषणानना ।
कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका ॥ ७३॥
किर्तिर्यशस्विनी भूषा भूष्ठा भूतपतिप्रिया ।
सुगुणा निर्गुणाऽधिष्ठा निष्ठा काष्ठा प्रकाशिनी ॥ ७४॥ var प्रतिष्ठिता
धनिष्ठा धनदा धान्या वसुधा सुप्रकाशिनी ।
उर्वी गुर्वी गुरुश्रेष्ठा षड्गुणा त्रिगुणात्मिका ॥ ७५॥
राज्ञामाज्ञा महाप्राज्ञा सुगुणा निर्गुणात्मिका ।
महाकुलीना निष्कामा सकामा कामजीवना ॥ ७६॥
कामदेवकला रामाऽभिरामा शिवनर्तकी ।
चिन्तामणिः कल्पलता जाग्रती दीनवत्सला ॥ ७७॥
कार्तिकी कृत्तिका कृत्या अयोध्या विषमा समा ।
सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी ॥ ७८॥
त्रैलोक्यजननी हृष्टा निर्मांसामलरूपिणी ।
तडागनिम्नजठरा शुष्कमांसास्थिमालिनी ॥ ७९॥
अवन्ती मधुरा हृद्या त्रैलोक्यापावनक्षमा ।
व्यक्ताऽव्यक्ताऽनेकमूर्ती शारभी भीमनादिनी ॥ ८०॥
क्षेमङ्करी शाङ्करी च सर्वसम्मोहकारिणी ।
ऊर्द्ध्वतेजस्विनी क्लिन्ना महातेजस्विनी तथा ॥ ८१॥
अद्वैता योगिनी पूज्या सुरभी सर्वमङ्गला ।
सर्वप्रियङ्करी भोग्या धनिनी पिशिताशना ॥ ८२॥
भयङ्करी पापहरा निष्कलङ्का वशङ्करी ।
आशा तृष्णा चन्द्रकला निद्राणा वायुवेगिनी ॥ ८३॥
सहस्रसूर्यसङ्काशा चन्द्रकोटिसमप्रभा ।
निशुम्भशुम्भसंहर्त्री रक्तबीजविनाशिनी ॥ ८४॥
मधुकैटभसंहर्त्री महिषासुरघातिनी ।
वह्निमण्डलमध्यस्था सर्वसत्त्वप्रतिष्ठिता ॥ ८५॥
सर्वाचारवती सर्वदेवकन्याधिदेवता ।
दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिणी ॥ ८६॥
इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मचारिणी ।
रम्भोरूश्चतुरा राका जयन्ती वरुणा कुहूः ॥ ८७॥
मनस्विनी देवमाता यशस्या ब्रह्मवादिनी ।
सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी ॥ ८८॥
आधाररूपिणी ध्येया मूलाधारनिवासिनी ।
आज्ञा प्रज्ञा पूर्णमना चन्द्रमुख्यनुकूलिनी ॥ ८९॥
वावदूका निम्ननाभिः सत्यसन्धा दृढव्रता ।
आन्वीक्षिकी दण्डनीतिस्त्रयी त्रिदिवसुन्दरी ॥ ९०॥
ज्वालिनी ज्वलिनी शैलतनया विन्ध्यवासिनी ।
प्रत्यया खेचरी धैर्या तुरीया विमलाऽऽतुरा ॥ ९१॥
प्रगल्भा वारुणी क्षामा दर्शिनी विस्फुलिङ्गिनी ।
भक्तिः सिद्धिः सदाप्राप्तिः प्रकाम्या महिमाऽणिमा ॥ ९२॥
ईक्षासिद्धिर्वशित्वा च ईशित्वोर्ध्वनिवासिनी ।
लघिमा चैव सावित्री गायत्री भुवनेश्वरी ॥ ९३॥
मनोहरा चिता दिव्या देव्युदारा मनोरमा ।
पिङ्गला कपिला जिह्वा रसज्ञा रसिका रसा ॥ ९४॥
सुषुम्नेडा योगवती गान्धारी नवकान्तका ।
पाञ्चाली रुक्मिणी राधा राध्या भामा च राधिका ॥ ९५॥
अमृता तुलसी वृन्दा कैटभी कपटेश्वरी ।
उग्रचण्डेश्वरी वीरजननी वीरसुन्दरी ॥ ९६॥
उग्रतारा यशोदाख्या देवकी देवमानिता ।
निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका ॥ ९७॥
कुलरागीश्वरी ज्वाला मात्रिका द्राविणी द्रवा ।
योगिश्वरी महामारी भ्रामरी बिन्दुरूपिणी ॥ ९८॥
दूती प्राणेश्वरी गुप्ता बहुला डामरी प्रभा ।
कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटाकृतिः ॥ ९९॥
द्राविणी गोपिनी माया कामबीजेश्वरी प्रिया ।
शाकम्भरी कोकनदा सुसत्या च तिलोत्तमा ॥ १००॥
अमेया विक्रमा क्रूरा सम्यक्छीला त्रिविक्रमा ।
स्वस्तिर्हव्यवहा प्रीतिरुक्मा धूम्रार्चिरङ्गदा ॥ १०१॥
तपिनी तापिनी विश्वभोगदा धारिणी धरा ।
त्रिखण्डा रोधिनी वश्या सकला शब्दरूपिणी ॥ १०२।
बीजरुपा महामुद्रा वशिनी योगरूपिणी ।
अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गरूपिणी ॥ १०३॥
अनङ्गमदनाऽनङ्गरेखाऽनङ्गकुशेश्वरी ।
अनङ्गमालिनी कामेश्वरी सर्वार्थसाधिका ॥ १०४॥
सर्वतन्त्रमयी सर्वमोदिन्यानन्दरूपिणी ।
वज्रेश्वरी च जयिनी सर्वदुःखक्षयङ्करी ॥ १०५॥ var व्रजेश्वरी
षडङ्गयुवती योगेयुक्ता ज्वालांशुमालिनी ।
दुराशया दुराधारा दुर्जया दुर्गरूपिणी ॥ १०६॥
दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
हंसेश्वरी त्रिलोकस्था शाकम्भर्यनुरागिणी ॥ १०७॥
त्रिकोणनिलया नित्या परमामृतरञ्जिता ।
महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी ॥ १०८॥
त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी ।
भक्तानन्दमयी भक्तभाविता भक्तशङ्करी ॥ १०९॥
सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी ।
सर्वसम्भोगभवना सर्वसौख्यानुरूपिणी ॥ ११०॥
कुमारीपूजनरता कुमारीव्रतचारिणी ।
कुमारीभक्तिसुखिनी कुमारीरूपधारिणी ॥ १११॥
कुमारीपूजकप्रीता कुमारीप्रीतिदप्रिया ।
कुमारीसेवकासङ्गा कुमारीसेवकालया ॥ ११२॥
आनन्दभैरवी बालभैरवी बटुभैरवी ।
श्मशानभैरवी कालभैरवी पुरभैरवी ॥ ११३॥
महाभैरवपत्नी च परमानन्दभैरवी ।
सुरानन्दभैरवी च उन्मादानन्दभैरवी ॥ ११४॥
यज्ञानन्दभैरवी च तथा तरुणभैरवी ।
ज्ञानानन्दभैरवी च अमृतानन्दभैरवी ॥ ११५॥
महाभयङ्करी तीव्रा तीव्रवेगा तरस्विनी ।
त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ११६॥
त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी ।
महासप्तदशी चैव षोडशी त्रिपुरेश्वरी ॥ ११७॥
महाङ्कुशस्वरूपा च महाचक्रेश्वरी तथा ।
नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी ॥ ११८॥
राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी ।
सिन्दूरपूररुचिरा श्रीमत्त्रिपुरसुन्दरी ॥ ११९॥
सर्वाङ्गसुन्दरी रक्तारक्तवस्त्रोत्तरीयका ।
यवायावकसिन्दूररक्तचन्दनधारिणी ॥ १२०॥
यवायावकसिन्दूररक्तचन्दनरूपधृक् ।
चमरीबालकुटिलनिर्मलश्यामकेशिनी ॥ १२१॥
वज्रमौक्तिकरत्नाढ्या किरीटकुण्डलोज्ज्वला ।
रत्नकुण्डलसंयुक्ता स्फुरद्गण्डमनोरमा ॥ १२२॥
कुञ्जरेश्वरकुम्भोत्थमुक्तारञ्जितनासिका ।
मुक्ताविद्रुममाणिक्यहाराद्यस्तनमण्डला ॥ १२३॥
सूर्यकान्तेन्दुकान्ताढ्या स्पर्शाश्मगलभूषणा ।
बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा ॥ १२४॥
कामकोदण्डकाभुग्नभ्रूकटाक्षप्रवर्षिणी । bhugna curved
मातङ्गकुम्भवक्षोजा लसत्कनकदक्षिणा ॥ १२५॥
मनोज्ञशष्कुलीकर्णा हंसीगतिविडम्बिनी ।
पद्मरागाङ्गदद्योतद्दोश्चतुष्कप्रकाशिनी ॥ १२६॥
कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिता ।
विचित्ररत्नपृथिवीकल्पशाखितलस्थिता ॥ १२७॥
रत्नदीपस्फुरद्रत्नसिंहासननिवासिनी ।
षट्चक्रभेदनकरी परमानन्दरूपिणी ॥ १२८॥
सहस्रदलपद्मान्ता चन्द्रमण्डलवर्तिनी ।
ब्रह्मरुपा शिवक्रोडा नानासुखविलासिनी ॥ १२९॥
हरविष्णुविरिञ्चेन्द्रग्रहनायकसेविता ।
शिवा शैवा च रुद्राणी तथैव शिवनादिनी ॥ १३०॥
महादेवप्रिया देवी तथैवानङ्गमेखला ।
डाकिनी योगिनी चैव तथोपयोगिनी मता ॥ १३१॥
माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी ।
अलम्बुसा भोगवती क्रोधरूपा सुमेखला ॥ १३२॥
गान्धारी हस्तिजिह्वा च इडा चैव शुभङ्करी ।
पिङ्गला दक्षसूत्री च सुषुम्ना चैव गान्धिनी ॥ १३३॥
भगात्मिका भगाधारा भगेशी भगरूपिणी ।
लिङ्गाख्या चैव कामेशी त्रिपुरा भैरवी तथा ॥ १३४॥
लिङ्गगीतिस्सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक् ।
लिङ्गमाला लिङ्गभवा लिङ्गालिङ्गा च पावकी ॥ १३५॥
भगवती कौशिकी च प्रेमरूपा प्रियंवदा ।
गृध्ररूपी शिवारूपा चक्रेशी चक्ररूपधृक् ॥ १३६॥ ?? दृध्र
आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा ।
भगरुपा भगस्थात्री भगिनी भगमालिनी ॥ १३७॥
भगात्मिका भगाधारा रुपिणी भगशालिनी ।
लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी ॥ १३८॥
लिङ्गस्था लिङ्गिनी लिङ्गरुपिणी लिङ्गसुन्दरी ।
लिङ्गगीतिर्महाप्रीतिर्भगगीतिर्महासुखा ॥ १३९॥
लिङ्गनामसदानन्दा भगनामसदारतिः ।
भगनामसदानन्दा लिङ्गनामसदारतिः ॥ १४०॥
लिङ्गमालकराभूषा भगमालाविभूषणा ।
भगलिङ्गामृतवृता भगलिङ्गामृतात्मिका ॥ १४१॥
भगलिङ्गार्चनप्रिता भगलिङ्गस्वरूपिणी ।
भगलिङ्गस्वरूपा च भगलिङ्गसुखावहा ॥ १४२॥
स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमार्चिता ।
स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्थिता ॥ १४३॥
स्वयम्भूकुसुमस्नाता स्वयम्भूपुष्पतर्पिता ।
स्वयम्भूपुष्पघटिता स्वयम्भूपुष्पधारिणी ॥ १४४॥
स्वयम्भूपुष्पतिलका स्वयम्भूपुष्पचर्चिता ।
स्वयम्भूपुष्पनिरता स्वयम्भूकुसुमाग्रहा ॥ १४५॥
स्वयम्भूपुष्पयज्ञेशा स्वयम्भूकुसुमालिका । var यज्ञाशा यज्ञाङ्गा
स्वयम्भूपुष्पनिचिता स्वयम्भूकुसुमार्चिता ॥ १४६॥ var कुसुमप्रिया
स्वयम्भूकुसुमादानलालसोन्मत्तमानसा ।
स्वयम्भूकुसुमानन्दलहरी स्निग्धदेहिनी ॥ १४७॥
स्वयम्भूकुसुमाधारा स्वयम्भूकुसुमाकुला ।
स्वयम्भूपुष्पनिलया स्वयम्भूपुष्पवासिनी ॥ १४८॥
स्वयम्भूकुसुमास्निग्धा स्वयम्भूकुसुमात्मिका ।
स्वयम्भूपुष्पकरिणी स्वयम्भूपुष्पमालिका ॥ १४९॥
स्वयम्भूकुसुमन्यासा स्वयम्भूकुसुमप्रभा ।
स्वयम्भूकुसुमज्ञाना स्वयम्भूपुष्पभोगिनी ॥ १५०॥
स्वयम्भूकुसुमोल्लासा स्वयम्भूपुष्पवर्षिणी ।
स्वयम्भूकुसुमानन्दा स्वयम्भूपुष्पपुष्पिणी ॥ १५१॥
स्वयम्भूकुसुमोत्साहा स्वयम्भूपुष्परूपिणी ।
स्वयम्भूकुसुमोन्मादा स्वयम्भूपुष्पसुन्दरी ॥ १५२॥
स्वयम्भूकुसुमाराध्या स्वयम्भूकुसुमोद्भवा ।
स्वयम्भूकुसुमाव्यग्रा स्वयम्भूपुष्पपूर्णिता ॥ १५३॥
स्वयम्भूपूजकप्राज्ञा स्वयम्भूहोतृमात्रिका ।
स्वयम्भूदातृरक्षित्री स्वयम्भूभक्तभाविका ॥ १५४॥
स्वयम्भूकुसुमप्रीता स्वयम्भूपूजकप्रिया ।
स्वयम्भूवन्दकाधारा स्वयम्भूनिन्दकान्तका ॥ १५५॥
स्वयम्भूप्रदसर्वस्वा स्वयम्भूप्रदपुत्रिणी ।
स्वयम्भूप्रदसस्मेरा स्वयम्भूतशरीरिणी ॥ १५६॥
सर्वलोकोद्भवप्रीता सर्वकालोद्भवात्मिका ।
सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा ॥ १५७॥
कुन्दपुष्पसमाप्रीतिः कुन्दपुष्पसमारतिः ।
कुन्दगोलोद्भवप्रीता कुन्दगोलोद्भवात्मिका ॥ १५८॥
स्वयम्भूर्वा शिवा शक्ता पाविनी लोकपाविनी ।
कीर्तिर्यशस्विनी मेधा विमेधा सुरसुन्दरी ॥ १५९॥
अश्विनी कृत्तिका पुष्या तेजस्वी चन्द्रमण्डला ।
सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभयविनाशिनी ॥ १६०॥
वरदाऽभयदा चैव मुक्तिबन्धविनाशिनी ।
कामुकी कामदा क्षान्ता कामाख्या कुलसुन्दरी ॥ १६१॥
सुखदा दुःखदा मोक्षा मोक्षदार्थप्रकाशिनी ।
दुष्टादुष्टमती चैव सर्वकार्यविनाशिनी ॥ १६२॥
शुक्रधारा शुक्ररूपा शुक्रसिन्धुनिवासिनी ।
शुक्रालया शुक्रभोगा शुक्रपूजा सदारतिः ॥ १६३॥
शुक्रपूज्या शुक्रहोमसन्तुष्टा शुक्रवत्सला ।
शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपुत्रिणी ॥ १६४॥
शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुन्दरी ।
शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी ॥ १६५॥
महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी ।
शुक्राभिधेया शुक्रार्हा शुक्रवन्दकवन्दिता ॥ १६६॥
शुक्रानन्दकरी शुक्रसदानन्दविधायिनी ।
शुक्रोत्साहा सदाशुक्रपूर्णा शुक्रमनोरमा ॥ १६७॥
शुक्रपूजकसर्वस्था शुक्रनिन्दकनाशिनी ।
शुक्रात्मिका शुक्रसम्पच्छुक्राकर्षणकारिणी ॥ १६८॥
रक्ताशया रक्तभोगा रक्तपूजासदारतिः ।
रक्तपूज्या रक्तहोमा रक्तस्था रक्तवत्सला ॥ १६९॥
रक्तपूर्णा रक्तदेहा रक्तपूजकपुत्रिणी ।
रक्ताख्या रक्तिनी रक्तसंस्पृहा रक्तसुन्दरी ॥ १७०॥
रक्ताभिदेहा रक्तार्हा रक्तवन्दकवन्दिता ।
महारक्ता रक्तभवा रक्तवृष्टिविधायिनी ॥ १७१॥
रक्तस्नाता रक्तप्रीता रक्तसेव्यातिरक्तिनी ।
रक्तानन्दकरी रक्तसदानन्दविधायिनी ॥ १७२॥
रक्तारक्ता रक्तपूर्णा रक्तसेव्यक्षिणीरमा । var रक्तसेव्या मनोरमा
रक्तसेवकसर्वस्वा रक्तनिन्दकनाशिनी ॥ १७३॥
रक्तात्मिका रक्तरूपा रक्ताकर्षणकारिणी ।
रक्तोत्साहा रक्तव्यग्रा रक्तपानपरायणा ॥ १७४॥ var रक्तोत्साहा रक्ताढ्या
शोणितानन्दजननी कल्लोलस्निग्धरूपिणी ।
साधकान्तर्गता देवी पार्वती पापनाशिनी ॥ १७५॥
साधूनां हृदिसंस्थात्री साधकानन्दकारिणी ।
साधकानां च जननी साधकप्रियकारिणी ॥ १७६॥
साधकप्रचुरानन्दसम्पत्तिसुखदायिनी ।
साधका साधकप्राणा साधकासक्तमानसा ॥ १७७॥ var शारदा
साधकोत्तमसर्वस्वासाधका भक्तरक्तपा । var भक्तवत्सला
साधकानन्दसन्तोषा साधकारिविनाशिनी ॥ १७८॥
आत्मविद्या ब्रह्मविद्या परब्रह्मकुटुम्बिनी ।
त्रिकूटस्था पञ्चकूटा सर्वकूटशरीरिणी ॥ १७९॥
सर्ववर्णमयी वर्णजपमालाविधायिनी ।
इति श्रीकालिकानाम्नां सहस्रं शिवभाषितम् ॥ १८०॥
फलश्रुतिः
[सम्पाद्यताम्]गुह्यात् गुह्यतरं साक्षान्महापातकनाशनम् ।
पूजाकाले निशीथे च सन्ध्ययोरुभयोरपि ॥ १॥
लभते गाणपत्यं स यः पठेत्साधकोत्तमः ।
यः पठेत्पाठ्येद्वापि श्रृणोति श्रावयेदपि ॥ २॥
सर्वपापविनिर्मुक्तः स याति कालिकापदम् ।
श्रद्ध्याऽश्रद्ध्या वापि यः कश्चिन्मानवः पठेत् ॥ ३॥
दुर्गाद्दुर्गतरं तीर्त्वा स याति कालिकापदम् ।
वन्ध्या वा काकवन्ध्या वा मृतपुत्रा च याङ्गना ॥ ४॥
श्रुत्वा स्तोत्रमिदं पुत्रान् लभते चिरजीविनः ।
यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ॥ ५॥
देवीवरप्रदानेन तं तं प्राप्नोति नित्यशः ।
स्वयम्भूकुसुमैः शुक्लैः सुगन्धिकुसुमान्वितैः ॥ ६॥
गुरुविष्णुमहेशानामभेदेन महेश्वरी ।
समन्ताद्भावयेन्मन्त्री महेशो नात्र संशयः ॥ ७॥
स शाक्तः शिवभक्तश्च स एव वैष्णवोत्तमः ।
सम्पूज्य स्तौति यः कालीमद्वैतभावमावहन् ॥ ८॥
देव्यानन्देन सानन्दो देवीभक्तैकभक्तिमान् ।
स एव धन्यो यस्यार्थे महेशो व्यग्रमानसः ॥ ९॥
कामयित्वा यथाकामं स्तवमेनमुदीरयेत् ।
सर्वरोगैः परित्यक्तो जायते मदनोपमः ॥ १०॥
चक्रं वा स्तवमेनं वा धारयेदङ्गसङ्गतम् ।
विलिख्व विधिवत्साधुः स एव कालिकातनुः ॥ ११॥
देव्यै निवेदितं यद्यत्तस्यांशं भक्षयेन्नरः ।
दिव्यदेहधरो भूत्वा देव्याः पार्श्वधरो भवेत् ॥ १२॥
नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्ति योगीनीगणाः ।
रक्तपानोद्यतास्सर्वा मांसास्थिचर्व्वणोद्यताः ॥ १३॥
तस्मान्निवेदितं देव्यै दृष्ट्वा श्रृत्वा च मानवः ।
न निन्देद्मनसा वाचा कुष्ठव्याधिपराङ्मुखः ॥ १४॥
आत्मानं कालिकात्मानं भावयन् स्तौति यः शिवाम् ।
शिवोपमं गुरुं ध्यात्वा स एव श्रीसदाशिवः ॥ १५॥
यस्यालये तिष्ठति नूनमेतत्स्तोत्रम् भवान्या लिखितं विधिज्ञैः ।
गोरोचनालक्तककुङ्कुमाक्तकर्पूरसिन्दूरमधुद्रवेण ॥ १६॥
न तत्र चोरस्य भयं न हास्यो न वैरिभिर्नाऽशनिवह्निभीतिः ।
उत्पातवायोरपि नाऽत्रशङ्का लक्ष्मीः स्वयं तत्र वसेदलोला ॥ १७॥
स्तोत्रं पठेत्तदनन्तपुण्यम् देवीपदाम्भोजपरो मनुष्यः ।
विधानपूजाफलमेव सम्यक् प्राप्नोति सम्पूर्णमनोरथोऽसौ ॥ १८॥
मुक्ताः श्रीचरणारविन्दनिरताः स्वर्गामिनो भोगिनो
ब्रह्मोपेन्द्रशिवात्मकार्चनरता लोकेऽपि संलेभिरे ।
श्रीमच्छङ्करभक्तिपूर्वकमहादेवीपदध्यायिनो
मुक्तिर्भुक्तिमतिः स्वयं स्तुतिपराभक्तिः करस्थायिनी ॥ १९॥
इति श्रीकालिकाकुलसर्वस्वे हरपरशुरामसंवादे
श्रीकालिकासहस्रनामस्तोत्रम् सम्पूर्णम् ॥