कालिकापुराणम्/अध्यायः १
https://archive.org/details/in.ernet.dli.2015.313017/page/n213
https://archive.org/details/in.ernet.dli.2015.406602
कलिमहिमा
यवनैरवनिः क्रान्ता हिन्दवो विन्ध्यमाविशन् | बलिना वेदमागाँऽय कलिना कवलीकृतः ॥ १ ॥
सीदन्ति चाग्भिहो-त्राणि गुरुपूजा प्रणश्यति । कुमार्यश्च प्रसूयन्ते प्रासे कलियुगे सदा ॥ २ ॥
परान्नेन मुख दग्धं हस्तौ दग्धौ प्रतिग्रहात्। परस्त्रीभिर्मनो दग्धं कुतः शापः कलैनै युगे ॥ ३ ॥
राक्षसाः कलिमाश्रित्य जायन्ते ब्रह्मयोनिषु | ब्राह्मणानेव बाधन्ते तत्रापि श्रोत्रियान्कृशान् ॥ ४ ॥
कुशलाः शब्दवार्तायां वृत्तिहीनाः सुरागिणः । कलैौ वेदान्तिनो भान्ति फाल्गुने बालका इव ॥ ५ ॥
वागुच्चारोत्सवं मात्रे तत्क्रिया कर्तुम- क्षमाः । कलैौ वेदान्तिनो भान्ति फाल्गुने बालका इव ॥ ६ ॥
कृते च रेणुका कृत्या त्रेताया जानकी तथा | द्वापरे द्रौपदी कृत्या कलौ कृत्या गृहे गृहे ॥ ७ ॥