कारिकावली (षट्टीकोपेता)

विकिस्रोतः तः
कारिकावली (षट्टीकोपेता)
[[लेखकः :|]]


BALAMANORAMA SERIES NO 6. II

W

H

WITH Muhtavali,

Pmbha, Manjusha, Di nakariya,Ramarudriya & Gangarama

Jatiya.

EDITED BY

C. S ANKARA

RAMA S AS TRY M.A. High Court Vakil, Mylapore, Madras.

,

PRINTED & PUBLISHED BY SRI

BALAMANORAMA PRESS, MYLAPORbJ, MADRAS.

v r

rice

Ki

t

12,

Extra* Ristrict IT /07. ALL RIGHTS RESERVED BY THE PUBLISHER: [एतन्यस्य मुद्रधि कारस्य'ऽपि प्रकाशन स्वायत्त कृतः । ॥श्रीः॥ उपोद्घातः॥ विदितमेव सर्वेषां पण्डितप्रकाण्डानां यदुत दुःखपङ्कनिमग्नस्य नानावस्थापनस्य प्राणिजा. तस्य सुख मे भूयात् दुख मे मा भूदिति प्रतीतिसाक्षिकसुख दुःखाभावावेव परमपुरुषार्थावि- ति। तत्रच आत्यन्तिक दुःखोच्छेदस्य निःश्रेयसापरनामकस्यैव मोक्षत्वमाहुस्तर्कनिष्णा- ताः। तस्याधिगमप्रकारश्च पदार्थतत्त्वावधारणमिति नैयायिका आमनन्ति । एवं मोक्षसाध- नमुख्योपायस्य पदार्थतत्त्वज्ञानस्य प्रतिपादिका अष्टादशविद्यास्थानेषु अभ्यर्हिततमा आ- म्वीक्षकी निखिलजगद्दिर्षिया भगवान् गौतममुनिः “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्त. सिद्धान्तावयवतर्कनिर्णयवाद जल्पवितण्डाहेत्वाभासच्छलजालिनिग्रहस्थानानां तत्वज्ञा- नान्निःश्रेयसाधिगन्नः" इत्यारभ्य " हेत्वाभासाश्च यथोक्ताः” इत्यन्तः सूत्रैः पञ्चाध्यायः प्र- णिनाय शास्त्रस्य चास्य न्यायशास्त्रं. तर्कशास्त्र,आन्धीक्षकी, आक्षपादी, गौतमीय इ- त्यादीनि बहूनि नामानि तत्र तत्र प्रयुज्यमानान्युपलभ्यन्ते । किमिदं न्यायशास्त्रं नाम ? प्रमा. गैरर्थपरीक्षणं न्यायः, प्रत्यक्षागमाश्रितमनुमान सा अन्वीक्षा, प्रत्यक्षागमाभ्यां ईक्षितस्य अनु ईक्षणं अन्वीक्षा तया प्रवर्तत इति आन्वीक्षकी न्यायविद्या न्यायशास्त्र । यद्वा, न्यायः पञ्चावयववाक्यं प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः, एतस्य न्यायस्य च प. रार्थानुमानस्थले प्रयोगः, इयं हि न्यायविद्या पदार्थतत्त्वावधारण जनन द्वारा यथा स्वात्म साक्षात्कार प्रत्युपयुज्यते तथा आत्मा इतरभिन्नः सुखादिमत्त्वात् यत्रं तन्नैवं इत्यादिभिः चावयवैः आत्मनः इतरभिन्नत्वेन परार्थ बोधनायापि प्रवृत्ता । यछा तर्यन्ते प्रतिपाद्यन्त इति तर्काः पदार्थाः सानाधिकृत्य कृतमिदं शास्त्रं तर्कशास्त्रं इत्यादयो व्युत्पत्तयः तत्र तत्र ग्रन्धैः प्रतिपादिताः ।। परंच न्यायशास्त्रवत् अभ्यहितकोटिप्रविष्टान्यन्यान्यपि शास्त्राणि तत्तन्महापभिः मोक्षोपायप्रदर्शनपराणि प्रतिपादितानि । तथाहि आस्तिकदर्शनानि पट न्यायः, वैशेषिकः, सासय, योगः, मीमांसा, बेदान्तश्चेति। तत्र न्यायमते निःश्रेयसलक्षणमोक्षोपा. यः पदार्थतत्त्वज्ञानं गौतममुनिना अपञ्चितमिति प्रदार्शतमेवाधस्तात् । वैशेषिकदर्शनस्य च कर्ता भगवान् कणादः, तेनापि “ अथातो धर्म व्याख्यास्यामः" इत्यारभ्य "तद्वचना- दाम्नायस्य प्रामाण्यं " इत्यन्तैः सूत्रैः दशभिरध्यायैः " धर्मविशषप्रसूतात् द्रव्यगुणकर्म सामान्यविशेषसमवायानां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञानानि श्रेयसं " इत्यने न मोक्षोपायः द्रव्यादिषट्पदार्थपरिज्ञानमिति प्रत्यपादि । सासयदर्शनस्य च प्रणेता भ- गवान् कपिलमहर्षिः आध्यात्मिकाधिदैविकाधिभौतिकात्मकत्रिविधदुःस्त्र ध्वंसरूपपुमर्थ. स्य साधनं चतुर्विंशतितत्त्वपरिज्ञानामेति “अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्तपु- रुषार्थः" इत्यारभ्य “ यद्वा तद्वा तदुच्छित्तिः पुरुषार्थः तदुच्छित्तिः पुरुषार्थः” इत्यन्तैः सूत्रैः षड्भिरध्यायः सिद्धान्तयामास । इदमेव कपिलमतं निरीश्वरसाजन्यमिति प्रसिद्धम् । सेश्वरसासयं तु योगः, तस्य कर्ता भगवान् पतञ्जलिः, तेनब “ अथ योगानु- शासन ” इत्यारभ्य “पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशाक्तः" इत्यन्तैः सूत्रैः समाधिसाधनविभूतिकैवल्यनामकपादचतुष्टयेन क्लेशक- मविपाकादिभिः अपरामृष्टपुरुषविशेषरूपेश्वरतत्त्वं प्रतिपादितम् । मीमांसाशा- स्त्रं हि भगवजैमिनिमुनिप्रणीत साङ्गोपाङ्गवेदाध्ययनसमधिगम्यधर्माधर्मप्रदर्श माय " अथातो धर्मजिज्ञासा " इत्यारभ्य विद्यते चान्यकालत्वात् यथा याज्या- 62 39 - सम्प्रेषः इत्यन्तैः सूत्रैः पोडशलक्षणैः बहधिकरणगर्भितं प्रपश्चितम् । वेदान्तशा. स्त्रस्य तु कर्ता भगवान् वादरायणः अखण्डसञ्चित्सुखस्वरूपं जगजन्मस्थितिलयक र्तृत्वलक्षणलक्षितं जोवाभिन्नं अशनायाद्यतीतं अपेनब्रह्मक्षत्रादिभदं असंसारि ब्रह्मतत्त्वं "अथातो ब्रह्मजिज्ञासा" इत्यारभ्य "अनावृत्तिः शब्दादनापत्तिः शब्दात्" इत्यन्तैः सूत्रैः चतुर्भिरध्यायैः प्रपञ्चयामास । अस्यैव वेदान्तशास्त्रस्य उत्तरमीमांसा इति नामान्त- रंवरीवर्ति । अनयोश्च पूर्वोत्तरमीमांसयो एकवाक्यतां समामनन्ति रामानुजमतानुया- यिनः। परंतु तयोः भिन्नशास्त्रत्वं समार्थनमद्वैनग्रन्थेषु । यतः एतयोई योः शास्त्रयोरनुब ग्धचतुष्यभेदो विद्यते । तथाहि पूर्वमीमांसायां धमाधम विचार्यत्या विषयौ. उत्तरमी. मांसायां परं ब्रह्म, अत एव जैमिनिना" अथातो धर्मजिज्ञासा" इति धर्मस्व जिज्ञास्य- स्वेन वर्णनं, बादरायणेन च " अथातो ब्रह्मजिज्ञासा” इति ब्रह्मणः जिज्ञास्यत्वेनोपवर्णन. मपि सङ्गच्छते । पूर्वमीमांसायां वेदाध्ययनवतः अधिकारित्वं, उत्तरमीमांसायां तु नित्या- नित्यवस्तुविवेकः इहामुत्रार्थफलभोगविरागः शमदमोपरतितितिक्षाश्रद्धाममाधानानि मुमुक्षुत्वमित्येवं साधनचतुष्टयसम्पन्नस्यवाधिकारः । पूर्वमीमांसायाः वेदार्थविचारद्वा- रा धर्माधर्मपरिज्ञान प्रयोजनं, ब्रह्ममीमांसायास्तु पराभित्रस्य निर्गुणस्यात्मनः सा क्षात्कारः प्रयोजन एवमनयोरुभयोरनुबन्धचतुष्टयभेदोऽवगन्तव्यः । अपिच पूर्वोत्तामी मांसयोरकशास्थ्ये ब्रह्ममीमांसोपक्रमे अथातो ब्रह्मजिज्ञासा " इत्यथकरणमसङ्गत स्यात् । परंच “ मध्वादिप्वसंभवादनधिकार जैमिनि " इति ब्रह्ममीमांसायां जैमिनः पृथऊनामग्रहणं शास्त्रभेद एव घटते । अपिच पूर्वोत्तरयोः मीमांसयोः अभेदे सर्व- संप्रतिपन्नं दर्शनषत्वं व्याहन्यत, अपिच पूर्वमीमांसायां " आम्नायस्य क्रियार्थत्वादा नर्थक्यमतदर्थानां " इति सूत्रण जैमिनिना चेद घटकविधियाक्यानामेव प्रामाण्यं, इतरे. पामर्थवादरूपतया स्तुतिनिन्दापरतया विधिशपतयैव प्रामाण्यम् । वैयासिकनयेतु व्र. ह्मणः सिद्धयस्तुस्वरूपन्यात् सिद्धवस्तुप्रतिपादकवाक्यानामपि प्रामाण्यं सिद्धान्ति- तमित्यनयोः शास्त्रयोमहान् भेद इत्यन्यत्र इप्रव्यमिति सुधीभिर्विभावनीयम् ॥ प्रकृतेऽस्मिन् न्यायशास्त्रे सूत्रकर्मा भगवान् अक्षपाद इति पूर्वमेव न्यरूपि, तस्य भाष्यकर्ता भगवान् वात्स्यायनमुनिः । तस्मिन् न्याय पाप्ये दिङ्नागप्रभृतिभिर्नास्तिकैर्दू पिते तदीययुक्तयाभासान निरस्य न्यायभाष्यस्य गाम्भीर्य सिद्धान्तयन् उद्योतकरः न्याय- वार्तिकं प्रणिनाय । अस्य च टीका न्यायवार्तिकतात्पर्यटोकेति प्रसिद्धा विख्यातलो. कातिशायिवैदुपीवैभत्रैः, सर्वतन्त्रस्वतन्त्रीमद्वाचस्पतिमिश्नः व्यरचि । यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकाज्ञाननिवृत्तिहेतुः विधीयते तस्य मया निवन्धः ॥” इति न्यायवा- तिकोक्तथा तत्रत्यकुतार्किकैरिति पदस्य दिङ्नागप्रभृतिभिर्नास्तिकरिति टीकाकृया. ख्यानेन " इच्छामि किमपि पुण्यं दुस्तरकुनिवन्धपङ्कमग्नानाम् । उद्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥” इति तदीयोक्तया च टी- काग्रन्थस्योत्कर्षः अवगम्यते । एभिरेव बावस्पतिमिधः योगसूत्रभाष्यव्याख्या, साङ्ख्यतत्त्वकौमुदी, न्यायकणिका, न्यायसूची, तत्त्वसमीक्षा, तत्त्वविन्दुः, भामती इत्यनेके प्रबन्धाः निर्मिताः। तथाचोक्तं ब्रह्मसूत्रशाङ्करभाष्यच्याख्यायां भामत्यां तैरेव - यन्न्यायकणिकातत्त्वसमीक्षातत्त्वविन्दुभिः । यन्न्यायसाङ्घययोगानां वेदान्तानां निवन्धनैः ॥ . समचैषं महत्पुण्यं तत्फलं पुष्कलं मया। समर्पितमथैरेन प्रीयतां परमेश्वरः ॥” इति । एत एव वाचस्प- तिमिश्राः गृहस्थाश्रमे मण्डनमिश्र इाने ख्यातस्य तुरीयाश्रमे सुरेश्वर इति ख्यातस्य अप- रावतारभूता इति कथा जागर्ति । एषः अर्वाचीनः श्रीमानुदयनाचार्यः तात्पर्यपरिशुद्धि नामकं न्यायवार्तिकतात्पर्यटीका व्याख्यानं , मायकुसुमाञ्जालनामक स्वतन्त्रनिबन्धनं च निबन्धयामास । एवं न्यायनये प्राचीनप्रस्थानं व्याख्यातम् ॥ अथ श्रीमद्गङ्गेशोपाध्यायः प्रत्यक्षानुमानोपमानशब्दात्मकप्रमाणचतुष्टयवादिगौतमी. यमतमवलम्ब्य , पदार्थविभागादिमन्दभात्र शेपेषु कणादमतप्रक्रियाः मटथ्य , शास्त्रा. न्तरीयविषयान् हदि निधाय, निरतिशयबामाधुरीगुम्फितं निसर्गसुन्दरनिजधारणो- भिरलकृतं प्रमाणचतुष्टय प्रामाण्यव्यवस्थापनपरं लोकोत्तरां नवोनन्यायमर्यादां प्रपञ्चय- न्तं श्रीतत्त्वचिन्तामणि नाम प्रत्यक्षादिखण्ड चतुष्टात्मकं युक्ति जालजटिलं वह्वर्थगभितं अतिसक्षिप्तपदरचना निर्मितं निखिलशास्त्रकृदादरणोयलमं न्यायग्रन्थं रचयामास । अ. स्य व ग्रन्थस्य गीरिमाणमनुभाव्य तदानीन्तनैः शास्त्रकृन्द्रिः प्राचीनन्यायग्रन्धानायव ज्ञाय अस्यैव ग्रन्थस्य व्याख्याने पठनपाठन योश्चादरोविहित । अस्यच गङ्गशोपाध्यायस्य वचस्पतिमिश्रापेक्षया अर्वाचीनत्वमगन्तव्यम् । अत एव पक्षनाग्रन्थे “मुमुक्षोः शब्दादा- भावगमेऽपि मननस्य मोक्षोपायवन सिद्धिविशेषानामतीच्या आत्मानुमानं अन एव प्रत्यक्षपरिकलि समप्यर्थ अनुमानेन बुभुत्सन्ते नर्करसिका नहि काराण दृष्ट चीत्कारण न- मनुमिमतेऽनुमातार इति वाचस्पतिवचनयोरावरोधः । अनुमित्सातद्विरहाभ्यां तदु. पपत्तेः” इति वाचस्पतिवचनोदाहरणं सङ्गच्छत । काले च" राजकीयसभासु विद्य- त्परीक्षार्थमागतैः पण्डितैः चिन्तामणेः नूतनव्याख्या ग्रथनीया” इति नियमेन बहुभिः पण्डिने वह्वयो व्याख्या अकारिषत । तथापि सत्र मुख्यतया अदरणीयकोर्टि प्रविष्टाः कतिचनैव व्याख्याः, श्रीजयदेवासश्रेण विरचिता आलोकनामकव्याख्या , श्रीरुचिदत्ते- न विरचिता प्रकाशनामकव्याख्या , श्रीमथुरानायतर्कवागीशेन निर्मिता रहस्यनामक- व्याख्या , श्रीरघुनाथाशेरोमणिना कृता दीधितिनामकव्याख्या च । आसु च व्याख्यासु श्री. रघुनाथशिरोमणिकृतदीधितिरेव अतिसक्षिप्त या अन्यूनानतिरिक्तपदसन्दर्भणेन अन- न्यसामान्यप्रतिभाविशेषविजृम्भितयुक्तिजालजादलतया चोत्कर्पस्य परां कोटिमावहती. त्यत्र न्यायशास्त्रज्ञा एच प्रमाणम् ॥ अस्याश्च दीधितिव्याख्यायाः श्रीजगदीशतकालङ्कारेण श्रीगदाधरभट्टाचार्येण च व्याख्य निरमायिषातां । अनयोर्मध्ये जागदीश्याः अनुमानखण्डः प्रायेणोत्तरदंशे पठनपाठनपर- म्पराप्रातः परिदृश्यते । गदाधरीधं तु विविधपरिष्कारजटिलं मणिदीधित्योः प्रतिपदमर्थ- वर्णनेन सौलभ्येन च दाक्षिणात्यैरत्यन्तमाद्रियते । परंतु ग्रन्थस्यातिविस्तृतत्वात् तदी. यानुमानखण्ड पत्र तत्रापि पञ्चलक्षणी , चतुर्दशलक्षणी , सिद्धान्तलक्षणं , सामान्य- निरुक्तिः , अवयवः , पक्षता , बाधः इति वाधान्तमेव पठनपाठनपरम्परायां प्रसिद्धम्। तदनन्तरं तेनैव प्रणीताः व्युत्पत्तिवादः , शक्तिवादः , प्रामाण्यवादश्च प्रायः पठ्यन्ते । गदाधरेण च स्वतन्त्रवादाः चतुःषष्टिः निर्मिता इति प्रसिद्धिः , तत्र कतिचनवास्मा- भिरुपलभ्यन्ते , बहवो लुप्तप्रायाः अज्ञातवसतयश्च नोपलभ्यन्त इत्यास्तां चिस्तरः॥ क्रमेण च मणिदीधित्योः ग्रन्थयोरपि वालानां पठनं दुष्करमित्याकलय्य सदी- याशयमनुसृत्य नितरां साहेण मणिकारोक्तमार्गेग काणादत्यायमतसङ्क्षपरूपः भा- षापरिच्छेदापरनामककारिकावळ्याख्यग्रन्थः श्रीविश्वनाथतर्कपञ्चाननेन कारिकारूपेण निरमायि । अस्याश्च कारेकावल्याः मुक्तावलीनामकं व्याख्यारत्नं तेनैव निर्मितम् । अ. स्य च मुकाबलोति नामकरणवीजमपि तदारम्भे “सदव्या गुणगुम्फिता " इति लो- केन तार्किकसिद्धाना एव मुका तामां आवलिः मुकावलिरिव विष्णोर्वक्षसि समर्पिता इति प्रतिसाद केन प्रदार्शतं , विस्तरस्तु तत्रैव द्रष्टव्यः । अनेन विश्वनाथपञ्चाननेन वा- पासनीय याच भागमा बसिपि नियनिता । सुकावल्याश्च प्रकाशाभिधं व्याख्यानं वाटऋरणाम जमाइया वरचयितुमारभ्य त सुतेन दिनकरभट्टेन समाप्तिमानिन्ये । प्रकाशस्य च तराइपयाभिधा व्याख्या श्रीगढ भट्टन विरचिता आशब्दपरिच्छेदसमा- सेः । अम्बत्युस्तके सुकावटो, दिनकरीयरामोव, प्रमा, मञ्जूपा, गला रामजटीयं इत्ये. ना व्याख्याः प्रकाशिताः । नत्र दिन कमशतिकण्ठौ यम्य कण्ठे लुटलांप जयति शितिः का काठमापं विनव इति बहधोपवार्णिन वन अविच्छिन्न पठनपाठनसम्प्रदायकत्वन चादनको वस्य गौरवं विदेल वरात्रात न लगाम्माभि नूतन नया वक्तव्यं किञ्चिदस्ति । याप्येवं मुकावल्या दिनकरीयप्रभृतयो व्याख्या प्रसिद्धाः . तथापि विचिच्य मूलभा. ववर्णनेन प्रानिषदमवतारिकादानेन अनिललितपदमन्दर्भणन व्याख्याभेदप्रकारप्रदर्शनेन न्यायमूत्राणां माध्यम् ३. कुलपास के बिलामणः. जगदीशस्य, गदाधरस्य च खो- क्तिपासाव्यवस्थापनायता उदाहरणेन च मुकावलीस्थ वाक्यानां नबीनशाबदबोय- परिकामीया वाक्याथ वर्णनन बहुजदिनकव्याच्याखण्डननच व्याख्यानान्तराणि श्री सियास्पिवित्राप्रमानानो व्याख्या निकामाशित इति व्याख्यातारतम्यपरीक्षाकु. तृहलिना मानगमंत्र प्रमाणभा | अगला विट शास्त्रिणा तर्क हदपिकायाः नृसिह- प्रकाशिकानिधानं व्यायानं विरचिनम् । मनपानाप्नो सुकाबलीटी का पट्टाभिरामशा- स्त्रिवि चिना निविस्तुना दुसह परिकारघटिना काउपत्रवत् विद्व समासु वादवेळा- यां पाण्डित्यप्रकटनायो पज्येन । अब पट्टाभिरामः नाकर्तुः नृसिंहशास्त्रिणः शिष्यः, अनेन नर्कम हव्य दीपिकायाच चिटटिया व्युत्पत्तिवाव्याख्या च विरचिताः । मजूपानन्य आमवादात लिखित इति प्रसिद्ध. परंतु अकागग्रन्थ शब्दो न स्प- शवाहिशेषगुण इनि कपी में वाम्माभिरधिगतः नरमादरम्पूर्णच मञ्जूपा मुद्रिता। हदानी न्यायदर्शनम्य दर्शनाय कतिपय पु मुख्य षु विपधेपु विगंधादाः प्रदर्यन्ते । प्रथमं तावन् गौतमोतरीया पदाशी पोडश प्रमागप्रमेनादिभेदात् । वैशेषिकनयेतु द्रव्य. गुण समासान्याविकोपममवाय में इन पदार्थाः पट । अभावरूपपदार्थः अतिरिक्तः अङ्गीक- रणीव इति न त्र्याः , तकनुरोधेन नव्यन्याय प्रवर्तकन गङ्गशोपाध्यायनापि पदार्थाः सप्त- त्यङ्गीकृत मत पयोधमानचिन्नाभगो अन्नपदार्थभिन्न नया शक्तिलाश्यादीनां अतिरिक्तप. दार्थत्यमानिमिति नुक्काबलीकारोकिरपि सङ्गच्छने । शक्तिरतिरिक्त पदार्थ इति मीमांसकाः , माश्यसनिरिक्त पदार्थ इत्यारहारिकाः , तमसः नवद्वयातिरिक्तद्रव्य- स्वामति मोमामकाः, नस्य नजोऽभावरू स्यात्न व्यत्वमिति नैयायिकाः , अमावस्या- धिकरणात्मकत्वमिनि वदान्तिनः । न्यायनर प्रत्यक्षानुमानापमानशब्दाचत्वारि प्रमाणा- नि, वैशेषिकनय प्रयवानुमाने , मीमांसाला मते प्रत्यक्षानुमानापमानशब्दार्थापत्त्यनु- पलब्धिभेदात्मामानि पद । वेदान्तिनांपने मामानकमतं नैयायिकमतं वानुरुध्य प्रमाण- विभागो बाध्यः सम्भव नही अपि प्रमाणे इति पौराणिकाः , बौद्धमते प्रत्यक्षानुमाने एव प्रमाणे , चार्वाकाणां प्रत्यक्षमा , प्रमाणविभागानुरोधन तत्तन्मतेषु प्रमितिविभागोऽ- बगन्तव्यः । तथाहि न्यायनये प्रत्यक्षानुमित्युपमितिशाब्दभेदात् प्रामत यश्चतस्रः, प्रमि- तिर्नाम यथार्थज्ञानं पुरोवर्तिनि बेटे इन्द्रियसनिकर्याजायमानं अयं घट इत्याकारकं घटविशेष्यकघटत्वप्रकारकसमवायसंसर्गकशानं प्रत्यक्षम् । पर्वते धूमं पश्यतः वह्निधूमयोः नियतसहचारक्षानवतः पर्वतो वह्निमान धूमादित्याकारिका पर्वलविशेष्यकालिप्रकारक संयोगसंसर्गकज्ञानमनुमित्तिः । गोसदृशो गवय इत्यातवाक्यं ध्रुन्या गबयेऽगृहीतशक्तिक वनं गच्छन् तत्र गवयं पश्यन् अतिदेशवाक्यार्थ स्मरन अयं गवयपदयाच्य इति प्रत्यति स एव शक्ति ग्रहः उपमिनिरित्युच्यते । गामानय यजेतेत्यादिवाक्यश्रवणानन्तरं गोकर्म- कानयनानुकूलकृतिमानित्यायः ये बोधा उत्पद्यन्ते ते शाब्दप्रमितावन्तभूताः। पीनो दे. वदत्तो दिवा न भुङ्क्त इत्यत्र देवदत्तस्य विवाऽभुझानस्य पानत्वं रात्रिभोजनं विना नोप- पद्यते तस्मात् पीनत्वान्यथानुपपत्त्या रालिमोजनं यत्कल्प्यते सा अर्थापन्तिः । अनुएल धिर्नाम अभावप्रत्यक्षं यथा भूतले घटो नास्तीत्याकारकवठाभावप्रत्यक्षस्य तत्र बटानुष लब्धिरेव प्रमाण, शने पञ्चाशदित्यत्र संभवप्रमाणं, इह बटे यक्षस्तिष्ठतीत्यत्र पतिा। प्रत्यक्षत्वं साक्षात्करोमि, अनुभवामि, अध्यक्षयामीत्यादिप्रतीतिसाक्षिक अनुमिति त्वं अनुमिनोमीत्यनुव्यवसायचंयं, उपमितित्वं उपमिनोमीति प्रतीनिखि, शाब्दत्वं च शाब्दयामीत्यनुभवगम्यं, अर्थापत्तिस्तु व्यतिरेक्यनुलानेऽन्तर्भूता, अनुपलब्धिः प्रतियो- गिसत्त्वप्रसञ्जनप्रसजितप्रतियोग्यनुपलब्धिसहकृतेन्द्रियरूपप्रत्यक्षप्रमाणेन चरितार्था, सम्भवस्तु अनुमानविशेष एव, ऐतिह्यंचाज्ञातमूलवक्तृकशब्द एचनिन्यायमसिद्धान्तः । एवं चतुर्विधायाः प्रमावाः यथार्थत्वापर पर्यायं प्रामात्वं जाम तद्वति तत्प्रकारकत्व, ईशस्य ज्ञानप्रामाण्यस्थ स्वतोग्राह्यत्वं वा परताग्राह्यत्वं वत्यत्र बहुधा विप्रतिपत्तिः क्रियते शा. स्त्रद्भिः । सर्वाण्यपि ज्ञानानि प्रमाणानीत्येव प्रथमं वृह्यते , सति तु औत्तरकालिके विष. यवाधे अप्रमात्वं गृह्यत इति स्वतोमाहात्वयादिनां मतम् । ज्ञानस्य प्रामाण्यं ज्ञानोत्पत्तिस- मये शायत एवेति न नियमः अनभ्यासदशायां जलज्ञानं प्रमा न वा इति संशयस्योदयात् इति परतोग्राह्यत्ववादिनः । अयंच प्रामाणशविचारः बहोः कालादारभ्य तान्त्रिकामा वि. वादगीभूतः । श्रूयते हि भगवत्पादश्रीमच्छङ्कराचार्याणां दिग्विजययात्रायां मीमांसक- कमूर्धन्यमण्डनमिश्राजगपिया माहिष्मी प्राप्तवङ्ग्यः आचार्यभ्यः जलानयनार्थमागताः भिः गण्डनमिश्रगृहदासीभिः निवेदितानि तदीयगृहचिह्नानि । यथा- स्वतःप्रमाणं परतः प्रमाणं कीराङ्गना बत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसानद्धा जानीहि तन्मण्डनपण्डिताकः ।। फलप्रदं कर्म फलप्रदोऽजः कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसन्निरुद्धा जानीहि तन्मण्डन पण्डितोकः । जगद्वं स्यात् जगद्धवं स्यात् कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥” इति ॥ अत्र अथमलोक वेदाः अनादितया स्वतःप्रमाणं वा पौरुषेयत्छेन परतःप्रमाण वा इत्येकाड- धः, ज्ञानस्य प्रामाण्यं स्वतः ज्ञानजनकसामग्रया गृह्यते उत परतः तद्भिन्नसामय्या गृह्यत इति विप्रतिपत्तिरित्यपरोऽर्थः । तथाहि अस्यैच परिष्कारधिशेषान् हृदि निधाय गशोपाध्यायैः तत्त्वचिन्तामणी प्रत्यक्षखण्ड प्रामाण्यवादे प्रञ्चविप्रतिपत्तयो दर्शिताः ॥ तत्र गुरुभामुरारिमिश्चात्मकत्रिविधमीमांसकसम्मतः स्वतोग्राह्यत्वपरिष्कारः तर्कसङ्ग्रह- दीपिकायामेव प्रदर्शितः “ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्य नवा " इति अन्थेन । तत्रविधिकोटिः स्वतस्त्वं, निषेधकोटिः परतस्त्वं, स्वतस्त्वं मी- मांस कानां वेदान्तिनां च, परतस्त्वं नैयायिकानां मते। तज्ज्ञानविषयकनानाजन्यज्ञानग्राह्य " । न वा इति द्वितीया विप्रतिपत्तिः । स्वाश्रयग्राहकण गृह्यत पय न वा इति तृतीया विप्र- तिपत्तिः । स्वाश्रयेण गृहात पय नवेति प्रत्येकमेव वेति चतुर्थी विप्रतिपत्तिः । यद्वा घ- टोऽयमिति ज्ञानप्रामाण्यं एतज्ज्ञानग्राह्यं नवाएतज्ज्ञानग्राहकमात्रमाा नवा इति पञ्चमी वि. प्रतिपत्तिः । एवं पञ्चविप्रतिपत्तयः प्रामाण्यवादे प्रदर्शिताः । अथ झप्त्युत्पत्तिभेदेन स्वतस्त्वपरतस्त्वयोः विचार ; ग्रन्थावलोकनव विशदीभविष्यतीति विस्तरभिया नास्माभिर्वर्णितः ॥ एवं कर्मण एव फलप्रदत्वं नतु ईश्वरस्येति मामांमकानां सिद्धान्तः तैरीश्वरान ङ्गीकारात अत एच पूर्वतन्त्र देवताधिकरण “ उपासनादों पर ध्यानमात्रमाहार्य तस्यति मिनिमतनिष्कर्षः, मम त्वेवं वदतोऽपि वाणी दुष्यतीति हरिस्मरणमेव शरणम्” इति खण्डदेवेनोक्तम् । जगढ़वं स्यादित्यस्य श्लोकस्य जगत्सत्यत्वं वेदान्तीतरमतसिद्धं, वेदान्तिना मतेतु मिथ्यायमित्यभिधायः ।। अयथार्थज्ञानं अप्रमा, अयथार्थत्वं नाम तदभावयति तत्प्रकारकत्वं तच्च सपा परतोग्राहामेव । सर्व ज्ञानं प्रमा अप्रमेव नास्तीत्यख्यातिवादिनः प्राभाकराः, तन्मते शुक्तो क्वचिद्र जतार्थिप्रवृत्तिः रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव निर्वहति न तदर्थ शुक्ती इदं रजतमित्यकारकशानाङ्गीकारः प्रवृत्तिं प्रति इष्टभदाग्रहस्यव कारणत्वाङ्गीकारात । वंद्रान्तिनां मतं तु शुक्तिरजतादिभ्रमग्य संसारकालीनवाविषयमातिमासिकरजतादिवि. पयकत्वं, तथा च तादशभ्रमकालेऽनिर्वचनीयरजत विषयीक्रियत इति अनिर्वचनीयख्या- तिवादिना वेदान्तिनः । नच रजतोत्पादकानां रजताक्यवादीना अभावे शुक्ती कथं रजत- मुत्पद्यत इति वाच्यं, नहि लाकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका किंतु विलक्षण व तथाहि काचादिदोपदृपित लोचनस्य पुरावर्तिद्रव्यसंयोगात् इदमाकारा चाकचि. क्याकारा काचिदन्तःकरणवृत्तिरुदति तस्यां च वृत्ती इदमंशावच्छिन्नं चैतन्यं प्रतिवि. म्बत तत्र वृत्तः बहिनिगमेन इरमंशावच्छिन्नचैतन्यं वृत्त्यवच्छिन्नचैतन्यं प्रमातृचैतन्यं चा. भिन्नं भवति । ततश्च प्रमातृचैतन्याभिन्नविषयचैतन्यनिष्ठा शुक्तित्यप्रकारिका अविद्या चाकचिक्यादिसादृश्यसन्दर्शनसमुद्बाधितरजतसंस्कारसध्राचीना काचादिदोपसमय- हिता रजतरूपाकारंण रजतज्ञानाभासाकारण च परिणमरा इत्यनिर्वचनीयख्या- तिवादः । शशविषाणादिवदत्यन्तमसदेव वस्तु प्रतीयत इत्य सत्ख्यातिवादिनो मा. ध्वाः, तः ज्ञानस्य विषयसत्ताव्याप्यत्वानङ्गीकारात् । रामानुजमतानुयाधिनस्तु स्वप्ने भ्रम च सत्यमेव रजतादिकमुत्पद्यते, अत एव च तत्प्रयुक्तसुखदुःखे अप्यनुभवसिद्धे इति सख्यातिवादमङ्गीकुर्वन्ति । नवायिकास्तु प्रवृत्ति प्रति इष्टसाधनताज्ञानस्य हेतुत्वात् स. त्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्ता- चपि रजतार्थिप्रवृत्तिजनकत्वेन विशिष्टज्ञानस्थच कल्पनावश्यकतया शुक्ति विशेष्यकर जतस्थप्रकारकं ज्ञानं अङ्गीक्रियत इत्यन्यथाख्यातिवादमगीकुर्वन्तात्यास्तां विस्तरः ॥ पुस्तकस्यास्य च मुद्रणविषये मातृकाप्रदानेन उपकृतवद्भयः कुम्भकोणवासिश्रीनि. वासपाटाचार्येभ्यः मन्सालक? गोविन्दाचार्येभ्यः, विल्लियम्बाकं नरसिंहाचार्येभ्यः, श्रोत्रियं नावल्पाकं रामानुजाचार्येभ्यः, वाराणसीस्थराजकीयसंस्कृतपाठशालामीमांसो- पाध्यायश्रीचिन्नस्वामिशास्त्रिभ्यश्च निरतिशयं कार्तस्यमावेदयामः ॥ इति सर्वत:शिवम् ।। मैलापूर , मडास. सि. शङ्कररामशास्त्री २८-९-१९२३ एडिटर . ९५ / परामर्शः विषयानुक्रमणिका विषयः पार्थम् विषयः पार्श्वम् प्रत्यक्षखण्डे प्रथमपरिच्छेदः १-२५८ पड्डिधलौकिकसन्निकर्षनिरूपणम् अलौकिकसन्निकर्षविभागः मङ्गलवादः १ ईश्वरानुमानम् सामान्य लक्षणाप्रत्यासात्तिः पदार्थविभाग: ज्ञानलक्षणाप्रत्यासत्तिः शक्तिसादृश्यखण्डनम् योगजलक्षणाप्रत्यासत्तिः द्रव्यविभागः अनुमानखण्डः ४७१-५३८ तमाखण्डनम् ९३ अनुमितिनिरूपणम् गुणविभागः कर्मविभागः ९७ पूर्वपक्षव्याप्तिः ४८० सामान्यनिरूपणम् १७ सिद्धान्तव्याप्तिः ४८३ विशेषनिरूपणम् ११९ पक्षताग्रन्थः समवायनिरूपणम् १३० हेत्वाभासविभागः अभावग्रन्थः १४५ अनैकान्तिकविभागः साधर्म्यग्रन्थः १६८ साधारणः असाधारणः कारणत्वनिरूपणम् १८९ अनुपसंहारी अन्यथासिद्धिनिरूपणम् २०६ विरुद्धः वैधर्म्यनिरूपणम् २१५ आसिद्धिः प्रत्यक्षखण्डे द्वितीयपरिच्छेदः२५९-४७० सत्प्रतिपक्षः पृथ्वीग्रन्थः उपमानखण्ड: जलग्रन्थः ५३९-५४४ तेजोग्रन्थः ३३५ उपमितिनिरूपणम् वायुग्रन्थः ३५० शब्दखण्ड: ५४५-६४८ आकाशग्रन्थः ३६३ शक्तिस्वरूपनिरूपणम् कालग्रन्थः ३७० शक्तिग्रहकारणानि दिग्नन्धः ३७८ जात्याकृतिविशिष्ट व्यक्तिशक्तिवाद: ५६९. आत्मवादः ३८१ पदविभागः ५८२ बुद्धिविभागः ४१२ लक्षणानिरूपणम् अनुभवविभागः ४१९ आसत्तिः पड्डिधप्रत्यक्षनिरूपणम् ४१९ योग्यता त्वदमनःसंयोगस्य शानकारणत्वनि- आकाढा रूपणम् ४२५ स्मृतिनिरूपणम् निविकल्पकाननिरूपणम् ४३१ मनोनिरूपणम् बाधः विषयः गुणखण्डः गणसामान्यलक्षणम् मूर्तगुणाः अमूर्तगुणाः मूर्तामूर्नगुणाः अनेकवृत्तिगुणाः एकैकवृत्तिगुणाः विशेषगुणाः सामान्यगुणाः द्वीन्द्रियग्राह्यगुणाः बाहककन्द्रियग्राह्यगुणाः अकारणगुणपूर्वकगुणाः कारणगुणपूर्वकगुणाः कर्मजगुणाः असमयायिकारणगुणाः पार्धम् | विषयः पार्थम् ६५१-८५४ परत्वापरत्वे ७२८ बुद्धिः ७३२ संशयनिरूपणम् ७३४ प्रामाण्यवाद ७४७ व्याप्तिग्रहोपायनिरूपणम् ७६६ उपाधिविचारः ७७२ वैशेषिकमतखण्डनेन शब्दोपमानयोः पृथक प्रामाण्यव्यवस्थापनम् ६१.७ अनुमानत्रैविध्यम् व्यतिरंकव्याप्तिनिर्वचनम अर्थापत्यादीनां पृथक्प्रामाण्य- निरसनम् ७२६ ६६० सुखं इच्छा रमः ६६६ हपः प्रयतः ६७३ गुरुत्वं ६७३ दवत्वं गन्धः स्पर्शः पाक जत्वनिरूपणम् पाकप्रक्रिया संख्या परिमाणं पृथक्त्वं संयोगः विभागः ८३८ ६७८ | संस्कारः अदृष्टं ७०६ शब्द ७१६ गङ्गारामजटीयं दिनकरीयटिप्पणं८५५-८७८ ७१६ प्रतिबन्धकतावादः ७२१ कारिकावली ८८२-८८६ श्रीगुरुचरणारविन्दाभ्यां नमः। कारिकावली। मुक्तावली प्रभा-मञ्जूपा-दिनकरीय-रामद्रीयसमन्विता । नूननजलधररुचये गोपवधूटीदुकूल चोराय । तस्मै कृष्णाय नमः संसारमहीरुहस्य वीजाय ॥ १ ॥ चूडामणीकृतविधुर्वलयाकृतवामुकिः । भवो भवतु भव्याय लीलाताण्डवपण्डितः ॥ १ ॥ प्रभा. कामाक्षी पदपायोजे जप्त्वा मुक्तावळी प्रमा। श्रीरायनरसिहाग्यपण्डितेन चिकीर्यते ॥ तत्र प्रारिसितग्रन्थसमाप्निविरोधिविन्नव्यूहविश्वसनविचक्षणां परमेश्वरप्रार्थनां आदी निवः नाति– चूडामणीकृतेति ॥ अचूडामणि: चूडामणिः संपद्यमानः कृतः चूडामणीकृतः, चूडामणीकृतः विधुः येन रा तथैत्यर्थः । एवं वलयाकृतेत्यत्रापि विग्रदो ज्ञेयः । ननु अशिरोभूषणस्य विधोः परमेशरशिरोभूएणत्ववर्णने मजपा. प्रणम्य दक्षिणामूर्तिमाणगुणलक्षणम् । मुक्तावळीस्थवाक्यार्थनिरुक्तिः क्रियते मया ॥१॥ मुक्तावळीमनेकपानटीकादुरुक्तिधूलिमलान् । गोपायतादियं मे तार्किक गिद्धान्तरत्नमऋषा ॥ २ ॥ अनिदम्पूर्वगृहांनैर्घटितां पट्टाभिरामकृतिनेमाम् । मञ्जूषां युक्तिमणिभिगदत्ता कोऽपि गोपिका जारः ॥३॥ भाषापरिच्छेदव्याख्यानमारभमाणी विश्वनाथपञ्चाननः स्वेटदेवतां प्रार्थयते-चूडामणीकृतेति ॥ दिनकरीयम् । लक्ष्मीपादयुगं प्रणम्य पितरं श्रीबालकृष्णाभिध भारद्वाजकुलाम्बुधौ विधुमिव श्रीगौरवास्याम्बुजात् । ज्ञात्वाऽशेयमतं मितेन वचसा सिद्धान्तमुक्तावली- गूढार्थीस्तनुते यथामनि महादेवः परेषां मुदे ॥ १ ॥ रामरुद्रीयम् । तातस्य तकसरसीमहकाननेषु रामेश्वरस्य तरणेश्चरणे प्रणम्य । श्रीरामरुद्र मुकृती कृतिनां हिताय लीलावशास्किमपि कौतुकमातनोति ॥ जाने कदाचिदपि नैव शिवस्वरूपात्तातात्पुनः परमदैवतमन्यदत्र । तस्मादिमां कृतिमिहाघतरङ्गिीत्वात्पाद्याय तच्चरणयोः परिकल्पयामि ॥ तरङ्गिणीयं सफलोक्तिवाचा मुदे बुधानां तरसा विदे च । भूयात्सदालं निखिलाण्डभाण्डकीर्तिप्रभाजातविभूषितानाम् ॥ सिद्धान्तमुक्तावलीव्याख्या चिर्का महादेवः प्रारिप्सितग्रन्थविघ्नविधाताय कृतं तातनमस्काररूपं मङ्गलं शिष्यशिक्षार्थमादौ निबध्नाति--लक्ष्मीति ॥ गूढार्थास्तनुते ॥ विस्तारयात्यर्थः । अर्थस्य विस्तारो जावयम्य वा परमेयमन व प्रयोजनासावः । । । परमेस्यामाधारणमा यातना पन्द्रयामा यो नदी मिलायम । चामकिलाविला!ि | त्रिपुर हालाकि यानिमायगाम - 1 पर सवेन नरनि.मामय प्रतिगामी बी 11/14 निमिन प्रतिवाद गरिति- लानि ॥ माया ना नि त । fuT: 11: । पाना 1.101. . मजपा. ।१।२१ गिधाडामणिः कृतः नाम। मिति निय..:: गर निगा। गंगागिन - नियनिशि वारकनामवन्ध। मान ली व्यापार वाचनः । नामाधावसापि चिदान्वयन काराना । उपादान नार यानपनापविनायकमन य मार्ग का नाम नदिभित्र निवार्थः । तम्य नायडामविपदा पूर्व राममित्वकप चमाभिमायागायनशिप नादाय- गंबन्धनान्यनः । नथान नागना नवनिशिकायुपादान नागदाभिनास्ताव गाताया- वदनिका बा पूर्वनालाबन्टिन च्यागिन्यामा व वानिया का मालासचिव रामणिः इति वा जन्म- बांधः । चापागारपालिकामा नयापारम्य वा चपनागिन्यवांगनवादकत्वमक्षनम । नतिजा अमनमामिलामात्र एव । निर्वाह का मानननीय र स्पा संबन्धविशपमप. स्वपनियोजकल वा निरिकन्य, ग न धनना चाचित मेय, स्वप्रयाय भावनिनागिन्या या नियमायमिति अथवाच टामणि पदाथम्य पर्व कालान्तर मागिन्चामाववनम्तादन मणिरदाश न्ययः । नाम च म्वनिष्टधर्मप्रयोजकत्व पनिवर्वादकत्वगंवन्धन धान्यर्थमन्वयः । स निकातिमाः नदोष दानामा। कम निवाथतावन्द . या व्यापाररूपम्नदा पपई यथावत्वपम । तथा च पूर्व कालाच किलाच दारागः । गिन्यानायव दाभाई यथटानयानी ननिष्टधर्मग्रन्थ निक' या करिमन दुपा मान मिान नाटशव्यापार प्रयोज्य धर्मवा- निति वा बोधः । न च धर्मथलागयोगित्यमब । अपवादामणिपदार्थ निशान्तानिशाणचम युपेयते । तथाच पूर्वकालावलिटन यूटामयागिन्याभाव वमन्त्री गिविशिष्निवार क.व्यापारयो। यधमवानिति बो- धः । यद्वा अवसामाणिरित्यम्य जुटामणिः केनाय च न पम्प जन्यिनार्थकत्वमुपयन । तथादि । चामणी. कृतविधरिचतत् कृत्स्नमव शुगपदा विगहान नदाउन्टाणि श्रदामा : कता विपनात विग्रहवाव निप. यन । नबावडामयिरित्यय येन चडामणि : कन इत्यम्य च विसरदार्थ एकत्र यामति सलाऽन्वयः । योल्यत्र तृतायाथः कर्तृत्वम । न च कुलान्यश साक्षसत्याग, व्यापारमन न्याय च कनिम्पम् । तथाच पूर्व काला- निच सामणिन्वाभाचवद भन्नचहा मणिवांबसिनियाद कय दायक कन्युपादानामिमग्नविवाह कनिष्टकृति - जन्य व्यापार प्रयोव्यधर्मवभिना या विमुस्लिन्य यः । यत्र नु चटामणीकल इलेनाबदब विगृह्यन नत्राचटाणिव आणिः कृत दनि विग्रहवः १२५ चहाणि: कुल इल्यन ने को विशिष्टाय: प्रत्याव्यते। अच्छागणिरित्यत्र तु यदि चामणित्वं चटामणिशब्दार्थः गाजर्थश्च पर्वकालावच्छिन्नाभायानित्युच्यत, तदाऽच छागणिरित्यनेना- ये को विशिधार्थः । यदि य चढामणिपदमेव पर्वका लावा टन चामणिबभावच लाक्षणिक नजपद तात्पर्य ग्राहक- दिनकर्गयम. तत्र तावदापारि छदव्याख्यानं चिक. पु: विश्वनाथ पञ्चानना निविनपरिसमाप्तय कनस्य चनिदशरूपम- अलस्य शिष्या अप्येवं कुरिति शिष्यशिवाय निवन्धनं कुवनाश्च प्रार्थयते-चूडामणीकृतेति ॥ लीले- गमरुद्रायम नाम नाना जनसम्बन्धः । म च सम्बन्धः प्रकृतं म्वविषयकज्ञानयन्त्रमवेति भावः तत्र तावदिति ॥ निपातो वाक्यालङ्कार । शिष्या अप्येवं कुर्युरिाति ॥ अत्रेनिशब्दम्य उक्ता कारकाभिप्रायोऽर्थः । इति- शब्दम्याव्य यतया नृनी यान्तन्वेन शिष्या अप्येवं कुरित्याकार काभिप्राय गत्यर्थः पर्यवगितः । पातेन शिया अप्येवं कुर्युरिन्याकारकज्ञानेच्छाशब्दानां शिप्यशिक्षानान्मकनया, कुयुरितिशिष्यशिक्षाय इनि ग्रन्थासंगतिः, मुक्तावळी-भा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. फलितोऽर्थः । शृङ्गारभावजक्रियाया एव लीलात्वात् । तथाच अवश्य कर्तव्यं नतनं भूषणं विना न शोभत इति मञ्जूपा. मित्युच्यते, तदाऽचूडामणिरित्वस्य न शाब्दबोधजनकत्वं, किन्तु पदार्थोपस्थितिमात्र जनकत्वम् , कविदित्यादि. पदार्थान्तरमध्याहृत्य तदर्थे अचूडामणिरित्यस्य चुडामणिः कृत इत्यम्य कामात गत्या अन्वय इति वास्तु । यद्वा अन्डामणिश्रामणिः कृतो विधये नेत्यत्र अचूडामणित्वविशिष्टे विधी येन चूडामणिः कृत इत्यस्यान्वयः । अचूडामणिश्चडामणिः कृत इत्यतावन्मात्रविग्रहे स्वच्टामणित्वविशिंत्र अध्याहतकश्चित्पदाथै तदन्वय इति त एन पदकल्पाः । तत्र प्रथमकल्प हारीकृतमौक्तिको मालाकार इत्यत्राहारो हार: कृतानि मौक्तिकानीति विग्रहो नोपपद्यता कृतशब्दस्य विशेष्यनिन्नतया अहारपदममानलिजकचन कस्यापत्तेः। यत्पदाथस्य यत्पदार्थेऽभदसंबन्ध- नान्वयः, लयोम्समानलिश्वचन कत्व नियमान । तत्र हि सन्दर्भविशेषविशिष्ट मक्तिकसमुदायो हारशब्दार्थः । पूर्वकालावच्छिन्न सन्दर्भविशेषाभाववान अहार शब्दार्थः । नथाच सन्दर्भविशेषविशिष्टमौक्तिकसमुदायनिर्वाहक - यस्क कव्यापारनिवर्तनीयधर्मवभिन्नी यः पूर्वकालावच्छिन्नसन्दर्भविशेषाभाववान तदभिन्नानि मौक्तिकानीति प्रथमकलपरीत्या बोयो वाच्य इति । किन्तु अहारो हारः कृतः मौक्तिकानि येनत्यव तत्कणे विग्रही वाच्यः । एवं हांगकृतानि मौक्तिकानि मालाकारणत्यत्र हा कृतानीयस्य अहाग हारः कृत इत्येव विग्रहो बाल्यः । द्वितीयादिकल्पेषु तु हारीकृतमौक्तिक इति कृत्हविग्रहे ऋतशब्दार्थस्य मौक्तिक शब्दार्थ एवाभेदेनान्वयात्तस्य तत्समानलिङ्गवचनकता । हारीकृतानि मंतिकानील्यन हागकृतानील्येतदिनहे. कृतशब्दाभेदान्वयिविशंध्य- वाचक्रपदान्तरागमभिव्याहारऽपि विशेष्यनिन्नपदानां विशेष्यवाचकपदासमभिव्याहारे स्वान्वययोग्यसनिहित- वाक्यान्तस्थित पदसमानालङ्गवचन कनास्वाभाव्यन कृतशब्दस्य भौतिकशब्दममानलिङ्गवचनकता। एवं कश्चि- दित्यादिशब्दान्त राध्याहार पक्षेऽपि भवनानां यत्प दोपस्थितार्थपरामर्शिन्वं तत्पदममानलिङ्गवचनकत्वनिय- दिनकरीयम . ति ॥ इदं च विशेष्य, सातः समानपुनगन्तत्वदोषः । वस्तुतस्तु विधाः किमिति चूडामणीकरण, किमध रामद्रीयम् . स्वकर्तव्यत्वेन ज्ञानस्यत्र शिक्षाशब्दार्थत्वादिति निरस्तम् । समाप्त पुनरात्तत्वमिति ॥ क्रियान्वयन शान्ताकाम्य विशेष्यवाचकपदस्थ विशेषणान्तरान्त्र यार्थ पुनरनुसन्धान समाप मुनरातत्वं काव्यदोषः । प्रकृते हि वृद्धामणीकृतविधुबलयीकृतवा मुकिः भवो भव्याय भवत्वित्येतावनाऽन्वयवो नत्र भवपदस्य शान्ताकाङ्कतया उत्तरत्र विद्यमानलीलाताण्डवपण्टिन इति विशेषणस्यान्वयार्थ स भवः पुनः कीदृश इत्याकालासम्पादनाय भवपदेन भवस्मरणस्यावश्यकतया भवति समानपुनरातत्वं दोप इति भावः । ननु जानितद्भिनप्रवृत्तिनिमित्तकमब्दानां जातिप्रवृत्तिनिर्मितकमेव विशेष्यवाचक मिति नियमः, अन्यथा नायोत्पलमिन्यादिव पलनालमित्यादरपि प्रयोगस्य प्रसङ्गात , तथाहि सभासविधायकमूत्र याप्रथमान्त- पदनिर्दिष्टं तत्समागे पूर्व निपनतानि नियमः, विशेषणं विश यति कर्मधाग्यविधायकसूत्रे विशे- पणवाचकपदस्य प्रथमान्तपदनिदिष्टत्वात्पूर्वनिपाननियमः, नीलोत्पलयाविशेषणविशेप्यभाव नियामकाभा- थे उत्पलस्य विशेषणत्वविवक्षया उत्पलनीलामिति प्रबोगः स्यादेव । तम्माजातिप्रतिनिमित्तका- पलपदस्य विशेष्यवान्चकन्ध मेवल्यवश्यम किरणीयं । तथा च शिवशरीरवृत्तिजातिविशेषप्रतिनिमित्तकस्य भवशब्दस्य विशेषणपरत्वानुपपत्तिः, न च भवः सबै जानाजाति प्रतीत्यनुपपत्तिः अवच्छेदकतासम्बन्धन ज्ञानवत्ववोधकत्वस्यश्वरज्ञानस्य किञ्चिदनाच्छन्नयन स्वीकतुमशक्यत्वादिति वाच्यम् , स्वाश्रयावच्छिन्न- त्वसम्बन्धन तादृशबैजाल्यविशिष्टयतनस्यैव भवपदार्थत्वोपगमान । स्वाध्यावच्छिन्नत्वं च स्वनिष्ट- कासाधारणकारण यनवत्वसम्बन्धेन स्वाश्रयविशिष्टत्वमिति बोध्यम् । नकव्यक्तिकन्याद्भवबन्न जातिरिति चाच्यम्, कल्पभेदन शिवशरीरस्यापि भिन्नत्वात् । न न भवत्यस्माजगादति व्युत्पत्त्या जगत्कारणत्वमेव भवपदप्रवृत्तिनिमित्तं न तु जातिविशेष इति वाच्यम् योगादेवलीयस्त्वादित्यभियुक्तोक्त्या शांघोपस्थितिककारिकावली अभा. लोकगत्या भूषणवत्वस्य वक्तव्यतया त्रिपुरसंहारादेः नर्तनानुपयोगिन्चे न तदप्रतिपाय नर्तनोपयोगितया विधु- वामुक्यो: शिरोभूपणवहस्त कङ्कणत्ववर्णनपूर्वकं परमेश्वरस्य चुदामणीकृतविधुत्वा। दकं उक्त इति नांत- मजपा. मेन कानिचिदिति नपुंसकबहुवचनान्तपदमेवा याहव्यमिनि तत्पदसमानलिङ्गवचनकता कृतशब्दस्य । अथ समासाथ उच्यते । तत्र केचित प्रकृत्यर्थतावच्छकाभूनं चुडामणित्वं विप्रत्ययार्थः । पूर्वकालावच्छिन्नस्त्र- निष्टाभावप्रतियोगित्वाचेयत्वोभयसंबन्धन तत्र प्रकृत्यर्थम्यान्वयः । तथाच पूर्वकालावन्छिन्नस्वनिष्ठाभाव- प्रतियोगित्वाधेयन्याभयसंबन्धन चुडामणिविशेधित यच्चुडामणित्वं तदनुकूलकृत्युपादानमिति, तत्प्र- योजकव्यापारप्रयोज्यधर्मवानिति वा निष्टान्तजन्य वायः ॥ अभूततद्भाव स्विस्त्यिनुशासनान अभू- तम्य पूर्वकालावच्छेदेन प्रकृत्यर्थतावच्छेदन अकल्यथनावच्छेदकाभाववतः तद्भावः प्रकृत्यर्थतावच्छेदक- धर्मः तस्मिन्वान्थे विनत्ययः स्थादित्यर्थः । अत्राभूतन्यांशस्तुावत्तिवेद्यतया संसर्गमयादया भागते । यद्वा । अभूनः पूर्वकालावच्छेदन प्रकृत्यनिष्टाभावप्रतियोगी पन्तद्भावः प्रकृत्या साधारणधर्म इत्यर्थः । अत्र कल्पेऽप्यभूतत्वांशम्सगमर्यादया लभ्यन पत्र । परन्तु तुल्यवित्तिवव्यताश्रयणमन्तरणकोपपद्यत इत्याहुः । एतन्मते व्यासमनासयोस्समानार्थकत्वं वियते । यद्यपि राज्ञः पुरुषो राजपुरुष इत्लनापि न व्याससमासयोम्समानार्थकत्वं. निरूपितत्वसंबन्धन राजबिपितस्वत्वप्रकार काश्रयतासंसर्गकपुरूपविशेष्यक. बोधस्य व्यासवास्येन, गजनिरूपित स्वत्वाथग्रनकारकनादात्म्य संसर्गकपुरूपविशष्य कवोधस्य समासवाक्य ना- दयात् । तथाप्याश्रयतया स्वत्वस्य, आश्रयस्य वा तादात्म्यनान्तगप्रकारपि तद्वारा राज्ञः पुरुषांश प्रकारत्वमा क्षतमेवेति तावता तयोम्ममानार्थकत्ववादोऽ युपपद्यते । नचेह नथा संभवाति ध्येयम् । वस्तुतस्नु पूर्वका- लानचूडामणिचाभाववान् चिप्रत्ययार्थः । बृद्धामभिपदार्थस्य चामंयोगिवविशिष्टस्य निर्वाहकतासंब- न्धेन कृधात्वर्थव्यापारेऽन्वयः। निवर्तनीयधर्मवात्रिष्ट्रार्थः । तस्व विप्रत्ययार्थ पूर्वकालावच्छिन्नचूडामणित्वा- भाववति तादात्म्येनान्वयः । तथाच चूद्रासंयोगित्वविशिष्टानिवाहकव्यापागनिवर्ता यधर्मवदाभन्नपूर्वका- लावच्छिन्नचूडामणित्वाभाववानिल्याकारकवडामणीकृत इनि वाक्य जन्य बोधः । व्युत्पत्तिवैचित्र्येण च वि. प्रत्यय प्रकृत्यर्थस्य चि प्रत्ययोत्ताधात्वर्थ, निष्ठायस्य विप्रत्ययार्थ चान्वयम्बा कार बाधकामावात् । अनेन च समासार्थन प्रार्थामकदर्शितविग्रह वाक्यार्थीऽनुरुध्यते । अमृततद्धाय विरिति सत्रम्य अभुतः पूर्व कालावच्छि- नर्मिनिष्ठाभावप्रतियोगी, तद्भावः प्रकृत्यर्थतावच्छेदकधमः विप्रत्ययवाध्य इत्यर्थः। पूर्वकालावच्छिन्न प्रकृत्यर्थ- तावच्छेदकाभाववतः विप्रत्ययवाच्यत्र तुन्यवित्तिवेद्यतया पूर्वकालावच्छिन्नधामनिष्ठाभावप्रतियोगित्वविशिष्ट- प्रकृत्यर्थतावच्छेदकधर्मस्य निबग्रलयो यत्वमक्षतमबनि न तद्विरोधः अथवा अभूतत्वमेव निवप्रत्ययार्थः अभूतत्वं पूर्व कालावच्छिन्नभिनिष्ठाभाव प्रतियोगित्वं, तच्च प्रकृत्यर्थतावच्छेदकीभूतचूडामणित्वेऽन्वति । तथाच पूर्वकालावच्छिन्न धार्मिनिष्ठाभावप्रतियोगि यच्चूडामणित्वं तद्विशिनिबाहकव्यापार प्रयोध्यधर्मवानिति बोधः । इदानी दर्शितविग्रहवाक्यार्थः पर्यवसानगलानुरुध्यते । प्रकृत्यर्थतावच्छेदकान्वितम्य पूर्वकालावच्छिन्नधर्मि- निष्ठाभाव प्रतियोगित्वस्य चिचग्रत्ययवाच्यत्व तद्विशिष्ट प्रकृल्लर्थनावचन्द्दकम्य च विनत्ययान्तबोध्यत्वमक्षत- मिति न तदनुशाराविरोधः । पूर्वकालावारिछन्द चूडामणित्वाभाव एव वा चिनत्ययार्थः । तस्याश्रयतासंबन्धन प्रकृत्यर्थेऽन्वयः । पूर्वकालावच्छिन्नचूडामणिवाभाववान्वा तदर्थः । तस्य तादात्म्येन प्रकृत्यर्थं अन्वयः । दिनकरीयम् . वा वायु कवलयाकरणमित्याकाला यां, निराकाङ्कप्रतिपत्तिन गंगवतीति, लालत्यादिविशेषणानुक्तो विवक्षि- समद्रीयम् . रूढयर्थमादाय शान्ताकाहान्वयबोधीपपत्तो विलम्यापस्थितिकयोगार्थमादायान्वयवोधानुपादाने समाप्तपुन- रात्तत्वदोषस्यावश्यकत्वादित्यत आह-वस्तुतस्विति । इत्याकाङ्क्षायामिति । सत्यामिति शेषः । निराकाङ्क्षप्रतिपत्तिन सम्भवतीति । स्वोत्तरानुत्पन्नाकाङ्क्षाकशाब्दबोधो न भवतीत्यर्थः। विवक्षि- -मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. शङ्कावकाश इति भावः । एतेन भवपदार्थपरमश्वरस्य नर्तनवत्त्वप्रतिपादनंन सन्तुष्टत्वलाभात शास्त्रमेव भक्तानां मज़पा. इदानी दर्शितद्वितीयविग्रहवाक्यार्थी निरावाधमनुरुध्यते । सूत्रार्थोऽप्येतदनुसारेण स्वयमूहनीय: । यदा । निवप्रत्ययार्थस्य पूर्वकालावच्छिन्नचूडामणित्वाभाववतः तादात्म्यसंबन्धन निष्पार्थविशे पणत्वमभ्युपेयते । तथा च पूर्वकालावच्छिन्नचूडामणित्वाभाववदभिन्नश्रुडामणित्वविशिष्टनिर्वाहकव्यापार प्रयोज्यधर्मवानिति बोधः । इ- दानी दर्शिततृतीयविग्रहवाक्यार्थोऽनुरुध्यते । मूत्रार्थस्त्वस्मदुपदर्शितप्रथमकल्परीत्या प्रत्येतव्यः । परम्वन कल्पे, विधुः चूडामणीक्रियत इत्यादावगतिः । आख्यातार्थ कर्मत्व विप्रत्ययार्थस्याऽभेदेनान्वयासंभवात् । व्युत्प- त्तिवैचित्र्येण तत्र बिप्रत्ययार्थस्य आख्यातार्थ कर्मत्वे आधेयतासंबन्धनान्वय इति वास्तु । चतुर्थविग्रहवा- क्यार्थानुरोधेन समासार्थस्तु न संभवत्येव । तत्र हि विप्रत्ययार्थस्य पूर्वकालावच्छिन्न चुडामणित्वाभावत्रतटा- मणिपदसमभिव्याहृतकृतपदार्थस्य, चूडामणिविशिष्टनिर्वाहकव्यापारप्रयोज्यधर्मवतश्च न परस्परान्वयवोधः। किंतु चूडामणीकृत: विधुरित्यत्र विधुपदार्थ तयोरुभयोरे कत्र द्वयामिति रीत्यान्वय इति वाच्यं । तच्च न संभवति विप्रत्ययार्थस्य चूडामणिपदकृतपदघटितसमासार्थसापेक्षवेन तस्य समासमध्य निवेशानुपपत्तेः । नच परस्प- रान्वयित्वलक्षणसापेक्षत्वविरहेऽपि धवखदिरों छिन्धि इत्यादाविच एकक्रियान्वयित्वलक्षणं सापेक्षत्व- मास्तामिति वाच्यम् । तथापि चूडामणीकृतं पश्ये न्यादी द्वितीयाविषयतायामेव चिप्रत्ययार्थस्य निग्रान्तार्थस्य च पृथगाधेयतासंबन्धेन अन्वयस्य वक्तव्यतया पूर्वकालावन्निछन्न चडामाणित्वाभाववान चूडामणित्वविशिष्टनिर्वाह कव्यापारप्रयोज्यधर्मवतोऽन्यस्स एव वेति संशयनिवतकतायास्तद्वाक्यजन्य- शाब्दबोधस्यानुपपत्तेः । यत्र निशान्तार्थस्य अभेदान्वययोग्यवि शेप्य वाचकपदान्तरसमभिव्याहारोऽस्ति तत्र विप्रत्ययार्थस्य निष्टान्तार्थस्य च पदान्तरार्थे तादात्म्येनान्वयः यत्र स नास्ति तत्र बिप्रत्ययत्राच्याथस्य निष्ठा) तादात्म्येन विशेषणत्वमन्युपेयते तथैव व्युत्पत्तिस्वीकारादित्युक्तौ तु न दोपः । एवं दर्शितपञ्चमक- ल्परीत्यापि शाब्दयोधो युज्यते । चुडामणीकृतो विधुरित्यत्र तादात्म्यन च्चिप्रत्ययार्थपूर्वकालावच्छिन्नचूडाम- णित्वाभावविशिष्टे विध्वर्थ निष्ठायस्थ विशेषणत्वं । यत्र विशेष्यवाचकपदान्तरसमभिव्याहारो नास्ति तत्र निष्टार्थ एव विप्रत्ययार्थान्वय इति वक्तुं शक्यत्वात् । परन्तु समासमध्यनिविष्टकिन्चित्पदार्थविशिष्ट पदान्तरार्थ तत्समासनिविष्टेतरपदार्थान्वयो न कचिदानुभाविक इति प्रतिभाति । वस्तुतस्तु प्रकृत्यर्थतावच्छेदकीभूतचूडा- मणित्वमेव च्चिप्रत्ययार्थः । तन्न प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । शब्दमाधुत्वमात्रार्थ करवं वा प्रकृतेरियत चूडामणीकृतो विधुरित्यत्र विश्रुपदं पूर्वकालावच्छिन्नचूड़ामणित्वाभावाशिष्टविधुलाक्षणिकं निष्टार्थो निवर्तनीय- धर्मवान् । तथाच चूडामणित्वानुकूलव्यापारनिवर्तनीयधर्मवदभिन्न : पूर्वकालावच्छिन्न चडामणित्वाभावविशिष्ट विधुरित्यन्वयबोधः । विशेष्यवाचकपदान्तरसमभिव्याहारविरहस्थले तु निवर्तनीयधर्मवान् पूर्वकालावच्छिन्न- चूडामणित्वाभावांश्च पृथनिष्टायौं व्युत्पत्तिवैचित्र्यादेकपदोपात्तयोरपि तयोः परस्परमन्वयः । तथाच चूडामणि- दिनकरीयम्. तान्वयबोधाभावान्नायमत्र दोषः । उत्थाच्याकाझ्या विशेषणान्वय एव तत्प्रसरादिति । लीलया ताण्डवं नृत्य रामरुद्रीयम . तान्वयवांधेति । विशष्यवारकपदेन, निरुक्तनिराकाहान्वयबोधजननोत्तरं विशेषणान्तरान्वयार्थ, विशेष्यवा- चकपदस्य पुनरनुसन्धानं समाप्तपुनरातत्वमिति समाप्तघुन गत्तत्वलक्षणघटकत्वेन विवक्षितो वो निराकाङ्क्षा- न्वयबोधस्तदभावादित्यर्थः । लोलत्यादिविशेषणानुक्ता वित्यनेन तादृशविशेषणोक्तो तादृशावशेषण सहित. तरवाक्यजन्यान्वयबोध एव विवक्षितान्वयबोधो भवतीति चितम् । नन्वेवं समाप्तपुनरात्तत्वं कापि दापो न स्यात् शाब्दबोधमाने आकाङ्गायाः प्रयोजकत्वेन विशेषणान्तरान्वयार्थ स कीदृश इत्यादियत्किञ्चिदाकाङ्क्षा- याः कल्पनीयतया क्वापि निराकाप्रतिपत्तरसंभवादित्यत आह-उत्थाप्याकालयति । अनियताकाङ्कथे- त्यर्थः । क्रियाकारकपदानां परस्पराकाला, नियता, पुत्रादिपदानामपि प्रतियोग्याकाचा नियता, एवं प्रयाकारिकावली w प्रभा. म्वाभिलपितफलं ददानाति मध्यने। स्वकृतमूलम्य स्वकर्तकव्याख्याने निमित्त प्रदशयन प्रति जानाने निजनिर्मि- मपा. स्वायोजकव्यापानिवतनायधमवभिन्नः पूर्वकालावछिनचामणियाभाववानिति बोधः। अभततभाव मिचीर- त्यनुशासनस्याप्यभूने पूर्व कालावच्छिन्नप्पकल्यथनाय चंद्रद काभाववति परम्पम्यान्वची यः प्रकृत्यर्थताव छदको धर्मः तस्मिन्वाच्य नियनत्ययो भवतीत्यर्थः । अभूतपदेन पूर्वकालावच्छिन्न प्रकुत्यर्थनावन्नरोदकधर्माभावम्य परम्परथा विपन्य वार्थावशेष्यतावच्छेदकत्वमावय कमिन्येताबंदन विवक्षितं । नतु समभिव्याहतपदान्तस्य नाशिष्टलाक्षणिकन्वमावख्यकामिन्यताबदापि तेन तादशाभावविशश्यापकपदान्तसमभिव्या हाग पत्र, नत्र प्रागशुको घट इवाना शुाकृत इन्यादी घटपदस्य युवकालावचिन्छन शुरूपाभावविशिघटलाक्षणिक त्वमिति ने पोनरुक्त यधमक्तिः । पृर्यकल्प न्यभनत्वस्य विप्रध्या या प्रकृत्यथ संगत या विमत्य यावविश्वया वा लाभसम्भ- येन प्रागशुक्र इन्यंश पानसक्तयं दुबारमव, अब कल्पे तु न नन्नमति: । अत्र प्रकृन्यर्थतावच्छेदका भावपदं प्रकृत्यर्थ- ताब चंद्रद कविरुद्धममात्रपर पतन प्राद नाली घटइदाना शुका कृत इत्यादी शुक्ररूपविरुद्धनीला पविशिष्टवाचकप- दममभिव्यहारेऽपि बटपदस्य न पर्वकालावन्छिन शुकम्पाभाव शिघट लाक्षणिकत्वं प्रयोजनाभावात् । अत्र गध्वपि कल्प प्रकृत्यर्थना बछेदकोंदन निवप्रत्ययशक्तयानन्याप निति तु न शनायमेव । तम्य भावस्त्य- तलाविति' मूत्रविहितवनलादग्वि नानार्थकन्यस्य प्रवादित्याम्नां विस्नरः । अनु महादयः अन्डामणिश्रष्ठा- मणिस्यपद्यत इति चुडामणीकृत इनि विग्रहः नि । तनच्छे संपर्वकपदानेवग्विामाधारणधर्मरूपनादा- म्यवाचकनया शुको भवति शुकम्पपठान इत्यादः शुक्रवृत्तितादात्म्याथय दांत बोध जनकन्ववच्च दामाणस्म- पयन इत्यस्यापि चट्टामाणनितादात्म्याश्रय इति बोधजन कल्वेन समायटिका नकृतशब्दार्थम्य विग्रहत्या - क्यार्थप्रवशाभावन न्यूनतापनः । अ चुडामणीकृतविचरित्या विधुशब्दम्य युवकालावच्छिन्न चटामाणिवा- भावाश्रयविधुनिश्चमनिवर्तकचूडामणिविशिष्यनिर्वाहकव्यापार करि लक्षणा । चुडामणाकृत पदं ना पयग्राहक बगुबाही विग्रह वाक्यायादशविशेष्यविशंपणभावापन्नम्याथम्य बोधस्तादशावशयविशपणभावविपरीतविशष्य- विशेपणभावापन्नविशिष्टार्थ चम्मपदलक्षणा कागदिति सर्व चनुग्रम ॥ भवतु भव्यायति ॥ इह तु संपा- दकत्वं भूधात्यर्थः । तन्वितं निरूप्यत्वं च चतुभ्यर्थः । कॉप संपद्यमाने चलनुशागतान कन्यचक्रधातुयो- ग मंपादक-वार्थकधानुयोगे, अन्संपात जायते तदायक पदाच्छानिनदयः । यायेतदनुशासनम्ब बीजम गय भवतीलादिप्रकृ.निविक्रनिभावमात्र विषयकन्यमहाकृतं दण्डियन निभिस्तथापि कामाय नो भवतु गोपकिशोर- मूनिरित्याभियुक्त प्रयोगानुराधन प्रानांवकृतिभावतदभावामामाधारण योजयप्रयोजकमाघमात्रविषयान्व- मनद नुशासनात्यावश्यकमित्यन्यदतन । अथ संपादकतार्थकवानुयोग निरूप्यत्वार्थक चतुथा यद्यतनुशासनवि- हिना स्थान तर्हि संपादयान प्रयोजयनि निवाहयतीन्यादावपि चनुथी म्यादिति चेदान्नोऽसि नदि तन्त्रानुकूल- व्यापपर्यायं स्वरूपभवन्यावशेषात्मकं संपादकत्वं धानुना प्रत्याश्यते । किन्नु धानुना संपतिस्तदुनाणिया तद्- दिनकरीयम तव पण्डिनोऽभिज्ञ इत्यर्थः । अनेन च नृत्यविशिष्टतया स्मृतिविषयवात् प्राथता अर्थाः संभवन्त्यवति वृश्चितम् । ननु भुषणर्गहनस्य कथं नत्यं तत्राह-चूडामणीकृतनि || अन् द्रामणिः चुत्रामाण: सम्पदामान: कुतः वडामाकृता विधुमेन स तथोक्तः : बलयीकृति । अवलय: वलयः संपयमानः कृतः वलयाकृती गमद्रीयम् . जनाकालाप नियतव, प्रयोजनाभाव वाक्यार्थस्य वासिद्धिप्रामात , भत्रः कादश इन्यायााला नु, न नियना तथा च नियताकाटाहतान्वयवोधात विशष्यवाचक्रपदभ्य पुनर नुसन्धानमय समापुनरातत्वमिनि विव- क्षितत्वात् , स कादश इत्यादुवत्थाप्या काड्या विशेषणान्तरान्वयस्थल एवं समाप्तपुनरातत्वदोष इति भावः । अचूडामणिरिति । विस्स्यादभूततद्भाव इत्यनेन विहितच्चिप्रत्ययान्तच्छामणिशब्दघटितादुक्त वाक्यामुक्तावळी-प्रभा-मजपा-दिनकरीय-रामन्द्रीयसमन्विता । 19 निजनिर्मितकारिकावलीमतिसङ्क्षिप्तचिरन्तनोक्तिभिः । विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः ।। २ ।। राव्या गुणगुम्फिता सुकृतिनां सत्कर्मणां ज्ञापिका मत्मामान्यविशेपनियमिलिताऽगावप्रकर्षोच्चला । प्रभा. नेति ॥ अतिसंक्षिति॥ अल्यन्तं रक्षा शब्दगंक्षेपः याम ताः अपशब्दधदिता इत्यर्थः। ताश्चताः चिरन्तनी क्त.यथ इति कर्मधारयः चिरन्तनाः कणादादयः नेपामुक्तय: तहभिमतार्थप्रतिपादका: शब्दाः इत्यर्थः । अतिभिरिपोदे तृतीया, तस्य विशदीकरणार्थव्याख्यायामन्चयः । कौतुकान्नन्वित्यन्वयः कौतुकादेवल्यर्थः । स्वकृतव्याच्याया अपशब्दटितत्वप्नतिपादनेन बिस्तृतत्याज्ञानात् अस्य उपयोगित्वं मृच्यते । चिरन्तनोक्त्य- भिन्नन्य प्रतिपादनेन काणादायभिमतार्थ प्रतिपादकत्वमयुक्तानादरणीयता निरस्ता, कौतुकादित्य नेन स्वम्य ग्रन्थ कर आयासाभावः मुश्चिना, राजीवदयावशंवद इत्यस्य गजीवनामके शिष्ये अश्रूषादिना जाता या दशा तथा वशंवदः नदधीनस्मन्नित्यर्थः । नथान ग्रन्थ करणाग्रवृत्तौ राजीव दया वयंवदनं निमित्तमिति सूच्यते, तदधा. नम्य तदुत्ताश्रकरणावश्यकत्वात् इति भावः । ननु स्वजन्मसाफल्याय अन्य ग्रन्धस्य भगवदर्पणमावश्यकं, तस्य न अयोग्यत्वान कयं भगवदर्गणं इत्याशङ्कां द्रव्यादिशकलपदार्थवत्वपग्रसिद्धमुक्तावक्री साम्यप्रतिपादनेन मुस्तावल्या इव एतस्यापि भगवदर्पण योग्यताज्ञापनेन परिहरन , श्रोतृप्रवृत्तय विषयप्रयोजनसंवन्धाधिकारिण- रस्चयन स्वकीय नुवनय प्रन्थस्य स्वस्य च नाम निवनाति-- सद्रव्येति ॥ मुक्ताबन्टी द्रव्यैः मुक्ताप मजूपा- नुकलव्यापार इत्यानि विशेषः । अथवा भव्याय भववित्यत्र संपादकत्वमेव चतुर्यथः । अमाधारणधर्म एव भूत्रात्यर्थः । नन बनुयथस्य संपादकत्वस्याऽभेदगंबन्धेनान्वयः । यद्यपि मुवर्थस्य धात्वर्थ तादाम्येनान्वय नान्यत्र दृष्टः तथापीह व्युत्पत्तिवैचित्र्यानयान्वयः स्वीक्रियत इति न दोषः । लोडर्थस्तु प्रार्थना, तस्याश्च विषयता- मंबन्धन धात्वर्थऽन्वयः । धात्वर्थम्य चाख्यातात्रियो, नस्य च भवपदार्थेऽन्वयः, भव्यशब्देन चेह विनश्चम- स्पस्समाप्तिरूपो वा स्वेटो मालार्थो विवक्षितः । तथान प्रार्थनाविषयीभूतं यद्विप्नध्वंसनिरूपितं संपादकत्वं सदाश्चयन्ववानिति, प्रार्थनाविषयीभूतो यो विन्नध्वंसरंपादकत्वाभिन्नागाधारणधर्मस्तदाश्रयत्ववानिति वा बोधः। अवाचीनास्तु यन्त्र चैत्रस्स्वेष्टसंपादको भवस्विताच्छया चैत्रसम्वेष्टाय भवत्वितिवाक्यमात्र मैत्रः प्रयुदत्त न तु मैत्र- स्ये टं. वस्तुतधैत्रसंपादयति, तत्र तद्वाक्यस्याप्रामाण्यापतिः प्रार्थनाविषयीभूतस्य मैत्रेष्टसंपादकत्वस्य चैत्रे बा- बादतो निरूपितत्व संबन्धन बालविशेपितस्यान्यातार्थाश्रयत्वस्य प्रकारितासंबन्धेन लोड्डिशेषोपस्थितप्रार्थनायां तम्याश्च विशेष्यतासम्बन्धन प्रथमान्तार्थऽन्वय इत्याहुः । तन्न, धात्वर्थस्य प्रथमान्तार्थकतकत्वलाभानुपपत्तेः । उक्तस्थले । तदास्यस्य नामाण्य नेप्यत एव, अभिनिवशिययुक्तवाक्यानां प्रामाण्यस्य ग्रायिकत्वादिति । शिष्या - कथानाय प्रतिज्ञानीते--निजेति ।। म्बकृतग्रन्थस्य स्वयमेव व्याख्याने प्रायशो न दृष्टचरमतस्तत्र निमित्तमाह-- राजीवेति ॥ सद्रव्येति । प्रतिपादकतया द्रव्यः पृथिव्यादिभिस्सहिंता सद्रव्या, हारपक्षे द्रव्यं धनं दिनकरीयम्. बामुकिर्यन स तथेत्यर्थः । शिष्यावधानाय प्रति जानीते-निजनिर्मितेति ॥ निजेन स्वेन निर्मिता रचिता या कारिकावली तां अति अत्यन्तं सङ्केपः शब्दसले यो यासु ताः अतिसलिप्तास्तादृश्यश्च ताचिरन्तनानां कणादप्रभृतीनां या उक्तयो बचांसि वचःप्रतिपाया युक्तयस्ताभिरहं विशदीकरवाणि प्रकटीकरोमीत्यर्थः । ननु लीलावत्यादिप्राचीन निबन्धाध्ययननत्र कारिकावलीप्रतिपादितोऽर्थी घोद्धव्य इति किमनेन भवत्कृतविशदनि- बन्धेनेत्यत आह -अतिसङ्गिनेति । तथा च लीलावत्यादिनचीगनिबन्धेषु अन्धबाहुल्येन बहुतरदुःखहेतु. रामरुद्रीयम् . दग्रगों लभ्यत इति भावः । शिप्यावधानायति । शिष्याणामवधानं शुश्रुषा तस्य इत्यर्थः । वाव्या. Ć कारिकावली प्रमा. सहिता युक्ता । गुणेन सूत्रेण गुम्फिता रचिता । मुकृतिनां पुण्य वनां यानि समीच गवार्माणि, अर्थाकर्षणमन्त्र- पुरचरणादिरूपकाम्बकर्माणि नेपां ज्ञापिका बाधिका, गलामान्य समाची नजाति: विशेषो महत्वनिर्मलत्यादिः ताभ्यां निन्य अनवरतं मिलिना युक्ता । अभावे नेजाभाचे गति प्रकण उज्ज्वला अर्थप्रकाशिका, सयुक्तिः समाचांना युक्तिः योगः रचना विशेषः यस्यां गा । एवं ग्रन्थोऽपि मद्रव्या द्रव्यम्भहिता प्रतिपादकनासंबन्धन। मञ्जूषा. कयणदारकमान्यतया विक्रयणदार कसावकत या वा विशिष्टेत्यर्थः । मरकतप्रवाळादिनानाविधद्रव्यघटितेल्यपि महादेवः । गणः रूपादिभिगुमिकता प्रतिपादकतया विशिष्टा, हारपक्षे गुणेन सूत्रेण मुम्फिता प्रोतेयर्थः, कर्मम सत्वं न भावत्वं सत्ता जातिमत्वं वा अव्यावर्तकत्वान । किन्तु, प्रकृतन्यायशाचे प्रतिपायातया वर्त. मानत्वं, धर्मशाग्यपु प्रायशो धमाधमयोरेव कमशब्देन व्यवहार: नतु नाविह नृतीय पदार्थतया कर्मशब्द. मनिषाद्यन्नाभिमती नयागुणऽन्तभावान । एवं धर्माधगयो विहिनिषिद्ध कर्मणार्यागादिकल लभक्षणादिरूप- थोरे व कचित्कर्मपदेन व्यवहारः। न नौ तृतीयपदार्थ नयाशिमन यागादरिद्वारूपत्वात् , गळाधस्संयोगानु- कूलकियानुकुलव्यापारम्पभक्षणाद: प्रयत्नादिरूपत्वात । नयाथ विहितनिपिद्धकर्मणोः क्रियारूपत्वेऽपि धर्मा- धर्मानुपधायकशावादिक्रियाणामसंग्रहान । नथाच किंवत ददि व्युत्पत्या कार्यमपि कर्मशब्दप्रतिपाद्यतयाs- भिममित्यत्तत्यूचनाय मत्पदम् । तथाच मतां न्यायशाने वागागा नां. कर्मणां कर्मशब्दप्रतिपायानामुत्क्षेप- णादीनां ज्ञापिका वोधिका . हारपक्षे मतां यमाची नानां सत्पात्रदानादिरगाणां प्राक्तन कर्मणां ज्ञापिकाऽनुमापि- केल्यर्थः । ग्रन्थपक्षे सन्मामान्यत्यादि उज्ज्वलेयन्तं प्रकरणमामः, समानस्य भावः सामान्यमिति व्युत्पत्त्या सादृश्यमपि सामान्यपदग्रनिपाय तथा गगनाभावादिम्पमाधारणधोऽपि सामान्यपदप्रतिपायः अतस्सदिति सामान्यविशेषणम् । न्यायशास्र वर्तमान जातिमाएं सामान्यमित्यर्थः, गदा सामान्य द्विविध जातिः अखण्डो- पाधिथति तकालकागादभिसामान्य पदार्थों द्वधा विभक्तः । विश्वनाथपबागनत जातिमेव निरूपाययनि न तु अखण्डोपाधिमतम्मादिनि प्रशस्तमित्यर्थः प्राशस्त्यं च सकलताकिकमतन्त्र, जानिहि सकल तान्त्रिक- सम्मन्यते न त्वखण्डोपाधिः । एतन स्वयमखण्डोपाध्यनिमपणे बीजगपि दर्शितम् । विशेषः परमाना परस्परल्यावर्तकः पञ्चमपदार्थः । मिचिनं मेलनं भाव निशानल्ययात् । नित्यगिलितं नित्यगंबन्धस्समवायः। अमावस्यप्तमपदार्थः एतेषां प्रणायला प्रकाशिका, एनेपां यः प्रकर्षः परम्परवलक्षण्यं तस्य उज्ज्वला दिनकरीयम् . प्रतिपत्तिकतया न बालानां प्रतिरिति भावः । स्वोत्प्रेक्षामूलकताप्रयुक्तानादरणीयतां निरसितुं चिरन्तन- त्युक्तम् । नन्वित्यवधारणे । तथा च पौनुका देवत्यर्थः । अनेन स्वस्य ग्रन्थकारणे कशामावः सूचितः । स्वस्य ग्रन्थकरणे प्रवृत्ती निमित्तमाह-गजीवति ॥ राजीव शिष्ये या दया कृषा नया वशंवदस्तदधीन इत्यर्थः ।। ननु ग्रन्यादा श्रोतृप्रवृत्तये प्रयोजनादि वक्तव्यं भवति, नस्य चहानुक्त वापेक्षणीयतैतद्वन्थस्य स्यादित्या- शङ्कय, विषयग्रयोजन सम्बन्धाधिकारिणः सूचयतिद्धिमत्वादेतहन्थम्य, सकलपदार्थाप्रतिपादकतया कर्थ बालव्युत्पत्तिरित्याशङ्को बेतहन्थस्य सकलपदार्थप्रतिपादकन्यप्रदर्शनेन परिहरन् । यत्करोपि यदनासि बज्जुहोपि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुप्य मदर्पणम् ॥” इति भगवदुक्तेर्मुक्तावलीसमं स्वकीय- प्रन्थं श्रीमति भगवति चाप यन् स्वकीय नुवृत्तये ग्रन्थस्य स्वस्य च नाम निवनाति-सत्येति ॥ द्रव्यैः रामरुद्रीयम् . थस्य विशिष्याज्ञाने तत्प्रतिपत्तरिष्टसाधनत्वाग्रहेण शिष्याणां वाक्यश्रवणेच्छा न सम्भवति, प्रतिज्ञया स्वका- रिकावलीव्याख्यानस्य कर्तव्यत्वज्ञान कारिकावल्यर्थज्ञानरूपेष्टगाधनत्वस्य ग्रन्थकद्वाक्येषु मुग्रहत्वेन भव- त्येव तच्छ्यणेच्छेति भावः । शब्दसङ्केप इति । सङ्ग्रेपो द्विविधः शब्दसङ्केपोऽर्थसङ्केपश्च, तत्रा- थसङ्केपेण ग्रन्थस्य सकलार्थाप्रतिपादकत्वे, बालव्युत्पत्तिजनकता न स्यादित्याशय सङ्केपपदम्य प्रकृते शब्द- सङ्केपमानपरत्वमुपदर्शितमिति पद्यस्थातिसङ्क्षिप्तपदस्य प्रयोजनं प्रकटग्रन्नाह-नन्वित्यादि । स्त्रोत्प्रेक्षेति मुक्तावली-प्रभा-भज्जूषा-दिनकरीय-रामदायसमन्विता । १ - विष्णावनि विश्वनाथकृतिना सिद्धान्तमुक्तावली विन्यम्ता मनसो मुदं वितनुर्ता सयुक्तिरपा चिरम ।। ३ ।। प्रभा. गुणेः रूपादिगुणैः गुम्फिता प्रतिपादकतया युक्तः । सना उत्क्षेपणादि पाणां पञ्चकर्मणां ज्ञापिका श्रोधिका । सामान्य च विशेषथ नियमिलितं व सामान्यत्रिशनित्यमिचितानि सन्ति सामान्यविशेषनित्यमिकितानि यस्यां सा, नित्यमितिं नित्य संबन्धः गमवायः । अभावस्य प्रकारः नागभावादिरूपः तेन उज्वला तत्पति- | पादिकन्यर्थः । सत्यः युक्तयः माधकबाधकप्रमाणापन्यासादिम्पा यस्यां रा युक्तिप्रतिपादिकत्यर्थः । सिद्धान्ताः | एव मुक्ताः तासां आवकी, एतादशा सिद्धान्तमुक्तावळी विष्णो: वासुदेवस्य वसि वक्षस्थले विन्यस्ता भक्ति- श्रद्धापुरम्स सभापतेत्यर्थः । मुनिना पण्डिताना मुदं मन्नापं चिरं बहुकालं वितनुतां विस्तारयचित्यर्थः । पलेन द्रव्यादया विषयाः, पदार्थतत्वज्ञान प्रयोजनं, प्रतिपायप्रतिपादकभावस्संबन्धः, पदार्थतत्त्वावधारणकामी मजूषा. | काशिकांत वा. तैः प्रतिपायभूतः प्रकपणावला प्रकाशमानेति वा. गतषां यः प्रकर्षः परस्परवलक्षज्यं नैन प्रतिपातेलाचला प्रकाशमानति वा. एतेषां यः प्रकटः कपः कपणं प्रातपादनमिति यावत , तेनायला प्रकाशमानेन वा । अत्र मिमितत्यन्तं पदं विमज्य सत्सामान्य जातिरूपसामान्यं विशेषः पत्रमपदार्थः निया नमसंबन्धरसमवायस्तभिाळता, सन्ति सामान्यविशेषनित्यमिनितानि यस्यामिति वाऽर्थ इनि महादेवो व्यापादयो । तत्राकारप्रपः केशसाध्यः दिलासवगणादिति विदा वन्तु शब्दरस्काः । हारपक्ष मामा अन्य साधारणभ्यः हारभ्यो यो विशेषः बला २ पिकपम्पः नत्यादः ॥ सदिति । सन प्रशस्त उत्कर्षः तेन नित्यं अनवग्न मिळिता विशिरत्यर्थः । सन समीचीनी यस्मामान्यविशेषः तेन नित्य मिलिता इत्यवांचाना, सत्यामान्य समाचाना जाति: विशेषा महत्त्वनिमललाांदरताभ्यं नित्यं मिळितेति तु, महादेवः । वामां सन्निकट पदार्थानां प्रवपंजाबला स्वप्रभया प्रकाशिका, भावे पदार्थ मयपणी- स्वलाकाशमानति वाच्यः । मायऽन्तःकरण प्रयोज्ज्वला यतया सचिानतया वा प्रकाशमानति का, भाकानिमः तस्या व वलयं प्रभामण्डलामति यावत , तस्य कर्षः करणं तनोज्ज्वला प्रकाशमानति वा, हार कण्ट वा पुरुष गच्छत्ति लम्बमानी हारचलन्परितः प्रभामण्डलं कन्निव चलतीत्यर्थः । महादेवस्त अभाव | तेजाब तमसि प्रकोपणाचला अथकाशिकत्यर्थ इति व्यानन्यौ। तमसि प्रकाशमानत्यर्वाचनः । सत्यस्समी. चाना युक्तस्सद्धान्तपिपादकहतुर्विशेषाः यम्सां प्रतिपाद्यतया सा सशक्तिः, हारमा सत्यय युक्तियस्यास्या | एतच सत्कर्मणां झापिकत्यत्र अनुकुलतकसूचई । सता समाचाना युक्तिपंथनविशेष इति च।। एवविधा सिद्धान्तम ताकी विषणविक्षणि विन्यस्ता विन्यामापलक्षितं यदवस्थितत्व कारकमानसारोपात्मक भावना- दिनकरीयम्. सहिता युक्ता प्रतिपादकत या, गुणराम गुम्किता युक्ता । सतामक्षपणादीनां पचानां कमणां शापिका वाधिका । सत् जातिरूपं सामान्यं, विशेषाः, नित्यः समवायस्तमिलिता, यद्वा सन्ति सामान्यविशेष- नित्यमिलितानि यस्यां सा. नित्यमिलितं निन्यसम्बन्धः । अभावस्य प्रकर्षः प्रागभावादिभदेन वैलक्षण्यं, तस्य उज्ज्वला प्रकाशिका | एषा बुद्धिस्था, सिद्धान्ता एब मुक्तास्तासा आवली पङ्क्तिः विष्णो- नारायणस्य वक्षसि वक्षःस्थल, विन्यस्ता विशेषतापिता, सुकृतिनां पण्डिताना मनसः मुदं सन्तोषं चिरं बहुकालं वितनुता विस्तारयत्वित्यर्थः । ननु युतानामबासत्त्वात्कथं विदुषां मन्तोषस्तत्राह-साक्तिरिति । रामरुद्रीयम् . स्वकीय कल्पनामूलकत्वत्यर्थः । अनेन अवधारणेन । सत् जातिरूपमिति । सामान्य मनुगतधर्ममात्रं तन्ध कचिदुपाधिरूपं कृचिजातिरूपं, प्रकृतग्रन्थ जातिरूपसामान्यस्यैव निरूपणीयत्वेन, जातिरूपसामान्यला. भाय सत्सामान्येत्युक्तमिति भावः । ननु सदित्यस्य सत्ताविशिष्टार्थकत्वेन सत्पदस्य जातिरूपाधकत्वं लक्षण- 2 कारिकावली विघ्नविधाताय कृतं मङ्गलं शिष्यशिक्षाय ग्रन्थता निबध्नाति-नृतनैति । ननु मङ्गलं प्रमा. अधिकागति चितं । मुले कृतस्य मा तस्य नानिबन्धनस्य च प्रयोजनमा विघ्नविधानार्यात ॥ मजपा. ऽपरपर्यायं ज्ञानं तर्पियोकूता सुकृतिनां मनमः गुदमानन्दविशषजननकनाननां मिलता प्रयात्रान्त त्यर्थः ॥ विघ्नविधातायति ॥ अन्न महादेवः वा पानपदस्थ उत्पत्तिम भावपतमा विपदमनकमिनि प्रतिभाति इत्याशय, तथापि विशिष्टवाचकानां पदानां सति प्रथक विशेषणवादक पदसमनदान विशायमा- परतायाः ‘सकीच कमान्तपूर्णरन्धः इत्यत्र ' कांच का वणवस्त स्युश रखनन्यानलोखताः ति शान्माल- पूणरन्ध्रत्वविशिष्टवेणुवोधकाचकपद तत्वादातपदमभावगात्रपमिति नपव्यमिति समाधी । अत्राः विशेषाधको विशब्दः कांचनावबोधकथा, न तु व वाचदुपति शेयवः त्याक्षणाऽप मलमा दति । तत्र बमः सत्यं विशेषयोधक एव विशब्दः, न च विशेपः उत्पनन्यो चरे वचः, उपनिरव हि धग भाग- भावादिभ्यो विशेषः, एवं चोत्पत्तिम्पटिशपत्रोधको विशदोऽनयंत्र, जन्याभाववरूप सम्वविशियाच- कघातपदनैवात्पत्तिलाभसंभवात् उत्पत्तेच जन्यतात्वादित्यानमा मात्र माशांत इति । यदिता देवरस्थान- कानुमाने स्वरूप संबन्धरूप मेकं कायन्वं प्रागभावनियागिन्यरूपं नान्यत्कायमिन वक्ष्यति महादेवः । एवं च सादशजन्यत्वस्य घातपदार्थघटकनया लाभप्याद्यक्षणभवन्धरूपाया उत्पत्तनम्मादरम्यतया क्वानथक्यशक्षा । नन स्वम्पसंवन्ध, भागभावनियागिन्य पं. उपनिरूप, या अन्य पापदार्थ- तावच्छेकमित्पन्न विभिगमनाविरहात्रयाणामेव धानपदार्थवावच्छेदकत्वं चाच्यांमत्यस्त्यवानर्थशमति वाच्य । लाघवेन स्वरूपसंबन्धम्पजन्यत्वस्यैव तथात्वम्बाकायन : किन कांवशिष एका शक्ति: 'प्रथमा. आदो एकेनैव अभावान्तरव्यावृत्तरित गारव्यावत कन्वान । द्वितीय पादपदम्य नानार्थकतापनिः रय कदाचित्स्वम्पसबन्धम्पजन्यत्वावशिष्टस्य कदावियागनावप्रतियोगित्याशियस कदाचिद् पनिनिशिय- स्य चाभावस्थ घातपदादयाधन शक्तित्रयमावयग कमिनि घायं : लाधवनवयमावशिले मक्तिसिदाबि गर धर्मविशिष्टयोलक्षणया शक्तिभ्रमण वा बांधा जाकारसंभवाल । अस्तु वा घमंत्रयविशिष्ट शक्तित्रयं, नशाऽपि सक- दुच्चरितन्यायादकन पानशब्दनैव धर्माशिमंत्र प्रत्यारोल ननु धमत्र विसितं, तथा चान्गतिबाधकाम्या विश- ब्दस्य न पौनरूक्त्यं कार्यवान्तर्गवशिष्मन पानपदन प्रमाणपत इत्यभिधान । अब बोत्पतिविजाभाव. दिनकरीयम सत्यः युक्यो यस्यां सा तथा । गुसावला गाटय अन्ध द्रव्यादिपदाथवनया, या हि संबिला द्र० । माध्यतया दयवती द्रव्यमाध्यनि यावा . नानाविधव्यवटिना वा । गुणेन मुंत्रण मिकता निमिता, मानि- नों पुण्यवतां यानि सन्ति समाचानानि भगवद जनादिकपाणि मानियां बांधिका । गत्यामन्य समीचीना जातिः विशेषी महत्वानमलवादिस्ताभ्यां नित्यमनवरतं निलिता सम्बना । अभाव नमोऽभाव:- थकार सति प्रकपणाञ्ज्वला अर्थप्रकाशिति यावन् । यथा मुक्तावली द्रव्यादिगकलपनायवता नायं ग्रन्थोऽपीति । अन्न व मुक्तावलासाम्योक्त्या निदायत्वं चिनम् । अत्र व्यादिपदार्थप्रतिपादकाच प्रदर्शन व्यादयो विषया उक्ताः । पदार्थतत्त्वावधारण च प्रयोजनं चितम् । सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः । पदार्थतत्त्वावधारणकामोऽधिकागाति ।। ग्रन्थारम्भसमये कृतस्य मङ्गलस्य, तन्निबन्धस्य च. वयथ्यमाशय फलं दर्शयति-विघ्नविघातायति || प्रारमिष्टस्य ग्रन्थस्थति शेषः । यद्यपि अत्र घातपदस्योत्पत्ति- रामन्द्रीयम् . यैव वाच्यम् , सामान्यपदमपि शास्त्रक्रन्परिभाषया नातिरूपसामान्य एवं सुप्रसिद्धम् , अन्यथा 'सामान्य सविशेषक' इति मूलेऽपि जात्यतिरिक्तसामान्यव्यावतकविशेषणानुक्त्या मूलकारस्य न्यूनतापत्तेस्सदित्यनर्थक चेत्यत आह—यद्वेति ॥ विपदमनर्थकमितीति । इदं चोपसर्गाणां वाचकत्वमताभिप्रायेण । अन्यथा मुक्तावळी-प्रभा-मजपा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. प्रासिमित ग्रन्थस्येत्यादि । विश्नः समाप्तिप्रतिवन्धकाधर्मविशेषः नस्य विधातः विशेषेण नाशः वीत्युपसर्गसम. मञ्जूपा. एव धातशब्दवोध्यः तथापि न पौनरुत्तयं कार्यवान्तररूपस्यैव विशेषस्य विशब्देन वोधसंभवात् । नैष दोषः यतो नान पौनरुक्त्यमाशक्तुिरभित किन्त्वव्यावनकविशेषगाभिधानं, घातपदार्थघटकजन्यत्वविशेषणे - व प्रासमाचादीनां व्यावर्तितन्वादिति । पार्थच विशब्दबोध्यो विशेषः घातपदार्थघटकजन्यत्वादतिरिक्तोड- स्तु मा वा उभयथाऽव्यावर्तकत्वमवटग्रपरिहार्यमिति शङ्कासङ्गतिः । ततश्चोत्पत्तिमदभावपरतयेत्यत्रोत्प- निएन जन्यत्वपरं नच्च स्वरूपसंबन्धरूपं. प्रागभावनतीयोगित्वरूपं, आद्यक्षणसंबन्धरूपं, वेत्यन्यदेतत् यादशं च जन्यत्वं घातपदाथवटकं तादश वह विशब्दबोन्यं, घातपदं स्वभावमात्रपरभिति नाव्यावर्तक- विशेषणाभिधानमिति व समाधीयत इनि न दोपगन्धः । अथैवमपि विषदमित्ययुक्तं उपसर्गाणां द्योतकत्वेन शक्तत्वरूपपदत्यासंभवान् । घोत्यस्यैवाऽव्यावर्तकत्वशङ्केति चेत्तहि घातपदमभावमात्रपरमिति सिद्धान्ता- संगतिः विशब्द स्योत्पत्तिरूपविशेषणवाचकस्वासंभावात् इति चेदत्र केचित उपसर्गाणां वाचकत्वपक्षमवलम्ब्ये- दमुक्त महादेवेनेति गमाढयत । स्वपमतभेदपरिज्ञान विश्वग महादव इत्यभिधानस्यैव पर्यायान्तरमिदं समाधानं, छातकत्वयादिनैयायिक मते विशब्दयात्यार्थस्याच्यावर्तकलपरिहाराभावथ । अन्ये तु नायं विशब्दः उपसर्गात्मकः किन्तु मुवन्तः,नथाहि वात्युत्पात इति विः, 'वा गतिगन्धनयोः इत्यस्माद्धातोः वातेर्डिच्चेत्यौणादि- का प्रत्ययः धातनामन कार्यकत्वादिति गलयकस्यापि बातेजगदित्यत्र गमेरिव संसार इयत्र सरतेरिवोत्पत्त्यर्थक- बमविरुद्धं इंदन एवाय विशब्द इति वक्तव्यं न तृप मगात्मक इति विशब्दयोत्यार्थाभावादित्यभिप्रेत्य यद्यपी- व्यादिना नत्रायव्यावतकविशेषणाभिधानमाशय परिमिनि व्याचक्षते । एतच्च नहुनरकेशसंबलितं, गत्य- श्रयातोरुत्पत्यथकत्वमिति न दृटचर विनाशप्रतीयोगिन्वेनैव जगच्छन्दप्रवृत्तिस्वीकारात् । संगार इत्यत्र तृ- पमविपरशाद पत्तिवावे बाधकामावः अत एवोत्पत्तिरित्यत्र गत्यर्थकपदेः उत्पत्त्यर्थकत्वमप्यविगळू,उपसर्ग- चियापस्यैव नियामकवादिति । अन्य तु यथा घात इत्यत्र भावकुन शब्दसाधुत्वार्थकत्वस्वीकारेण धातुत एवं सोपविनिः नवा कृदन्तम मुदायन एव कदाचित्तदुपस्थिनिरियन दनि कृदन्तसमुदायस्यापि तत्र शक्ति- कोय।। नत्र च यदा भानु एच तदुपस्थितिः नदा विशदस्योगमगत्वेऽणि कदन्तसमुदायात्मकप्रातिपदिकेन यदा नास्थिनिः सदा न तस्योपरागत्वं उपसर्गाः क्रियायोग इनि धात्वर्थयो। एब नत्रज्ञाविधानात्तत्र चारमगगनाचन मगर प्रादेवाचकत्वं नैयायिकाभिमनं न तुकवलनिपानगंज्ञावत एव, तथासति निमक्षिकः- गप कुम्भभित्यादी निम्पादरपसर्गभावान मापावार्थकत्वकथनविरोधापत्तेः । प्रकृत विशब्दो नोपसर्गसंज्ञा- बस्तियानति पूर्वोक्ताल्या तदद्योत्या भावेन तदानर्थस्यापत्ते:, किन्तु केवलनिपातसंज्ञावानित्यभिग्रेल । तत्रा- पि विशनदानस्यात्पत्तिरूपवियोगस्य धानपदार्थचटकन येव लामात्तदानर्थस्यमाशंक्य धातशब्दस्य अभावमा- वापरत्वमाश्रित्य ममादितवान्महादेवः । अत एव पातशब्दम्योत्पत्तिमदभावपरतयेत्यभिहितं, नतु हनधातो- गिनि, नया घानपदमावमात्रपमित्यभिहित, न तु हनधातीरित्यतो न कोऽपि दोष इति वदन्ति । एतच्च दिनकरीयम , गदभावपरनया विपदमनाथ व मिनि प्रतिमानि तथापि विशिश्वाचकानां पदानां पृथक विशेषणवानपदरा- गमन्द्रीयम. तेषां द्योतकत्वपक्षे किश्चिदर्थावाचकनया उपसगाणां शक्तत्वरूपपदत्वासम्भवन विपदमित्यसझतमेव स्यात् । अत एव समाधानेऽपि “विशिष्ट्वाचकानां पदानां मति पृथग्विशेषणवाचकपदसमवधने विशेप्यमानपरत्वम् । इति न्यायेन विपदसन्निहित घातपदस्य अभावमात्रपरताप्रदर्शनमपि संगच्छते । अन्यथा विपदस्य किञ्चिद- वाचकलेन विशेषणवाचकत्वासम्भवात् विघातपदस्योक्तन्यायविषयता न स्यादिति ध्येयम् । विशिष्टवाच- कपदस्यापि विशेषणयोधकत्वम् पविशेषणवाचकत्वस्याक्षततया तेषां क्वापि विशिष्टवान्चकता न स्यादित्यतः पृथगिन्युक्तम् ॥ विशिष्टवाचकपदानिरिक्तमित्यर्थः । ननु विजविघाताय कृतं मालमिति मूलेन माले कारिकावली प्रभा. भिध्याहनधानपदम्य विलक्षणनाशायकवान . प्रकृतसमाप्तिप्रतिबन्धकथावटि ननाश इति फलिताऽर्थः । तम्मा- मज़पा. यद्यपि महादेवप्रन्थानुगुणभव नयाऽपि न तन युक्तिसह-तथाहि विशरुद्रस्य धातुयांग एक विशेषाधिकल्न न तु प्रातिपदिकयोग शब्दम्वाभाव्यात . विशिप्रजयादिनापर्यण हि विजयते वितनातीत्यादि प्रयुज्यते, न तु विशिष्टघटादितात्प येण विघटी विपट इत्यादि प्रयुज्यन प्रतियोगिसमभिव्याहतविपतम्या भावविशिष्टलक्षणा- नापर्यग्राहकत्वमेव विफल बिजना विधन इत्यादी दृश्यने । अत एव विनालनतशाकिनी बिग्यत्रीजरोमांकुरम दति चाटुलोके विशिष्टनीलतात्पर्यविनीलपदस्थ अमाशुन्यमेव मनीषिणो मन्यन्त । तदिह धातुता ध्वंसा. एस्थितायेव विशब्दस्य विशेषाधोपयोगिनिर्वाह इति विफलोऽयमायासः । अस्तु वा यत्किचित्प्रातिपदिक- योगेऽपि तस्य विशपयाधापयोगितलं, तथापि भावकृदन्तममुदायात्मकग्रातिपदिकस्य व्यंग शत्तचिव चिशब्दभ्यो- पसर्गत्वाभावप्रसक्तिः । नच समुदायशक्तियुक्तिसिद्धा, हन्ति हन्यत वन न्यमानः पचति गच्यने पचन पच्यमान इत्यादायवदयकल्पनीयधातुशक्तत्रैव घानः पाक इत्यादावपि शाब्दबोधनियाद तब ममुदायशक्ती प्रमाणाभाधान । अन एव संयोगविभागादिशब्दाना मिनिक सनात्वनिराकरणं दीधितिकृतां सङ्गच्छते। यत्तु धातोरिव घनाद्यन्तममुदायस्यापि शक्तिरावश्यकी, अन्यथा पार्क पइयनात्यादी मचिभक्त यर्थक मत्वादी तदन्वयानुपपत्तिः प्रकृत्यान्विनस्वार्थयोधक त्वं प्रल्ययानामिति व्युत्पत्तः धातना मुटिवभक्त वाकृतित्याना प्रकृत्य- कदेशाभ्यापि प्रत्ययार्थान्वय,पचन्तं पश्यतीत्यादिनोऽधिकरणादिपरत्युदन्नपचनप दर्वाटतान पननं पश्यनीया. दिनन पाकादेद्वितीयार्थकमत्वाद्यन्वयापत्तः एकत्र विशणत्यनापस्थितम्यान्य व विशेषणत्वेनान्वरस्य अन्यत्पा- नया नन कुदर्धकाधिकरणादिविशेषणपाकादर्न कमन्ये विशेषण तयाऽचय इति नत्तथापि पाकानि- विशेषणतया मुवर्थसयान्च यसंभवन, यत्र पाककवादविवादिक, बावितं पाकादम्तदबाधितं नन्न पचन पश्यति पचमानौ पश्यतीलादिप्रयोगा मङ्गस्य दुर्वाग्लान । धावस्था साथै सबान्वयाधं पनि तनद्धातत्तर प्रत्ययमिककिनिदर्थपरत्वज्ञानम्य प्रतियन्धकवनपगम्य एतादशानिप्रग वारण च गौरवान । एवं शाम नमिलादी धातुमात्रेण पाकाशपस्थिती नत्र शोभनाटाभेदान्न नानुमान, विशपविभक्ति गजानीय विभक्ति प्रकलनुपस्थाप्यत्वात् । प्रायकदेशमाधारण नाट्यविभक्ति पनि त्यस्य प्रयोजकत्वे, नत्र युद्धाद: अधिकरणादिपरत्वेऽपि नाविधान्वययोधप्रमझात . बान्वथै समागविनि, कप्रातिपदिकालागी मदान्वय- बोधं प्रति तनातनरप्रत्ययमिकपि.निदर्थपरत्वज्ञानस्य प्रतिवाकता युपगमेन नाणे च गौग्यान । एन पाको दृश्यते पचनं दृश्यने पाको गवति च भवनात्यादी वाल्यातापात्तगयाकमवादः पाकादायन्वय- जोधानुत्पत्तिः प्रथमाविक्तिप्रकृत्यनुपरवा यन्वात । अकलेक देशवाधार प्रकृतित्यस्य प्रयोजकत्वे १२१. सगने इत्यादावधिकरणादिपर युद्धादिष्टिले पचनं दयन इत्यादौ च रियाऽन्वयबोधपमा । कम्म नित्प्रतिबन्धकन्ध कल्पयित्वा नवारण च गौरवान् । एवं स्ताक: पाकः . इन तीन पचनेन थी य । इत्यादी घालान पद पाको परिधना म्लाकशब्दम्य पाकादिशब्दममानलिइव वनकलापपनिः, नियाविशेषणानां नामकाद्वितीयक, वालातत्वनियमात । मम तु धातुमात्रस्यच मात्र पावादी तात्पर्य तत्र विशंपणवानकपदान द्वितीय तो पाक इति । यत्र नन्तसमुदायस्य पाकादो नाप नत्र नादशपदं तथाविधकृदन्तसमुदायसमानविन क्तिकमेव. तदुक्त कातन्त्रपरिशिष्टे क. नोकः । दन्त विशेषणत्वासात्वर्थकाधिकरण्ये नु स्तोकमोदनाम पाक इनि स्यादेव दतीनि फैघिदुत्त नदयुक्तं ! तथामति तोकिमोदनस्य पाकान दुःखानि स्तोकमोदनम्य पाक दुःसाजनकः स्ताकमोदनम्य चत्रेण पाकी, मंत्रण यह दृष्ट्यन इत्यादावन्चयबोधानुपपनेः नत्र भोकमिति निगा-- दिनकरीयम. भवधाने, विशेगमात्रपरलागाः । ग की नमीमतपूर्णरन्धः' इत्यत्र काचका वणवस्ने स्युयं स्वनन्स्यनिलो. रामद्रीयम. विन वंसजनकत्वस्य॑व मृचितस्वेन. तदुपरि नम्विन्यादिमूलेन विनश्चंग प्रति माल न कारणमित्याशङ्का मुक्तावळी-प्रभा-मया-दिनकरीय-राममद्रीयसमन्विता । प्रभा. इत्यर्थः। एतेन मङ्गलम्य विश्नवम एव फामति गनिमतं दशितं । मङ्गलस्य समातिफलकाववादिनां प्राचा- मञ्जूपा. विशेषणान्वयानुरोधन धातुत एव पाकीपस्थितरवश्यं वक्तव्यतया तत्र विभक्तयर्थान्वयस्य समानविभक्तिकप्रा- तिपदिकान्तरार्थाभेदान्वयस्याख्यातोपात्तसंख्याकर्मत्वाद्यन्वयस्य चानुपपत्तेः । किं बहुना तात्पर्यवशात क्वचि- द्धातुनचापिस्थितिः क्वचिन कृदन्तसमुदायेनेति तेनैवोक्तं । ततश्च पाकं पश्यति पाकः शोभनः पाको दृश्यते पाकस्तिष्टतीलादौ यदि धातुत एवार्थीपस्थितिरभिप्रेता तदा विभक्त याद्यन्वयानुपपत्तिदुवारेवेति तदनुरो- धन प्रकृयेकदेशसाधारणप्रकृतित्वम्य प्रयोजकलायाः, पचन्तं पश्यतीत्यादौ पाके तदन्वयवारणाय दर्शित- प्रतिबन्धकतायाश्च परमतेऽग्यवश्यं कल्पनीयतया कृदन्तसमुदायस्य शक्तिकल्पनया कृतम् । तदुकं शाब्दिकैः ‘कुदभिहितो भावी द्रव्यवत्यकाशते' इति-भावः क्रिया धात्वर्थ इति यावत् , तस्य द्वे अवस्थे सिद्धावस्था साध्यावस्था व सङ्ख्याकारकायन्वययोग्यत्वं सिद्धत्वं । तच ग्रातियदिकार्थस्य सार्वत्रिक धात्वर्थस्य स्वाचित्का सार्थक प्रत्ययान्तधातूपस्थाप्यस्य साध्यत्वानन संख्याकारकाद्यन्यवयायोग्यत्वा भावतिज्ञोऽ. पि वर्तमानत्वावर्थत्वान् तदन्तधातृपस्थाप्यस्यापि साध्यत्वमेव । भावकृदन्तधातृपस्था यस्य तु सिद्धावस्था:- भ्युपेयन इति । ततश्च कृन्दाभिहिता धास्वस्सिवत्प्रकाशत इति तदर्थः । अथैवं स्तोकः पाकः इति प्रयोगानुपपत्तिः क्रियाविशेषणानां कमन्वं नपुंसकत्वमेकवचनान्ततत्यनुशासनादिति चेदन गदाधरः- क्रियाविशेषणानां कर्मत्वमित्यानुशागर्न क्रियापदस्य गार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात् न स्तोकः पकि इत्याद्यनुपपत्तिरित्याचट । नदपरे न क्षमन्ते, स्तोक जुगुप्सते मृदु मीमांसते इत्यादिनिरर्थकस- अन्तस्थलेऽनुपपत्तः । तत्र तिडोऽर्थवत्त्वऽपि शवादिधातना सनादिप्रत्ययव्यवधानेन तदन्तताविरहादिति । तत्रे. दमुत्तर -... सार्थकत्वपदेन किनिदर्थलक्षणा-तात्पर्य ग्राहकत्वाभ्यतरवत्त्वस्य विचाक्षितत्वात , जुगुप्सत इत्यादी सनादरपस्थापकत्वाभावेऽपि शबादिधातूनां महाविचाराद्यर्थ लक्षणातात्पर्य ग्राहकत्वेन सार्थकत्वसिद्धेः । अस्तु वा किनिदर्थबोधकत्वमेव सार्थकत्वमेह विवक्षितं, तथापि न क्षतिः स्वपूर्वप्रत्ययभिन्नपदपूर्वत्वाभा. वविशिष्टस्बपूर्वत्वसम्बन्धेन मुविभक्तिभिन्नसार्थकप्रत्ययविशित्वस्यैव सार्थकप्रत्ययान्तत्वशब्दार्थत्वेन, जुगसते झ्यादी सार्थकतिप्राय यपूर्वरामादिनन्ययपूर्वस्यापि शबादेस्तधात्वसम्भवात् । अत एन स्तोकं पचतीत्यादी भवानिविकरण प्रत्ययस्यार्थबोधकबाभावेऽपि तिभिक्तिमादायैव पचादेस्तधात्वं । स्तोकः पाक: स्तोकान पाकान, पश्यतीत्यादी से याद्यर्थक मुब्धिमक्तिमादायातिग्रसंगवारणाय सार्थक्रयत्ययस्सुधिभक्तिभिन्नत्वेन विशेषितः नदपि मायकत्वं न किंचिदर्थबोधोपधायकत्वं स्तोकं स्थीयत इत्याद। वर्तमानत्वाद्यविवक्षायामनुपपत्तेः कित्यर्थयोधीपायिकाकासासालित्वमिति वक्तव्यम् । एवंच गतानि गम्याणि वराङ्गनाया इत्यादावतिप्रसंगः निठाप्रत्ययरूपस्य भावकृतस्तदानी भूतकालबोधानुपधायकत्वेऽपि नापयिकाकाङ्काशालिवस्याक्षतत्वा- दिति नरेवाकर नदण्यापातरमणीयमेव, तथाहि स्तोकं स्थीयत इत्यादी कदाचिद्वर्तमानत्वाविवक्षायां तद्बोध- बिरहेऽपि लटत्वेन पेण भावति कोऽपि वर्तमानत्वबोधजनकत्वं तद्विवक्षास्थले निर्वाधमिति तद्वोधजनकतावच्छे- दकानुपाविशेषम्याकांक्षाशालिन तत्राक्षतं गतान त्यादौ तु कत्रादिपरनिष्टाप्रत्ययेनैव भूतत्व बोध्यते न नु भाव परेणेत्यस्य निर्विवादतया कत्रादिपरनिष्ट्राप्रत्ययतादशधानुपदयोरेव आनुपूर्वी भूतत्वबोधजनकत्तावच्छे. दिका न तु भावपरनिष्टानन्ययनादरावातुपदयोः, नादृशवोधं प्रति धानुपदाव्यवहितोत्तरकत्रादिपरनिष्ठाप्रत्यय ज्ञानस्यैव कारपत्यादिनि न तस्य सार्थकत्व संभवः। न चैतावता गदाधरोक्तं सम्यगिति मन्तव्यं स्तोकमोदनस्य पाक इत्यादी स्तोकमित्यस्य क्रियाविशेषणत्वाशुपपत्तेः भावकृतां निरर्थकत्वस्य तेनैवोक्तत्वात । कथं तर्हि स्तोत्र दिनकरीयम् . द्धताः दनि कोशपालचिनया मास्तपूर्णरन्ध्रत्वविशिष्टवेणुबोधक चकपदे दृश्वात , सातपदमभावमात्र रामरुद्रीयम् - यद्यपि युज्यते तथापि न वा समाप्ति प्रति कारणमित्युक्तिरसङ्गसेत्यतस्तन्यमभिप्रायानपावतारमतिर 1 कारिकावली प्रभा. भ्मने विनध्वंसफलकत्वानिपादनं विना ममाप्तिफलकत्वं ननिर्वहताति तम्प्रतिपादन गइलम्य विघ्न बंग- 1 -- मज़पा. पाकः स्तोकमोदनस्य पाक इति द्विविधप्रयोगयोपपत्तिमिति चेदत्र केनिन भावकृतां क्रियावन क्रियामामी- ध्यमर्थः, तत्र प्रकृत्यर्थम्य पाकादिरूपक्रियाविशेषस्य अभदनान्वयः। स्तोक स्थीयत इत्यादी लकारस्यापि क्रिया- गामान्यार्थकत्वेनैव भावार्थ कन्वानुशागनात् । तथान घयन्तस्थले यदा म्तोकादीनां पञ्चकन्युपस्थाप्यपाकारान्व- यविविक्षा तदा स्तोकमोदनस्य पाक इति प्रयोगः । घनादिप्रत्ययोपस्थाप्य कियासामान्यान्वयस्तु यदा विव श्यते, तदाम्तोकादिपदानां विशे' य वाचकपदानुगारिविभक्तिमत्वमित्याहुः । तनुच्छे, भावप्रत्ययशवयनायच्छेद- कम्य क्रियात्वस्य दुर्वचत्वात्-तद्धि न कमन्वं. स्पन्दी मन्दः मन्दं जलने पर येत्यादौ धातुत एव कर्मच- विशिष्टापस्थित्या पौनरूरत्यापत्तेः । संन्या परिमाणं गंयोगा विभागाने शब्दो नादी युद्धिज्ञान दर्शन म्पर्शनं श्रवणं मनन यानं कामा गगः वेप: इत्यादी कमन्वम्य बाधाय । नापि गुणकर्ममाधारण सत्वं तत् पन्दस्सन बुद्धिस्मती ज्ञानं सदित्यादौ भावकतैव सत्वविशिष्टोपस्थिती पौनम्वत्यागनेः । समवायो यंगः इलादावगनेथ । नापि भावत्वं जन्यत्वं वा, समवायो व्यनिरंक इत्यादावगते: स्पन्दी भात्री जन्या वेत्या पौनमकत्यापत्तेश्या नापि प्रमेयत्वम , अभिधेयत्वादिकमादाय विनिगमाना विरहापत्तः स्पन्दः प्रमय इत्यादी पौन- रक्त्यापनध। किच कर्मवादिप्रमेयत्वान्तस्य दर्शितम्य कस्यापि धर्मम्य अनुपस्थितावपि पन्दः पाक: इत्यादी शाब्दबोधोत्पत्तरानुभाविकतया नेपां भावप्रत्य यशक्यतावच्छेदकत्वमयुत्ता मेव । नच गकलयात्व। गाधारणामण्डोपाधिश्व क्रियात्वमिति वाच्यम , तत्र प्रमाणाभावान । न हि म्पन्दपाकपरिमाणादिपु पण्टिन- पामर साधारण्येन कियाकारानुगत प्रतीतिर स्ति । किन्नु धात्वर्थत्वविशिष्ट तान्त्रिक: परिभाषितः क्रियाशब्दः, नन क्रियाशब्दबोच्यतया तान्त्रिकपरिभाषितमेव भाववाच्यतावन्द्रद कमिति युक्तम् । तान्त्रिकपरिभापाम विदुपः स्पन्द्रपाकादिशब्दावोत्रानुपपनेः, क्रियाशब्दयो यतया तान्त्रिक परिमाथिन इति वाक्ये गानम्वन्या पनेश्च । अस्तु वा क्रियात्वमवण्डोपाधिस्तविक क्रियापद धातु वातावच्छेदय.म , उत कृत्प्रत्ययवायनाची दकं आहाविदुभयोध्यतावच्छेदक, आद्य किया गावाच्यनि प्रयोगानुपपनिः । यात्वयाविशेषणस्य - मद्वितीय कवचनान्तवनियमस्य वयोक्तावान : दिनीय मानाः मूकत्यापन्निः प्रकृत्य थान्वितस्वार्थ बोध का प्रत्ययानामिनि व्युत्पनिविगेवश्च ताकमोदकियान प्रयोगानुपपत्तिश्च । नृताय नु पनिम्बायं स्फुटमवे- न्यलमधिकन । तस्माद्भावकृदन्तस्थले धानुन व पावत्यादिविशिर्ष प्रन्यान्यते, भावप्राय यस्तु शब्दसाधुत्वमानाथः पाकत्वाद्यवन्छिन्नविशष्यकाभेदसबर्गक्रमलोकवायच्छिन्न प्रकार कशाब्दबावं प्रति नपुंसकहितायैकवचनान्त- म्तोकादिपदप चादिधात्वाम्समभिव्याहारज्ञानस्य, ममानधिभक्तिकारः स्तोकादिपदपचादिधानुघटितकृदन्त- समुदाययोस्समभिव्याहारज्ञानम्य नृणाणिमणिन्यायन कार णत्वस्या का सच्च, म्लाकमोदनम्य एकः म्तोक पाक इति द्विविधप्रयोगयोरुपपत्तिः । तत्र प्रथम कार्यकार मान्ने क्रियाविशेषणानां कर्मत्वमिन्यनुशागन बीजम् । द्वितीयकार्यकारणभाये नु कुदाभिहिता भावा द्रव्यवत्प्रकाशन इत्यनुशागनम् । तत्र कृत्समभि- व्याहारसिद्धसाध्यताकधात्वभिहितत्वात् कृदभिहितत्वं भावस्यौपचारिकम । ततश्च द्रव्यवत्प्रकाशन इत्यनेन संख्याकारकाद्यन्वययोग्यत्वं समानविभक्तिकप्रातिपदिकान्तगभिदान्वययोग्यत्वं दर्शितम् । तत्र द्रव्य भवतीत्यनुक्त्वा द्रव्यवत्प्रकाशत इति वामाभिधानेन साध्याऽवस्थाऽपि क्वचिदस्तीति ज्ञायत । तन नपुंसकद्वितीयैकवचनान्तप्रातिपदिकायाभेदान्त्रमयोग्यत्वमपि कायने, प्रयोगानुमारित्वात्कल्पनाया इति । दिनकरीयम. इष्टव्यम् । ननु निष्फलत्वान्मालाचरणमयुक्तं, नच निष्फलत्वमेव तस्यामिद, पलबिशेपश्यत्वेन हसुना रामरुद्रीयम . मनु निष्फलत्वादिति । फलबिशेषशन्यन्वहेतुनेति ॥ यद्यपि ज्योतिष्टोमादावपि पुत्रादिमुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । - न विन्नध्वंसं प्रति न वा समाप्ति प्रति कारणं, विनापि मङ्गलं नास्तिकादीनां ग्रन्थेषु निर्वि- प्रमा. दाग समाप्तिः फलमिति प्राचीनमनं चितम । कचित्त विधातायत्यत्र यद्यपि घातपदस्य उत्पत्तिमदभावपर. मज्जूपा. अत्र प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वमिति व्युत्पत्ती प्रकृत्येकदशसाधारणप्रकृतित्वस्येव निविष्टत या न पाक पद्यतीत्या दो संग्गाकमत्यायन्वयानुपपत्तिः । तद्धात्वर्थे संख्याद्यन्वयबोधं प्रति तद्धातूतर- प्रत्ययधाभकिचदर्थपरत्वज्ञानस्य प्रतिबन्धकवकल्पनाच्च पचन्तं पश्यतीत्यादौ न पावे संख्याद्यन्वया- पत्तिः । एवं तद्धात्वर्थ लियाद्यन्वयवाधं प्रति समानविभक्तिकप्रतिपादिकान्तराथीभेदान्वयबोधं प्र- त्यपि दशितज्ञानस्य प्रतिबन्धकत्वं काल्पधिन्वा पूर्वोपर्शिलातिप्रसको वारणायः । यत्तु एतादृशप्रतिबध्य- यनिवन्धकभाव कल्पने, शोभनः पाको दृश्यत इत्यादी पाक मुबथसंख्यायाः शोभनाभदस्थति इथस्य चान्वया- नुप पतिः । पचधातनामुष्प्रत्ययधर्मिककिञ्चिदर्थपरत्वज्ञानस्य अतिथन्धकस्य सत्त्वान । नच तद्धातृत्तरत्वं तादात्वव्यवहितात्तरत्व पाक इत्यादी मुधो पनादिना व्यवधानानानुपपत्तिरिति वाच्यम् । तथासति पचमानी पदयनात्यादी शान चश्शपा व्यवधानेन शानन्प्रत्यार्मिकवानपरत्वज्ञानस्य अविपित्करतया तत्र पाकादी संख्याद्यन्वययोधापत्तरित्यादिषणं कश्चिदुक्तम् । तदयुक्तं, तद्धातूत्तरप्रत्ययपदेन तद्धातृत्तरमुब्बिभक्तिपू- बंश्च यः प्रत्ययः तस्य तदातृत्तरसम्पमित्रो यः प्रत्ययः तस्य तदात्त्तरकृत्प्रत्ययस्यैव चा विवक्षितत्वन दर्शितापाप्रसक्तरिति । वस्तुतस्तु पचादिधातारिख तदुत्तरकृत्प्रत्य यस्याधि पाक्रत्वाद्यवच्छिन्ने शक्तिम्पेयते न नु नस्य निरर्थकत्वभ । नपुंसके भाव क्तः' इत्यायनुशासने" नानद्धान्वर्थवाचकत्वेन भावकृतां विधानान ने भावपदम्य धात्वर्थपरत्वात , गमभ्या वाचकत्वार्थकत्वात् । नचबं धात्वर्थतावच्छेदक दंन भाव कृतां शक्ति- दापत्तिः, अनावन्या नस्य यत्वात् । तत्र ग्रथा धूमालोकोभयलिङ्गकलिङ्गपरामर्शात्पर्वतो वलिमानित्यनुमितिर- कब आयत, यथाच घट नयनयमयोगात घट इत्याकारकं चाक्षुषमेक मेव जायते, यथा वा नानासंबन्ध- ज्ञानरूपद्रोधकवशावट इत्याकारक म्मरणमकमव जायते, तथा धातुकृदुभयशक्तिज्ञानापाक इत्याकार करमर- णमकमेच जायते, न च धातुकृतारन्यतस्वययं न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः' इति न्यायेन योगवश्यकत्वात् । इत्थञ्च पाक्रम्य थान्वर्थत्वं नामार्थत्वं चत्युभयमापतितमिति स्तोकमादनस्य पाको मंत्रणेत्यादी नपुंसकद्वितीय कवचनान्तपानिपदिकाागेदान्वयवोधरूपं नृतीयार्थक वादिविशेषितान्वयबोध र कार्यन्वं निवहति कार विभक्तीनां धात्वविशेषणस्वार्थबोधकत्वनियमान । एवं पाक पश्यति पाक शामनः पाको दृदयत इत्यादी मुविभक्त अर्थसंख्याकगत्वायन्वयबोधरूपं समानविभक्तिकप्रातिपदिकान्तराथा- भेदान्वयबोधरूप तिर्थान्वयबोधरूपं च नामार्थत्वमयुक्तं कार्यन्वमपि निर्वहतीति सर्व चतुरश्रम् । उलदभिप्रायक्रमब 'कदाभिहिती भायो द्रव्यवत्प्रकाशते' इत्यभिधानं, यस्मात्कृताऽभिधीयते तमगामा- तिपदिकार्थत्वप्रयुक्तकार्यन्वमपि धात्वर्थम्य भवनीत्यर्थ इत्यलं प्रगक्तानुनसक्तचिन्तया । तस्मात कृदन्त- समुदायस्य शक्तिमभ्युपेत्य विशब्दस्योपसर्गत्वाभावसंपादनमयुक्त मंत्र । किंच यवमभ्युपेयत, तदा स्तोकोऽभिपवा दृश्यते, स्तोकमभिषवं पश्यतीत्यादौ षत्वानुपपत्तिः उपसर्गात्मनोतीत्यादि सूत्रण उपसर्गात्परस्यैव गुनातीयादेस्सस्य पत्यविधानात् । उक्तस्थले समानविभक्तिकप्रातिपदिकान्तरार्थाभदान्वयानुरोधेन, द्वितीया- दिनकरीयम्. तत्साधनादित्यभिप्रायेणारा कृत-नन्चिति । मङ्गलस्य कारणत्वाभाव व्यतिरंकव्यभिचारम्पहतुमाह-वि. रामरुद्रीयम्. रूपफलविशषशून्यवन, फलविशेषगून्यत्वं न निष्फलत्वव्याप्यं, तथापि तत्पदन यावत्फलविशेषशून्यत्वस्य विवक्षितत्वात् , यावद्विशेषाभावस्य च सामान्याभाचव्याप्यत्वान्नोक्तासङ्गतिरिति भावः । नचैवं निष्फलत्व- सिद्धये यावत्फलविशेषशून्यत्वमेव साधनीयं, मूले तु मजलं न विघ्नध्वंसं प्रति, न वा समाप्ति प्रति कारणकारिकावली लया विपदमनकमिति प्रतिभाति, तथापि विशिश्वाचकानां पदानां पृविशेषण वाचकपदममवधान विशे- ध्यमात्रपरतायाः मकानकमारुतपूर्णरधग्लिन 'काँचका वणवम्ने म्न्यः ये स्वनन्य निलाद्धताः इति कशामा- मज़पा. संख्याकमवाद्यन्वयानुराधन. निदान्वयानुरोधेन च सव इति समुदायम्यव बोधकनायास्त्वया वान्यन्ये. नाभिशब्दस्य उपसर्गत्वासंभवात । एवं शोभनामुपाधि पक्ष्यांत प्राधि पश्यनान्यादी पसगादधिधाताविनि माहितध्यनुपपत्तिः शोभनाभदायन्वयानुरोधे नादिर्शित समुदायशक्त रविश्यक वनापादपमर्गत्वागंभवात् । एवमन्यदायूह्यं । अस्तु वा यथाकथंचिद्र विशब्दम्य विशेषवाचक त्वं नथापि मनभिब्याहनपदवाच्यतावच्छे. दककोट्यप्रविष्ट कञ्जन विशाई बोधयन्नेव घिशब्दस्मार्थकाम्यान नम्वन्यथा न ह तथा भवति, ततस्ता- वता स्थितस्य गतिचिन्तनीयति न्याय एवं अनुसता महादेवन न नम्य सार्थकत्वं सम्यगुपपादितं । मयादि---विशिष्टवान्चयानामिलादिनियम मानाभावः । न च मालक माम्नपूर्णरन्यैः कुजदिगपादिन- वंशकृत्वम्। इति काहिदागप्रयोग एब नादान यमज्ञापकः । अन्यथा मातपूर्णरय जद्धिति पदद्वयार्थम्य पुनरक्तस्वापत्तमिति महादेवोक्तं प्रमाण युक्त । काचकशब्दम्य वेत्रवंशादिगाधारणं यदशरले तयाय जानि- विशेषावच्छिा एव शक्तिम्बाकाया पानामघाप्पमक्तेः । मामतपूर्णरन्यन्व-विशिप्रथ्वनिमन्वोभयविशिष्ट व कप दशक्तिस्वीकार यदा न रन्ध्रा मारुतपरणं बभिजनने वा, तत्कालीन गृहमागते तम्मन कोचकपद- पगोगानुपपत्तिः । तदुभयम्योपलक्षणविधया नम्पदशक यतावच्छेदकोऽपि या दशकानकाव्यक्ती देवानन्ध्र मारुतपृरणाभावेन कदाचिदपि न वनिम्पन्नः तत्र कारकपद प्रयोगानुपपनेः । मागलपुरण जन्य बन्युपलक्ष- लिनां कांचकानां मुधिरव्यापागपादक-वारा भवन तदापादकत्वरक्षाय तद्विशिबांधनम्यावश्यकतया तदर्थ मारुतपूर्णरन्धेः कृजादागिति पदवयात्यावश्यक वाच्च । एतेन मारतपरणजन्य वनिम्बम्पयाम्बले कारक पशक्यतावच्छेदकं देवान्मानपूणामविना जनितध्वनिकायामपि कीचकव्यक्तो नम्वरूपयाग्यबमक्षताम- न्यपि प्रत्युक्तं । तावताऽपि मुघिरव्यापारापाद कन्वोपपादनाय नाहशनिवशिष्टत्वधिनाय पदद्वयवय यानन. काशात् । किं च नादशध्वनिस्वरूप योग्यत्वं नादशध्वनि जनकतावच्छेदकधर्मवाच्यं । ५ न धमा यत्यय 21- जातिविशेष एवेति, नस्य स्वरूपन्न एव शक्यतावच्छेदकत्वमुचितं लाघवान . न न तादृशध्वसिजनकलाबन्छएक- वेन रूपेण, गौरवाना नचैत्र 'कीचका वणवस्त। स्युयें स्वनन्यनिलोद्धताः' इनि कोशविरोष दति वाच्यं नारश- जानिविशेषस्य शब्दान्तरेण प्रतिपादनासंभवन दीघग्रावी लम्बोष्टी विकटपटा यः पशुस्त उष्टपद वारय इतित वाक्यस्यव तादशकोशस्य शक्यतावच्छेदकपरिचायक धर्ममात्रपरवान । तथा च से अनातिविशिष्टाः वणवः आन- लोद्धतास्सन्तः स्वनन्ति ते तजातिविशिष्याः काचकपदयाच्या इनि तादृशकाशार्थः । एवं वंशावृत्ति जातिवि- शेष एव करीरपदशक्यतावच्छेदकः, लाघवात्तादृश जातिविशेषपरिचायकधर्मसमर्पक एक वंशाकुर करारी इति कोशस्तेन आनिन्यिो वंशकरारनीलः इत्यत्र न पौनरुक्तथाप्रसंक्तिः । अथ एच देवदनयज्ञदत्तादामचरितधु शब्देषु देवदत्तीयत्वानुमायकाः परस्परच्यावृत्ता वंदगारुपेयत्वबाद गङ्गेशापाव्यायाजीकृता जातिविशेषाः । गजतुरगमयूरादिशब्देष्वपि तादृश जातिविशेषा अनुभवसिद्धास्य एव च बहण पाकेकादिपदशक्यतार. दिनकरीयम्. नापीति । निर्विघ्नपरिसमाप्तीति । विन्नध्वंसपूर्वक्रसमाप्तीत्यर्थः । न र नत्र जन्मान्तरायमङ्गलकापना गमरुद्रायम. मित्यनेन फलद्वयशून्यत्वमेव साध्यत, तेन च न यावरफलविंशषशुन्यस्वरूपहनुसिद्धिरिति कथं प्रकृताफ्यांग इति वाच्यम् । पशुपुत्रादिफलशुन्यत्वस्य मङ्गले. सर्वसम्मतत्वन तस्य साधनानहतया, प्राचीननवानाम्या समाप्तिविघ्नध्वंसयोरेव फलत्वाङ्गीकारण, तदुभयफलशून्यस्वसाधने यावरफलविंशपशून्यत्वरूपहेतुसिद्धेरावश्य- कत्रादिति भावः । न चैवमपि प्राचीन: मङ्गलस्य विघ्नध्वंसद्वारैव समाप्तिकारणत्वाङ्गीकारान्मङ्गलस्य विघ्नमुक्तावळी-प्रभा-मञ्जूपा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. रुतपूर्णरन्ध्रत्वविशिष्टवेणुबोधककीचकपदे दृष्टत्वाद्धातपदमभावमात्रपरम् द्रष्टव्यामित्याक्षेपं परिहारचाहुः । तदसत् मञ्जूषा. दकः, न तु गजादिकर्तृकत्वविशिशब्दवत्वं तथा, गौरवात् । धैवतं हेषते वाजी निषाद बृहते गजः । ह यानां हेपमाणानां करिणां चापि बृहतां' इत्यादी हयादिकर्तृकत्वविशिष्टशब्दकतारो हयादय इति बोधस्य शिरोवेष्टनेन नासिकास्पर्शनतुल्यत्वापत्तेः, हेपाशब्दं च शृण्वत इत्यत्र हेषापदेनैव हयकर्तृकशब्दबोधने शब्दपदे पौनरुक्तया पत्तेश्च । मम तु कल्पवृक्षस्सहकारतरुरित्यादाविव सामान्य विशेषभावेन न पौनरुक्तर्य । तेन यहेषितैः केकी केकारतेत्यादावपि विशिष्टवाचकानामिति न्यायप्रसर: किं च भारते युद्धपञ्चके 'हय हेषितशब्दै- श्व करिबृंहितशब्दैश्च' इति बहुशः प्रयुज्यते, तत्र च हयगजादिसंबन्धित्वस्य ह्यगजादिपदैः, शब्दत्वस्य च शब्दशब्देन बोधने मध्ये लम्बमानानां हेषितबंहितादिपदानों मूकत्वमेव परमते वक्तव्यमित्यलं पलपितेन । अथैव विघ्नविधातायेत्यत्र विशब्दस्य किं प्रयोजनमिति चेद्विघ्नप्रतियोगिक वसे विशेषद्योतनमेवेति ब्रूमः-- स च विशेो नोत्पत्तिरूपः घातपदेनैव तल्लाभात् , धातपदस्याखण्डोपाधिरूपध्वंसत्वविशिष्टवाचितास्वीकारे तत्रोत्पत्तिरूपविशेषस्य अव्यावर्तकत्वात् । किन्त्वविलम्बितोत्पत्तिकत्वं विशेषः तथाहि जन्यभावस्य विनाशि- त्यनियमात् उत्पन्नो विघ्नो यद्यपि भोगादिरूपेण नाशकान्तरेणावश्यमेवास्मिन्नमुष्मिन्वा जन्मनि नयति तथाऽपि तादृशो विघ्ननाशो न कार्यकारीति समाप्तिप्रतिवन्धापत्तेः । मङ्गले कृते तु इदानीमेव विन्नो नश्य- तीत्य विलम्वन विज्ञानाशाय मङ्गलाचरणमिति स एष मुख्यः कल्पः । एवमन्येऽपि कल्पाः कविभिरुद्भाविता:---- यदा मङ्गलस्य न विनध्वसत्वं कार्यतावच्छेदक, भोगादिजन्यविन्न वसे व्यभिचारात् । किं तु भोमाधजन्य- विघ्नध्वंसत्वं, बाच्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन मङ्गळविशिष्टविनध्वंसत्वं वा, अत एव वक्ष्यति मजलं विघ्नध्वसविशेपे कारणमिति । ततच भोगायजन्यत्वरूपविशेषद्योतको विशब्द इति द्वितीयः पक्षः । मङ्गलस्य विघ्ननाशकत्ववद्विघ्नप्रतिबन्धकत्वमपि शिष्टसम्मतं, विनो नश्यतामितीच्छयेव विघ्नो मा भूदितीच्छ्याऽपि तदा- चरणान् । तत्र च निष्पत्रो वितध्वंसो विनान्तरोत्पादे निष्फलः, अतो विनान्तरोत्पादविरहविशिष्टविन बंस एवोद्देश्यस्स च माळेनैव स्यात् , भोगस्य विघ्ननाशकत्वेऽपि विनप्रतिबन्धकत्वासम्भवात । एवं च विघ्नान्तरो- त्पादविरह विशिष्टत्वरूपविशेषयोतको विशब्द इति तृतीयः पक्षः । युक्तं वैतत् , ज्वरातस्यौषधपाने पूर्वपूर्वज्वरा- पगमेऽपि यावज्ज्वरान्तरानुत्पादं ज्वरो बिहत इति प्रयोगाभावेन विशब्दस्य तादृश विशेषयोतकताया अनुभव- सिद्धत्वात् । एवं भिन्न भिन्नसमयेषु प्रागार्जिता भूयांसो विना यदी दानी स्युस्तैस्सर्वैरपि नष्टैरिदानी भवितव्यं, सर्वे च भोगान युगपन्नइयेयुस्तत्तत्कर्मविपाकसमय एवं गोगस्य तत्तत्कर्मनाशकत्वात् । मङ्गळं त्वपरिपक्कानपि नानशेषान्युगपद्विनाशयेत् , ततश्च विघ्नास मानकालोत्पत्तिकस्वरूपविशेषद्योतको विशब्द इति चतुर्थः कल्पः ! तदर्थसौष्ठवमात्रफलकोऽयं विशब्दः। अनुभूयते हि विनविघातायेत्यतो विघ्नविघातायेत्यत्र शब्दमैत्रीतदनुभवर- सिकरित्यर्वाचीनाः । अथ मङ्गळस्यावश्यकर्तव्यतां साधयितुं आते-नन्विति ॥ अत्र केचिदाक्षिपन्ति विघ्नविघाताय कृतमित्यनेन मजले विप्नध्वंसोद्देदयककृतिविधेयत्वबोधनेऽपि विघ्नध्वंसकारणत्वस्याबोधनात् अनुपपत्तिशङ्काया नावकाशः अग्रसक्तत्वात् । न च तदुद्देश्यककृतिविधेयत्वस्य तत्कारणत्वव्याप्यतया विघ्नध्वंस- कारणत्वमर्थालभ्यत एवेति वाच्यं । स्वर्गमुद्दिट्य केनचित्क्रियमाणचैत्यवन्दनादौ व्यभिचारेण तादृशनियमा- दिनकरीयम् . व्यभिचार इति वाच्य, भोगादिनापि नास्तिकात्मनि विघ्ननाशसंभवेन, जन्मान्तरीयमङ्गलसन्देहेन व्यभिचार- रामरुद्रीयम् . ध्वंसं प्रत्यकारणत्वे समाप्तिं प्रति विघ्नध्वंसद्वारा कारणत्वमसम्भवदुक्तिकमेवेति पृथक्समाप्तिकारणत्व- निषेधो व्यर्थ एवेति वाच्यम् । यतो हि विघ्नध्वंसद्वारैव समाप्ति प्रति मङ्गलस्य प्राचीनैः सर्वत्र कारणत्वोपगमे विघ्नध्वंसो मङ्गलफलमिति वादिनो नवीनस्य मते, न चैवं स्वतस्सिद्धविघ्नविर- बता कृतस्येत्यादिना चिनात्यन्ताभाववता कृतस्य मङ्गलस्य निष्फलत्वापत्तिः प्राचीनैः कर्तुमशक्या, स्पमते. 3 कारिकावली प्रमा. वीन्यस्य उपसगन्वेन पदत्वाभावान विशेषणवाचकवाभावाच आक्षेपपरिहारयोरसंगतवान् । अस्तु वा तस्य मध्जूषा. सिद्धेः । न च तदुद्देश्यकभ्रमाजन्यकृतिविधेयत्वस्यैव तत्कारणत्वव्याप्यत्वस्वीकारानोक्तव्यभिचार इति वाच्य प्रमाजन्यत्वांशस्य विघ्नविधातायेलनेनालब्धत्वात । अस्तु वा धमाजन्यत्वांशस्य कण्टतोऽनुक्तात्वेऽपि प्रन्ध- कृत्प्रयत्ने संभावनोपनीतत्रमाजन्यत्व मच गाह्य मानसात्मको दर्शितव्याप्यधर्मबोधः, कृधातोश्रमाजन्ययनलक्ष- णया शाब्दात्मक एच वा, एतावता मा. विघ्नध्वंसकारणत्वस्यार्थती लाभसंभवेऽपि ममाप्तिकारणत्वस्य कथमायलब्धतया नदनुपपत्तिशंका निवकाशव अप्रसक्तत्वादिति अत्र वमः । पूर्वप्राप्ताया विघ्न वंसकारण- ताया अनुपपत्तावुदावितायां मङ्गलस्य विनवंसदाग समाप्तिकारणत्वांगीकर्तृप्राचीनमतेऽध्यनुपपत्तेरुप- स्थितत्वेन प्रसङ्गसङ्गत्या समाप्तिकारणताया अपयनुपपत्तिशकायारसंगतः । अम्मद्गाचरणास्तु विश्नविधा- ताय कृतमित्यनेन विनवंस एवं फलमिति नवीनमतस्येच विन्नध्वंसद्वारा समाप्तिः फलामति प्राची- नमतस्यापि परम्परया दर्शितत्वेन मतद्वयेऽपि अनुपपनिशङ्का युज्यत एवं अप्रसक्तत्वाभावादिति प्राहुः। महादेवस्तु ननु निम्फल वान्मादाचरणमयुक्त, न च निष्फलत्वमेवासिद्धं तस्य फलविशेषशन्यत्वरूप- हेतुना साधनादित्यभिप्रायेण शकते नन्विति इत्यवतारयांचकार । तस्यायमाशयः विघ्नविघातायेति वाक्योपरि नयमाशहा येनाप्रसक्तप्रतिपंध आक्षिप्त. किंतु नूतनेत्यादिवाक्यप्रतिपाद्यं यन्मङ्गलं. तद- नुपपत्तिशवेति ने दोष इति । अत्र चायुक्तमित्यस्य बलबदनिष्टानुबन्धीत्यर्थः । तथा च मङ्गलं. बलवदनिष्टानुवन्धि, निष्फलत्वाचत्यवन्दनादिवत् इत्यनुमान पर्यवमन्नं । अत्र च न कुर्यान्निष्फलं कर्मत्यागम स्वानुकुलतकः । तत्र लिखुपस्थाप्यस्य बलवदनिष्टाननुवन्धित्वस्य योऽभावो बलवदनिष्टानुबन्धित्वरूप: तस्य निष्फल कार्यकृती नन्ना वोधनात् । एतदनुरोधनायैव मङ्गलमयुक्तमित्यनुक्त्वा मङ्गलाचरणम युक्तमित्युक्त महादेवेन । के चिन्नु मूलकृताऽग्रे मङ्गळ एव सफलत्वस्य सार्धायध्यमाणतया प्रथमतो निष्फलत्वशङ्गाया अपि तत्रैव युक्तत्वेन, तद्धेतुतया बलवदनिष्टानुबन्धित्यानुमित्याऽपि मा नविशेष्यकतयैव भवितव्यमिति पर्यालोच्य मा. बलवदनिष्टानुबन्धि इत्यनुमानमेव पर्यवसाय यांचकार । नतावना महादेवनन्थविरोधः, महळाचरणस्य बलवदनिष्टानुबन्धित्वे तद्विपयाभूतमङ्गळेऽपि तस्याचिन्यावर्जनीयत्वात । निष्फलत्वं जनकतासंबन्धावच्छिन्न- दिनकरीयम् संशयमभवात् । अत्र कादम्बयादिप्रन्धे मङ्गलमन्वेऽपि समाप्रदर्शनेनान्वयव्यभिचागेऽपि दोषी बोध्यः । रामद्रीयम् . ऽपि तत्र विनवसरूपद्वाराऽभावेन मङ्गले निष्फलत्वम्यवाङ्गीकरणीयत्वात् । तथा च प्राचीनानामपूर्वद्वारेच मालस्य समाप्तिहेतुता सम्मतेति न कश्रिदोष इति भावः । न चैवं विघ्नध्वंसस्तु मालस्य द्वारमिति प्राचीनो- तिविरोध इति वाच्यम् । द्वारत्वं हि तजन्यत्वे गति त जन्य जनकत्वं, तचापूर्वद्वारा मङ्गलस्य समाप्तिहेतुत्वे- ननु विघ्नविघाताय कृतं मंगलमित्यत्र विनविधातशब्दस्य विघ्नस्य विधातः इति पटीतत्पुरुषेण विनवमपरत्वं वा, उत, विघ्नस्य विधातो अस्मै फलायेति व्युत्पत्त्या समाप्तिपरत्वं वा । प्राचीननवीन- मतयोः अन्यत्तरदाश्रित्य उभयथापि वक्तुं शक्यत्वात् उभयमपि संभवतीत्याशयेन शङ्कते-नन्विति । तत्पुरुषापेक्षया बहुव्रीहे: जघन्यत्वात् प्रथमतो तत्पुरुषार्थों विघ्ननाशश्च बहुव्रीह्यर्थः समाप्तिश्च शङ्कादशायां चरमं उपक्षिप्ते । अथवा ननु विघ्नविघातायेति प्रयोजनत्वार्थिका चतुर्थी स्वर्गाय यागः कृतः इतिवत् किं मुख्य- प्रयोजनत्वमभिधत्ते, उत अपूर्वाय याग इत्यादिवत् अन्यार्धेच्छाविषयनिष्टं गौणप्रयोजनत्वमभिधत्ते । शेष पूर्ववदित्यभिप्रायेण आशङ्कते-नन्वित्यादि ॥ अत्रापि मुख्यफलप्रतिपादनापेक्षया गौणफलोक्तेः जघन्य. त्वात् पश्चात् समाप्तिकीर्तनं । विध्नध्वंसस्य गौणफलत्वं हि समाप्तिरूपफलान्तराधीनेच्छाविषयप्रयुक्त स्यात् तचायुक्त सति मुख्य संभवे गौणाश्रयणस्यायुक्तत्वात् इति ॥ मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरूद्रीयसमन्विता । प्रभा. पदत्व विशेषणवाचकत्वन, तथापि प्रकृत व्याकरण प्रमाणसिद्धोपसर्गवस्वीकारणव सामजस्ये नस्य विशेषण- मङ्ख्या. फलत्वावच्छिन्न प्रतियोगिकाभावः, तत्साधकों हेतुश्च जनकतासंबन्धावच्छिन्नतत्तत्फलल्यक्तित्वावच्छियप्रतियो- गिताकाभावकट वक्त्वं, विशेषाभाव कूटस्य सामान्याभावसाधकताया अपि स्वतस्सिप्रयोज्यप्रयोजकभावमूलक- त्वात् नानाप्रयोजकत्वशंका । एवं च बलवदनिधानुबन्धित्वानुमापकसफलत्वाभावसाधकफलविशेषाभावकूट- साधकोऽयं न विघ्नध्वस प्रतीत्यादिग्रन्धः । नन्वतावता विघ्न वंसरूपफलजनकत्वाभाव-समाप्तिरूपफलजनक. स्वाभावयोस्सिद्धावर्षि कथं निखिलतत्तत्फलाभावकुटसिद्धिः । न च दर्शिताभावकूटम्यैव हेतुताऽस्त्विति वाच्यम्, तथासति निष्फलत्वरूप साध्याभावबति यागादो तादृशाभावद्र्यसत्त्वेन व्यभिचारापत्तेरिति चेन्न, विघ्नध्वंससमाप्तीतरफलजनकत्वाभावस्य मङ्गले सर्वमतसिद्धतया, विघ्न सरूपफलजनकत्वसमाप्तिरूपफल. जनकत्वयोनवीनमतप्राचीनमतसिद्धयोरभाव साधने निखिलतत्तत्फलाभावकूटस्य साधितप्रायत्वादिति वद- न्ति । अथात्र जनकतासम्बन्धावच्छिन्नतत्तत्फलव्यक्तित्वावच्छिन्न प्रतियोगिताकाभावकूट रूपहेतुरसिद्धः म- अळस्यापि स्व वसरूपफलजनकत्वात् । नचानाभावप्रतियोगिव्यक्तिपरिचायक फलत्वं प्रवृत्युद्देश्यत्वं, अत एव विघ्नध्वंस एव फलमित्यनिममुक्तावळीग्रन्थे फलमित्यस्य प्रवृत्त्युद्देश्यमिति विवरणं कृतं महादेवेन । तञ्च न मंगळवंससाधारणं, मंगळध्वंसमुद्दिश्य कस्यापि कुत्रचिदपि प्रवृत्त्यभावात् , तथाच मङ्गळवं- सफलकत्वाभावस्य दर्शिताभावकूटानन्तर्गतत्वान्न हेत्वसिद्धिरिति वाच्यम् । शिष्यप्रवृत्त्युपयोगिनिबन्धनरूप- मङ्गळवाचकशब्दप्रयोगाय मङ्गलप्रत्यक्षमुद्दिश्यापि कस्यचित् मङ्गले प्रवृत्तिसम्भवेन तस्य निरुक्तपरि. दिनकरीयम् . व्यभिचारसन्देहस्य प्राशसंशयरूपतया, कारणताप्नत्यक्ष एवं प्रतिबन्धकत्वं न त्वनुमितौ, तत्र तस्यानुकूलत्वा. रामरुद्रीयम् . ऽपि मङ्गलजन्यसमाप्ति प्रति विनध्वंसस्य प्रतिबन्धकससंगाभावविधया कारणत्वेन विनध्वंसस्य मङ्गलजन्यत्वेन व संभवत्येवेति, मङ्गलस्यापूर्वद्वारा समाप्तिकारणत्वेऽपि विनध्वंसस्य द्वारतासम्भवात्। न चैवमपि अपूर्वस्य द्वार- तामते स्वजन्यापूर्वसम्बन्धेनैव मङ्गलस्य हेतुताया वक्तव्यतया, स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलस्य का- रणताप्रतिपादनं मुक्तावलीव्याख्यानकृतामसङ्गतमेवेति वाच्यम् । यत्र मङ्गलजन्यविघ्नध्वंसो वर्तते तत्रानन्तस्थ- लेषु नानापूर्वव्यक्तीनां कल्पने गौरवात , तादृशस्थले स्वजन्यविनश्वंससम्बन्धेनैव मङ्गलस्य समाप्तिहेतुता युक्त- त्यभिप्रायकतया तदुक्तिसङ्गतेः । नचैवमपि समाप्ति प्रति मङ्गलस्य ऋविस्वजन्यविनध्वंससम्बन्धेन हेतुता, अन्चिस्वजन्यापूर्वसम्बन्धेनेत्यायात, तथा च पृथक्समाप्तिकारणत्वनिषेवस्यावश्यकत्वेऽपि यत्र स्वजन्यापूर्व- सम्बन्धेन मङ्गलं, न तत्र स्वजन्यविनवससम्बन्धेन, यत्र च स्वजन्यविघ्नध्वंस सम्बन्धेन मङ्गलं, न तत्र स्व- जन्यापूर्वसम्बन्धेनेति, समाप्ती मङ्गलस्य सम्बन्धद्वयेनापि व्यतिरेकव्यभिचारात्कारणत्वमेवासम्भवदुक्तिक- मिति वाच्यम् । तत्तत्सम्बन्धेन मङ्गलाव्यवहितोत्तरत्वस्यापि कार्यतावच्छेदककोटिप्रविष्टतया व्यभिचारा- भावादिति हृदयम् । ननु व्यतिरेकव्यभिचाररूप हेतुना समाप्तिकारणत्वाभावस्य मङ्गले पूर्वपक्षिणा साधनात् , समाप्त्यन्याफलकत्वे सति सफलत्वहेतुना मङ्गले समाप्तिकारणत्वानुमानं सिद्धान्तिनामसङ्गतं, समाप्तिकारण- त्वाभावसाधकहेतो हेत्वाभासमनुभाव्य, समाप्तिकरणत्वानुमानस्य सत्प्रतिपक्षत्वायत्तेरित्यतः सिद्धान्तग्रन्थ- स्य भावमाह-व्यभिचारसन्देहस्येति । मङ्गलस्वधर्मिकसमाप्तिमन्निष्ठाभावप्रतियोगितावच्छेद करव- सन्देहस्येत्यर्थः । ग्राहसंशयरूपतयेति । अनुमित्या ग्राह्यं हि मङ्गले समाप्तिकारणत्वं, तच्च समाप्तिमन्नि- धाभावप्रतियोगितानवच्छेदकमङ्गलत्ववत्त्वं, तथा च साध्यसन्देहपर्यवसन्नस्य व्यभिचारसन्देहस्य नानुमितौ प्रतिबन्धकत्वमिति भावः । कारणताप्रत्यक्ष एवं प्रतिबन्धकत्वमिति । विशेषदर्शनाभावविशि- तत्संशयः प्रात्यक्षिकनिश्चयप्रतिबन्धक इति मताभिप्रायेणोक्तम् । वस्तुतस्तु संशयसामग्या एवं निश्चयप्रति- बन्धकत्वमत एव विशेषदर्शनदशायामेककोटिभानप्रतिबन्धेन संशयसामग्रधभावान्निश्चय इति मन्तव्यम् । कारिकावली प्रमा. वामित्व मोकृत्य घानपदस्य अभावमात्रपम्नायाः प्रक्षालनाद्धानिन्यायकालतन्वान् । ननु विघ्नविघातायनि मजूपा. चासकरूपाकान्ततया तज्जनके माळ हेत्वसिद्ध दुवारत्वात् । न च प्रत्यक्षातिरिक्तत्वमपि परिचायक- विशेषणं, अतः प्रत्यक्षफलकत्वाभावम्यापि उक्तकूटानन्तनतत्वान्न हेत्वमिद्धिरिति वाच्यम् । तथापि नि. फलस्वाभावरूपमाध्याभाववति प्रत्यक्षमात्रफलके चक्षुम्मयोगादी व्यभिचारापत्तेः । न च स्वग्रत्यक्षातिरिक्त- त्वमेव परिचाय कविशेषणं, म्वपदं फलजनकत्वेनाभिमतपरं, मानिरिक्ततत्तत्फलनिष्टा या विषयतार्गबन्धा. नवच्छिन्ना कार्यता तन्निरूपित जनकल्वाभाव कूट वत्वं वा हेतुरतो न व्यभिचार इति वाच्यम् । नथाऽपि क्रिया- विशेषवाचकशब्दप्रयोगाय क्रियाविशेषप्रत्यक्षमुद्दिष्टय यत्र प्रतिस्तत्र स्व प्रत्यक्षातिरिक्तं यत्प्रवृत्त्युद्देश्य तज्जनकवाभावकूटवति तादृशक्रियाविशेषादी प्रत्यक्षफल के निष्फलस्वरूपमा याभावेग व्यभिचारापत्तेः । न च तादृश कियाविशेषम्य स्वप्रत्यक्षातिरिक्तं तादृशशब्दप्रयोगरूपम् यत् प्रवृत्त्युद्देश्यं तज्जनकत्वान्न व्यभिचार इति वाच्यम् । तथा सति मङ्गलस्य स्वप्रत्यक्षानिरिक्तं यन्मजलनिबन्धनम्यं प्रवृत्त्युद्देश्यं तज्जनकत्वेन हल- सिद्धयापत्तेः । यदि च स्वप्रत्यक्षणान्यथामिद्धत्वान मालम्य तन्निबन्धन जनकत्वमित्युच्यते तदा दर्शितक्रिया- विशेषस्थलेऽपि तुल्यमिति व्यभिचारो दुरि: । अथ मङ्गळ प्रत्यक्षातिरिक्तत्वमेव परिचायकविशषर्ण तन महळ- प्रत्यक्षं यक्रियाविशेषप्रत्यक्ष घटादिचाक्षुषप्रत्यक्ष , नज्जनकक्रियाविशेषादी चक्षुस्सं योगादी च हत्व सत्त्वान्न व्यभिचार इति चदस्त्ववे, एवमपि वध्वंसरूपफल जनके मजके, निष्फलत्वबाधस्य फलप दस्य प्रवृत्त्युद्देस्यपरता- वर्णनेन वारणेऽपि स्वप्रत्यक्षरूपं यत्प्रवृत्त्युद्देश्य तज्जनकत्वमादाय बाधा दुर्वार: । अथ यादशमङ्गलस्य निब- न्धनं न कृतं तादृशमङ्गळमादायव मङ्गलं. निष्फलमित्यनुमानप यवमानमस्तु, पक्षतावदकाभूतमजकत्व- सामानाधिकरण्यमात्रण साध्यमिदरुद्देश्यत्वात् , तथाच दर्शितबाधाऽकिञ्चित्करः । एवं च हतावपि स्वप्रत्यक्षाति- रिक्तत्वं परिचायकविशेषणं न दयं, पक्षतावच्छेदकसामानाधिकरण्यमात्रंण माध्यसिद्धरुद्दश्यत्व भागासिद्धा- दोषत्व नाकृतनिबन्धनरूपमाळमादाय हेनुपर्यवमानसंभवादिति चेन्न । स्वसमानाधिकरणविघ्नन्यूनमायाकस्य बलवत्तरबिध्नसमानाधिकरणस्य, निर्विनपुरुषानुप्रितस्य च मङ्गलस्य नैयायिकैरपि निष्फलस्वाङ्गीकारेण मङ्ग- लत्वसामानाधिकरणयमात्रेण साध्यसिद्धेमद्देश्यत्वे मिद्धमाधनापत्तः । अथास्तु महत्वावच्छेदेनैव साध्यास- द्धिरुद्देश्या, प्रत्यक्षातिरिक्तप्रवृत्युद्देश्यत्वावच्छिन्नजनकतासंबन्धावच्छिन्नप्रतियोगिताकाभावस्यैव साध्यत्वानी- कबाध इति चेत्तत्रैव तादृशनिष्फलत्वसत्वन व्यभिचारापत्तः । अथ मप्रत्यक्षातिरिक्त प्रवृत्त्युद्देश्यत्वाव- च्छिन्नजनकतासंबन्धावच्छिन्न प्रतियोगिताकाभावस्यैव निष्फल बपदेन विवक्षितवान् नायं व्यभिचार इति चेसथापि शिष्यप्रवृत्त्युपयोगिमतलवाचकशब्दप्रयोगाय मजच प्रत्यक्षमुद्दिश्यापि यत्र मंगळे प्रवृत्तिस्तस्य न कुर्यादिति निषेधाविषयत्वेन बलबदनिटानुबन्धित्वम्ग बाधो दुरिः । न च केवलं स्वप्रत्यक्षमुद्दिश्यत्र तदाचरणे तस्य मंगळत्वमेव नेष्यते विश्नध्वंसाद्देश्यक प्रवृत्तिविषयस्यैव मंगनव्यवहाराविषयत्वात् । यदि विध्नध्वंसमुद्दिश्यापि तत्र प्रवृत्तिः, तदास्य प्रत्युदयविश्न वसरूप फलाजनकल्यादेव न कुर्यादिति निषध- विषयत्वमित्यस्त्येव तस्य बलवदनित्रानुबन्धित्वामिनि वाच्यं । न हि यतो यत्र फलद्वयमाईदय प्रवृत्तिस्तदेक- तरफला विसंवादिनोऽपि तस्यापरफलाजनकतया बलव दनिष्टानुवन्धित्वं, नथा सति स्वर्ग पवादिफलं चोद्दिश्य केनचित्कियमाणस्य पश्वादिफलविसंवादिनी दर्श पूर्णमामादधान्यं नृणपुधं चोद्दिश्य क्रियमाणस्य तदेकतर- फलविसंवादिनः कृध्यादेरपि तथात्वापत्तेरिति-अत्र बमः फलं नावविविध मुख्यमानुषंगिकं च, स्वविधेयकप्रवृत्ति दिनकरीयम् . दित्यभिप्रायवान् , मङ्गलं ममाप्तिफलकं समाप्तचन्याफलकत्वे सति सफलत्वादिति परिशषानुमानेन मङ्गलस्य रामरुद्रीयम्, सत्र तस्येति, अनुमितो साध्यसंशयम्येत्यर्थः । अनुकूलत्वादिति, सिद्धपभावरूपपक्षतासंपादकत्वा. दिति भावः । परिशेषानुमानेनेति, तदितरविशेषाभाववत्त्वे सति सामान्यवत्वरूपो हेतुः परिशेषानुमा. मुक्तावळी-प्रभा-मज्जूषा-दिनकरीय-रामरूद्रीयसमन्विता । - परिसमाप्तिदर्शनादिति चेन्न अविगीतशिष्टाचारविषयत्वेन मङ्गलम्य सफलत्वे सिद्धे, तत्रं प्रभा. प्रन्थन दर्शितं नवीनमतं, सूचितं च प्राचीनमतगयुक्तं व्यभिनागदित्याक्षिपति-नन्विति ॥ अथवा विन- ध्वंसस मा त्यन्यतरकामनया कृतं मंगलमयुक्तं इष्टसाधनत्वाभावात् चैत्यवन्दनादिवत् । अत्र हेतोः स्वरूपा- सिद्धिशका मतद्वयेऽपि परिहरति-नन्वित्यादिना ॥ निर्विघ्नपरिसमाप्तिदर्शनादिति ॥ एतेन तत्र प्रत्यक्षण समाप्तस्तत्कारणतया विघ्नध्वंसस्य व मत्त्वमाविष्कृतं। तथाच नवीनस्य विघ्नध्वंयस्यैव मंगळकार्य- त्वेन इच्छाविषयत्वात् , प्राचीनस्य समाप्तरेव ताटशेच्छाविषयत्वाच्च, मंगळं विश्नवसरूपेष्टसाधनत्वाभाववत विघ्नध्वंसाव्यवहितप्राकालावच्छेद्यविनध्वंससमानाधिकरणात्यन्ताभावप्रतियोगित्वान् । एवं मंगळं समाप्तिरूप- साधनत्वाभाववत् समाप्त्यव्यवहितप्राकालावन्छेवासमा त्यधिकरणानिष्ठात्यन्ताभावप्रतियोगित्वान , यत् यद- व्यवहितप्राकालाबच्छेद्य यत्समानाधिकरणात्यन्ताभावप्रतियोगि भवति, तत् तत्कार णत्वाभाववदिति सामान्य मुखीव्या त्या, घटं प्रति रासभवदिति दृष्टान्तेन मतद्रयेऽपि पक्षे मङ्गले इष्टसाधनस्वाभावरूपहेतोस्सिद्धवान्न स्वरूपासिद्धत्वाशङ्केति भावः । केचित् ननु निष्फलत्वान्मगलाचरणम युक्तं, नच निष्फलत्वमेवासिद्ध फलविशेष- शून्यत्वहेतुना तत्साधनादित्यभिप्रायेण शङ्कते नन्वित्यवतरणिकामाहुः । तदसत् नवीन मते विन वंसस्यैव मञ्जूषा. प्रयोजकोत्कटेच्छाविषयीभूतं स्वस्य मुख्यं फलं, तादृशानुत्कटेच्छाविषयीभूतं स्वस्यानुषङ्गिक फलं, उत्कटानु क- टत्वे जातिविशेषौ इच्छानिटी, दुःखविशेषजननस्वरूप योग्यानुत्पत्तिकफलविषयकत्वमुत्कटत्वं, तदन्यत्वमनु- स्कटत्वं, उत्कटेच्छाविषयीभूतफलस्यानुत्पत्त्या टुःखविशषजननात् । इत्थं च स्वविधेयकप्रवृत्तिप्रयोज कीभूती- रकटेच्छाविषयफलविसंवादिकार्यविषयकश्च न कुर्यादिनि निषेधः । विघ्नध्वंसातिरिक्तस्वप्रत्यक्षादिविषयकोत्क- टेच्छयाऽपि यत्र प्रवृत्तिः न तन्मङ्गळपदव्यवहार्य, किंतु विश्न वसविषयकोत्कटेच्छया यत्र प्रवृत्तिः, तद- तिरिक्तं स्वप्रत्यक्षादौ अनुत्कटेच्छया च, तदा मजकत्वं न हीयते तस्य च विघ्नध्वंसजनकतायाः परैरङ्गीकारात् न बलवदनिष्टानुवन्धित्वरूपसाध्यस्य वाधः । ततश्च मङ्गळप्रत्यक्षातिरिक्त यत्प्रवृत्त्युद्देश्यं जनकतासम्बन्धेन तत्सामान्याभाव एव निष्फलत्वमिति न कोऽपि दोषः । अथवा स्त्रविधेयकप्रवृत्तिप्रयोजकोत्कटेच्छाविषया- जनकत्वमेव निष्फलत्वम् । अत्र च जनकत्वं स्वरूपयोग्यत्वरूपं विवक्षितम् , तेन पापभ्रमेण कृतप्रायश्चित्तादौ पापध्वंसानुपधायके चलवदनिटाननुबन्धिनि दर्शितनिष्फलत्वसत्वेऽपि न व्यभिचारः । तथाच मंगळं बलबद- मिष्टानुबन्धि स्वविधेयकप्रवृत्तिप्रयोजकोत्कटेच्छाविषयत्वावच्छिन्नजनकतासम्बन्धावछिन्न प्रतियोगिताकाभावा- त्, बैत्यवन्दनवत् इत्यनुमानं बोध्यम् । अत्र च हेत्वसिद्धिशंकायां फलविशेषजनकत्वाभाव कूटवत्त्वेन तत्साध- नीयं, अनुमानं च मंगळं जनकतासम्बन्धावच्छिन्न प्रतियोगिताकदर्शिताभाववत् स्वविधयक प्रवृत्तिप्रयोज को. स्कटेच्छाविषयत्वपरिचयतत्तद्वयक्तिजनकत्वाभाव कूटबत्त्यादिति । अत्र च सामान्यमुखव्याप्तौ चैत्यवन्दनं दिनकरीयम्. समाप्तिफलकता व्यवस्थापयिष्यन् प्रथमतो विशेष्यासिद्धिनिरासाय फलवत्तां साधयति-अविगीतेति ॥ विषयत्वं च ज्ञानविषयसुखेऽतिप्रसक्तमतः-आचारेति । आचारश्चात्र यद्यपि क्रियत्र तथापि विषयत्वश्रुतेः कृतिरेव विवक्षिता । विधेयतया कृतिविषयत्वं बोध्यम् । तेन फले न व्यभिचारः, तस्योद्देश्यतया कृतिविषय. स्वात् । विधेयतया कृतिविषयत्वं चैत्यवन्दनादावा-यस्त्वतः शिति । शिष्टत्वं च फलसाधनतांशे भ्रान्ति- रहितत्वं न तु वेदप्रामाण्याभ्युपगन्तृत्वं, तेन व्युत्क्रमेण कृते दादा निष्फलत्वेऽपि न व्यभिचारः । शिधा- रामरुद्रीयम्. नम् । आचारश्चाति, अत्रतिशब्दश्रोत्तरान्वयी, तथा च आचारो यद्यपि क्रियेव तथाप्यत्र विषयत्वश्रुतेः कृतिरेव विवक्षितेत्यर्थः । ननु श्येनयागस्यापि शत्रुवधरूपेष्टसाधनत्वात्सफलत्वमक्षतमेव, अतस्तत्र हेतुसत्त्वे. ऽपि न व्यभिचार इति हेतावविगीतत्वविशेषणं व्यर्थमित्याशङ्का निराकर्तुमविगीतपदाभावे व्यभिचारमु. २२ कारिकावली प्रभा. मफलत्वेन, प्राचीनमते समाप्तरेव तत्फलस्वेन, उभयो: फलत्वस्य कस्यान्यननुमनत्वेन तयोः फलविशेषया- सम्भवात् । अस्तु वा फलविशेषशब्देन लक्षणया उभयोरुपस्थितिः, तथापि फलविशेषशून्यत्वस्य विनध्वंस- जनकत्वाभाव-समाप्तिजनकत्वाभावोभयरूपम्य निफलस्वरूप साध्यशन्ययागादौ सस्वेन व्यभिचारितया ताटशा- भयत्वान्छिनेन हेतुना निष्फलल्य साधनासम्भवादिति । समाप्तिदर्शनादित्युपलक्षणं कादम्बादी माळ- सत्यऽपि समातेर दर्शनादित्यपि बोध्यं । तेन सत्यपि मळे इत्यादिना अग्रे अन्वयव्यभिचारपरिहारग्रन्थ- स्मंगच्छते । यद्यपि नास्तिकान्मान जन्मान्तरमङ्गळ कल्पन या व्यतिरेकव्यभिचारः परिहतु शक्यः, तथापि भोगा- दिनापि नास्तिकात्मनि विघ्ननाशसम्भवन जन्मान्तरीय मङ्गळसन्देहाहितध्यभिचारसंशयसम्भवेन मंगळे इष्ट. माधनतासन्देहसम्भवात् । नच जन्मान्तर्गय मंगळसन्देहाहितव्यतिरेकथ्यभिचारसन्देहेन हेतुनिश्रयाभावात्, तुलन्मताभिमतेप्रसाधनत्वाभावानुमित्यसंभवेऽपि अन्वयव्यभिचाररूपलिंगस्य मंगनं. निश्चितत्वात्तेन हेतुना निरुक्तमाभ्यानुमिता बाचकाभाव इति वाच्यम । स्वाव्यवहितोत्तरक्षणावच्छेद्यः स्वस्त्र व्याप्येतरयावत्कारणा- धिकरणस्वाधिकरणनिट्रो योऽत्यन्ताभावः तत्प्रतियोगिकार्यकत्वस्यैव अन्वयव्यभिचाररूपतया, कादम्बर्यादि- ग्रन्थकर्तरि स्वस्त्रब्याप्येतरयावत्कारणमन्देहेन तत्मन्देहा हितान्वयव्यभिचाररूप हेतोरपि पक्षे सन्देहसम्भवेन ननिश्चयाभावात तेन हेनुनापि निरुक्तसाध्यानुमित्यसंभवात् । नच व्यतिरेकव्याभिचारसंशयस्य कारणत्वघट- काव्यभिचारमंशयरूपतया, विशिष्ट कारणवसंशयजनकत्वेऽपि अन्वयव्यभिचाराभावस्य कारणत्वाघटकत या तत्संशयस्य कथं कारणतासंशयजनकत्वमिति वाच्यम् । स्वाव्यवहितोसरक्षणावच्छेदेन स्वस्वव्याप्येतरया- वत्कारणाधिकरणस्वाधिकरणनिष्ठात्यन्ताभावाप्रतियोगिकार्यकत्वरूपव्यापकत्वघटित कारणत्वसंशयं प्रति का- दम्बर्यादिग्रन्थकर्तरि स्वस्वव्या येतरयावकारणासन्देहप्रयुक्ततादृशयावत्कारणाधिकरणस्वाधिकरणनिष्ठात्यन्ता- भावप्रतियोगित्त्रसंशयस्य हेनु:वसंभवान् , व्याप्यसंशयस्य व्यापकसंशयहेतुत्वाच्च । अत्र ईदृशव्यभि- चारसन्देहाहितेत्रमाधनतासन्देहस्य तत्प्रत्यक्ष प्रति प्रतिबन्धकत्वेऽपि तदनुमितावनुकूलत्वमेवेत्यभि- प्रायेण मतद्यऽपि इटसाधनत्वं माधयनि-अविगीतेति । अविगीतत्वं बलव दनिष्टाननुबन्धित्व मजपा. दृष्टान्तः । प्रकृत ताशेच्छाविषयत्वपरिचयं च विघ्नध्वंसरूपं समाप्तिरूपं च फलमेवति तज्जनकत्वाभावद्वय- मच प्रथकृता साधिमिति । अथवा सामान्यतः प्रवृत्त्युद्धेश्याजनकत्वमेव निष्फलत्वम् । एवं तत्साधनहेतु- कोटिप्रविष्टफलपरिचायकमपि प्रवृत्त्युद्देश्य वमात्रम् । न चैवं स्त्र प्रत्यक्षादिरूप प्रवत्त्युद्देश्य मादाय बाधो भागा- सिदिश्रेति वाच्यम् । पक्षतावच्छेदकसामानाधिकरण्यमात्रण साध्यसिद्धेरुद्देश्यत्वात् । न चोक्तरीत्या सिद्धसाधन- मिति वाच्यम् । स्वरूप योग्यत्वरूप जनकत्वस्यैव तत्र निवेशात् । विध्नध्वंसत्वावच्छिन्नं प्रति मंगळवेन सामान्यतः कारणतास्वीकारेण बलवत्तरादि विश्नस्थले विशेष कारणविरहेण विध्नध्वंसानुत्पादनेऽपि निर्विन- पुरुषानुष्टितमंगळस्थले विध्नरूपकारणाभावेन तदनुपश्यानेऽपि च स्वरूपयोग्यतारूपकारणतायाः मंगळमात्रे नैयायिकाभिप्रेतत्वेन सिद्धसाधनानवकाशात् । अस्तु वा मंगळन्यूनसंख्याकविघ्नवत्पुरुषानुष्ठितमंगळत्वमेव पक्षतावच्छेदकं तत्सामानाधिकरण्येन निष्फलत्वं नयायिकानामिष्टमेवेति न कोऽपि दोषः । न च जन्यमानम्य भोगसाधनतायाः वक्ष्यमाणत्वान्न निष्फलत्वमिति वाच्यम् । निर्विघ्नसमाप्तिजनितभोगसाधनताया: समाप्ति- दिनकरीयम्. चारविषयत्वं श्येनयागादावप्यस्त्यतः अविगीतेति । अविगीतत्वं च बलवदनिष्टाननुवन्धित्वम् । तन श्येनादी प्रवृत्युपयुक्त बलवदनिटाननुबन्धीष्टसाधनस्वरूप साध्याभावेऽपि न व्यभिचारः। सिद्धे, अनुमिते। तत्र रामरुद्रीयम् . पपादयन्नाह-तेनेत्यादि ॥ प्रवृत्त्युपयुक्तति ॥ मङ्गलाचरणे प्रवृत्तिनिर्वाहाय बलवदनिष्टाननुबन्धाटसाधन- स्वरूपसफलत्वमेवानुमेयं, तञ्च इयेने नास्त्येवेति हेतावविगीतपदाभावे भवत्येव व्यभिचार इति भावः । अनिष्टे बलवत्त्वं च इष्टोत्पत्तिनान्तरीयकभिन्नत्वम् । अनिष्टे बलवत्वविशेषणात् , बहुवित्तव्ययायाससाध्ययामुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामन्द्रीयसमन्विता । फलजिज्ञासायां सम्भवति दृध्रफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात् , उपस्थितत्वाच प्रभा. शिष्टाचारविषयत्वं इष्टसाधनत्वप्रकारकभ्रमशून्यसमवेतकृतिविधेयत्वं, तादृशभ्रमाजन्यकृतिविधेयत्वं वा । अत्र विषसंपृक्तान्नभक्षणादी तृप्तिरूपेष्टसाधनताज्ञानसत्त्वेऽपि प्रवृत्त्यभावेन, बलवदनिष्टाननुबन्धित्यविशिष्टेटसाधन- ताज्ञानस्थैव प्रवर्तकत्यावश्यकतया प्रवर्तकशानलाभाय वलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वरूपसफलत्व- मेव प्रकृते साध्यं वोध्यम् । श्येनेनाभिचरन्यजेत 'इति श्रुत्या श्येन नामकयागस्य शत्रुनाशकत्वप्रतिपादनात् तादृशयागकर्तुनिरुक्तशिष्टत्वसत्त्वेन तादृशपुरुषसमवेतकृतिविधेयत्वरूपहेतुमति इयेनयागे निरुक्तसाध्याभावेन व्यभिचारवारणाय हेतोरविगीतत्वविशेषणम् । तादृशयागस्य नरकसाधनत्वेन सत्यन्ताभावेन न व्यभिचारः बलबदनिष्टाननुबन्धित्व विशेषणवनि व्याक्रमेण कृतदर्शादौ कृतिविधेयत्वसत्त्वेन तत्र निरुक्तसाथ्याभावात् व्यभि- चारवारणाय विशेष्यदळघटककुता का तल्लविशेषणम् । तत्कर्तुः इष्टसाधनत्वांशे भ्रान्तिमत्त्वेन निरक्तशिष्ट- स्वाभावान्न दोषः । फले व्यभिचारवारणाय विषयत्वमपहाय विधेयत्वं हेतुतया उपन्यस्तम् । अत्र यत् अविगी। तत्वे सति अभ्रान्तयत्पुरुषसमवेतकृतिविधेयं भवति, तत् तत्पुरुषायेष्टसाधनं भवतीति सामान्यमुखीव्याप्ती दर्शादिः दृष्टान्तः । यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति श्रुत्या दर्शादेः स्वर्गसाधनत्वप्रतिपादनेन तत्कर्तुरभ्रान्तत्वेन तत्कृतयागस्य तदीयस्वर्गसाधनत्वं, तथा सर्वज्ञगतिमादीनामभ्रान्तत्वेन मङ्गलस्येष्टसाधनत्वा- भावे, स्वेन स्वप्रन्थादों मंगळ न क्रियेत इति तादृशगौलमादिना ग्रन्थादौ कृतमंगळस्यापि तदीयेष्टसाधनत्व- मवश्यमंगीकार्यमिति तत्कृतमंगळस्य तदीयेटसाधनत्ये सिद्ध, यद्विशेषयोरितिन्यायेन मंगळसामान्यस्येष्टसाध. नत्वं सिथ्यतीति सिद्धे इत्यन्तमूलस्याभिप्रायः । यद्यपि पूर्वपश्चग्रन्थे मंगळस्य नवीनमतसिद्धेष्टसाधनत्वमादी निराकृत्यानन्तरमेव प्राचीनमतसिद्धेष्टसाधनत्वं निराकृतमिति, सिद्धान्तप्रन्धेऽपि आदौ नवीनमतमेव व्यव- स्थापनीयं । तथाऽपि प्राचीनमतसिद्धार्थस्य दुष्टत्वेन तन्मतदूषणपूर्वकं नवनिमतं व्यवस्थापनीयमित्यभिप्रायेण पूर्वपक्षग्रन्थे पश्चादृषितमपि प्राचीनमतमादौ सिद्धान्तयति-तत्र फलजिज्ञासायामित्यादिना । तत्रेति मजूषा. साधनतामन्तरेणासम्भवात , मंगळनिबन्धनजनितभोगसाधनतायाश्चानिबद्धभंगलेऽभावात् अतिरिक्तास्य कस्य- चित्सुखानुभवरूपस्य दुःखानुभवरूपस्य वा तुच्छभोगस्य पूर्वपक्षिभिरवश्यमंगीकर्तव्यत्वेऽपि तस्य प्रवृत्त्युद्देश्य- स्वाभावादिति । परंतु अयुक्तमित्यस्य बलवदनिष्टानुवन्धीलों न सम्भवति निष्फल कर्ममात्रस्य तथावे भानाभावात् । बलवदनिष्टानुबन्धित्वं हि दुरितजनकत्वं, न च तत्र प्रमाणमस्ति । न च न कुन्निष्फलं करें- त्यागम एव तत्र प्रमाणं, कृतिसाध्यत्वाभावस्य प्रत्यक्षबाधितत्वेनेष्टसाधनत्वाभावस्यं निष्फलमित्यनेनैव बोधितत्वेन च विधिबोधितबलवदनिष्टाननुवन्धित्वाभावस्यैव तत्र ना बोधनीयत्वादिति वाच्यम् । तथा सति सर्वेषामेव प्रत्यवायापत्तेः । न हि प्रत्यहमम्मदादिभिः क्रियमाणं सकटमेव कर्म सफलमित्यस्ति नियमः, च सर्वे शिष्टाः प्रत्यवेयुः । न हि पूजार्थमतिथीनन्वेषमाणानां प्रत्यवाय इति युक्तम् , न वा फलजननस्वरूपयोग्यमपि कर्म फलम्रान्त्यारभमाणाः प्रत्यवयन्ति । दिनकरीयम्. मङ्गले । फलजिज्ञासायां, विशेषतः फलजिज्ञासायां । ननु कथं तर्हि गङ्गास्नानादीनामदृष्टार्थकतेत्यत आह् - संभवतीति । तथा च तत्र दृष्टासंभवेनाइष्टकल्पनेति भावः । ननु तहि विश्वजिन्नथायात्स्वर्ग एवेष्टं रामरुद्रीयम्. गादौ न प्रवृत्त्यनुपपत्तिः । यद्यपि जलताडनादेरपि न कुर्यानिष्फलं कर्मेत्यादिना निपिद्धतया तदनुकूलकृते- रपि नरकरूपबलबदनिष्टजनकतयाऽविगीताचारविषयत्वं सफलकर्मण्येवेति शिष्टपदमनर्थकम् । तथापि पश्रा- दिकृतवृधाचेष्टायां व्यभिचारचारकतया शिष्टपदसार्थक्यमेव, विधिनिषेधयोनराधिकारिकत्वेन तदीयवृधाचे- प्राया निषेधाविषयत्वेन बलवदनिष्टाजनकत्वादिति भावः । ननु तहाँति । अदृष्टफलकल्पनाया अन्याय्यत्वे हीत्यर्थः । विश्वजिन्नघायादिति । काम्यप्रकरणे ‘विश्वजिता यजेत' इति विधिः श्रूयते । काम्यप्रकरणपटि- तथा कारिकावली प्रभा. -- -- अभ्रान्ततत्पुरुषायप्रसाधनत्वानुभित्युद्देश्यभूत तत्पुरुषानुष्टितमंगळे इत्यर्थः । फलजिज्ञासायां तत्पुरुषकामनाविषय- तावच्छेदकरूपेण ज्ञानगोवरेच्छायाम् । संभवताति। अन्यथा गंगापानस्येव कपायपानम्यागि अफलकत्वापत्ते गिति भावः । ननु पशुपुत्रादिरूपप्रफलमेव कलायनामत आहे- उपस्थितन्वादिति । प्राशिमिनं कर्म निर्विन मञ्जूषा. तम्मादबद्यकर्तव्य कुक्षिभरणाद्युपयोगिमा ११९॥ १५ पगपादनप्रयामम्य निखानमित्तिकानावश्यक कर्मा- नुसनश्रवणाय यामप्रतिरोधिनः प्रतियः३५. चायमागमः । नशा च निफर यावदन वो वपसंपादकं बहुत- रक्लेशजु कन्यत, नरमलस्य त्रय गानावश्यकत्वात तम्य निष्फलत्वव्यपदेशः । नया चात्र बलबद- निटाननुबन्धित्वाभावो बलवदनियानुवनिमय मकाविरोधाप बोध्यते । इममेवाथ अन्युणात्मघृता- दादाच्छिद्रानचैव वासमः । अ ५५ या व इच्छन तत्ययः ।। त्यादिम्मतिरपि अनुरुले । [ च वैत्यवन्दनादेः पापजनकत्वं ना स्यादिति वाच्यम् चान्यम्मा मचरितानि तानि त्ययोपास्यानि नो इनणि इत्यादिश्रुत्यैव शापयाई ताद्याचार! पाप जनकत्वबोधनादिति । तस्मा- दयुक्ताभित्यस्य चममूलकन्छ। जन्य प्रातिविधेयमित्यर्थः । तथा च मंगळं भ्रममूलकेच्छाजन्यवृत्तिविधेयम् म्ववि- धेयकप्रवृत्तिजनकेन्छाविषयजनकत्वाभावादिन्यामानं पर्यवगन्नं शेपं पूर्वोक्त दिशाश्वमेयम् । मंगलस्य धि नध्वंस प्रति ममाप्ति प्रनि च कारणत्वाभावमुपपादयनि-विनापानि ॥ विनम्याभावो निर्विनं अर्थाभावेऽव्ययीभावः अभावश्चात्र बंगरूपी विवक्षिनः निविन परिममातिः निधि नपरि ममाप्तिः। निर्वि नमित्यम्य विन वंसादित्यर्थः। अन्यबादामुपः इति पातम्या टोपात उत्तरत्वं पञ्चम्यर्थः । तथा च विनयमपूर्वक समाप्तिदानादित्यर्थः । यद्वा निर्विननिनि तृतीयान्तं तदर्थश्च स्वाधयककत्वम्पं स्वाश्रय कर्तृकाप्रतियोगित्यरूपं वा वैशिष्टचं, स्व विध्न वसः । निर्वि नम्बाश्रय कन्यम्बसमानकालानयोभयगंबन्धान्छिनवि नगिटप्रतियोगिताकामाववती या समाप्तिस्तदर्शनादित्यधस्तु न संभवति. नथा सनि विनवमं प्रति मालस्य व्यभिचागलाभात् । भारभिति द्वितीयार्थः प्रतियोगित्वं, विनापदार्थश्चाभावः, तस्य मामानाधिकरण्यसंबन्धेन विन वंसविशिष्ट. समानायन्वयः । नास्तिकादानामित्यत्र की कमणाः कृतानि पश्ययः कतिः, अन्धशब्दस्य कृदन्तत्वात्तथा च नास्तिकादिविकृतिजन्यप्रन्थवित्यर्थः, पठी शेष इति मंबन्धमामान्ये वा पष्ठीति ग्रचित्यत्र सप्तम्यर्थ- घटकन्वस्य समातिपदासंघटक चरमवणेऽन्वयः ममाभिधम्मवर्णध्वंस इत्ये के । पूर्वदिन एवं प्रन्थम्समाप्त इति व्यवहाराच्चम्मवर्णज्ञानं चरमवणं एवं या ममाप्तिरित्यन्ये । वणे चम्मत्वं स्वघटितप्रन्यघटकवर्णप्रागभावा- समानं कालीनत्वं, तथा च मारप्रतियोगिताभावममानाधिकरणः यो वि नवविशिष्टनास्तिकादिसंबन्धिग्रन्थ- घटकाचर मवर्णश्वंसादिः तदृर्शनादित्यर्थः । अत्र विशियान्वायनोऽमति बाधके विशेषणेनान्वय इति न्यायेन विन बसविशिष्टसमाप्ता मामानाधिकरण्यमवन्धनान्ययिनो मजळप्रतियोगिकाभावस्य विशेषणीभूतविघ्नध्वसे. ऽपि तेन संबन्धेनान्वयः स्वीक्रियते । तेन विनध्वंससमानाधिकरणाभावप्रतियोगित्वरूपस्य समाप्तिसमाना- धिकरणाभाव प्रतियोगित्वरूपम्य च व्यतिरेकव्यभिचारस्य मडके लध्धतया तदभारघटित कारणत्वं तत्र न संभवतीति भावः । मङ्गलस्य समाप्तिकार णतावादिप्राचीनमतमुपन्यस्यति----अधिगीतेत्यादिना ॥ अत्र महादेवः मङ्गो समाप्तिफलकं समाप्त्यन्या फलकत्वे सति सफलत्वादिति परिशेषानुमानेन समातिफलकतां व्यवस्थापयिष्यन् प्रथमतो विशेष्यासिद्धिनिरासाय सफलतां साधयति-अविगीतेति ॥ विषयत्वं ज्ञानविष- दिनकरीयम्. कल्प्यतामत आह-उपस्थितत्वादिति । आरब्धं कर्ग में निविन परिसमाप्यतामिति ग्रन्थादी प्रयत्त- रामद्रीयम्. तत्वेन तस्य नित्यत्वाभावात् प्रत्यवायपरिहारफलस्याप्यमावान् प्रवृत्त्यर्थ किश्चित्फलं कल्पनीयं, श्रुतौ फला- श्रवणादिति अतः ‘स स्वर्गः सर्वान्प्रत्यविशिष्टत्वात् ' इति जैमिनिना सूर्य प्रणीतं स: विश्वजिता साध्यः, स्वी कवितुमर्हति स्वर्गस्य सर्वान्प्रत्यविशिष्यत्वात्मापामिच्छाविषमत्वादिनि गावत् । तथा च विश्वजिद्यागस्य मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामस्द्रीयसमन्विता । समाप्रिय फलं कल्प्यते । इत्थं च यत्र सत्याम समाप्तो मङ्गलं न दृश्यते, तत्रापि जन्मान्त- प्रभा. - परिसमाप्यतामिति कामनथैव विवाविवाहादी मंगळकरणं दृष्टमिति, तद्रीत्या ग्रन्थादावधि नादृशकामन यैव मंगळकरणंबाच्यमिति, तादशकामनावि पयत्वेन निर्विघ्नपरिसमाप्तरवापस्थितत्वादित्यर्थः । तथाच इष्टसाधन- त्वव्यायाविगीतशिष्टाचारविषयत्वयन मंगळ इनि परामशति उक्तदिशा इतरफल साधनत्वबाधज्ञानसह- कृतात, व्यापकतावनइंदकेटसाधनत्वत्वेन समाप्तिसाधनत्यविषयका नुमितिः, तादृशपरामशात व्यापकतानव- नछद्कसमाप्तिसाधनत्वश्वेन समाप्तिसाधनत्यविधेयकानुमितिया भवतीति भावः । इदमुपलक्षणं, मंगळस्य समा- प्तिसाधनम्वे शिष्टाचारानुमितश्रुतिरीप प्रमाणमिति बोध्यम् । न च अनुमितश्रुतेरानुपूर्वाविशेषनिर्णयाभावेन कथं बोधकत्वमिति वाच्यम् । प्रत्यक्षश्रुतेः भग बदुचरितानुयाः केनाप्यश्रुतत्वेन पूर्वपूर्वाध्यापको चरितानु- पूर्वाविशेषवत्वनिर्णयादेव यथा बोधकत्वं तथा अनुमितश्रुतेरपि सर्वज्ञभाष्यकारप्रभृतिभिः उच्चारितानु- पूर्वी विशेषचत्त्व निर्णयादेव बोधकत्वसम्भवात् । अत एव न च तस्य निष्फलत्वे' इत्याद्यनिममुक्तावळीग्रन्थोऽपि सङ्गच्छते। इदानी पूर्वोक्तव्यतिरे कव्यभिचारमुद्धरति इत्थं चेति ॥ मङ्गलस्य समाप्तिफलकत्वे अनुमिते मजषा. यमुखेऽतिग्रसक्तं अत आचारति । यद्यप्याचार: क्रिया तथापि विषयत्वश्रुतेः कृतिरेव विवक्षिता । विषयत्वं विधेयतया बो यं तेन फले न व्यभिचारः, तस्योद्देश्यतया कृतिविषयत्वात् । विधेयतया कृतिविषयत्वं चेत्य- दिनकरीयम् . पुरुषका मनाविषयत्वन परिशेषानुमाने प्रवतमानस्योपस्थितत्वादिल्यर्थः । कल्प्यते, अनुमीयते । अनेन च मङ्गलस्य समाप्तिहेतुत्वेऽनुमानमव प्रमाणं, न तु शिष्टाचारानुमिता श्रुतिः, इदानीमानुपूर्तीविशेषनिर्णयाभावेन तस्याबोधकत्वादिति सूचितम् । व्यापकन्वघटितकारणताग्रहप्रतिबन्धकज्ञानविषयव्यतिरेकव्याभिचारमुद्धति- इत्थं चेति । मङ्गलम्य समाप्तिफलकत्व सिद्ध चेत्यर्थः । तत्रापि, नास्तिकादिग्रन्थेऽपि । तत् , मङ्गलं । कल्प्यत अनुमीयते, कार्यरूपसमाप्त्येत्ति शेषः । माहासन्देहपर्यवसन्नस्य पूर्वोक्तव्यभिचारसंशयस्य कारणतानुमिताव- रामरुद्रीयम् . - पुनादिफलकत्व पुत्रवदादीनां तत्र चवृत्तिन स्यात् , स्वर्गफलकत्वे तु तस्य सर्वेषामिच्छाविषयतया । सर्वेषां तत्र प्रवृत्तिः सम्भवतीति स्वर्ग एवं फलत्वेन कल्पयितुमुचित इति न्याय पर्यवसितार्थः । तन्न्यायाइ- वापि स्वर्ग एवेष्ट कलायनामित्यर्थः । उपस्थितत्वादित्यनेन कस्योपस्थितत्वमुक्तमित्याकाकायामाह । परिश- • पानुमाने प्रवर्तमानस्यति । समाप्त्यन्या फलकत्वे सति सफलबहेतुकानुमान इति तदर्थः । ननु समा प्सित्वेन समाप्तेहपस्थितिरकिचित्करी व्याप्तिघटकाभावादीनामप्युपस्थितत्वाविशेषादित्यत आह । ग्रन्थादी न प्रवृत्तपुरुषकामनाविषयत्वेनेति ॥ तथा च तादृशकामनाविषयत्वप्रकारकोपस्थितिविषयत्वं नान्येषामि- ति भावः । ग्रन्थादी प्रवृत्तिसमये ग्रन्थसमाप्तावेवेच्छाया औत्सर्गिकत्वात्तथात्वं बोध्यम् । व्यतिरेकव्य- भिचारमुद्धरतीति । यद्यपि व्यतिरकव्यभिचारनिश्चये सति कारणताया बाधितत्वेन समाप्तमङ्गळ. कार्यवासिद्धया समाप्तिरूपकार्येण मझलानुमितिरेव न सम्भवति । यदि तु जन्मान्तरीयमंगळसन्देहान्न ब्य- तिरेकव्यभिचारनिश्चयः, अपि तु सन्देह एव, स च न कारणत्वामुमिता प्रतिवन्धक इति समाप्त। मंगळानु- मानं सम्भवत्येवेत्युच्यते, तदा ग्राह्यसन्देह पर्यवसन्नतादृशव्यभिचारसन्देहस्याकिञ्चित्करत्वेन तादृशव्यभि- चारोद्धारो विफल एव । तथापि कारणत्वानुमितावपि नास्तिकस्य जन्मान्तरीयमंगळसन्देहन बाधितविषय- कत्वसन्देहावलप्रमाण्यसन्देहः, अप्रामाण्यसन्देहास्कान्दतकारणतानिश्चयो न स्वकार्याय क्षम इति तदुद्धार आवश्यक इति भावः । व्यतिरेक व्यभिचारेण समाप्तः कार्यवासिया कथं समाप्तिरूपकार्येण मंगळानुमानमित्या- सङ्की निरस्यत्ति । ग्राह्यसन्देहेत्यादिना । ननु प्रचुरविघ्नस्थले यत्किञ्चिन्मङ्गन यत्किञ्चिद्विध्न- वसस्यावश्यकतया स्वजन्यविघ्नध्वंससम्बन्धेन मंगळस्य सत्त्वात्कथमेतत्पक्षे समाप्त्यभाव इत्याशङ्कस 1 कारिकावली - रीयं तन कल्यत । यत्र च सत्यपि मगल समापिन दश्यत, तत्र बलवत्तरो विनो विनप्रा- चुर्य वा बोध्यम । प्रचुरम्यैवास्य बलवत्तरविन्ननिवारणे कारणत्वम् । विन्नवसन्तु मङ्गलस्य प्रभा. चेत्यर्थः । तत्रापि, नास्तिकग्रन्थऽपि । तत् , मावं । कलप्यत इति ।। समाप्तिरूप कार्येणानुगायत इत्यर्थः । तथा न समाप्तप्रन्थकर्ता अयं मङ्गळाश्रयः, समाप्तग्रन्थकर्तृत्वात् आस्तिकवत् इत्यनुमानन मजलव्याप्यसमाप्त- ग्रन्थकर्तृत्ववानयमिति परामर्शात् एतजन्मायमङ्गळबावज्ञानसहकृतात , व्यापकतानचच्छेदकजन्मान्तराग- मङ्गलरवेन मङ्गलं सिध्यतीति भावः । उक्तान्य व्यभिचारमुद्धरति—योति ॥ कादंबर्यादिग्रन्थ इत्यर्थः । ननु विन्नस्य बलवत्तरत्वं मझळालाश्यप्रारब्धरूपत्वादन्यदुवचं, तथात्वे प्रारब्धात्मकदुरितस्य पूर्वमपि सत्त्वेन पूर्वकृतग्रन्थसमा त्यनुपपत्तेः । न च एतद्न्यसमाप्तिप्रतिबन्धकविनस्यैव प्रारब्धरूपत्वं कलायत इति वाच्यम् कल्पनागौरवात् , अनुमितश्रुतेग्यप्रामाण्यापत्त्या समाप्तिप्रतिवन्धकदुरितस्य प्रारब्धरूपत्वे प्रमाणाभावान्चे- त्यन आह-विघ्नप्राचुर्य वति ॥ तथा च प्रन्युरमा लाभावात् प्रकृते न प्रनुरविघ्ननाश इति भावः । इद- मुपलक्षणं, पूर्वोत्पन्नविनानां तेन नाशेऽपि तदुत्तरकालीनविन्नानां नाशकाभावेन न समाप्तिरित्यपि बोयम् । प्रचुरस्यैवेति ॥ प्रचुरस्य मङ्गलस्यैवत्यर्थः । बलवत्तरविघ्ननिवारणेऽरीत्यपिशब्दान प्रचविघ्ननिवारणार- प्रहः। ननु कादंबा दो प्रचुर मालाभावात् प्रचुरविन्ननाशो माऽस्तु विघ्नान्यू नसङ्ख्याकमङ्गलस्यैव हेतुत्वान , स्वल्प- मान स्वल्पविन्न नाशात् विघ्ननाशद्वारा मा कस्य सत्त्वात् समाप्तिायतामित्यत आह-विघ्नध्वंसस्त्विति॥ मजूपा. वन्दनादाव यस्ति अतदिशति । शिष्टत्वं चात्र इटमाधनतांशे भ्रान्तिहितत्वं, न तु वदप्रामाण्याभ्युपगन्तुत्वं तेन व्युत्क्रमेण कृते दादौ न व्यभिचारः । शिष्टाचारविषयत्वं इयनयागादावायास्त अतोऽविगातेति । अवि- गीतत्वं न वलबदनिधाननुबन्धित्व तेन श्यनयागादी प्रवृत्त्युपयुक्त बलवदनिटाननुबन्धाष्टसाधनस्वरूपसाध्या- भावेऽपि न व्यभिचारः । सिद्ध, अनुमित । तत्र, मंगळे । फलजिज्ञामायां, विशेषतः फलजिज्ञासायां । ननु कथं तर्हि दिनकरीयम्. प्रतिबन्धकत्वात् व्यभिचारनिर्णयस्य चाभावादिति भावः । नन्ववम यन्त्र ययभिचारज्ञानं कारगतान हविगधि भविष्यत्यवत्याशयान्वयव्यभिचार निरम्यति । यत्र चति ॥ तत्र कादम्बयादौ । बलवत्तरत्वं वैजात्यम् । नन्ववमपि कादम्बयादी कुतो न विघ्नध्वंस इत्यत आह–प्रचुरस्येति ॥ प्रचुरस्यैब मंगलस्येत्यर्थः । बलवत्तर विघ्ननिवारणे, बलवत्तरादिविघ्ननिवारण । नन प्रचुरविघ्नस्यापि गंग्रहः । तथा च मंगळ. स्थ विघ्नसमसङ्ख्याकमाळवेन नाशकतया न तत्र विघ्ननाश इति भावः । अत्र च विघ्नगमसङ्खयाकमज- लस्वेन हेतुत्वेऽधिकसङ्ख्याकमालात न्यूनसङ्ख्याकवि ननाशो न स्यादतः प्राचुर्य बल्यत्र बाकारोऽनास्थायां बोध्यः । ननु तथापि कादम्बादी विघ्नध्वंसो मा जायतां समाप्तिः परं जायतां मरूपहतोः सत्त्वादित्या- शङ्कशाह-विघ्नध्वंसस्त्विति । तथा च स्वजयविनध्वंस सम्बन्धेन मङ्गळाभावान्न समाप्तिरिति भावः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु विघ्नवसद्वारा मङ्गळस्य हेतुत्वं न संभवति, नास्तिकप्रन्धसमाप्ती रामरुद्रीयम् . निरम्यति । तथाचेत्यादिना ॥ विघ्नसमसंख्याति ॥ तास्थलोयविध्नेतरावृत्तिः सकलविध्नवृत्तिा संख्या, तत्सजातीया तत्स्थलीयमंगलेतरावृत्तिः तादृशसकलमंगळवृत्तिा संख्या तादृशसंख्यावन्मंगळत्वेनेत्यर्थः । अन्यथा विघ्नप्राचुर्येऽपि यत्किञ्चिद्विनवृत्तिसंख्यामादाय, मंमळस्य न्यूनतायामपि मंगळान्यवृत्तिसंख्यामादाय वा समसंख्यत्वोपपादनसम्भवात् । अधिकसंख्याकमंगलादिति ॥ एतच्चापाततः । निरुक्तविघ्ननिष्ट- संख्यासजातीयतत्स्थलीयमंगळेतरावृत्तिसंख्यावन्मंगलत्वेन कारणत्वे, आधिकसंख्याकमंगलादपि स्वल्पविघ्नना. शसम्भवात् । वस्तुतस्तु, प्रतिबन्धकसंसर्गाभावविधया सकलविघ्नाभावस्यापि समाप्तिहेतुत्वेन विघ्नध्वंससम्ब- धेन मंगळसत्त्वेऽपि मंगळेतरयावकारणान्तर्गत यावत्प्रतिबन्धकाभावस्यासत्त्वादेव नान्वयव्यभिचार इत्यत्रैव मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २७ प्रभा. भावः । यावद्विघ्नध्वंसस्त्वित्यर्थः । तु अवधारणे, यावद्विगनाश एवेत्यर्थः । प्रकृतसमाप्तिप्रतिबन्ध कविघ्नासमानकाली- नविनयंस एव व्यापार इति फलितोऽर्थः । तथाच कादंबर्यादौ तादृशव्यापाराभावान समाप्तिरिति अन्न समाप्तिः चरमवर्ण सरूपा, न तु चरमवर्णरूपा, चरमवर्णस्य नृतीयक्षणे नाशेन सर्वदा प्रन्थस्समाप्त इति, असमाप्तो ग्रन्थ इति प्रामाणिकव्यवहारानुपपत्तेः । एतन्मते मङ्गळसमाप्त्योः कर्ष कार्यकारणभाव इति चेदित्थं, स्व जनकविन्नवसायच्छेदकतासम्बन्धेन समाप्ति प्रति स्वजन्यविनध्वंसावच्छे. दकतासम्बन्धेन मालस्य, स्वप्रतियोगिचरमवणीनुकूलकृतिमत्त्वसम्बन्धेन समाप्तिं प्रति प्रकृतसमाप्तिप्रति- बन्धकवितासमानकालीनविघ्नध्वंससम्बन्धेन मग कस्य, स्वनिएजन्यतानिरूपितदेशिकविशेषणतासम्बन्धावधि- नजनकतासम्बन्धेन समाप्ति प्रति स्वनिष्ठजनकतानिरूपितदेशिकविशेषणतासम्बन्धावच्छिन्नजन्यतासम्बन्धेना माळस्य, शरीरनिष्ठप्रत्यासत्त्या, आत्मनिष्ठप्रत्यासत्या, विनवंसनिष्टप्रत्यासत्त्या वा कार्यकारणभावस्वीकाराव जन्मान्तरीयमझळकल्पनान्न नास्तिकग्रन्थसमाप्तौ व्यभिचारस्यापि प्रसक्तिः । न चैवं सति जन्मान्तरीयसमाप्ति, भुद्दिश्य जन्मान्तरे माळकरणापनिरिति वाच्यं आपादकाभावात् । न च जन्मान्तरीयममाप्तिसाधारणकारी. कारणभाव एवापादक इति वाच्यं । तथा मति 'पुत्रकामः पुत्रेष्टया यजेत' इति श्रुत्या पुत्र सामान्य प्रति पुत्रेष्टे: कारणत्वप्रतिपादनेन अस्यां पत्न्यां मम पुत्रो भवत्विति कामनया पुत्रेष्टिकरणे सामग्यन्तरसमवधाने अस्या- मञ्जूपा. गंगास्नानादीनामदृष्टार्थकतेत्यतः आह सम्भवतीति । तथा च दृष्टफलासंभवेन तत्राष्टिफलकल्पनेति भावः । दिनकरीयम् . व्यभिचारात् । न च स्वजनकविघ्नध्वंसोत्पत्त्यवच्छेदकतासम्बन्धेन समाप्ति प्रति स्वजन्यविध्नध्वंसावच्छेदक- तासम्बन्धेन मंगळस्य हेतुत्वान , स्वप्रतियोगिचरमवर्णानुकूलऋतिमत्त्वसम्बन्धेन समाप्ति प्रति आध्यता- सम्बन्धेन मंगलस्य हेतुत्वाद्वा जन्मान्तरीयमा कल्पनया न व्यभिचार इति वाच्यं । तथा सति जन्मान्तरीय. समाप्तिमुद्दिश्य जन्मान्तरीयमङ्गळकरणापत्तेः । अतः स्वप्रतियोगिचरमवर्णावच्छेदकतासम्बन्धेन समाप्ति रामरदीयम् . मूलतात्पर्यात् , समसंख्याकमंगत्वेन कारणतावर्णनमयुक्तमेव । परन्तु बलवत्तरत्वरूपवैजात्यकल्पनं गौरवप्रस्त- मित्यभिप्रायेणैव मूले द्वितीयपक्षावलंबनमिति ध्येयम्। न च स्वजनकविघ्नति ॥ अत्र स्वजनकविघ्न वसोत्प- त्यवच्छेदकतासम्बन्धेन समाप्ति प्रति मंगळस्य हेतुत्वात् , समाप्ति प्रति स्वजन्यविध्नध्वंसाबच्छेदकतासम्बन्धेन मंगळस्थ हेतुत्वात् , स्वप्रतियोगिचरमवर्णानुकूल कृतिमत्त्वसम्बन्धेन समाप्ति प्रति आश्रयतासम्बन्धेन मंगळस्य हेतुत्वाद्वेत्यन्वयेन कार्यकारणभावनयलाभः। तत्रायद्वयं शरीरनिष्ठप्रत्यासत्त्या, तृतीयस्तु आत्मनिष्टप्रवासत्त्या। प्र. थमकल्पे कारणतावच्छेदकसम्बन्धः, द्वितीयकल्पे कार्यतावच्छेदकसम्बन्धश्च केवलावच्छेदकतैव। स च सुगम- त्वात् ग्रन्थकृता नोक्त इति बोध्यम् । एतेन कार्यतावच्छेदकसम्बन्धस्य कारणतावच्छेदकसम्बन्धस्य चाति- गुरुभूतस्याचरणं, प्रयोजनाभावात् ग्रन्थकृतामनुचितमिति केषांचिदाक्षेपो निरवकाशः । अत एवोत्पत्तिपद- मपि सार्थकम् । अन्यथा स्व जनकविघ्नवंसावच्छेदकतासंबन्धेन नास्तिकशरीरेऽपि समाप्त्युत्पत्त्या तत्रावच्छे. दकतासंबन्धेन मंगळविरहेऽपि, स्वजन्यविघ्नध्वंसावच्छेदकतासंबन्धेन मंगलसत्त्वेन व्यभिचाराप्रसक्त्या तदु. पादानवैयापत्तेरिति ध्येयम् । जन्मान्तरीयसमाप्तिमिति ॥ न चेटापत्तिः, तथा शिष्टानामाचारानगु- भवादिति भावः । अत्रेदमवधेयम् । मंगळाचरणस्य बहुवित्तव्ययायाससाध्यत्वविरहेण ग्रन्थारंगसमयेऽपि कर्तु शक्यतया, जन्मान्तरे ग्रन्थकर्तृत्वसामयंचिरहदशायामेतदुपक्षणसंभवेन नेयमापत्तिः संभवति, नहि कश्चि- द्राचिराज्यसंभावनया स्वल्पवित्तसाध्यं वेतछत्रमावदयकमर्जयति । ग्रन्थ करणसामर्थ्यसत्त्वे ग्रन्थसमाप्तिमुद्दिश्य मंगळमाचरतो अन्धप्रवृत्तिरावश्यकी आवश्यकी च तत्समाप्तिरिति । यदि च कदाचिद्विप्नभूयस्त्वादिना न समाप्तिस्तथापि न तत्र जन्मान्तरीयसमातेरुद्देश्यत्ता । भ्रान्त्या ऐहिकसमाप्तेरेचोद्देश्यतासम्भवादिति । अतः स्वप्रतियोगीति ! न चावन्छेदकतासम्बन्धेन समाप्तिं प्रतीत्येव वक्तव्यं, किं स्वप्रतियोगिचरमवर्णावच्छेदकारिकावली प्रभा. मेव पुत्रोत्पत्तिः, सामग्यन्तरासमवधाने आमुनिकपुत्रोत्पत्तिरिति म्बीकारस्य पुत्रका माधिकरणगिद्धान्तात् । न चामुष्मिकपुत्र कामनया पुत्रवानपि कश्चित् पुष्टि कीतानि पुरणादावपि कायदशनात । एवं प्रकृतेऽपि 'समाप्तिकामो मामाचरेत' इति श्रुला समापिमामान्य प्रति भाळम्य हेतृत्व प्रतिपादनेन, प्रारिसितं कर्म नि. वित्रं परिसमाप्यतामिति कामनया माळकरण मामयन्तरसमवधाने तस्यैव ग्रन्थस्य समाप्तिः, मामयन्तग- रामबधाने जन्मान्तरीय समाप्तेः तुल्य या युक्तमा अवश्य म्याकरणायन्यात , प्रत्यक्षवली पुत्रमानकामनाथवणात् । अनुमितश्रुतापि ममाप्तिसामान्य कामनाचवणात । न च न्यथा मन या यत् अनुष्टीय ने लन् तम्य फलमिनि न्यायात प्रारिभितग्रन्धसमाप्तिकायनया कुतमाळम्य तादशसमाभिफलकत्वमेय याच्यामिति वाच्यम । अस्मदीय कामनाया वस्तुसाधकल्वाभावन तादृशनियम मानाभावात् । अन्यथा गर्क गमः कामनयाऽपि कृतम्य कपायस्यापि शर्कराखण्टफलकन्वापदः । मुहिक पुत्र काम नया कृत पुनः तन्मात्रफल कन्वापत्तश्च । न चियापत्तिः तदधिकरणसिद्धान्तविरोधापत्तेः । गम्मान असति बाध के नत तम्य फलामखंब नियमो बान्य इति एहिक- पुत्रवाधकसत्त्वे आभुमिकपुत्र कल्पनावत गहिक.गमाप्तियाधक सत्त्वे आमुमिकसमाप्रिफलकल्पनाया आवश्य- कत्वात । यदि च प्रात्यक्षिकत्याभाव मात्रेण नाटशश्रुतरप्रामाण्य मुच्यते, नदा मन्यादिस्मृतिमूलभूतानां आचार- मूलभूतानाञ्च अनुमितश्रुतीनां प्रात्यक्षिकन्वाभावेन अग्रासण्यापच्या तलकामलाचागणामायग्रामाण्यापत्तेः । नम्मात अनुमिनश्रुतेरपि प्रामाण्यमावश्यकर्भाित न कोऽपि दोषः । बत्र सनि जन्मान्तरीयममाप्तिमुद्दिश्य जन्मान्तरे मङ्गळकरणावश्यप्रसक्या तादशटोएवारमाय स्वप्रतियागिरमवविच्छेदकनासम्बन्धन समानि प्रति स्वात्पर व्यवच्छेदक जानायतासम्बन्धेन मग काय हेतुन्य परिकलाय नास्तिकापरे व्यभिचार प्रदर्शन कंपाशिन नियुक्तिकमेव . यच्च नास्ति कशरीरे व्यभिचारवारणाय म्वावच्छेदकावचिदन्न प्रतियोगिकन्यम्वाव्यवदितात्तरक्षणा- स्पनिकत्वोभयगम्बन्धन मकजन्यविन विशिममामि प्रति मजउम्त्य हेतुन्वं परराकृतर नद्य, एवमपि भा. मजूपा. ननु तथापि विश्वजिन्यायेन म्बर्ग एवंट: कलयतामत आह इपम्धिनत्वदान आरब्धं कम दिनकरीयम प्रति स्वोत्पत्यवच्छेद कजातायतासम्बन्धेन मङ्गलहेतुत्वम्य वाच्यतया नास्तिक गिरे व्यभिचारस्य दुवारयात् । न च पुत्रकामाधिकरणविरोधः, महकार्यन्नराममवधाननैहिकापुत्राभाव यामुपम कपुत्रम्प फलम्य तत्र सिद्धा. न्तितत्वादिति याच्यं । नत्र पुत्रमात्रकामनाश्रवणादिह नु विशिष्टशियाचारानुमितश्रुत्या रहि कसमाप्तग्य मङ्गल- गमरुद्रीयम . कतापर्यतानुधावनेनेति वाच्यम् । यत्र चान्यनिद्वितीयक्षणे शरीगक्रियया शरीरस्यैतद्देशाद्रिभागः तेन च पूर्व- संयोगनाशः तत्र तच्छरीरावच्छेदेन न वर्णनाशः. किन्तु शरीराधिकरणवृत्तिप्रभाद्यवच्छेदेनैवेति नावच्छेदक- नायाः कार्यतावच्छेदकसम्बन्धविमंगीकृतम् । स्वोत्पत्त्यवच्छेदकजातीयतेति ॥ मङ्गलाबच्छेद- कशरीर एव समाप्तिरिति न नियमः, अवयवोपचयादिना नमामि समय माळावच्छेदकशरारनाशात् । अतो जातीयतापर्यन्तानुधावनम् । जातिश्च एकक्षणतिपदार्थ यात्तिवन विशेषणीया जन्मान्तरीय शरीरस्यापि पृधिवात्वादिना मङ्गलाबन्द्रद कशरीरमजातीयत्वेऽपि न क्षतिः | तादशा जातिः तत्तत्पुरुषाय लत्तजन्माययायच्छस्वित्तिचत्रत्वादिजाति वे ति नोक्तक्षतिः । यद्यपि म्चा. वच्छेदकजातीयतेत्युक्तावपि दोष इत्युत्पत्तिप्रवेशवे यथ्यम् । तथापि विनध्वंसस्यायनेनैव स- म्बन्धेन हेतुत्वमिति लाभाय चात्रोत्पत्तिप्रवेशः । मङ्गलस्यानेन सम्बन्धन हेतुले विघ्नध्वंसस्याप्यनेन सम्बन्धेन हेतुत्वमिति लाभसम्भवात् । बिन्नध्वसम्य नु कारण नाबच्छेदकसम्बन्धे उत्पत्तिप्रवेश आवश्यकः । अन्यथा जन्मान्तरीयसमातेरपि विघ्नध्वंसफलत्वापत्तरिति मन्तव्यम् । यद्रा स्तुतिरूपमङ्गळस्य मीमांसकमते नित्यतया तदवच्छेदकत्वं शरीरस्य न सम्भवति, कि तु प्राकट्यरूपतदुत्पत्तेरवेति मीमांसकमतसंग्रहायवो- त्पत्तिपर्यतनित्रेशनम् । पुत्रकामाधिकरणेति ॥ 'पुत्रकामः पुत्रेष्टया यजेत' इति विधी पुत्र- - न भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामस्द्रीयसमन्विता । प्रभा. गादिनाश्यविन्न वसपूर्वकसमाप्तौ कुप्तनियतपूर्ववृत्तिताकेन विनयभर माळस्थलीय समाप्त्युपपत्तेः महावस्या- न्यथासिद्धत्वं दुारमेवेति दूषितम् । तदपि न सम्यक । अमितश्रुतरप्रामाण्यापत्त्या गोगादि. अन्यविनश्वंसस्य समाप्तिहेतृत्वानजीकारात । अस्तु या भोगादिजन्यविनयसम्यापि समाप्तिहेतुत्वं तथाऽपि प्रात्यक्षिकश्रुतिभ्यां दशपर्णमासयो: ज्योति टोमस्य च वर्गसाधनत्वप्रतिपादनेन तत्र परस्पर- व्यभिचारपरिहाराय स्वर्ग जात्यं परिकला, विजातीयस्वर्ग प्रति दर्शपूर्णमासयो: विजातीयस्वर्ग प्रति ज्योतिष्टोमयागस्य च कारणत्वमीय यथा अनिसमर्थन कृतं, तथा आनुमानिकश्रुत्या समाप्ति प्रति विनवमद्वारा माळस्य हेतुत्वप्रतिपादनेन तस्य भागादिजन्यचिन बंभपूर्वकरामाप्तिरशले व्यभिचारपरि- हाराय तादशसमाप्तिव्यावृत्तवैजात्यं एतत्समाप्ती स्वीकृत्य विजातीयसमाप्ति प्रति माकस्य हेनुत्ववी- कारण अन्यथासिद्धत्ववारणसंभवात् । न च सरूपसमाप्त बजात्यमप्रसिद्धमिति वाच्यम् । तथापि तत्प्रतियोगिचरमवणेपु वैजात्यं परिकलप्य स्वाधयप्रतियोगिकत्वरूपपरम्परासंबन्धेन तादृशवनात्यस्य मा- जन्यसमाप्तिा सत्वेन अप्रसिद्धयभावात् । अन्न विनश्वसस्य रामाप्ति प्रति न विनसत्वेन जनकत्वं निर्विप्नपुरुषम्य समाप्त्यनुपपत्तेः । नापि विघ्नपतियोगिकाभावत्वेन, विनकाले विजान्योन्यामावसत्त्वेन समा- रस्यापत्तेः । न वा चिनान्योन्याभावभिन्नत्वे सति विनप्रतियागिकाभावत्वेन, विघ्नवत्यपि संबन्धान्तरावच्छिन्न- प्रतियोगिताकवि नाभावस्य तादशस्य सत्त्वेन तदानी समाप्त्यापतेः । विनयेन संबन्धेन थेन रूपेण विनस्य प्रतिबन्धकत्वं तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्न प्रतियोगिताकामाव-प्रकृतसमाप्तिप्रतिबन्धकवि नाममानकालीन विश्ववंस-ताशप्रागभावादीनां त्रयाणामन्यतमत्वेन हेतुत्वमिति - काप्यनुपपत्तिः । विनवसमायो: कार्यकारणभाव नवीनमतव्याख्यानावसर विचयिष्यामः । एवं रीत्या मान्य समाप्तिसाधनत्वे अनुमिते मजूपा- निर्विन परिसमा यतामिति अन्यादी प्रवृत्तयुरुषकामनाविषयत्वेन , परिशेपानुमाने प्रवर्तमानम्योपस्थितत्वादि. त्यर्थः । कल्प्यते, अनुमीयते । अनेन च मंगळस्य समाप्ति हेतुत्वे अनुमानमेव प्रमाणं, न तु शिष्टाचारानुमिता- दिनकरीयम. फलत्वात् । नत्र स्वावच्छन्दकावच्छिन्न प्रतियोगिकन्व-स्वाव्यवहितोत्तरक्षणात्पत्ति कन्योभय सम्बन्धन मङ्गलजन्य- चिन्नध्वंसविशिष्टसमाप्तित्वाय मङ्गलकार्यतावच्छेदेकत्वान्न व्यभिचार इति वाच्यम् , कारणम्य कार्यतावच्छे- दकत्वानुपगमात् । अत एव काशीमरणान्मुक्तिरिति श्रुत्यन्तर्गतपञ्चम्याः प्रयोजकत्वपरत्वोपवर्णन ग्रन्ध कृतां सङ्गच्छते । अन्यथा तत्रापि काशीमरणविशिष्टमुक्ति प्रति काशीमरणहेतुत्वस्य निर्दुष्टतया तथोपवर्णनम- मतं स्यात् । अथ 'तमेव विदित्वाऽतिमृत्युमति नान्यः पन्था विद्यतेऽगनाय' इति श्रुला तत्वज्ञा- नस्य मुक्तिसामान्य प्रति हेतुत्वं प्रतिपादित, तच्च काशीमरणम्य मुक्तिहेतुत्वे न संभवति काशीमरणजन्य मृत रामभद्रीयम् . कामपदमधिकरण यो विचारस्तद्विरोध इत्यर्थः । म्बावच्छेदकावन्त्रि नेति ॥ आस्तिकनास्तिकाभ्यां युगपद्यत्र ग्रन्थसमाप्तिः कृता, तन्त्र नास्तिकीयसमाप्तेरपि आस्तिकीयमानजन्यविन्नध्वंसाव्यच हितोत्तरक्षणो - त्पत्तिकत्वेन तत्पूर्वमुक्तासम्बन्धन कार्याधिकरणे मङ्गळांवरहाद्रयाभिचार इत्यतः स्वावच्छेदकावच्छिन्न प्रतियोगि- कत्वनिवेशः । नास्तिकसमाप्तौ व्यभिचारवारणाय द्वितीयसम्बन्धप्रवेशः । स्वोत्तरत्वं स्वाधिकरणक्षण- ध्वंसाधिकरणत्वमेव । तादृशक्षणात्यत्तिकत्वं च नास्ति समाप्तिसाधारणमेवेत्यव्यवधाननिवेशेनव ना- स्तिकसमाप्तिव्यावर्तनीया । तच्चाव्यवधानं यदि स्वाधिकरणक्षणध्वंसाधिकरणक्षणवंसानधिकरणत्वं, तदा आस्तिकीयसमाप्तेरप्यसंग्रहः, स्वाधिकरण भूतविघ्न वंसोत्पत्त्यधिकरणक्षणध्वंसाधिकरणतहितीयक्षण ध्वंसान- विकरणत्वस्य समाप्त्युत्पत्तिक्षणे काप्यसम्भवात् । यदि च स्वध्वंसाधिकरणक्षणध्वंसानधिकरणत्वं तदि- युच्यते, तदाऽपि ध्वंसस्य वंसाप्रसिद्धया तादृशोभयसंवन्धेन ध्वंसविशिष्टाप्रासद्धिरेव । यत्त स्वादि- करणतत्क्षण वंसाधिकरणक्षणध्वंसानधिकरणत्वमेवाव्यवहितत्वं, तच्च सर्वत्र तत्क्षणपदेन समाप्नघव्यवहिकारिकावली । -- प्रभा. श्रुतिरायनुमातुं शवया-तथाहि मंगळ स्वनिप्रसमाप्तिसाधनत्वबोधकश्रुतिगम्यं, समाप्तिकामनया शिष्टर- नायमानत्वान् . यन यत्कामनया सिंटर नुष्टीयते नत् स्वनिप्रतत्कारणात्वबोधकथुतिगम्यं गथा दर्शादिरित्यनु- मानं तत्र प्रमाणम् । इयांस्तु विशेषः, प्रत्यक्षवनिः अपूर्वाथ, आनुमानिका नु निणीतार्थे प्रमाणमिति । विजयरा- कामो मामाचरेतेत्यनुमिनन्या विनयंरो प्रनि मङ्गलम्य हेनुन्चपतिपादनात विमा यसकामनव माला- मम्जूपा. अनिः, इदानीमानुपाविशेषनिर्णयाभावेन तम्या अबोधकत्वादिनि सुचितं इति व्याचन्यो । दिनकरीयम्. तत्यज्ञानग्य व्यभिचार प्रसादतः कामिग्णय न मुक्ति जनकल्य, अपि तु तत्त्वज्ञानद्वारा मुक्तिप्रयोजकत्वमेवेति अन्धकला लत्रत्वपम्याः प्रयोजकत्यपरत्वोपवर्णनं, न तु कारणारय कार्यतान बच्छेदकत्वात्तथोपवर्णन मिति चेत्। अस्तु कारणस्य कार्यतावच्छेदकत्वम् , अस्तु च पूर्वोक्त रील्या मजन्य विन्न वसविशिष्टममाप्तित्वम्य कार्य- तावच्छेदकत्वेन नास्तिकाशी व्यगियावारणम् । एवमपि गोगादिजन्यवित्र बंगपर्व कसमाप्ती कृपनियत- पूर्ववृत्तिताकेन ध्वसनव गस्थलीयममान्युपपत्तेमाळावान्यथासिद्धत्वं दुबार मेव । न च व्यापारेण व्यापा- मिणो नान्यथासिद्धिति वाच्यं यत्र व्यापारिणः प्रमाणबोधित कारणतानिहाय व्यापारम्य कारणत्वं कालपरते, यथा यागस्य स्वगहेतुनानिवर्वाहाश्रमपर्च, तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः । अत एवं काशीमगणस्य तत्त्वज्ञानेन भुक्तावन्यथागिद्ध वान प्रयोजकव्वापरत या श्रुनिसमर्थनं सगन्द्रत । प्रकृते । प्रति- रामद्रीयम् तपूर्वक्षणव्यक्तिमादाय गमाप्तिक्षणे यूपपादमेचं, नास्तिकशरीरे व्यभिचारचार तु स्वावच्छेदकावच्छिन्न- प्रतियोगिकत्वदलेनैवेति कैश्चित प्रलपितं तदत्यन्त गमत् आत्मन्युत्पन्नस्य विच वसस्य वंसा- भावेन तदीयभोगायतन जन्मान्तरशरीरावच्छेदनापि तदात्मनि सत्यस्यावश्यकत्वात् प्रथमदलेन नास्तिक- समाप्तिबारणासम्भवान , अन्यथा जन्मान्तरार्जितपुण्यपापादेरपि जन्मान्तरीयशरीरावच्छेदेनासत्त्वापत्त्या तदवच्छदेन भोगजनकला न स्यात् । न च म्वावच्छेदकत्यस्य स्वोत्पत्त्यवच्छेदकार्थकत्वात् नोक्तदोष दति वाच्यम् । तथामति आस्तिकीयसमारपि स्वोत्पत्त्यवच्छेदकावच्छिन्न प्रतियोगिकत्वाभविनासंग्रहासङ्गात् । न च स्वोत्पत्त्यवच्छेदकजातायावच्छिन्न प्रतियोगिकत्व एव तात्पर्य मिति न कोऽपि दोष इति वाच्यम् । एवमपि निरुक्ताव्यवधाननिवेशे प्रयोजनविरहेण तद्वययम्य दुरुद्धरत्वादिति चेत्मत्यं, स्वोत्तरजन्मानुत्तरत्वमेव प्रकृते अव्यवहितत्वम् । जन्म च आद्यशरीरमाणसंयोगः । शरीरे आयत्वं च स्वसजातीयशरीरध्वंसानधिकरणत्वम् । जातिश्च पूर्वोक्तंच ग्राह्या अतो नानमिद्धिः । एवं च नास्तिकायसमाप्नचिन्नध्वंसोत्तरजन्मोत्तरक्षणोत्पत्तिकत्वे. नाव्यवधाननिवेशात्तद्वारणमच्याहतमेव । न च आस्तिकीयसमाप्तरपि स्वोत्तर पुरुपान्तरीयजन्मोत्तरक्षणोत्पत्ति- कतयाऽसंग्रही दुर्वार एवेति वाच्यम् । स्वाश्रयशरीरावच्छिन्नभोगाश्रयत्व दैशिकविशेषणत्योभयघटित- सामानाधिकरण्यसम्बन्धेन विन्नध्वंसविशिश्त्वेन जन्मनो विशेषणीयत्वात् न चैवमपि याद. रामान्धसमाप्त्यनन्तरं मन्थकर्तुमुक्तिस्तादृशसमाप्तेरसंगह एय, स्वोत्तरस्व समानाधिकरणजन्माप्रसिद्धेरिति वा च्यम् । स्वोत्तरचरमशरीरानुत्तरत्वस्यैवाव्यवधानपदार्थत्वेनाङ्गीकरणीयत्वान् । चरमत्वं च स्वसजाती- यशरीरप्रागभावानधिकरणत्वम् । इत्थं च समाप्त्युना मुक्तिस्थलेऽपि स्वोत्तर चरमशरीरप्रसिद्धया ना- संग्रहः । उत्तरत्वनिवेशनं च यत्र नास्तिकेन मङ्गलाचरणं विनैव ग्रन्थान्तरसमाप्तिः कृता, तदनन्तरं तच्छरीरेणैवास्तिको भूत्वा तदनन्तरजातविनं मङ्गलाचरणेन नाशयित्वा सन्थान्तरसमाप्तिः कृता तत्रत्यपूर्वसमाप्तौ व्यभिचार वारणायेवेति दिक् ॥ कारणस्य कार्यतानवच्छेदकत्वे प्राची संमतिमाह । अत एवेति ॥ कारणस्य कार्यतावच्छेदककोटिप्रवेशांगीकारेऽपि काशीमरणान्मुक्तिरित्यत्र पञ्चम्याः प्रयोजकत्वार्थकत्योपवर्णनमावश्यकं, तथा च कारणस्य कार्यतानवच्छेदकत्वे न प्राचां संमत्तिरित्याशयेन शंकते अथेति ।। कारणस्य कार्यतावच्छेदककोटिप्रवेशसंगवेऽपि रामाप्ति प्रति मंगलस्य न हेतुतासंभवः अन्यधामिद्ध- 1 मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । द्वारमित्याहुः पाञ्चः ॥ नव्यान्तु मङ्गलस्य विन्नवस एव फलम् , समाप्तिम्तु बुद्धिप्रतिभादि- कारणकलापान । न चैवं स्वतःसिद्धविनविरहवता कृतस्य मङ्गलस्य निष्फलत्वापत्तिरिति वा- इष्टापत्तेः । विनशङ्कया तदाचरणात । तथैव शिष्टाचारान् । नच तस्य निष्फलत्वं कयम, प्रभा. - चरणमिति वदतां गंगेशापाच्यायप्रभृतीनां मतमाह-नव्यास्त्विति ॥ विश्नवंस इत्येवकारंण समा मनलफलत्वब्यवच्छदः । ननु तर्हि कुतस्समाप्तिरित्यत आह-समाप्तिस्त्यिति । बुद्धिप्रतिभादीति ॥ बुद्धिः ज्ञानं प्रतिभा स्फूर्तिः आदिपदात् प्रतिबन्धकाभावपरिग्रहः । एवं, माळस्य विध्नवरा प्रत्येच जनकत्वे । स्वतस्सिद्धविघ्नविरहवतेति ॥ विनयामय्यभाववतेत्यर्थः । यद्यपि मगळस्य समाप्ति- फलकत्ववादिमतेऽपि तत्र मझळात विघ्न वंसानुत्पत्त्या तज्जन्यसमाप्त्यनुत्पत्त्था च निष्फलत्वं संभवति, तथाऽपि तन्मते समाप्ति प्रति निरुक्तान्यतमत्वेन विध्नवसस्य हेतु यात , विघ्नध्वंसनिष्ठतादृशान्य- तमत्वावच्छिन्न कारणतानिरूपितकार्यताश्रयसमाप्त्युत्पत्त्या तन्मते निष्फलत्वापत्त्यभावात् । निष्फलत्वा- पत्तिरिति ॥ फलानुपधायकत्वापत्तिरित्यर्थः । इष्टापत्तरिति ॥ तथा च आलोकायसमवधान- काले चक्षुषः चानुषानुपधायकत्वमिव प्रतियोगिरूपकारणान्तराभावकालं माळस्य विघ्नध्वंसानुपधायक- त्वेऽपात्रापत्तवक्तुं शक्यत्वादिति भावः । ननु तहि कथं फलानुपधायके प्रवृत्तिरित्याशको इष्टोपधाय- कताज्ञानं न प्रवर्तकं मोक्षकामनया गङ्गास्नानादिप्रवृत्त्यनुपपत्तः, किन्तु प्रयोजकसाधारणेष्टसाधनताज्ञान- मित्यभिप्रायेण परिहत्य प्रवृत्तिमुपपादयति विघ्नशङ्कयेति । तदाचरणादिति ॥ तत्र प्रवृत्त- मजूपा. परिशेषानुमाने समाप्त्यन्याफलकत्वं समाप्तिभिन्नं तज्जनकव्यापारभिन्नं तज्जन्यभोगभिन्नं च यत्प्रवृत्युद्देश्यं, दिनकरीयम् . बन्धकाभावस्य कार्यमात्रे हेतुताया मङ्गळ कार्यतां विनापि कृप्ततया, मङ्गळस्य अन्यथासिद्धत्वं दुष्परिहरम- वेति । विघ्नध्वंसस्य द्वारस्वमिच्छतां प्राचां मतेऽपि विनवसस्य मनळकार्यत्वावश्यकतया विनो में निवन्ता- मिति कामनया मजलाचरणेन च, मङ्गलस्य विन्नध्वंस एव फलमिति वदतां चिन्तामणिकृतां मतमाह । नव्यास्त्विति ॥ विनध्वंस एवेयेवकारेण समाप्तिव्यवच्छेदः । फलं प्रवृत्त्युद्देश्यम् । ननु समाप्तिस्ता- कस्मिकी स्यादत आह । समाप्तिस्त्विति ।। बुद्धिानं । प्रतिभा तद्विशेषः स्फ़ाख्यः । प्रतिभादीत्यादिना विघ्नसंसर्गाभावपरिग्रहः । अनयैव रीत्या कारारीष्टिलेऽप्यवग्रह निवृत्तिरेव फलं वृष्टिस्तु स्वकारणदेवेति बो- ध्यम् । एवं, मङ्गलस्य विघ्नध्नंस प्रति जनकत्वे । स्वतःसिद्धविघ्नविरहवतेति ॥ विघ्नात्यन्ताभाववते- त्यर्थः । नतु निष्फले प्रवृत्तिरेव कथमत आह । विनशङ्कयेति ॥ संशयनिश्चयसाधारणबिध्नज्ञानमेव प्रवर्तक- मिति भावः । तदाचरणात् मङ्गलाचरणात् । ननु विघ्नसंशये मङ्गलाचरणमेवासिद्धमित्यत्राह । तथैवेति । शिष्टाचारादिति ॥ विषयतासम्बन्धेन मङ्गळ इति शेषः । ननु निर्विघ्नपुरुषानुनितमंगलस्थले - रामरुद्रीयम् . स्वादित्याशयेन समाधत्त । एवमपीति ॥ विघ्नध्वंसस्य कार्यत्वावश्यकतयति । तथा च प्राचीनमते समाप्ती विघ्नध्वंस च मंगळकायत्वं कल्पनीयमिति गौरवमिति भावः । विघ्नो मे निवर्ततामिति कामनयति । सावधारणोऽयं निर्देशः, अन्यथा विघ्नध्वंसदारैव समाप्नेमंगलफलतया समाप्तिकामनाधीनविश्नवसकामनाया अपि मंगळकरणप्रयोजकतया विघ्नध्वंसकामनया मंगलाचरणस्य प्रकृतानुपयोगप्रसंगात् । अथवा, ननु उभ- योमंगळ कार्यत्वे गौरवेऽपि विघ्नध्वंसस्यच मंगळफलत्वं, विघ्नवसकामनया मंगळाननुष्ठानान्न संभवति, यस्य यत्फलत्वं तत्कामनया तदनुष्टाननियमादित्याशकां निराकुरुते-विनो मे निवर्ततामित्यादिना ॥ ननु विघ्नध्वंस एव मंगळफलमिति मूलोक्तिरयुक्ता, फलपदस्य जन्यार्थकतया मंगळवंसस्यापि मंगळजन्यतया एव- कारासंगतेरित्याशंका निराकुर्वन्फलपदं व्याचष्टे-फलमिति। आकस्मिकीति॥यत्किञ्चित्कारणानियम्येत्यर्थः। कारिकावली नदबोधकंवदाप्पामाण्यापत्तिरिति वाच्यम । सति वित्र तन्नाशम्यैव चंदवोधितत्वान । अन प्रभा. गियर्थः । न च विघ्नप्रकारकजानम्य कथं प्रनतकन्वमिति वाच्यम । विनस्यानिशतया निर्विघ्नोऽ- हमिति निर्णय विनरूपानि टनिवार इच्छानुदयान . म्वस्मिन संशयनिश्रयमाधारणनिम्न प्रकारकज्ञाने गति निवारणरूपले इच्छोदय न विननिवारणीपाय मंगळऽपाचलासंभवात् । उपायच्छा पनि फलन्छायाः गरणवान , उपाय छया च उपाय प्रवृत्तिरित क्रमश विप्नप्रकारकज्ञानमानस्य प्रवृत्ति प्रयोजकत्वसंभवात् । । नटसाधननाज्ञानाधीनेच्छयैव प्रवृत्युपपनेः फलेनन्द्रायाः प्रयोजकत्वे मानाभाव इति वाक्यम । ज्योतियोमयाग अनितः स्वनसाधनतानिणययनोऽपि पुंगः स्वर्ग छाभ वयता ज्योनिमाम प्रवृत्यापनः । विश्न प्रकार कज्ञान- मानस्य मकानपणाप्रयोजकन्ये सम्मतिमाह-तवति ॥ विघ्नप्रकार कज्ञानमात्रणवत्यर्थः । शिष्टाचारा- दिनि ॥ शिष्टानां मिलकाना आवागमवृत्तरित्यवः । लथा । ' का माण्डेजुहुयान यो पूत इव मन्येत' इति श्रुत्या अपूदत्यशायाः कुमाहोमरूप प्राप्त्यांचनकरणप्रयोजकन्यवांवपादनन पापशङ्कया तनिवर्तक कूरमाण्ड- होमादौ यथा आस्तिकानां प्रवृत्तिः, तथच विनशया ननियन के महळ शिष्टानां प्रवृत्तिः आवश्यकीति भावः । नस्यति ।। अविनपुम्पानुपिनमा कम्येन्यथः । निष्फलत्व इति ॥ विन बंस रूपएफलानुपधायकत्व इत्यर्थः । तद्बाधकेति ॥ मळमामान्यम्य विश्न वंगफलकत्वबोधकरदम्य अप्रमाणन्वापनिरित्यर्थः । बिध्नश्वमफलक- वाभाच कति बिध्न सफल कन्वनिपादकत्वादिति भावः । सति विघ्न इति ॥ विनरूपकारणान्तरसम- वधान सतीत्यर्थः । तन्नादास्यैवति ॥ महकान विनध्वसोत्पतम्बन्यर्थ:-तथा च मंगळम्य विनरूप- कारणान्तराभावेनैव विन सम्पफलानुपधायकन्चापपत्तों स्वरूप योग्यताया अवधिन न विघ्ननाशकत्वबोध- कोदामामामिति भावः । उत्तर्गत्या आनुमानिकचतिनि प्राप्रामाश्याभाव प्रात्यक्षिक प्रतिनिटाप्रामाश्याभाव मम्जूपा. नजनक वम् । तन मंगळम्य समाईनभित्रं विन वयं प्रति भाग पनि स्वयंस प्रति च जनकन्वेऽपि न अन्वयिदिः । ... दिनकरीयम. न्वयव्यभिचारण विनवमं प्रति मंगळस्य कामना बाधिता, तथा बाधिनाथबोधकत्वादेदस्या- प्रामाध्यमिति, थुतेः कारणलाबश्वकन्यम तक तुमत शहां निरस्पति । न चनि ॥ तस्य, निर्विन- पुरुषानुणितमंगळस्य तदवोधकति ॥ मंगळविन वंगः कार्यकारणभाव बोधकेल्यर्थः । सति विस्त इति ॥ तथा चौपदर्शितस्थले प्रतियोगिम्पकारणाभावन विन बंगरूपकार्यानुदयोपपत्ती कारण. ताया अबाधितवन न कारणनावाचवावेदाप्रामाध्यमिति भावः । अन एच. नाशं प्रति प्रतियोगिनः कारणत्वादय । तबोधकवेदाप्रामाण्यमिति ॥ प्रायश्चित्तस्य पापनाशकन्वबोधकवेदाप्रमाण्यमित्यर्थः । ननु मंगळ न विनवग कारणं विनायकम्तव पाटादिजन्य वनवम व्यभिचारात् . विनायकस्तवस्य मंगळवेऽपि तदनुकूलकण्टाभिघातरूपस्य तत्पाठस्य मंगळवाभावात् । न च पाठक नागम्बन्धन विनायकस्तव एव विघ्न- नाशक: स च मंगळमेवेनि न व्यभिचार इति वाच्यं सर्वे विनाः शमं यान्ति इत्यादिना तत्पाटस्यापि रामरुद्रायम. नन्यवं कारारियागस्यापि वृष्टिः फलं न भ्यान, यागनावप्रहनिवृत्ती स्वकारणादेव वृष्टिसंभवादित्याशंकामिष्ठा- पत्त्या परिहरति-अनयवति ॥ अवग्रहो धिप्रतिवन्धको दुरितविशेषः । श्रुतः कारणताबोधकत्व- मिति ॥ विन्यथः कषांचिन्मते मादी भावन', 'कवाचिद पूर्व. न्यायमते विष्टसाधनत्वं, तथा च मंगळे, विघ्नध्वंसकारणताया बाधितत्वेन शिष्टाचागनुमितायाः बिनवंसकामो मंगळमाचरदिति श्रुतेरप्रमाश्यापत्तिः, न्यायमते तत्र विधिना मंगळे, विनध्वंसकारणताया एवं प्रत्येतव्यत्वादिति भावः । ननु सति विध्ने तन्नाशस्यैव वेदबोधितत्वादिति मूलमसंगतं स्वर्गकामो यजेतेत्यादिवद्विध्नध्वंसकामो मंगळमाचरेतेत्यादावपि मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । एवं पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वेऽपि न तदबोधकवेदाप्रामाण्यम् । मङ्गलं च विघ्नध्वंसविशेषे कारणम, विघ्नध्वंसविशेषे च विनायकस्तवपाठादिः । प्रभा. उपाकतया उपन्यस्यति-अत एवेति ॥ स्वरूपयोग्यतारूपकारणत्वमादाय मङ्गळस्य विघ्ननाशकत्वबोधक- वेदस्याप्रामाण्यनिराकरणादेवेत्यर्थः । वेदाप्रामाण्यमिति ॥ तथाच कूश्माण्डहोमरूपप्रायश्चित्तस्य प्रति- योगिरूपकारणाभायेन फलोपधायकत्वाभावात् प्रायश्चित्तस्य पापनाशकत्वबोधकवेदस्याप्रामाण्यापत्तेः, यदि च स्वरूपयोग्यतारूपकारणत्वमादाय प्रात्यक्षिकश्रुतेः प्रामाण्यमुपपाद्यते तदा आनुमानिकश्रुतावपि तुल्याभि- ति भावः । ननु मङ्गळ न विन्न मे कारणं विनायकस्तोत्रपाठादिजन्यविनध्वंसे व्यभिचारात् । यदि व विनायकोत्कर्षप्रकारकज्ञानस्य तज्जनकशब्दरूपस्य वा स्तोत्रस्य मङ्गत्वेन विघ्ननाशकत्वेऽपि तदनुकूल- कष्टताल्वायभिघातरूपपाटस्य विघ्ननाशकत्वे प्रमाणाभावः । न च 'सर्वे विघ्नादशमं यान्ति गणेशस्तवपाठतः।' इति बचनेन पाटस्य विघ्ननाशकत्वमव्याहतमिति वाच्यम् । गणेशस्तवपाटत इति बचनेन 'कृदभिहितो भावो द्रव्य- वत्प्रकाशते ' इति अनुशासनबलात्पटितस्तोत्रस्यैव तसिल्प्रत्ययेन हेतुत्वप्रतिपादनात् , कष्ठताल्वायभिघातस्य विनाशकत्वे प्रमाणाभाव इति विभाव्यते, तदा प्रायश्चित्तादिजन्यविघ्ननाशे व्यभिचारो दुष्परिहर इत्यत आह-मंगळं चेति ॥ विघ्नध्वंसविशेष इति ॥ विजातीयविघ्नध्वंस इत्यर्थः। तथाच मङ्गनाइयेषु विनेयु नादयतावच्छेदकतया सिद्धबैजात्यमादाय स्वाश्चयप्रतियोगिकरव-कालिकविशेषणत्योभयसंबन्धेन ताशवैजात्या- वच्छिन्नं प्रति मङ्गलस्य हेतुत्वस्वीकारान्न व्यभिचार इति भावः । न च नाश्यतावच्छेदकस्य कार्यतावच्छे. दकत्वं बाधितमिति वाच्यम् । संबन्धभेदेन एकत्रावच्छेदकत्वद्वयस्वीकारे बाधकाभावात् । उकास्वरसं हदि निधाय स्तवपाटादिरित्यादिपदमुपात्तं । आदिना प्रायश्चित्तादिपरिप्रहः । अत्राप्युक्तदिशा कार्यकारणभाव ऊह्यः । एवं इतरबाधसहकृतात सफलत्वव्याप्याविगीतशिष्टाचारविषय ववत् मङ्गळमिति परामर्शात् , विघ्नध्वंस. फालकत्वानुमित्यनन्तरं उक्तरीत्या विघ्नश्वंसकामो मङ्गलमाचरेतेति श्रतिरप्युग्नेयेति मणिकारप्रभृतीनां आशयः । ननु मजकस्य विजातीयविश्ननाशं प्रत्यपि हेतुत्वं न संभवति, आवाहनावद्वासनान्तषोडशोपचारात्मकेश्वरपूजन- रूपमङ्गलस्य एकक्षपत्तित्वाभावात् । न च चरमपूजनस्यैव मङ्गलवमस्त्विति वाच्यम् । न्यानाद्यनुत्तरत्वविशिष्टोद्रा- सनात्मकचरमपूजनस्य विध्न वंसाजनकतया तस्य मनळत्वाभावात् । न च एतदुत्तरत्वविशिष्टचरमोपचारस्य दिनकरीयम् . विघ्ननाशकत्वबोधनात् , प्रायश्चित्तजन्यविघ्नध्वंसे व्यभिचाराचेत्यत आह । मङ्गळं चेति । स्तवपाठादि. रिति । आदिना प्रायश्चित्तपरिप्रहः । तथा च मङ्गळस्य स्वसामानाधिकरण्य-स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्व- मम्बन्धेन महचविशिष्ठविघ्नध्वंसत्वं विजातीयविघ्नध्वंसत्वं वा कार्यतावच्छेदकम् , एवं विनायकस्तवपाठादेस्पद- र्शितसम्बन्धेन विनायकस्तवपाठादिविशिष्टविनवसत्वं विजातीयविध्नध्वंसत्वं वा कार्यतावच्छेदकमिति न व्य. भिचार इति भावः । ननु विघ्नध्वंस एव यदि मङ्गळस्य फलं, तदा समाप्तिकामस्य मङ्गळे प्रवासिन स्यादतः समाप्ति- रामरुद्रीयम् . विनश्वंसकारणत्वमेव विध्यर्थों वाच्यः न तु सति विघ्ने इत्यपि, तद्बोधकपदाभावात् अतस्तन्मूलतात्पर्थमाइ तथा चेति ॥ सति विघ्न इति मूले मंगलादिति शेषः । तथा च केवलदंडात् पटानुत्पत्तावपि दंडो घटकारणमिति वाक्यस्य नाप्रामाण्यं, सबंदा दण्डे घटाव्यहितपूर्वत्वस्य तात्पर्याविषयत्वात् किं तु दण्डे- तरयावद्घटकारणसत्त्वे दण्डे घटाव्यवहितपूर्वत्वमेव तात्पर्य विषयस्तद्वत्प्रकृतेऽपीति मूलाशयः । शमं यांती. त्यादिनेति ॥ आदिना गणेशस्तवपाटत इत्यस्य संग्रहः । ननु स्तवपाठस्य विध्नध्वंसकारणतायास्तादृश. वाक्यबोधितत्वेऽपि पाठजन्य विध्नध्वंसे मंगळस्य व्यभिचारो दुर्घट एव, स्तुतिरूपमंगळस्य पाटकतासम्बन्धेन कार्याधिकरणे वृत्तेरित्यतः स्थलान्तरे व्यभिचारं दर्शयति । प्रायश्चित्तजन्येति ॥ विशेषपदार्धमेव प्रकटय- नाह । तथा चेति ॥ लाघवादाह ! विजातीयेति ॥ प्रवृत्तिर्न स्यादिति ॥ यदि यस्य फलं भवति 5 कारिकावली कचिव विन्नात्यन्तामात्र एव समाप्रिसाधनम . प्रतिबन्धकसंसर्गाभावस्यैव कार्यजनकत्वान । प्रभा. विघ्ननिवर्तकतया तम्य मङ्गळत्वे बाधकाभाव इति वाच्यं, ध्यानायुत्तरोनरत्वविशिष्टचरमपूजनम्य उद्यागनादि- पूर्वपूर्व त्वविशिष्टभ्यानम्य, ध्यानायुत्तरोत्तरस्वविशिष्टोद्वामनादिपूर्वपृर्वत्वविशियमा यमिक पूजनम्य वेत्यत्र वि. निगमकाभावादिति चेन्न । च्यानादिप्रत्येकापूजनजन्याटपानां विनश्वंयरूप फलपर्यन्तम्धायित्वेन तनाद्वारा सर्वेषां इतुत्वेन उक्तदोपाभावात् । न च तत्तदनद्वारा तन पृजाना हेतुत्व अनन्त कार्यकारणभावप्रसङ्ग इति वाच्यं इष्टापत्तेः, यानादिनले कपूजनजन्यबहत्तरदशाद: एक परमादष्टोत्पत्निवी कारण, लादशाहप्रद्वारा पोडशो. पचारपृजात्मकम गठस्य एक हेतुत्व मम्मवाच । न नवं सनि मावस्य साक्षाद्ध तुत्वभनयस इति वाच्यं । इष्टापत्ते: माळस्य पतंपां मतेऽपि विनवसं प्रति व्यापारख कारणत्वरूपकरणत्वस्य प्रत्यात् । नव्यननिरे व फलायोगव्यवन्छि- बकारणत्वरूपकरणत्वस्वीकारान। एनेपा मत मङ्गलम्या प्रत्येव कारणत्वम् , विघ्न वगं प्रति तु प्रयोजकत्वमेवेनि एतन्मत उक्तदोषाभावात् । न चवं मनि नवनिमतम्य प्राचीनमताभेदप्रसादति वाच्यं। करणत्वस्योभय- मतेऽयेकरूपत्वऽपि प्राचीनमते व्यापारत्वेनाभिमतम्य, पतन्मत फल वन तयाभेदात् । न च उक्तरीत्या मङ्गळस्य समाप्तिफलकत्वाभावन गमालिकामम्य मॉच. प्रवृत्त्यनुपपत्तिरिति वाच्यम् । इष्टापत्तेः, तण्टुलानयनादः भोजन प्रयोजकत्वेन भोजनकामम्य नण्टुलादी प्रवृतिवन माळरण रामाप्तिप्रतिबन्धकवितानि वर्तकत्वेन कचित्गमा- निप्रयोजकल या समाप्तिकामम्य मा. प्रवृनेम्मम्भवाचनि दिक । एतावना स्वमनमुपन्यम्य प्राचीन मते आहु- रित्यनेन सूचितं अस्वरमं प्रकाशयति क्वचिदिति ॥ स्वतसिद्धविनविरह वति पुरुष इत्यधः । विघ्नात्यन्ताभाव एवेति ॥ तादापुझा विनवंसविनप्रागभाव यारभावादिति भावः । ममाप्तिसाधन- मिति ॥ तशाच स्वजन्यविनयमसम्बल्यन मानरूपकारणाभावऽपि ममाप्तिरूप कार्योदयेन व्यतिरकव्यांग- चारात समाप्ति प्रति माळम्य नुवन्न सम्भवतीति भावः । ननु विध्वंगस्व निरुक्त न्यनगवेन हतुवरची- कारेण नहारा मकस्य हेतुन्ये वाधकामाच टत्यत आह प्रतिबन्धकति ॥ येन रूपेण येन सम्बन्धेन प्रतिबन्धकत्वं तत्सम्बन्धावच्छिन्ननधर्मावच्छिन्न प्रतियोगिताक.भावयेत्यर्थ:-कार्यमावति ॥ दृष्टान्नो- दिनकरीयम. साधनविन वंससाधनत्वान्मजले. प्रवृत्तिाच्या, तज न भवति स्वतामिद्धचिन्न विरहस्थले व्यभिचारेण विनवमस्य समाप्तिमाधनत्वाभावादिति शङ्का निरस्यनि । क निदिति। नन्धवमननुगमोऽतोऽनुगतन रूपेण कारणत्वे जमाह । प्रतिबन्धकति ॥ संमगाभाचम्य गंसर्गामाचत्वेन संसाभावस्य, तथाच वि. पामसर्गाभावत्वेन हेतुत्वान्न पूर्वक्तिव्यभिचार इति भावः । अत्र च नत्तद्विप्नाभावत्वेन हेनुता, न तु विना- गमन्द्रीयम् . नरकामस्थैव तत्र प्रवृत्तिनियमादिति भावः । प्रवृतिर्वाच्यति ॥ तृप्तिकामस्य तृप्तिमावनौदनसाधने पाके प्रवृत्तिरिवेति शेषः । व्यभिचारणति ॥ व्यतिरेकव्यभिचारणेल्यर्थः । संसर्गाभावत्वेन संसर्गामाव- म्यति ॥ संसर्गाभावत्वावच्छिन्नस्येति पर्यमितार्थः । इदं च विवरणं संसर्गाभावस्य सत्यादिना कार णत्वेऽपि न व्यभिचारनिराम इति यथाश्रुतमूलवाक्यम्योक्तशंकाया अनिरासकत्वादिति बोध्यम् । ननु तत्त दिनाभावानां यदि विघ्नसंसर्गाभावत्वेन हेतुता, तदा यत्किचिद्विनसत्त्वेऽपि विघ्नप्रतियोगिकसंसर्गाभावस्थ सत्येन समाप्त्यापत्तिः, यदि विघ्नत्वावच्छिन्न प्रतियोगिताकसमर्गाभावत्वेन हेतुता, नदा ध्वंसग्रागभावयोन हेतुता तयोस्सामान्यधर्मावच्छिन्न प्रतियोगिताकत्वानंगाकारात् । यदि च विघ्नप्रतियोगिकसं सगाभावकुटत्वेन हेतुता तदा क्वापि ममापिन स्यात् , ध्वंसग्रागभावादीनानेकदा एकनासत्त्वेन कटाधिकरणत्वस्य कदाप्यसंभवादित्याश- का परिहर्तुमाह-अत्र चति तत्तद्विध्नाभावत्वनति । तत्तद्विघ्नप्रतियोगिकसंसर्गाभावत्वेनेत्यर्थः। तेन भेद- मादाय न विघ्नसत्वेऽपि समाप्त्यापत्तिः । न चैवमपि विघ्नसत्त्वे समाप्त्यापत्तिारा, तत्तद्विघ्नव्यक्तेरपि हिन्यादिनाऽत्यन्ताभावरूपसंसाभावसत्त्वादिति वाच्यम् । तत्तद्विघ्नत्वेतरधर्मानवच्छिन्नतत्तद्विघ्ननिष्टप्रतियोगि- ताकसंसर्गाभावत्वेनेत्यर्थविवक्षयोक्तदोषपनीकारसम्भवात् , ध्वंसप्रागभावयोरपि सामान्यधर्मावच्छिन्न प्रतियोगिमुक्तावळी-प्रभा-मरुजूषा-दिनकरीय-रामरूद्रीयसमन्विता । इत्थं च नास्तिकादीनां ग्रन्थेषु जन्मान्तरीयमङ्गलजन्यदुरित वंसः स्वतःसिद्धविनात्यन्ता- प्रभा. पन्यासाय, तेन ग्रथा समवायसम्बन्धेन घटत्वाधवकिछन्नं प्रति समवायसम्बन्धन घटत्वादिना घटादेः प्रति- बन्धकत्वात , समवायसम्बन्धावच्छिन्नघटत्वाद्यवच्छिन्न प्रतियोगिताकाभावस्य हेतुत्वं, तथा समाप्ति प्रति समवाय सम्बन्धेन विघ्नत्वेन प्रतिबन्धकत्वात् , समवायसम्बन्धावच्छिन्नविघ्नत्वावच्छिन्नप्रतियोगिताका- भावस्य हेतुत्वमावश्यकमित्यर्थो लभ्यते । तथाच विघ्नध्वंसविघ्नप्रागभावयोः तादृशाभावरूपत्वाभावात् तत्साधारणनिरुक्तान्यतमत्वेन हेतुत्वे मानाभाव इति भावः । न च विन्नध्वंसतत्प्रागभावाभ्यां अत्यन्ताभा- वस्य विरोधात , ध्वंसाधिकरणे अत्यन्ताभावासत्त्वेन समाप्त्यनुपपत्त्या बंसादिसाधारणनिरुक्तरूपेण है- तुत्वमावश्यक्रमिति वाच्यम् । विरोधे मानाभावात् , ध्वंसाद्यधिकरणेऽप्यत्यन्ताभावस्वीकारात् । एतत्तत्त्वं 'ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतम्' इति मुक्तावळीव्याख्यानावसरे विवंचयिष्यामः । विघ्नात्यन्ताभावस्य समाप्तिहेतुतापक्षे निरुक्तव्यतिरेकव्यभिचारो नास्तीत्याह-इत्थं चेति ॥ समाप्ति प्रति विघ्नात्यन्ताभावस्य निरुक्तरूपेण हेतुत्वे चेत्यर्थः । जन्मान्तरीयमङ्गळजन्येति ॥ विन्मध्वं- सजनकजन्मान्तरी यमङ्गळप्रयोज्यविघ्नात्यन्ताभाव इत्यर्थः । नास्तिकात्मनि विघ्नव्वंसकल्पने, तजनक्रम- अल कल्पने च गौरवादाह-स्वतस्सिद्धेति ॥ दुरितकारणाभावप्रयुक्तविघ्नात्यन्ताभाव इत्यर्थः । दिनकरीयम् , भावकटत्वेन, विघ्नप्रागभावादीनामेकत्रासंभवेन समाप्तिनं स्यादिति बोध्यम् । यत्र व मंगलं विनापि समाप्तिस्तत्र विघ्नध्वंसाभाववति समाप्तेदशनात् व्यतिरेकव्यभिचारमाशय निषेधति-इत्थं चेति ।। दुरितध्वंसकल्पने तजनकीभूतमंगलकल्पने च गारवादाह-स्वतःसिद्धति ॥ यत्र च मंगळे सत्यपिन समाप्तिस्तत्र मंगळाद्विघ्नध्वंसो भवत्येव, समाप्त्यभावस्तु विघ्नभुयस्त्वात् , तन्मंगळानन्तरोत्पन्नाद्विघ्नाद्वत्यव- धेयम् । अथ समाप्तिविघ्नध्वंसयोराकाशात्मनिष्टयोः कथं कार्यकारणभाव इति चेदुच्यते । स्वप्रतियोगिप्रयो- जकत्वसम्बन्धन चरमवर्णवसरूपसमाप्ति प्रति विशेषणतासम्बन्धेन विघ्नसंसर्गाभावत्वेन हेतुत्वमिति ॥ वस्तु. तस्तु आहुरित्यनेन सृचितामन्यथासिद्धि प्रकटयति--क्वचिच्चेति ॥ विघ्नात्यन्ताभाव एवेत्येवकारेण रामरुद्रीयम्. ताक वाङ्गीकारे तु तद्विप्नत्वावच्छिन्न प्रतियोगिताकसंसर्गाभावत्वेनेत्यर्थकरणेऽपि न क्षतिरिति मन्तव्यम् । वित खसाभावचीति ॥ विश्नसंसर्गाभावसामान्याभाववतीत्यर्थः । अन्यथा यथाश्रुते विध्नध्वंसाभाव- वत्यपि विघ्नात्यन्ताभावसम्भवेन विघ्नसंसर्गाभावत्वेन हेतुत्वे व्यतिरंकव्यभिचारासम्भवेनासंलग्नकतापत्तेः । तथा च यत्र मङ्गळं विनव समाप्तिस्तत्र विघ्ननाशकमङ्गळासत्त्वेन विघ्नस्यैव सत्त्वात् , निरुक्ततद्विघ्नप्रतियोगि- कस्य कस्यापि संसर्गाभावस्यासत्त्वेन तद्विघ्नसंसर्गाभावस्य व्यतिरेकव्यभिचारो दुर एवेति भावः । ननु यत्र सत्यपि मन न समाप्तिदश्यते, तत्र मङ्गकाद्विन्नध्वंस एव न जात इत्यवश्य मङ्गीकरणीयं, अन्यथा तत्तद्रि- नसंसाभावानां सत्वेन समाप्तिविरहस्योपपादथितुमशक्यत्वात् , तथा चावयव्यभिचारेण माळस्य विध्नध्वंसफलकत्वं न शक्यते वक्तुमित्याशङ्कां निराकुरुते-यत्र चति । विधनभूयस्त्वादिति ॥ ननु मङ्गलानन्तरोत्पन्नाविधनादपि तत्र समाप्त्यभावसम्भवेन नानाविघ्नव्यक्तीनां तत्कारणीभूतप्रागभावादीनां च कल्पने गौरवमतस्तथैवाह-मङ्गळानन्तरेति । स्वप्रतियोगिप्रयोजकत्वेति ॥ स्वप्रतियोगिचरमवर्णा- नुकूलकृतिमत्त्वसम्बन्धेनेत्यर्थः । न च स्वप्रयोजकत्वसम्बन्धेनेत्येव कुतो नोक्त, जीवात्मनि स्वानुकूलकृति- मत्त्वासम्भवेऽपि स्वजनकचरमवर्णजनककृतिजनकत्वरूपस्य स्वप्रयोजकत्वम्य सम्भवादिति वाच्यं, निरक्त- प्रयोजकत्वस्य नानाजनकताघटितत्वेन गौरवादिति भावः । कचिनचेत्यादि प्रकारान्तरेण व्याचष्टे- वस्तुतस्त्वित्यादिना ॥ समाप्तिसाधनमित्यस्य समाप्तिकारणमित्यर्थक्रत्वे कचिदिन्यस्यासङ्गतिः, तत्तद्विध्न- संसर्गाभावत्वेन हेतुताया व्यवस्थापिततया सर्वत्रैवाभावत्रयस्यापि कारणत्वात् , नियतपूर्ववर्तितावच्छेकारिकाबली भावो वास्तीति न व्यभिचार इत्याहुः ।। प्रभा. सम्ब- अत्र प्रन्यादौ विघ्नध्वंसकामनया मालाचरणे विवाद इत्यस्वर: आहुरित्यनेन सूचितः । श्रीः ।। दिनकरीयम् . विध्नध्वंसस्य तदारकमङ्गलस्य च व्यवच्छन्दः । समाप्तिसाधनं, समाप्त्यव्यवहितपूर्ववर्तितया निश्चितः । तथा च तेनैव मङ्गलस्थलायसमाप्तिनिर्वाहे मङ्गलस्य तज्जन्यविघ्नध्वंसस्य चान्यथासिद्धिः, वसप्रागभावा- रत्यन्ताभावेन विराधे मानाभावात् वंसस्थलेऽपि अत्यन्ताभावसत्त्वादिति भावः । नन्वन्योन्याभाव- भिन्नाभावत्वेनैव लाघवाद्धतुताऽस्त्वत आह-प्रतिबन्धकसंसर्गति ॥ प्रतिबन्धक सत्त्वेऽपि न्धान्तरावच्छिन्नाभावस्य सत्त्वात्कार्योत्पादवारणाय तत्तत्संसर्गावच्छिन्न प्रतियोगिताकाभावत्वेनैव हेतुत्वस्य वाच्यत्वेन, न ध्वंसस्य हेतुता, तस्य संसगावच्छिन्नत्वे मानाभावादिति भावः । दुरितध्वंसः दु. रितध्वंससामीप्रयुक्तः । स्वतः सिद्धो दुरितकारणाभावप्रयुक्तः । एतेन विघ्नध्वंसस्य तदत्यन्ताभावस्य वा समा- प्तिहेतुताविचारस्याप्रकृततया तद्वयवस्थापने प्रकृतानुपयोगः । एवं प्रतिबन्धकाभावकूटस्य हेतुत्वेऽतीतानागतप्राग- भावध्वंसयोयुगपदवस्थानासंभवनैकत्र कूटाप्रसिद्धिः, पूर्वोक्तरीत्या तत्तत्संसर्गावच्छिन्न प्रतियोगिताकत्वस्य प्रति- बन्धकाभावविशेषणत्वेन ध्वंसप्रागभावयोर संग्रहवेति दूषणानि निरस्तानि । उक्तरीत्या प्रतिबन्धकात्यन्ता- भावस्यैव कार्यमाने हेतुत्वादिति । मूले नूतनेत्यादि ॥ नूतनो यो जलधरो मेघस्तस्य मुचिरिब रुचिर्यस्य तस्मै । एतेन यथा नूतनजलधरः शीघ्रं वृष्टिप्रदस्तथाऽयमपि स्वाभिलषितफलप्रद इत्ति मूचितम् । नमस्कार्य- स्य भगवतः सन्तुष्टतां सूचयितुमाह-मूले गोपति ॥ गोपानां वधूट्यः स्त्रियस्तासां दुकूलानि वत्राणि रामरुद्रीयम् . दकधर्मवत्वस्येव कारणतारूपत्वादतस्तत्पदं व्याचष्टे-समाप्त्यव्यवाहितेति ।। ननु मङ्गलाद्विनध्वंसस्थले वंसप्रागभावाभ्यामत्यन्ताभावस्य विरोधाद्विप्नात्यन्ताभावस्यैवासत्त्वेन कथं तन विघ्नध्वंसस्यान्यथासिद्धिरि- त्यत आह -ध्वंसप्रागभावेत्यादि । अन्योन्याभावभिन्नाभावत्वनति ॥ सर्वत्र विनात्यन्ता. भावसत्त्वेऽपि न विघ्नात्यन्ताभावत्वेन हेतुता सम्भवति, विघ्नसंसर्गाभावत्वापेक्षया नित्यत्वटितस्य तस्य गुरुत्वात् , सति च ल धर्म गुरुधर्मस्य कारणतावच्छेदकत्वानङ्गीकारात् तथा चायातमेव त्रया- णामपि कारणत्वमिति भावः । तत्तत्संसर्गेति ॥ प्रतिबन्धकतावच्छेदकसंसर्गत्यर्थः । वाच्यत्वेनेति ।। तथा च प्रतिबन्धकसंसर्गाभावस्येति मूलस्य प्रतिबन्धकतावच्छेदकसंसर्गावच्छिन्न प्रतियोगिताकामावस्येत्यर्थ इति भावः । मानाभावादिति ॥ समवायेन घटाधिकरण संयोगेन घटो नास्ति, संयोगेन घटा- धिकरणे समवायेन घटो नास्तीति प्रतीत्युपपत्तये हि संयोगसमवायसम्बन्धावच्छिन्नघटाभावयो)दोप. पत्तये अत्यन्ताभावप्रतियोगितायां सम्बन्धावच्छिनत्वमङ्गीक्रियने, स च तादृशयुक्त्यसम्भवन सं. सर्गावच्छिमप्रतियोगिताकत्वमप्रामाणि कमवति भावः । नन्वेचं विघ्नध्वंसस्याकारणत्वे दुरितध्वंसः स्वतः- सिद्धविघ्नात्यन्ताभावो वत्याद्यग्रिमप्रन्थासङ्गतिरित्यता दुरितध्वंमपदं व्याचट । दुरितध्वंस इत्यादिना ॥ अत्यन्ताभावस्य नित्यत्वेऽपि प्रतियोगिसत्वदशायामत्यन्ताभावसम्बन्धासत्त्वेनाधिकरणसम्बन्धात्यन्ताभावे दुरिसध्वंससामीप्रयुक्तत्वमिति भावः । द्वितीयव्याख्यानादरणे स्वयमेव बीजं प्रकटयति-एतेनेति ॥ ननु मङ्गलस्य विघ्नध्वंसफलकत्वे समाप्तिकामनया तत्र प्रवृत्तिः समाप्तिजनकविघ्नध्वंसजनकत्वेनवायपा. दनीया, विघ्नध्वंसस्य समाप्तिहेतुत्वं च व्यभिचारेणासम्भवदुक्तिकमित्याशङ्कय क्वचिच्चेत्यादिप्रन्थस्या- वतारितत्वेन न प्रकृतानुपयोग इत्यतो दूषणान्तरमाह-एवमिति । ननु प्रतिबन्धकसंसर्गाभावकू. टत्वेन न हेतुतामङ्गीकुर्मो येमाप्रसिद्धिः स्यात् अपि तु तत्तद्विध्नसंसर्गाभावत्वेनेत्युक्तमेवेत्याशङ्कय दृष. णान्तरमाह । पूर्वोक्तेति ॥ द्वितीयव्याख्याने तद्दोषनिवारणे हेतुमाह । उक्तरीत्येति । प्रति- बन्धकाभावस्यति ॥ प्रतिबन्धकतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिताकतत्तत्प्रतिबन्धकाभावत्वेनेत्यर्थः।। यत्तदोर्निस्यसम्बन्धात्प्रकृतश्लोके यत्पदाभावात्कथं तत्पदसङ्गतिरित्याशक्य प्रकृते तच्छब्दस्य प्रसिमुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥१॥ संसारमहीरुहस्य बीजायेति ।। संसार एव महीरुहो वृक्षस्तस्य बीजाय निमित्तकारणायत्य- प्रभा. - संसारमहीरुहस्यति मूलस्य संसारे महीमह इति सप्तमीतत्पुरुषाश्रयणे प्रपञ्चतिक्षकार णत्वमाश्वर लभ्यते, तश्चानुषपन्नं अस्मदादिसाधारणत्वात् अतः कर्मधार यमाह मुक्तावल्या-संसार एवति ॥ कार्यमानं प्रति ईश्वरस्य साधारणकारणत्वमेवेति सूचयति-निमित्तेति ॥ तथा च समनायिकारणत्वासम- वायिकारणत्वयोस्साधारणरूपत्वासंभवेन तद्वधुदासेन निमित्तकारणत्वस्य उभयरूपत्वेन एतस्य लाभसम्भवा- दिति भावः । ननु ईश्वरे मानाभावात् ईश्वरनमस्काररूपमङ्गलाचरणमयुक्तम् । तथा हि, न हि तन्न बाह्यप्रत्यक्ष प्रमाणं, अरूपिद्रव्यत्वात् । नापि मानसं, स्वात्मभिन्नद्रव्यत्वात् । नापि श्रुतिः, तत्प्रामाण्यस्येश्वराधीनत्वेन ईश्वर- दिनकरीयम् . तेषां चारायेत्यर्थः-तस्मा इति ॥ तच्छब्दः सामान्यतः सकलजनप्रसिद्धत्वसूचनाय । अनेन भगवत्ति नमस्कारप्रकारीभूतापकर्षावधित्वमुक्तं तदयुक्त, भगवति मानाभावादिलाशश्य नैयायिकमतनेश्वरसाधकानु- मानयूचनायाह-संसारेति ॥ संसारस्य महीरुह इति षष्ठीतत्पुरुषभ्रान्ति व्यावर्तयितुं कर्मधारयमाह--- मुक्तावल्यां संसार एवेति ।। बीजत्वं समवायिकारणत्वं तच्चेश्वरे बाधितमत आह-निमित्तेति ॥ नन्वीश्वरे मानाभावात् नमस्काररूपमंगलाचरणमयुक्त, नहि तत्र प्रत्यक्षं प्रमाणमरूपिदव्यत्वेन बायप्रत्यक्षा- विषयत्वात् । नापि मानस, परात्मनः परेण मनसा प्रत्यक्षवारणायात्मप्रत्यक्ष प्रति परात्मव्यावृत्तविजाती- यात्ममनःसंयोगत्वेन हेतुत्वस्यावश्यकतया ईश्वरे तस्याभावात् , नाप्यनुमानं लिङ्गाभावात् , नच द्यावाभूमी जनयन्नित्यादिश्रुतिरेव प्रमाण, श्रुतीनामीश्वरोच्चरितत्वेन प्रामाण्यादीश्वरसन्देहे श्रुतिप्रामाण्यस्यापि सन्दि- रामरुद्रीयम् . द्धार्थकतथा न यत्पदापेक्षेति समाधत्ते–तच्छब्द इति । नमस्कारप्रकारीभूतेति ॥ पकर्षबोधानुकूलव्यापारो नमःशब्दार्थः, अपकर्षान्वय्मबधित्वं कृष्णपदोत्तरचतुर्थ्यथ इति भावः । यथ- यवधित्वस्यापादानतारूपतया तदर्थका पञ्चम्येव न तु चतुर्थी । तथापि क्रियान्वय्यवधिलस्यै- वापादानत्वरूपतया नात्र पञ्चमीप्रसाक्तः, परन्तु निरुक्तापकर्षावधित्वविवक्षायां नमःस्वस्तीत्यादिसूत्रेण चतुयेव विहितेति भावः । एवं च श्रीकृष्णावधिकस्वापकर्षबांधानुकूलो मदीया व्यापार इत्युक्त. वाक्याच्छाब्दबोधः, उच्चारयितव्यापारस्थैव नमश्शब्दार्थत्वात् । यद्यः भवं सति नारायणं नमस्कृ- त्येत्यादावधि नारायणपदोत्तरं चतुर्यवापेक्षिता न द्वितीया, कनिकमत्वस्य नारायणेऽसम्भवेन नमः- पदार्थस्यैव तत्कर्मकतया नमःपदार्थघटकापकांवधित्वस्यैव द्वितीयया योधनीयत्वात् । तथापि तत्र लक्षणया नमस्कारानुकूलकृतिपर्यन्तं करोत्यर्थः नमःपदं तात्पर्य ग्राहकम् अतो नमःपदयोगाभावान चतुर्थी । अपकर्षचोधनिरूपितापकर्षनिष्ठप्रकारतानिरूपितावधित्वनिष्ठाकारतानिरूपितप्रकारतारूपा विषयतेव द्वितीयार्थः । अत एव नमःपदस्य सार्थकत्वविवक्षया 'स्वयंभुवे नमस्कृत्य ब्रह्मणेऽमिततेजस' इत्यादी चतुर्येव न द्वितीयेति मन्तव्यम् । षष्ठीतत्पुरुषभ्रान्तिमिति । सकलप्रपञ्चहेतोरीश्वरस्य महीरुहबीजल. मात्र कथनस्यानुचितत्वेन षष्ठीतत्पुरुषस्य भ्रममूलकत्वमिति भावः । समवायिकारणमिति ॥ वृक्षादि- समवायिकारण एव वृक्षादेबोजव्यवहारादिति भावः । यद्यपि बीजं वृक्षादेन समवायिकारणं, बोजनाशानन्त- रमेव तदवयवैरङ्कुरारम्भात् तथापि समवायि कारणवमत समवाथिकारणावयवकत्वमेव विवक्षितमती ना- सङ्गतिः । ईश्वरे पूर्वोक्तप्रमाणाभावमेव व्युत्पादयन्नाह-नहीति ॥ लिङ्गाभावादिति ।। ईश्वरसाधक- लिङ्गाभावादित्यर्थः । उपमानस्य शक्तिमात्रसाधकत्वेन तनिराकरणं न कृतमित्यवधेयम् । तथा क्षित्यकुरा- दिकमपीति मूले क्षित्यंकुरादीनां पक्षत्वं सूचितं, तथाच क्षित्यकुरादावनुगतं पक्षतावच्छेदकं किमित्याशङ्कते । स्वाकारिकावली 1 थः एतन ईश्वरे प्रमाणं दर्शितं भवति तथाहि यथा घटादि कार्य कर्तृजन्यं तथा क्षित्यङ्करादिकमपि। प्रभा. सन्देहे श्रुतिप्रामाण्यस्यापि सन्दिग्धत्वादत आह-एतनति ॥ जगत्कारणत्वप्रतिपादनेनत्यर्थः । प्रमाण- मिति ॥ अनुमाननवकामित्यर्थ: : ‘कार्यायोजन त्यादेः पदात् प्रत्ययतः श्रुतः। वाक्यात् संग्याविशेषाच साध्यो विश्वजिदव्ययः ॥ इति वचनन नवानां ईश्वरसाधकानुमानानां आचार्यदर्शितत्वात् , तषां मध्ये कार्यत्र. हेतुकम्राथमि कानुमानमाततथाहीति ॥ घटादि कार्यमिति पदद्वयं । तथा च घटादि कार्य भवति यथा कर्नजन्यं तथा क्षित्यङ्करादिकमाल्यर्थलाभात् , क्षितिः सकर्तृका कार्यत्वात् घटवदित्यनुमानं लभ्यत इति भावः । ननु क्षितित्वसामानाधिकरण्यन साध्यसिद्धरद्देश्यत्व दृष्टान्त घटादी सिद्धसाधनं, क्षितित्वावच्छेदेन नथाव, परमाणो बाधः, कालिक-समायोभयसंबन्धन क्षितित्वस्य पक्षतावच्छेदकन्य, द्वयोः पक्षतावच्छेदकता- घटकसम्बन्धत्वकल्पने गौरवं अतः पक्षान्तरमाह-अङ्करति ॥ अत्र अङ्गुरशब्देन अरमदृशलक्षणया द्रवणुक दिनकरीयम् . ग्धत्वान् अत आह-एतनति ॥ प्रमाणमनुमानरूपं प्रमाणम । तथा क्षित्य इकुरादिकमपीति ॥ नम्वत्र कि पक्षतावच्छदकं. न तावत् क्षितित्वं, अंकुरादेरपि क्षितित्वेन पृथक् तदुपादानव यात् कंच क्षितित्व मामानाधिकरयन साध्यसिद्धेश्यन्वे, दृष्टान्ते घटादो अंशन: मिद्धसाधनम् , अवच्छ- दकावच्छेदन तथात्वं, 'परमाणो बाधः, जन्यक्षितित्वस्य पक्षतावच्छेदकत्वे पर मत जन्यपदव्यावृत्त्यसिद्धिः तन्म- तऽजन्यक्षितेरभावान , जन्यत्वम्यैव नथान्चसम्भवन पक्षतावच्छदककोटी क्षितित्वस्य व्यर्थत्वाच, नच तदपि सम्भवति, पक्षनावच्छेदकत्वोक्यप्रसङ्गादिति चन्न । स्वरूपसम्बन्धविशेषरूपकार्यत्वस्यैव पक्षनावच्छेदक- रामरुद्रीयम् . नन्वति ॥ अङ्कगदरपीति ॥ तथा च क्षितित्वस्यैव पक्षतावच्छे इकन्वे अङ्करस्थापि क्षितित्वेनांकुरादः पृथगुपादानमनर्थ कमिति भावः । नन्वत्र क्षितिपदं न पृथिवि जात्यच्छिन्न परं यनांकुरादरुपादानं व्यर्थ स्यात् अपि तु भूमण्डलपरमेव, तथा भूमण्डलामुगदीनां सर्वेषां पक्षत्वलाभे सर्वानुगतं पक्षतावच्छदकं किमिन्याशङ्कायां पृथिवीत्वमेव तथेन्युक्त नागदः पृथगुपादानवैययमत आहे । किं चेति-अवच्छ- दकावच्छेदनति । तथात्वं । गायसिद्धम्देश्यत्वे इत्यर्थः । तथा चावच्छेदकावच्छेदेनानुमिता सामाना- धिकरण्यन सायसिद्धरप्रतिबन्ध कतया न मिद्धसाधनमिनि भावः । परमत चार्वाकमत इत्यर्थः । जन्य- पदति । तर प्रत्यक्षवन नित्यपृथिव्य नाकारादिति भावः । ननु पक्षतावच्छदक कोटिप्रविविशेषणानां सर्व- मते प्रयोजनमक्षितमिति न नियमलथा च नित्यपृथिव्यां बाधवारकतयैव जन्यपदं सार्थ कमित्यत आह । जन्यत्वस्यैवेति । नन्वस्तु जन्यत्वमेव पक्षतावच्छेदकं कि नश्छिन्नमत आह । न च तदपीति । एक्य- प्रसङ्गात् इति । ननु पक्षतावच्छेदकहेत्वार वये को दोषः, न च व्याप्तिग्रहदशायामव पक्षतावच्छेदकीभूतहे- तौ साध्यसामानाधिकरण्यासिद्धया सिद्धसाधनमव दाय इति वाच्यम् , हेतुः साध्यसामानाधिकरण इति व्याप्ति- प्रहस्य हेतुमान्साध्यवानियनुमितितो भिन्नाकारत्वात् समानाकार कसिद्धेश्वानुमितिप्रतिबन्ध कत्वात् , अवच्छे. दकावच्छेदन साध्यसिंदरुद्देश्यत्वे सामानाधिकरणयमात्रावगाहिमिद्धर प्रतिबन्धकत्वाच्च, यद्यप्यवच्छेदकावच्छ. दन अनुमिती सामानाधिकरण्यादधिकं पक्षतावच्छेदकव्यापकत्वमेव साध्ये भाराते ; व्याप्तिज्ञानेऽपि साध्य हेतुब्यापकत्वं भासत एवंति तुल्यं तथापि व्याप्तिग्रहे व्यापकत्वं प्रकारतयेव, अनुमिती तु साध्यायसंसर्गघटक - तया भरसत इति भेदाचति चेन्न। उद्देश्य तावच्छेदकविधेययार स्येनापनय वाक्याच्छाब्दबोधानुपपत्तर व दायत्वात्। न च नवा नमते विधयांशऽधिकावगाहिनः शाब्बाधस्योपगमेन पक्षतावच्छेदकहत्वोरक्येऽपि साध्यव्याप्य. हेतुमान्यक्ष इत्याकारकस्योपनयजन्यशाब्दबोधस्य नानुपपत्तिरिति वाच्यम् । प्राचीनन्दाहरणवाक्या - देव व्याप्तिलाभादुपनयनापि तत्प्रतिपादने पोनरुक्क्यामिति, पक्षे हेतुमत्तामात्रमेवोपनयेन बोधनीयम् । तथाचायमित्युपनय वाक्यस्य हेतुमान्पक्ष इत्येवार्थ इत्यजीकारात्तन्मतानुसारेणैव पक्षतावच्छेदकहेत्वोमुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामन्द्रीयसमन्विता । ३९ प्रभा. लभ्यते, यथा वृक्षप्रयोजकस्य बीजादुत्पन्नस्य प्राथमिकदर्शनविषयस्याङ्कुरत्वं तथा संसारवृक्षप्रयोजकस्य परमाणु- भ्यां उत्पन्नधणुकस्यापि प्रसिद्धारसाम्यात् अङ्करशब्देन द्वयणुक लक्ष्यते । तथा च द्वशणुक सकर्तृकं कार्यवादि- त्यनुमानं फलितमिति नोक्तदोषः । ननु द्वयणुकत्वं न जाति: पृथिवीत्वादिना सार्यात् किन्तु नित्यसमवेतद्रव्य - त्वमेव । एवं च नित्यसमवेतत्वविशिष्टद्रव्यत्वं द्रव्यत्वविशिष्टनित्यसमवेतत्वं वेत्यत्र विनिगमनाविरहात गारवा. मवेत्यत आह-आदीति ॥ आदिना मेधादिपरिग्रहः । तथा च मेघस्सककः इत्यायनुमानं लब्धं । तब भेषत्व जातेः समवायेन पक्षतावच्हेन्दकत्वानोक्तदोषावकाश इति भावः । माध्यं सककत्वं, न कर्तजन्य - दिनकरीयम्. त्वात् । प्रागभावप्रतियोगित्वरूपकार्यत्वस्यैव हेतुत्वेन तयोरेक्याभावात् । सा यं च न म्योपादानगोचरापरोक्ष- रामरुद्रीयम् . रैयादिति दृषणाभिधानादिति श्येयम्-स्वरूपसम्बन्धरूपेति ॥ यद्यपि स्वरूपसम्बन्धरूपकार्यता- व्यक्तानां तत्तद्रयक्तिमात्रपर्यवसितत्वेन नानुगतपक्षतावच्छेद कलाभस्तथाप्यन्यतमत्वेनानुगतीकृतानों पक्षता- वच्छेदकत्वमिति भावः । --प्रागभावप्रतियोगित्वेति ॥ न च प्रतियोगित्वस्यापि स्वरूपसम्बन्धस्वरूपतया तत्तद्धमिव्यक्तानामवयन पक्षनायच्छेदकहेत्वोरक्यापरिहार इति वाच्यम् । 'अभावविरहात्मत्वं वस्तुनः प्रति- योगिता' इत्याचार्यमताभिप्रागानुभारेण, संयोगेन घटाभावात्समवायेन घटाभावस्य भेदः प्रतियोगिताभेदादेव समर्थनीयः प्रतियोगिप्रतियोगितावच्छेदकयोस्क्यान , स्वरूपसम्बन्धरूपप्रतियोगितायाः प्रतियोगिघट- व्यक्तेरे क्येन भेदो दुरुपपाद एवेति तयोर्भेदो न स्यादतो विपयत्वस्येव प्रतियोगित्वस्यापि पदार्थान्तरत्वमे- वाङ्गीकरणीयं सप्तपदार्थविभागम्तु तत्त्वज्ञानोपयोगिज्ञानविषयाणामेवेति न तद्विरोधोऽपीति नवीन गताभिप्राये- पतिदभिधानम् । वस्तुतस्तु प्रागभावप्रतियोगित्वरूप कार्यत्वस्य हेतुत्वादिति प्रन्थस्य प्रतियोगिताख्यस्वरूप. सम्बन्धन प्रागभावस्य हेतुत्वादित्यर्थ तात्पर्यान्न कोऽपि दोष इति ध्येयम् । वस्तुतस्तु क्षित्यकुरादिकमिति मूलस्य क्षितित्वस्याङ्कुरत्वस्य तद्धटत्वस्य पक्षतावच्छेदकले तात्पर्य, तत्र क्षितिस्सकर्तृकेति प्रथमप्रयोगे क्षिति- त्वसामानाधिकरण्येन साध्यसिद्धेरुद्देदयत्वे घटादाबंशतः सिद्धमाधनं, पक्षतावच्छेदकावच्छेदेन तथाल्वे तु परमाणो बाध इत्यतोऽङ्गुरत्वस्य पक्षतावच्छेदकत्वानुधावनम् । तत्र च सामानाधिकरण्येन साध्यसिद्धरुद्देश्यत्वे वाप्यकुरे जीवीय कृतिसाध्यत्वाभावेन नांशतः सिद्धसाधनं न वा बाधो नित्याङ्करस्याभावादिति भावः । ननु क्षितित्वावच्छेदेनाङ्कुरत्वावच्छेदेन चा कार्यत्वहेतुना सकर्तृकत्वानुमितिर्न सम्भवति, कार्यल्वरूपहेतोरप्र- योजकत्वात् । न च कार्यत्वं यदि कृतिजन्यत्वव्यभिचारि स्यात्तदा कृतिजन्यतावच्छेदकं न स्यादि. त्यनुकूलतर्कसत्त्वान्नाप्रयोजकत्वमिति वाच्यम् । कृतित्वेन कार्यत्वेन कार्यकारणभावे मानाभावेनोक्ततका- नवतारात् । न चान्वयव्यतिरेकावेव मानमिति वाच्यम् । कुलालकृतिसत्त्वे घटस्तदभावे घटाभाव इति विशिघ्यवान्वयव्यतिरेकग्रहात् , तन्तुवायकृतिकाले घटापत्तिवारणाय कुलालकृतित्वेन घटत्वेन विशिष्य कार्य- कारणभावस्यावश्यकत्वेन सामान्यतः कृतित्वेन कार्यत्वेन कार्यकारणभाचे मानाभावात् । न च यदिशेषयो- रिति नियम एवं मानमिति वाच्यम् , तस्याप्यप्रयोजकत्वात् । न च कार्यसामान्याभावे कुलालादिकृत्यभाव- कूटस्य प्रयोजकत्वे गौरवं, कृतित्वावच्छिन्नाभावस्यैकस्य तथावे लायचं, तच्च कृतित्वस्य कारणतावच्छेद- कत्वमन्तरा न सम्भवति, कारणतावच्छेदकधर्मावच्छिन्नाभावस्यैव कार्यतावच्छेदकधर्मावच्छिन्नाभावप्रयोज- कत्वात् तथा च लाघवमूलक एव यद्विशेषयोरित्यादिन्याय इति वाच्यम् । कारणतावच्छेदकधर्मावच्छिन्नाभाव एव कार्याभावे प्रयोजक इति न नियमः, किं तु स्वरूपसम्बन्धम्पप्रयोजकत्वं प्रतीत्यनुरोधेन लध्वनतिप्रसत्ता- धर्मावच्छेदेन कल्प्यत इति नियमः, तथा च लाघवादेव कारणतानवच्छेदककृतित्वावच्छिन्न प्रतियोगिताकैका- भावस्य कार्याभावप्रयोजकत्वं, कृतित्वेन कार्यत्वेन कार्यकारणभावमन्तरापि सूपपादमेवेति तत्र प्रमाणाभाव एवेत्यभिप्रेत्यादिपदमुपात्तम् । तेन सर्गाद्यकालीनघटनिष्टतद्व्यक्तित्वावच्छिन्नस्योपसंग्रहात्तद्वयक्ती कुलालकृति- जन्यत्वस्य साधनीयत्वात , कुलालकृतित्वेन घटत्वेन कार्यकारणभावसत्त्वेन तत्राप्नयोजकत्वाशङ्काविरहादिति कारिकावली प्रभा. वं, अनन्तकृतीनां जनकतावच्छेदकल्वे गौरवात् । नापि स्वोपादानगोचरापरोक्षज्ञानचिकीपांकृतिजन्यत्व म्वत्वघटितत्वेनामनुगमात , उपादानगोचरापरोक्षज्ञानवादे गुरुधर्मत्वेन जनकतानवच्छेदकत्याच्च । किन्तु ममघाय-दशिकविशेषणत्वान्यनरमंबन्धेन कार्य प्रत्यन्वयव्यतिरकाभ्यां जानत्वावच्छिन्नस्य विषयतासं- बन्धन हेतुत्वम्य कुलतया, विषयतासंबन्धावच्छिन्नरजानन्यायन्छिन्नजनकतानिरूपिततादशान्यतरसंबन्धा- वलियम बन्यत्वरूप सकतकरवं साध्यमिति । यदि चान्यतरत्वेन संसर्गताया मानाभावान तादश कार्ग- कारणभावोऽप्रामाणिक इति तादृशमाध्यं अप्रसिद्धर्भाित विभाव्यते, तदा कालिकसंबन्धन कार्य प्रति विषयनासंबन्धन ज्ञानस्वायवचिन्द्रनारय हेतु स्वीकृल्ल ताशकार्यवापप्रकृतसायं सिध्यतीति । जनक- नायां विषयतागंवन्यावच्छिन्न त्वनिवेशात अद्वारा हविगदिगोचरारमदायज्ञानादिजन्यत्वमादाय न सिद्ध- दिनकर्गयम् . ज्ञानचिकीर्षाकृतिजन्यत्वम् । कार्यमा प्रति कृतेरेवान्वयव्यतिरेकाभ्यां हेतुन्वेन, तजनकज्ञानचिकीर्षगोरत. धान्यथासिद्धत्वेन तस्विनयजन्यत्वरूपमा यम्य नत्र बाधान , दृष्टान्तपक्षसाधारणस्य स्वत्वस्यैकस्याभावेन तहटितस्वोपादानगोचखादिमाध्यस्यासम्भवात , कृतित्वापेक्षयोपादानगोचर कृतित्वम्य गौग्येण जनकता. नवच्छेदकत्याच । किन्तु शिष्यतासम्बन्धावच्छिन्न कृतित्वावच्छिन्न कारणतानिरूपितसमवायसम्बन्धापरिटन्न- कार्थत्वम् , तेनाद्वाराऽम्मदीयकृतिजन्यत्वस्य पक्षे सत्त्वेऽपि न सिद्धमाधनम् । यदि च कार्यमाले कृतित्वे- रामद्रीयम्. भावः । न चवमावरस्य कुलालत्यापत्तिरिनि वाच्यम् । घटकरणसमर्थस्यैव कुलालवनेश्वरं तस्ये प्रत्वान । अत्त एव नमः कुलालभ्यः कमारेभ्यः' इत्यादिश्रुतिर्गपि सङ्गन्छते। यदि च सगाद्यस्य विवादग्रस्तत्वेन मर्यायवा- लोनम्य घटस्य पक्षत्व पक्षामिद्धिमिति मन्यने, तदास्तु खण्टघट एवादिपदार्थः, तत्पूर्वमपि फुलालकृत्यत्वेन तत्पक्षकानुमानेनेश्वरकृतिमिद्धेगवश्यकत्वादिति युक्तमुत्पश्यामः । व्यता भविष्यति चदमुपरिपात् । ननु सकर्तृ- त्वं कर्तृजन्यत्वमेव वाच्यम् तच न सम्भवति, कतुजनकत्वेऽनन्तकृतिव्यत्तनिां कारणतावच्छेदकत्वापत्त्या गौरवात , लाघवेन स्वरूपनः कृतित्व जानेर व कारणनाबच्छेदकत्वादित्याशहां निराकुर्वन्प्राचीनमतनिराकरणापूर्वक स्वमतेन सककत्वं निर्वस्तुभारभते-माध्यं चंति ॥ नित्यज्ञानेन्छाकृतिमानवश्वरः मककत्वानुमानेन साधनीयः, अन्यथा ईथरे नित्यज्ञानेन्दछयोरमिद्धिशमशादतः मकतूकत्वमुपादानां चरागोक्षज्ञानाचिकापकृिति- जन्यत्वरूपमेव साधनायं, तथा तदनुमानेन नित्यज्ञानेच्छा कानां सिद्धा, तत्पक्षगुणत्वहेतुकानुमानेन लाघ- वादकद्रव्याथितत्व सिद्धी तदेव द्रव्यमीश्वर इति नित्यज्ञानेच्छाकृतिमानक ईश्वरः सिध्यतीति प्राचामभिप्रायः । तत्र बाधादिति ॥ कार्यरूपपले बाधादित्यर्थः । नन्वन्वयव्यतिरंकाभ्यां लानचिकार्ययोहेनुनासिद्धी व्या- पारस्वनैव कृतेः कार्यमानं प्रति कारणत्वमिति, व्यापारण व्यापारिणो नान्यथासिद्धिरिति न्यायविरोधेन कृत्य तयोर्नान्यथासिद्धिरित्यत आह-दृष्टान्तति ॥ असम्भवादिति ॥ दृष्टन्तपक्षवृत्तिसाभ्यद्वय गतानुगतसाध्य. ताबच्छेदकामावादिति भावः । ननु तर्हि स्वेति परित्याज्यमेव, यदि चान्वयव्यतिरेकाभ्यां कृतेरेव प्रथमतः कार्यमाने हेतुत्यमबधार्यते, तज्जनकत्वेनैव ज्ञानीकापयोरनुमानमित्याग्रहस्तदास्तु तयोरप्यन्यथामिद्धत्वं, तथा- 'युपादानगोचरकृतिजन्यत्वस्यैव सकर्तकत्वम्य साध्यत्वान्नास्माकं कापि क्षतिरित्यशङ्कायामाह-कृतित्वापे क्षयति । स्वमतेन सकर्तृकत्वं निर्वक्ति । किं त्विति ॥ विशेष्यतासम्बन्धावच्छिन्नेत्यस्य प्रयोजनं तेनेत्यादिना स्वयमेव वश्यति। कृतित्वावच्छिन्नत्योपादानं तु सविषयकत्वेन कृतेः कारणत्वे ज्ञानेन्छयोनान्यथासिद्धिः सम्भवति तयोरपि सविषयकत्वेन कारणत्वात् , स्वेन तु तयोरन्यथासिद्धत्वस्यवांगीकरणीयत्वादित्यभिप्रायेण । कार्यस्वे स. भवायसम्बन्धावच्छिन्नत्वप्रवेशस्तु यदुपादानिका प्रवृत्तिस्तवैव समवायेन कार्यमिति नियमस्य तन्त्वादी वटापत्तिवारकस्य निर्वाहायैवेति बोध्यम् । न सिद्धसाधनामिति । तादृशजनकतायाः स्वजन्यादृष्टसम्ब- धावच्छिन्नतया विशेष्यतासम्बन्धानवच्छिन्नत्वादिति भावः । नन्वेषमुक्तानुमानेन नित्यकृतिसिद्धी तत्र दव्यानितत्वानुमाने नित्यकृतिमदीश्वरसिद्भावपि तस्मिन्नित्यज्ञानं नित्येच्छा च न सिध्येत् , न च कृति मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. --- साधनम् । तथा च तादशज्ञानजन्यत्वामिच्छाजन्यत्वं कृतिजन्यत्वं वा साध्यमिति फलितम् । कार्यत्वादिति ।। अत्र कार्यत्वं न स्वरूप सम्बन्धविशेषः पक्षवृत्ति कार्यत्वस्य पक्षात्मकतया अनुगमकरूपाभावेन च सपक्षावृत्ति- त्या दमाधारण्यापत्तेः । अत एव न प्रागभावप्रतियोगित्वमपि, पूर्वोक्तदोषापत्तेः । किन्तु स्तवृत्तिमहाकालान्यत्व- कालिकाविशेषणत्वोभयसम्बन्धेन सत्तावत्त्वमेव कार्यत्वं सर्वानुगतं हेतुः, महाकालव्यावर्तनाय स्वयत्तिमहा- कालान्यत्वस्य सम्बन्धकोटी निवेशः । स्वत्तित्वं तद्वत्त्वच देशिकविशेषणतया बोध्यम् । परमाण्यादिवारणाय कालिकविशेषणतासम्बन्धनिवेशः । गत्तायाः सत्तात्वेन हेतुत्वं, निरुक्तोमयसम्बन्धः हेतुतावच्छेदक दति फलितम् । एतादशानुमितो ज्ञानेच्छाकृतिपु लाघवज्ञानसहकृतात्परामर्शात् नित्यत्वकत्व च भासत इति नित्यै- कत्वसिद्धिः । ननु ईश्वरज्ञानादी कीदृशमेकत्वं सिध्यति । न गुणरूपं, गुणे गुणानङ्गीकारात् । नापि स्वरूपसम्बन्ध- विशेषरूप, ईथरे ज्ञान माझीकारेऽपि प्रत्येकमेतादृशे कत्वसत्त्वान । अत एव सामानाधिकरण्यसम्बन्धे। श्रश- गतमेकत्वं अनुमितिविषय इति मतं प्रत्युक्तम् । तत्र ज्ञानद्वयानीकारेऽपि एतादर्शकत्वभानसम्गयेन अभि- भतार्थासिद्धेरिति चेन्न । स्वगिन्नज्ञानत्वव्यापकस्बाधिकरणावृत्तित्वकत्वरूपं स्वाभिकरणत्तिस्वभिन्न ज्ञानकं गद्यत्र दिनकरीयम् . वान्वयव्यतिरेकाभ्यां ज्ञानत्वेनेच्छालेन च हेतुत्वं स्वीक्रियते, तदा तादृशज्ञानजन्यत्वमिच्छाजन्यत्वं कृति- जन्यत्वं वा साम्पमस्तु । यत्तु कर्तृनन्यत्वमेव साध्यमिति, तन्न । कार्यमाने कनत्वेन जनकत्वे मानाभावा- साधवास्कृतित्वेनैव तत्र हेतुत्वात् । ननु कार्य विशेष्यतासम्बन्धावच्छिन्नकृतिनिष्टजनकतानिरूपितरामवाय. सम्बन्धावच्छिन्नजन्यताशालि, प्रानभावप्रतियोगित्वादित्यनुमानं फलितं, तत्र च ध्वंसे पक्षतावच्छेदकजन्य- स्याकान्ते विशेष्यतासम्बन्धावच्छिन्न कृतिनिष्टजनकतानिरूपितसमवायसम्बन्धावच्छिन्नजन्य त्वरूप साध्यस्या- भावादाध इति चेन्न । सत्त्वविशिष्टजन्यत्वस्यैव ध्वंसव्यावृत्तस्य पक्षतावच्छेदकत्वोपगमात् । न च हेत्वधि- करणे ध्वंसे उक्तसाव्याभावेन व्यभिचार इति वाच्यम् । सत्ववैशिष्टयस्य हेतौ विशेषणात । अथैर्वरीत्या व्यभिचारचारणेऽपि ध्वंसस्य कृतिजन्यत्वे मानाभावेन कार्यमात्रस्य कृतिजन्य त्ववादो व्याहन्ये तेति चेन्न । तादृशप्रवादस्य नियुक्तिकत्वेनाश्रद्धयत्वात । यद्वा जन्यत्वमानं ध्वंससाधारणमेव पक्षतावच्छेदकं, कृतिजन्य- रामरुद्रीयम्. प्रति ज्ञानचिकप्रियोस्तुत्वेन कृत्या तयोरीश्वरेऽनुमानमिति वाच्यम् । कार्येणैव कारणानुमानसम्भवेन नित्यकृतेः कार्यत्वाभावादनुमानेन तत्सिद्धयसम्भवादित्याशयंन ज्ञानेन्छयोः सिद्धयर्थ प्रकारान्तरमनुसरति-यदिचेति । स्वमतेऽन्वयव्यतिरेकाभ्यां कृतेरेच कार्यमाने हेतुतया, यः करोति स जानाति स इच्छतीति व्याप्तया जन्य- कुत्या तत्कारणत्वेन ज्ञानचिकीर्षयोः कल्पनम् । नित्यकृतेरजन्यतया तया ज्ञानचिकीर्षयोरनुमानं न सम्भवत्येव । परं तु यः सर्वज्ञः इत्यादिश्रुत्यैव ज्ञानेच्छयोः सिद्धिाच्योति स्वमतमभिप्रेत्य यदि चेत्युक्तम् । कृतिजन्यत्वं वेति ॥ विनिगमनाविरहादिति भावः । तथा च सर्तकत्वानुमानेनैव ज्ञानेच्छाकृतीनां त्रयाणामेवेथरे सि. द्धिरिति भावः । यत्त्विति ॥ मानाभावादिति ॥ ननु स्वनिष्ठकृतिविशेष्यतासम्बन्धेन यत्र कती तत्र सम- वायेन कार्यमित्यन्वयव्यतिरेकावेव भानमित्यत आह-लाघचादिति ॥ ननु जन्यत्वावच्छेदेन समवाय- सम्बन्धावच्छिन्नऋतिजन्यत्वसाधने ध्वंसादौ साध्यविरहेण बाधो व्यभिचारश्चेत्याशङ्कित पर्यवसितपक्षसाध्य- हेतूननुवदति-नन्धित्यादिना ॥ सर्वसिद्धप्रवादस्याश्रद्धेयत्वमसहमानः कल्पान्तरमाह-यद्धेति ॥ अथान कृतिनिष्टजनकतानिरूपिताटाद्वारकजन्यत्वस्य साधने कारणतावच्छेदकसम्वन्धः कार्यतावच्छेदक. सम्बन्धश्च पूर्वोक्त एव, तथा च वसे न कृतिजन्यलरूपसाध्यसिद्धिः सम्भवति । न च विशेष्यतासमवा- आभ्यां कथित्कार्यकारणभावः अन्यस्तु विशेष्यताविशेषणताभ्यामिति ध्वंसेऽपि कृतिजन्यत्वसिद्धिः सम्भवत्ये. बेति वाच्यम् । उपादानत्वाख्य विशेष्यतासम्बन्धेनैव कृतेः कारणत्वस्याजीकरणीयतचा ध्वंसस्योपादानविरहेण तं प्रत्युक्तविशेष्यतासम्बन्धेन कारणत्वासम्मवादिति चेन्न । कालनिष्ठप्रत्यारात्त्यैव कार्यमा प्रति कृते; कार- 6 वारिकावली प्रभा. तत्तयत्तित्यापन्निप्रतियोगिताको फुचव वा एकत्यं समाने तादशानुमितिविषय इति दिनकरीयम बमात्र सा यं, पर्व च हेतावपि मत्त्ववैशिष्टचं नोपादेयं प्रयोजनामावान । एवं र 'वं मेपिपरीम । ति- जन्यत्वाय निरायाधतया कार्यमाने कृतिजन्यत्ववादोऽ युदत इति । न म कतिजन्यत्वमात्रस्य राय- वेशद्वारा दधिरादिगो परास्मदीयकृतिजन्यत्वमादाय सिद्धसाधन मिति वान्थम । अहमदारकल्वन कृति. जन्यताया विशेषणीयत्वादिति दिक । एतादशानुगिती साधवज्ञानमहरि हामिदा कति नित्यत्वमेकत्वं व भासत इति निव्यैकत्वसिद्धिः । अशेश्वरज्ञानादी कादशभेकत्वममित्या विषयीमियते । न तान संन्याम् गुणे गुणानहीकारान् । नच नित्यज्ञानवनिष्टभेदप्रतियोगिनानवल्छेदकन्यरूपमेकत्वं नदिपब दति वाय. इंद- शकत्वस्य नित्यज्ञानानुमितेः प्रागनुपस्थितन्वन नादशानुमिनी भागासंभवादिति चेत . अत्र केनिन , मामानाधिकरण्य सम्बन्धेनैव ज्ञानादावाश्रयगतमेकत्वम नुमितो भासने, या दियाममानाधिकरणात्य रूपमे- कत्वं तद्विषयः । नच जीवेश्वरगतद्वित्वसामानाधिकरण्यम्येदबरज्ञानादौ मत्वालाच इति वाच्य दुरावद- वृत्तित्वेन द्वित्वस्य विशेषणीयत्वान , न चैवमपि घटेवर गदित्यगामानाधिकरण्यस्य तत्र मत्त्वादाध इति वायं आत्मानात्मवृत्तिभिन्नत्वेनापि द्वित्वम्य विशेषणीयत्वादिलाहुः। नन्न । ईश्वरे ज्ञान याहाकार येतादर्शकन्यमानान बाहेणोद्देदयासिद्धः । वस्तुतस्तु स्वाधिकरणात्तिस्वभिन्नज्ञानकत्वमेकत्वम । एवमारिन्छाकृत्यापि द्रष्टव्यम् । एवं च तादृशज्ञानादिसिद्धी तत्र गुणत्वेन हेतुना द्रव्याधितन्वे माधनीये द्रव्यान्तरम्य बाधादाच मिकिरिति द्रष्ट. गमद्रीयम् . त्यस्योपगन्तव्यत्वादिति तात्पर्यात 1 लाघवज्ञानेति ॥ वहिव्यायधूमवानिति परामशाह महानसीयत्व लाघवमिति लाघवज्ञानसहकृताद्यथा हि पर्वतो महानसीयवह्निमानित्यनुमितिस्तथा कृतरेक व नित्यत्वे च लाघव भिति लाघवज्ञानमहकृतकृति जन्यत्वव्या यकायववानिति परामशात् नित्यक कृतिजन्यमित्याद्यनुमि- तिरिति भावः । ज्ञानेच्छाकृतिषु कीटशमेकत्वमनुमित्या विषयीक्रियते इत्याशने-अथेत्यादिना । न च नित्यज्ञानवनिष्टेति । एतादर्शकन्वज्ञानस्य फलं. नित्यज्ञानस्थैकत्वमिद्धिरिति भावः । अत्र केचिदिति ॥ नन्बाश्रयगतैकत्वस्य मामानाधिकरण्यसम्बन्धन ज्ञानेन्छादिषु भानापगमेऽपि नेश्वरकत्व- सिद्धिरीश्वरनानात्वेऽपि तत्तदावरगतज्ञानादिषु तत्तदीय गतकत्वस्य सामानाधिकरण्यसम्बन्धन भान बाधका- भावादित्यस्वरसाकल्पान्तरमाह---यद्वेति ॥ बाध इतीति ॥ इगयजाने एकत्वबाथ इत्यर्थः । आत्मानात्मेति ॥ अनात्मवृत्तिभिन्नत्वमात्रीपादाने दुःग्यवदत्यनात्मवृत्तिगिन्नद्वित्वाप्रसिद्धिः, ईश्वर- गतद्वित्वस्यैव तथात्वसम्भवेन तस्यानाकारात् अत आत्मवृत्तित्वं सत्यनात्मवृत्ति यत्तद्भिन्नत्वमेव, विशेषणमुपातम् । तथा च तादृशं द्विश्व बटपटादिगतद्वित्वमेधति नाप्रसिद्धिगिति भावः । उद्देश्या. सिद्धेरिति ॥ ईश्वरे सर्व विषयक्रमकमेव वानमिति सिद्धार्थ हि ज्ञानादायकत्वभानं स्वीक्रियते ईश्वरस्यैकत्वसिद्धावपि तदीयज्ञानादानामकत्वासिंद्धरिति भावः । स्वाधिकरणति ॥ यत्रैकत्वं भासते तदेव स्वपदार्थः । अत्र च स्वभिन्नज्ञानत्वावच्छेदन स्वाधिकरणावृत्तित्वं विवक्षणीयम्। अन्यथा ईश्वरीयज्ञाननानात्वेऽ. पि स्वभिन्नजीवज्ञानादो स्वाधिकरणावृत्तित्वमत्यनश्वरज्ञानादरकत्वासिद्धिप्रसङ्गात् । स्वभिन्नज्ञानत्वव्यापकस्वा- धिकरणावृत्तित्वकत्वमेव ज्ञानगतमेकत्वामिति फलितं । तच नित्यनानेकत्व एव सम्भवति नतु तद्भेदेऽपीति द्रष्टव्यम् । अथाऽत्र नित्यज्ञानव्यक्तिरेव स्वपदार्थः तद्धन्टिनं च निरुक्त कत्वं नित्वज्ञानानुमितः प्राक् दुर्ग्रहमिति कथं नित्यज्ञानानुमिती तादशैकत्वभानसम्भवः विशिष्टबुद्धी विश पणज्ञानस्य हेतुत्वात् । न च नित्यज्ञानानुमितेः पूर्वमपि ज्ञानत्वसामान्यलक्षणया प्रत्यासत्या निखिलज्ञानव्यक्तीनां ज्ञानं सम्भवत्येव, कधमन्यथानुपस्थित- ज्ञानव्यक्तेम्तादृशानुमिती विधेयतया भानसम्भवः उक्त कार्यकारणभावस्य जागरूकत्वादिति वाच्यम् । एवमपि स्वभिनेत्यत्र स्वत्वं न ज्ञानत्वस्वरूप, ज्ञाने ज्ञानत्वावच्छिन्नभेदासत्त्वेन स्वभिन्नज्ञानाप्रसिद्धिप्रसङ्गात् । अपि तु मित्यज्ञाननियतव्यक्तित्वमेव तदिति वाच्यम् , तथा च तम्य प्रमेयत्वादिसामान्यलक्षणया सुग्रहत्वेऽपि स्वरूप मुक्तावली-प्रभा-मजूषा-दिनकरीय-समझद्रीयसमन्विता । नच तत्कर्तृत्वमम्मदादीनां सम्भवतीत्यतस्तत्कर्तृत्वनश्वरसिद्धिः । नच शरीराजन्यत्वेन कत्र- जन्यत्वसाधकेन सत्प्रतिपक्ष इति वाच्यं, अप्रयोजकत्वात् । मम तु कर्तृत्वेन कार्यत्वेन प्रभा. एवं इश्वरच्छाकृत्यारपीति नोक्तदोष इति बोध्यम् । उक्तानुमानेन एतादशज्ञानादिसिद्धौ तत्र गुणत्वेन द्रव्य- समवेतत्वसाधन आश्रयान्तरबाधात् तदाश्रयतया ईश्वरसिद्धिरित्यभिप्रायः । सत्प्रतिपक्ष इतीति । तथा च तला दनुमितरेषानुत्पत्या कायस्वहेतुकानुमान नेश्वरसाधकमिति भावः । अप्रयोजकत्वादिति ॥ व्यभिचारशङ्कानिवतकाभावादित्यर्थः । केचित्त इदमपलक्षणं, शरीराजन्यत्वहेतो शरीररूपविशेषणस्यासिद्धि- दिनकरीयम् . व्यम् । अप्रयोजकत्वादिति । अनुकूलताभावादिति भावः । इदमुपलक्षणम् । शरीराजन्यत्वहेतोश्शरीर- रूपविशेषणस्यासिद्धिवारकस्यापि व्यभिचारावारकत्वेन व्यर्थतया, तद्विशेषणावच्छेदन व्याप्तिग्रहासंभवेन व्या- प्यत्वासिद्धेश्श्रेत्यपि इष्टव्यम् । न च व्यर्थविशेषणत्वस्याधिकोयत्या निग्रहस्थानत्वेऽपि तज्ज्ञानस्य व्याप्ति- ज्ञानप्रतिबन्धकल्वे मानाभाव इति वान्यं, तथापि गुरुधर्भस्यानवच्छेदकतया साध्यसम्बन्धितावच्छेदका- रामरूद्रीयम्. तस्तद्वयक्तित्वेन वा तस्य प्रकारत्वमसम्भवि, स्वरूपतस्तत्प्रकारकक्षाने स्वरूपतस्तद्विषयकज्ञानस्य, तव्यक्तित्व- विशिष्टप्रकारकज्ञामे च तद्वयक्तित्वविशिष्टज्ञानस्य हेतुतया, सामान्य लक्षणाजन्य ज्ञानस्य च प्रमेयत्वादिसामान्य- प्रकारकत्वनियमेन नित्यज्ञानानुमितेः पूर्व तथाविधतस्यक्तिज्ञानासम्भवेन नित्यज्ञानानुमितो भेदप्रतियोगिता- बच्छेदकतया तव्यक्तित्वभानासम्भवस्य दुष्परिह रत्वादिति । मैवम् । एकव्यक्तिमात्रवृत्तिधर्म एव प्रकृते स्वत्वम् । एकमात्रवृत्तित्वं च स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धन भेदविशिष्टान्यत्वम् । अनेन च रूपेण नित्यज्ञानानुमितेः पूर्वमपि तनिष्ठतव्यक्तित्वस्य सामान्यलक्षणया सुग्रहत्वात् । न चैवमपि तद्व्यक्ति- भेदस्य प्रतियोगिताबच्छेदक लाघवाच्छुदतद्वयक्तित्वमेव,तस्य स्वरूपतो भानानङ्गीकारे तु तद्वयक्तीतरावृत्तित्ववि शिष्टमेव तत् तथा, नतक्तोभयसम्बन्धेन भेदविशिष्टभेदवत गौरवात् , तथा च तादृशभेदाप्रसिद्धिरिति वाच्यम् । तादृशभेदस्योपलक्षणतया प्रतियोगितावच्छेदकव्यावर्तकत्वापगमात् । न चाभावप्रतियोगितावच्छेदक कोटा- चुपलक्षणतया भानानङ्गीकारात् न तथोपगमसम्भव इति वाच्यम् । प्रतियोगितासंसर्गकवुद्धावेव तथाभाना- नङ्गीकारात् , प्रकृते च तथाविधभेदविशिष्टभेदवदवच्छिन्न प्रतियोगिताकाभावस्खेनेव नित्यज्ञानभेदस्य निवेश नीय- त्वादिति सर्वमनाकुलम् । केचित्तूक्तवाक्यस्य स्वसमानाधिकरणस्वभिन्नज्ञानकं यद्यत्तदन्यत्वमेवार्थ इति नोक्ता नुपपत्तिः। नच समासान्तर्गतनां उत्तरपदार्थमात्रान्वयित्वं, न तु पूर्वपदार्थविशिष्टोत्तरपदार्थान्वयित्वं, तथासति नीलोऽप्रमेय इति वाक्यानीलप्रमेयभेदबोधापत्तिः । तथा च स्वाधिकरणावृत्तीत्यादिवाक्याटुक्तार्थलाभासम्भव इति वाच्यम् , घटानधिकरणमित्यादी घटाधिकरणभिन्नप्रतीत्यर्थ ममासान्तर्गतनजोऽपि यत्रत्तरपदं ससम्बन्धि- कपदघटितं (पदात्मक) तत्र पूर्वपदार्थान्वितस्वार्थवोधकत्वस्या यङ्गीकरणीयत्वात् , अन्यथाऽधिकरणसामान्य- भिन्नस्याग्रसिद्धया घटानधिकरणमित्यतः शाब्दबोधस्यैवानुपपत्तरित्यपि वदन्ति । एवमिति ॥ स्वाधि- करणावृत्तिस्वभिन्नेच्छाकत्वं स्वाधिकरणावृत्तिवभिन्नकृतिकत्यभिच्छाकृत्योरेकत्वमिति भावः । नन्वेवमनुमा नेन नित्यैकज्ञानेच्छाकृतिव्यक्तीनां सिद्धावपि नेश्वरसिद्धिरित्याशङ्कायामाह-एवं चेति । द्रव्यान्तरस्थ चाधादिति ॥ ज्ञानादिकं न पृथिव्यादिवृत्ति चेतनगुणत्वात् । नापि जीवात्मवृत्ति नित्यज्ञानादि- स्वात् , जीवात्मनि तु नित्यज्ञानायभावादित्येवं रीत्या व्यान्तरला बाधादिति भावः । अनुकृल. तीत ॥ शरीराजन्यत्वकृत्यजन्यत्वयारत्यन्ताभावरूपत्वेन नित्ययोव्याप्तिप्राहककार्यकारणभावरूपानुकूल- तर्काभावादित्यर्थः । तद्विशेषणावच्छेदेनेति ॥ व्यभिचारवार कविशेषणावच्छेदेनैव हेतो व्याप्तिरङ्गी- क्रियते न तु तदवारकविशेषणावच्छेदेनेति भावः । ननु साध्यवदन्यावृत्तित्वादिकमेव व्याप्तिः, तेषां च धूम धूमत्वावच्छेदेनेव नीलधूमत्वावच्छेदेनापि सत्त्वे न किंचिद्बाधकम् । वस्तुतस्तु भेदस्य सामानाधिकरण्यस्य बा कारिकावली " प्रभा. वारकस्यापि व्यभिचारावारकत्वंन व्यर्थतया. तद्विशषणावच्छेदन व्याप्तिग्रहासंभवेन व्याप्यत्वाभिश्चेत्यपि द्रव्यम् । न च व्यविशेषणस्याधिकोक्त्या निग्रहस्थानन्वेऽपि तज्ज्ञानम्य व्याप्तिज्ञान प्रतिबन्धकल्वे मानाभात्र इति वाच्यम् , तथापि गुरुधर्मस्यानवच्छेद कतना सा गसम्बन्धितावच्छेद कम्पव्याप्तम्तन्त्राभावेन व्याप्यत्वा- सिद्धेवारत्वादिति । तदुक्तमाचार्य : ‘एकामसिद्धि परिहरता द्वितीयापत्तिः इति दृशान्तरमाहुः । तदसत् गुरुधर्मत्व मात्र व्याप्यतानवच्छेदकले न तन्त्र, धूमप्रागभावत्वस्यापि व्या' यतानवच्छेदकत्वापत्तः । किन्तु लघुधर्मसमनियतत्वविशिष्टगुरुधर्मत्वं, पवन शरीराजन्यत्वस्य गुरुवर्मत्वेऽपि लघुधर्मसमनियतत्वाभावेन व्याप्यतावच्छेदकत्वसंभचात् । उक्तार्थ आचायोक्तिरपि नोपटभिका, द्वितीयापत्तिरित्यस्य द्वितीयाया: व्यायस्वासिद्धरापत्तिरिति नार्थः । परिहरत इत्यस्यानन्य यापत्तेः। किंतु एकां हेतुनिष्टासिद्धि परिहरतः विशपणा- न्तरदानेन निवारणकर्तुः पुंसः द्वितीयायाः निग्रहस्थानरूपाया अधिको क्तरापत्तिरित्यर्थः । तादशाचार्योक्त्या हेतोः स्वहापासिद्धिवारणाय विशेषणदाने नदातुर्गध कोक्तिरूपदीपप्राप्तिरित्याचार्याणामाशयों लभ्यते इति तदुक्त रुपष्टम्भकत्वासम्भवाच । कर्तृत्वेन कार्यत्वनेति ॥ यद्यपि कुलालादिकृतिसत्त्वे घटायुत्पत्तिः कुला- दिनकरीयम् पव्याप्तस्तत्राभावन व्याप्यवासिद्धेदुवारत्वादिति । तदुक्तमाचायः " एकासिद्धि परिहातो द्वितीयापत्तिः इति । कर्तृत्वेन कार्यत्वन कार्यकारणभाव एवेति ॥ नचान्व्यव्यतिम्काभ्यां घटत्वाद्यवछिन्न पनि रामद्रीयम् . किचिदवच्छेदन सत्त्वं किंचिदवच्छेदेन तदभाव इत्यत्र न किंचिदपि साधकम् । अग्रे वृक्षः कपिसंयोगी न मूल इत्यादिवत्तत्साधकप्रतीतेरभावात् , न च धमो घूमत्वेन बया यो न नीलमत्वनति प्रतीतिरेव तत्साधिकेति वाच्यम् । तत्रैव विवादान् । न च व्यवंशपणज्ञानमेव तदवच्छेदन व्याप्तिज्ञाने प्रतिबन्धक- मिति व्यर्थविशेषणत्वज्ञानदशायां व्याप्तरज्ञानरूपासिद्धिनि प्रत्यूह वति वाच्यम् । तादशप्रतिवध्यप्रनिबन्धक- भावे मानाभावात् । न चैव नीलधूमादिप्रयातुनिग्रहो न स्यादिति वाच्यम् , अधिकस्यापि निग्रहस्थानत्वन तत्सम्भवादित्याशङ्कतेन चति । मानाभाव इतीति । ग्राह्याभावाद्यनवगाहित्यादिति भावः । व्या. स्तत्राभावेनेति ॥ जन्यत्वभावत्वापेक्षया शरीरजन्यवाभावत्वम्य गुरुत्वेन साध्यसामानाधिकरण्यानव- छेदकत्वात् , स्वरूपसम्बन्धरूपावन्दकत्यस्य गुम्धमें प्राचीनरनी कादिति भावः । तदुक्तमिति ॥ कुसुमांजलाविति शेषः । एकामसिद्धिमिति || स्वरूपासिद्धिमित्यर्थः । द्वितीयापत्तिरिति । व्याप्य- स्वासिद्धयापत्तिरित्यर्थः । स्वरूपासिद्धिपरिहाराय हेता शरीरपदप्रवेशे, तस्य व्यभिन्नाराबारकावन शगगजन्यन्व. त्वस्य साध्यसम्बन्धितानवच्छदकत्वेन व्याप्यत्वामिद्धिप्रसज्ञादिति भावः । इदं पुनरिहानुसन्धेयम् । सम्भव- दवच्छेदकताकलधुधर्मसत्त्व एव गुरुधर्म स्वरूप सम्बन्धम्पमवच्छेदकत्वं न स्वीक्रियते, 'सम्भवति लघी गुरी सदभावात्' इति दीधित्युक्तः । प्रकृत च जन्यत्वसामान्याभावादनिरिक्त एव शरीर जन्यत्वाभावः, तनिष्ठ- साध्यसामानाधिकरण्ये च लघोरपि जन्यत्वाभावत्वस्य नावल्छेदकत्वसम्भवः, तत्र तस्यायन्यात् । अन्यथा विशिष्टसत्तात्वस्यापि द्रव्यत्वत्वायपेक्षया गुरुत्वेनानवच्छेदकत्वापातात् । न च जन्यत्वसामान्याभावत्वं जन्य- स्वत्वावच्छिन्नप्रतियोगिताक वे सत्यभावत्वं, जन्यन्वत्वावच्छिन्न प्रतियोगिताकत्वं च न तत्पर्याप्त प्रतियोगि- तावच्छेदकताकत्वं, किं तु तन्निष्पप्रतियोगितावच्छेदकताकत्वं, तथा च शरारजन्यवाभावेऽपि तदक्षतमेवति वाच्यम् । तथा सति घटवृत्तिजन्यत्वाभावस्य पटादो सत्त्वन व्यभिचारितया तादृशजन्यत्वाभावस्य कत्रजन्य- स्वसाधकत्वानुपपत्तेः । अत एव न व्यर्थविशेषणतापि, स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटित एव तत्प्रसरात् । जन्यत्वाभावत्व-शरीरजन्यत्वाभावत्वयोव्यंधिकरणत्वात् शरीरजन्यत्वाभावत्वस्य जन्यत्वा- भावत्वेनाघटितत्वात्सर्वमिदमसंगतामेति प्रतिभाति । तथागि परमते शरीरजन्यत्वं नास्तीति यत्र प्रतीति- स्तत्र सर्वत्रैव कृतिजन्यत्वं नास्तीति प्रतीतिरभ्युपगम्यते । शरीराजन्यस्य कृतिजन्यपदार्थस्य तैरनंगीकारान् । समनियताभावयोश्च भेदे मानाभावेन भवति शरीरजन्यत्वाभावनिष्ट कृतिजन्यत्वाभावत्वम् । एवं च कृतिमुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरूद्रीयसमन्विता । प्रभा. लादिकत्यभाव घटाद्यनुत्पत्तिरित्यन्वयव्यतिरेकाभ्यां घटत्वाचवच्छिन्न प्रति कुलालादिकृतित्वंन हेतुता मिला न तु कार्यत्वावच्छिन्नं प्रति कृतित्वेनापि हेतुता, तथा अन्वयव्यतिरेकयोग्दर्शनात् । तथापि यद्विशेष गोरिति न्यायेन वाघज्ञानाभावे सति विशेषरूपंणान्वयव्यतिरंकवलादेव सामान्यरूपेणापि कारणत्वस्वीकारे बाधका. भावात् । न च ताशन्याये मानाभाव इति वाच्यम् । तथासति कार्यत्वावनिछन्नाभावे तत्तत्कृतित्वावच्छि- नाभावकूटस्य प्रयोजकत्वापत्त्या गौरवापत्तः । कृति वन हेतुत्वस्वीकार कार्याभावे कृतित्वावच्छिन्नाभावस्यैकस्य प्रयोजकत्वस्वीकारेण लाववादिनि । नवनिमतानुयायिनस्तु तादशसामान्य कार्यकारणभावाभावेऽपि घटत्वाधव च्छिन्नं प्रति कुलालादिकृतित्वेन हेतुत्वस्य कृप्ततया, सर्गाद्यकालीनघटध्यक्ति खण्डवटव्यक्ति वा पक्षाकृत्य घटत्वहेतुना सकर्तृकत्वसाधने सर्गाद्यकाल कुलालाभावानत्कुलालस्य खण्डघटानुकलगनाभावाच तदाश्रयतया ईश्वरसिद्धिरित्याहुः । तदसत् , साधकाले घटोत्पत्तो मानाभावात् । इश्वरस्य चिकीर्षावशात आदी परमाणु द्रव्यारम्भानुगुणक्रियाया एव उत्पत्तिः, ततः दूधणुकादिक्रमेण महापृथिव्यादिभूतचतुष्टयोत्पत्त्यनन्तरं ब्रह्मण- दिनकरीयम् - कुलालादिकृतित्वेनैव हेतुत्वादेतादश कार्यकारणभावे मानाभाव इति वाच्यम् । घटत्वपटत्यादिभेदेनानन्तकार्य- कारणभाव कल्पनापेक्षया कार्यत्वावच्छिन्नं प्रति कृतित्वेनकहेतुताकल्पनस्यैवाचितत्वात् । यद्विशेषयोरिति न्यायेन कार्थत्वकृतित्वाभ्यां सामान्य कार्यकारणभावस्यावश्यकत्वाच्च । नचैतादृशन्यायो निष्प्रमाणक इति वाच्य, कार्यत्वावच्छिन्नाभावे तत्तत्कृत्यभावकूटस्य प्रयोजकत्वकल्पने गौरवात् , कृतित्वावच्छिन्नाभावस्यैक्रस्य रामरूद्रीयम् . जन्यत्वापेक्षया शरीरजन्यत्वत्वस्य गुरुत्वेन तदवन्छिन्न प्रतियोगिताकाभावस्य तन्मतेऽप्रसिद्धया न तस्य हेतुतासंभव इति यावन्ति शरीरजन्यन्वानि तावत्प्रतियोगिकाभावत्वेनैव हेतुता वाच्या । तथा च तदपेक्षया लघुभूतेन कृतिजन्यन्वत्वावच्छिन्न प्रतियोगिताकाभावत्वेनैव तस्य हेतुता युक्ता । तन्मत शरीराजन्यकृतिजन्य पदार्थस्यानभ्युपगमेन तादृशाभावे कृतिजन्यत्वत्वावच्छिन्न प्रतियोगिताकत्वस्यैव तैरभ्यु- पगमसंभवादिति दूषणं सारमिति। अन्वयव्यतिरेकाभ्यामिति ॥ कुलालकृतिसत्वे घटसत्त्वं तदभाव तद- भाव इत्यन्वयव्यतिरेकाभ्यामित्यर्थः । कुलालादिकृतित्वेनैवेति । यद्पावच्छिन्नयोरन्वयव्यतिरेकग्रह- स्तद्रूपावच्छिन्नयोरेब कार्यकारणभावनियमादिति भावः । एतादृशकार्यकारणभावे -कृतित्वावच्छिन्न- कारणत्वकार्यत्वावच्छिन्नजन्यत्वस्वरूपे । मानाभाव इति ॥ अन्यथा घटत्वदण्डत्वादिना अन्वयव्यतिरेक- प्रहादेव दव्यत्व-समवेतद्रव्यत्वाभ्यामेककार्यकारणभावकल्पनस्यैव युक्ततया, बटादिकं प्रति दण्डत्वादिना का- रणताविलयप्रसंगात । न चोक्तान्वयव्यतिरेकाभ्यां विशिष्य हेतुतासिद्धावपि, कृतिसत्त्व कार्यसत्त्वं कृत्य भाव कार्याभाव इत्यन्वयव्यतिरेकाभ्यां, कार्यत्वकृतित्वाभ्यामपि कार्यकारणभावोऽवयं इति वाच्यम् । सृष्टिकाले कृतिसामान्याभावस्य जन्य सामान्याभावस्य च काप्यनिश्चयेन, प्रलये चास्म दादीनामभावन तादृशान्वयध्य- तिरेकग्रहस्य बासिद्धेः। यद्धर्मावच्छिन्नयोरन्वयव्यतिरेकसहचारग्रहस्तद्धर्मावच्छिन्न योरेच कार्यकारणभावग्रह इत्या- त्सर्गिको नियमः इत्यभिप्रेत्याह-एकहेतुत्वकल्पनस्यैवेति । प्रकृते घटत्वपटत्वकुलालकृतित्वतन्नुवायकृति- त्वाद्यवच्छिन्नानन्तकार्यकारणगावे गौरवनिश्रयम्पबाधकसत्त्वात् , कार्यत्वकृतित्वाभ्यामेक एव कार्यकारणभावः कलाप्यत इति भावः । ननु तन्तुवायकृतिसत्त्वे घटोत्पत्तिवारणाय विशेषतोऽन्वयव्यतिरेकाभ्यां घटत्वकुलालकृति - वादिना विशेषकार्यकारणभावानामावश्यकत्वन, तादशान्वयव्यतरंकग्रहः कार्यत्वकृतिन्वाभ्यां सामान्य कार्य- कारणभावकल्पनेऽपि तादृशगौरवस्याङ्गीकरणीयत्वादियतस्तत्साधक हेत्वंतरमाह-यद्विशेषयोरिति । 'अद्वि- शेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्योरपि ' इति न्याबः । मीमांसकमत चाचर्य प्रति रूपं, स्पा- शनं प्रति स्पर्शः, कारणं । बहिरिन्द्रियजन्यप्रत्यक्षसामान्य न रूप न वा स्पर्शः कारणं, प्रभावाथ्योः प्रत्यक्ष व्यभिचारात् । नापि गुणः कारणमतिप्रसंगात् । नापि रूपस्पशान्यतरत्कारणमन्यतरत्वस्थापि गुरुत्वात् , विनि- गमनाविरहेण गुरुतरकारणताद्वयप्रसंगाचेत्येतो न्याये असत्ति बाधक इत्युक्तम् । आवश्यकत्वाच्चेति ॥ कारिकावली प्रभा. ५काशात् मानगाः गर्वज्ञाः मन्वादयः जायन्त इति बानिय बाणी गानसा गन्वादयः पुत्राः इति श्रुतेः, तैव तदनन्तरकालीनाः प्राकृनपुम्पा: बटाटयथ उत्पाान्त इन्व्यम्बरम, कार्यत्वेन कृतित्वेन कार्य- कारणभावानजीकर्तृणां मन घटवन कुलाल कृनिन्वन कार्यकारणभावेऽपि मानाभावः, तत्तझटत्वा वच्छिन्न प्रति तत्तकतिन्वन हेतुन्वादिल्यावश्यकविशेष कार्यकारणभावनव उपपत्तरिति घटत्यादिहेतु कानुमानेऽप्यनुकूलता- गावस्तुब्य इत्याद्यस्वर सच हृदि निधाय , ठीकपणच साधकानुमानपरिगणनायां आचायण घटत्यादिहेतुकागु मानस्यापठितन्येन तेन हेतुमा ईश्वरसाधनामंभवात । यत्तुक्तरीक्त्या घटादः कुलालादिचेत्रापाश्चान्वयष्यति काभ्यां यद्विशेषामिनि न्यायन कार्यमामान्य प्रति चयावेन हेतुत्वमावश्यकमिति घणुकात्पत्तः पूर्व नेटानुरोधेन इवरस्य नित्यशरारमप्यकिामिनि । नन्न, तादृशान्वयव्यतिर कार्मानाभावात् । अथ का चटावन्न जातिः, उत्क्षेप यात्वादिना माझ्यात किन्नु हिताहिनप्राप्तिपरिहारानुकूलकियात्वं. तथा च तादृशंचपात्यापेक्षयः क्रियान्व जानलंबन तादशान्वयव्यतिरेकाम्यां कार्य मात्र प्रति क्रियात्वनव दिनकरीयम् . प्रयोगको लाघवादिनि : कंचित मास्तु कायस्वं कृतः कार्यतावच्छेदकं तथापि घटत्वायवच्छिन्नं प्रनि कृतेः कारणनया, सद्यकालीनघटादिकं पक्षाकृत्य घटवादिहनुना सकनकन्चमाधने जाबाना बाचादीवगिद्धि- रित्याहुः । दीधितिकृतम्नु कार्यन्वान्छिन्- प्रति ऋतह तुम्वाभावऽपि घटत्वाद्यवच्छिमें प्रति कृतहतुनया, खुण्डघटोत्पत्तः पूर्व ऋतरावश्यकतया नदाध्ययनवगदिमाहुः । नन्वेवंगत्या घटादि-कुलालादिष्टयाग्न्वय- व्यनिरकाभ्यां का यथावच्छिन्नं प्रति चात्यादिना हेतुन्वाद गययनः पृर्व चटानुगंधनश्वरस्य नित्यशगरमपि सिद्धयदिति चेटा । तादृशान्वयव्यतिरकाभ्यां कार्यन्वात्रन्छिनं प्रति क्रियान्वनव नत्वात्तत्र चपावन हेतुत्वं मानाभावात् । आचाय मतानुयायिनम्तु अम्नु चयाम्वन नत्र दनुवं. अम्नु च तदनुरोधनेश्वरस्य नित्यं शरीरं, तथापि नश्वरस्यातिरिक्त शरीरमाद: परमाणनामेव तच्छीमन्यापगमान् । एवं नेश्वर कृतिजन्य- चटावद्भिः परमाणुरूपशरीर व इनकार्याणामुत्पत्तिः. परमाणक्रियायां ष्टान्वरूपबै जात्याहाकार मच्छरीर- रामरुद्रीयम . प्रयोजनामावति नियमवलेन दत्मिादगिनि भावः : लावादिति ।। तथाचाक्तन्याया लाघवमूलकत्वान निप्रमाणक इति भावः । न च कृतित्वम्य कार्यवान्छिनं प्रात कारणतानवच्छेदकत्वऽपि, लाघचादव कृति- त्वावच्छिन्नाभावस्य कस्य कायंगामान्याभावप्रयोजकत्वं कल्पनीयमिति वाच्यम् । कारणतावच्छेदकधर्मावच्छि. आभावस्यैव कार्यतावच्छेदकावनिछन्नाभाषप्रयोजकतानियमादिति भावः । अत एव तादृशनियम मानाभाव इति वादिनां कपांचिन्मतमुत्थापयति कचिन्विति । मास्त्विति ॥ उक्तनियम मानाभावेन ताह. शकायकारणभावानीकारेऽपि लावत्रादेव कृन्यभावम्य कार्याभावप्रयोजकत्वमम्भवादिति भावः । आहु. रिखस्वर सोद्भावनम् । नद्रोजं तु पर: सगावोवानगी कारण तत्कालीनघटम्प पक्षत्व पक्षाप्रसिद्धिय । वस्तुतस्तु खण्डघट पक्षाकृत्य कुलाल कृतिजन्य व साधने जवरूपकुलालकृतेर्वाधा अर्गसद्धिः, घटकरणसमर्थ- स्यैव कुलालत्वेन तादृश कुलालत्वस्येवरेऽपि स्वीकारसम्भवान् । अत एव 'नमः कुलालेभ्य' इति श्रुतिरीप मङ्गच्छत इति तु युक्तमुत्पश्यामः । वर्णयन्ति चैवमेव दीधितिकृताऽपि । तदेवाह-दीधितिकृतस्त्विति । नित्यशरीरमपीति ॥ चेटावदन्यावयविन्वरूपशीरत्वम्य निलंबसम्भवात , अवयविमात्रस्य स्वमते विनाशिवात् , नाचेप्टापत्तिः संभवनीति भावः । चेष्टान्वन हेतुत्वे मानाभावादिति ॥ नन्वगृहीत्व्य- भिचारकलघुभूतव्याप्यधर्मान्तरसन्वे व्यापकरूपेण न कारणत्वमन्यथासिद्धेः । कार्यवावच्छिन्नं प्रति प्रवृत्ति- त्वादिरूएव्यायधर्मसत्त्वे कृतित्वनापि कारणत्वं न स्वादन उक्तमगृहातति । कार्यत्वावच्छिन्नं प्रति जन्य कृति- स्वरूपच्याप्यधर्मसत्त्वं कृतित्वेनापि कारणाना न स्यादत उक्तं लत्रिति । अन्यथा घटत्वावच्छिन्नं प्रति दण्ड- खेनेव द्रव्यत्वादिनापि कारणत्वापत्तेरियवश्यं चेष्टात्वेनैव कारणताङ्गीकरणीयत्वस्वरसादाचार्यानुयायिनां मतमु. स्थापयति-आचार्यति ॥ वैजात्याङ्गीकारादिति ॥ तथा व परमाणुक्रियारूपचेष्टाबलादेव द्वयणुकागुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रागन्द्रीयसमन्विता । प्रमा. हेतुत्वं मिध्यताति धरस्य नित्यागपत्त्यभावात् । अपरे तु तादृशान्वयव्यतिरेकाभ्यां चेष्टात्वेन हेतुत्वमस्तु परमाणुक्रिय यांचेष्टात्वरूप जात्याशीकारेण तदाश्रयतया परमाणनामेव तुच्छरीरत्वाभ्युपगमात । शरीरलक्षणे अन्त्यावयवित्वानिवेशात् । एतेन ईश्वरस्यातिरिक्तशरीराशीकारे तस्य महत्त्व पापाणान्तर- निफेकशरोित्पादकत्रानुपपत्तेः, तम्या पाषाणप्रवेशासम्भवात् । अणुत्वे तु दूरस्थकार्योत्पादकत्वानुप- पत्तिरिति दृषणस्य नावकाश इति वदन्ति । तदसत् , उक्तदोषेण कार्य मात्र प्रति चेष्टात्वेन हेतुत्वासम्भवात् । चेष्टात्वस्य जातिम्पत्वाभावेन उपाधिरूपचेतावस्य परमाणुनियासाधारणत्वाभावेन च परमाणनां तच्छरीरला. सम्भवाच । यत्तु कार्यत्व हेतु कानुमाने शरीरजन्यत्वमपाधिः, तस्य दृष्टान्ते सायव्यापकत्वात द्वाणुकादौ साथ- नाव्यापकत्वाच । न च द्वगणुकादौ सायसन्देहेन उपाधेश्साभ्यव्यापकत्वसंशयानोपाधित्वनिश्चय इति, तथापि सन्दिग्धोपाधित्वस्य दुर्वारत्वात्। न च हेती, पक्षे माध्यरान्देहाधीनव्यभिचार संशयस्याप्रतिबन्धकत्वमितिवाच्यम् । अनुकुलतकाभाचे पक्षीयव्यभिचारसंशयस्यापि प्रतिबन्धकत्वात् । अत एवं अनुकूलतकविरहे पक्षेतरत्परम मन्दिग्धोपाधित्वमिति ग्रन्यकृतां लेखनमपि सङ्गच्छत इति । तन्त्र, कार्यत कृतित्वाभ्यां कार्यकारणभावरूपानु- कूलतकवलात् कार्यत्वस्य कृतिजन्यत्वव्याप्यत्वनिर्णयेग, कृतिजन्यत्वाच्याप्य कार्यत्वम्पसाधनाध्यापकत्वेन हेतुन दिनकरीयम् . लक्षणेऽन्त्याववित्वस्यानिवेशाच्च न परमाणनां शरीरत्वानुपपत्तिः । न च नानापरमाणूनां शरीरत्वक- ल्पने गौरवाल्लाघवेन तस्यातिरिक्तत्वसिधिरिति वाक्यं , तच्छरीरस्य महत्त्वेऽभुग्नरम तस्य पापाण्यादी प्रवेशा- संभवेन पाषाणान्तवर्तिभेकशरीरोत्पादकतानुपपत्तः । अणुत्वे च दूरस्थकार्योत्पादन त्यानुपपत्तेरित्याहुरियल पाल्छेवैरिति । अत्तु पूर्वोक्तस्थापनानुमाने शरीरजन्यत्वमुपाधिः, नस्य घटादा सायव्यापकत्वात् अरादी सा- धनाव्यापकत्वाच्च । नचाङ्गुरादी मकर्तृकस्वरूपसाध्यसन्देहेनोपाश्रेः साध्यव्यापकत्वसंशयान्नोपाधित्वनिश्चय इति वाच्यं, तथापि सन्दिग्धांपाधित्वस्य दुचारत्वात् । न चोपाधिसन्देहाहितो व्यभिचारसन्देहः पक्षीय- रामरुद्रीयम् . दिरूपतत्तत्कार्योत्पत्तिसम्भवेन तदनुरोधेन नेश्वरस्य परमाण्यतिरिक्त शरीरसिद्धिरिति भावः। ननु शरीरक्रियाथा एवं चेष्टात्वेन परमाणौ च चटावदन्त्यावयवित्वरूपशरीरस्वविरहेण, कथं परमाणुक्रियायां चेष्टात्वाजीकारसम्भव:, द्रव्यान्तरानारम्भकत्वे सत्यचवित्वमेव हि अन्त्यावयवित्वं, तच परमाणोद्ववणुकारम्भकत्वादवयवित्वाभावाच । चेष्टावत्वमात्रस्य शरीरलक्षणत्वे तु हस्तादावपि शरीरमिति व्यवहारापत्तिरित्यशङ्कायामाह-शरीरलक्षण इति । शरीरत्वानुपपत्तिरिति || तथा च हस्तादौ शरीरव्यवहारे इटापत्तिरेवेति भावः । यद्वा शरीर- लक्षणेऽन्त्या वयबित्वस्थाने च्यारम्भ कारयविभिन्नत्वमेवोपादेयं । तथा च हस्तादौ न शरीरच्यवहाराप- तिस्तस्य शरीररूपद्रव्यारम्भकत्वान , न वा परमाणूनां शरीरत्वानुपपत्तिस्तेषामवयवित्वाभावादिति तु परमार्थः । अतिरिक्तत्वसिद्धिरितीति ॥ नानाधिकरणेवभावत्वकल्पने गौरचात् यथाधिकरणा- तिरिक्ताभावसिद्धिलाघवात् , तत्प्रकृतेऽपीति भावः । दूरस्थकार्यति ॥ ईश्वरस्याणुरूपैकशरीरांगीकारे तन्नेष्टया युगपन्नानादर देशस्थकार्योत्पत्तेरसम्भवोद्देशान्तरस्थचेष्टया देशान्तरस्थावयवेषु क्रियोत्पत्तेरसम्भवादि. ति भावः । स्थापनानुमान इति ॥ जन्यं कृतिजन्य कार्यत्वादिल्यनुमान इत्यर्थः । दिकं कत्र जन्य शरीजन्यत्वादिल्यनुमानस्यापि पूर्वमुक्तत्वेन तद्यावृत्त्यर्थं स्थापनपदम् । स्वव्यवस्थाप- नीयसाध्यसाधकमिति तदर्थः । साधनाव्यापकत्वाञ्चेति ॥ इदं च स्वमतानुसारेण, आचार्यानुयायिनां मते त्वंकुरादेरपि परमाणुरूपेश्वरशरीरजन्यत्वादिति मन्तव्यम् । सन्दिग्धोपाधित्वस्येति ॥ उपाधि- निश्चये हि हेती सोपाधिकत्व हेतुना व्यभिचारनिश्चय एव सम्भवति । उपाधिसन्देहे च व्यभिचार- सन्देह आवश्यकः, व्याप्य सन्देहेन व्यापकसन्देहस्यानुभवसिद्धत्वात् । व्यभिन्वारस्य हि ज्ञानसामान्य व्याप्तिज्ञानप्रतिवन्धकमिति संदिग्धोपाधित्वस्यापि दूषकत्वादिति भावः । ननूपाधिसन्देहाहिती व्यभि- चारसन्देहः पक्षान्तर्भावनवांगीकरणीयः, बदादौ साध्यनिश्चयेन सायसन्देहासम्भवात् । स च अकरा४८ कारिकावली कार्यकारणभाव एवानुकूलम्तर्कः । - यात्राभूमी जनयन देव को विश्वम्य कर्ता भुवनम्य गोमा' इत्यादय आगमा अप्यनुसन्धयाः ।। !! प्रमा. शरीर जन्यत्वरूपापाची कृतिजन्यत्वाच्यापकत्वानुमानान् । एतावता प्रबन्धन र प्रसाध्य वेदोऽपि ईश्वरे अमोणमित्याह -- यावाभूमाति ॥ इलाय!गमा इत्यादिपदान् ‘यम्सर्वज्ञः सर्व विद्रदोव परमात्मा. विज्ञान बदा, आनन्दो बहा' इत्यादीनां परिगहः । एवं यामी जनत्यादिहनुमानान्यपि ईमाधकातिवन्ति तथा हि आयोजनाले कमल, नयान मयादिबारः प्रयनजन्य: कावान , मेघानां पतनागालः दिनकरीयम् , व्यभिचार सन्देह पर मन प्रतिवन्धक टति वाच्यम पक्षागमयोगबिचारंगशयम्यापि प्रतिबन्धकत्वात् । बन गयानुकुलनकविरह दशायाँ पक्षेतमत्वं सन्दिम्योपाधिरित्यभिधा ग्रन्थका माछन इति । नत्र । कार्य- वन कृतित्वेन काय कारणामावरूपस्यानुकुलतकस्य सत्त्वेग, कार्यत्वरूपहेतोः साध्यव्या यवनिश्चयेन माध्यच्या- याव्यापकत्वेनी पाथ। सायाच्या कन्यांनश्चनादिनि । एवं चांगानुमाननागिरी तदुन् चरितवन वेदस्य सामान्यनिश्चयादेदोऽपि इयर प्रमाणमित्याह । द्यावाभूमी जनयन्निति । इत्यादय इति । आदिना या पामीत' यगवज्ञान सर्ववियस्य ज्ञानमयं तपः मोऽकामयत इत्यादीनां परिग्रहः । कायागु- मानं चापलक्षणम् । मगाद्यकालनिवणुकसयोजक कम प्रयन्नजन्यं. कर्मचात । गुरुत्ववतां एतनाभावः, पतनप्रतिवन्धकप्रयत्नप्रयुक्तः, निवान् । ब्रह्माण्डनाशः प्रयनजन्यः, नाशत्वात् । घटादिव्यवहारः स्वत- त्रपुरुषप्रयाव्यः, व्यवहार त्यात आधुनिक कन्धित विहार वन । बदजन्य रमा वन्यथार्थवान अन्या, शाब्द- प्रमात्वात् । वेदः असंसारि पुरुषप्रणीतः, वेदत्यान् । वदः परिपेयः चार सत्यान । गणक परिमाणजनिकता संख्या. अपेक्षाबुद्धिजन्या एकत्लान्यसाध्यात्या दित्यनुमानान्तराप्यपि गाक्षात्परंपरा ना ईश्वरगाधकानि वो यानीति । तदुक्तम् । कायायोजन पुत्लादः पदान्प्रत्ययनः श्रुतः । वाकया गया विश पाच मागो विश्व- जिव्यः' इति । आयोजनं कम । पद्यत गम्यंत अनीति पदं व्यवहार इति संयः ॥ ॥ रामरुद्रीयम् . न व्याप्तिज्ञान प्रतिबन्धकः पक्षान्नान व्यभिचारमन्देहस्य तदप्रतिबन्धकत्वात् , अन्यथाऽनुमितेः पूर्व सर्वत्रव पक्षे माध्यसन्देह संभवेन तत्र च हेताचियादनुमानमात्रोच्छेदप्रसंगान । तम्गात्मा या- भावांश निश्चयात्मक वृनिवांश संशयनिश्चय साधारण व्यभिचा ज्ञान प्रतिबन्धकमिलाश्रयम् । प्रकृले च तादशव्यभिचारसंदेहासंभवात्कथं मन्दिग्धोपावेदपकनेत्याशंकते-न चति । पक्षतत्समयामिति ॥ पक्ष उद्देश्यतावच्छेदकापच्छिन्नः तत्समस्तु तद्धिमत्वं सनि मायसन्ददाक्रान्तः । प्रतिवन्धक यादिति ॥ न चैवमुक्तरीत्याऽनुमानमात्रोच्छदापत्तिरिति वाच्यम् । धमो यदि यदिव्याभिचारी म्यादि बहि जन्यो न स्या- दित्यनुकूलतण व्यभिचारसन्देहस्यासम्भवादिति भावः । प्रकृतार्थे ग्रन्थ कृतां सम्मनिमाह-अत एवे- ति ॥ अनुकूलतकस्य सत्त्वेनति ॥ अनुकुलतकाभावविशिष्टव्याभिचारमन्दस्यिय व्याप्तिनिश्चयप्रति- बन्धकत्वादिति भावः । निश्चयादिति ॥ उपाधित्व सन्देहासम्भवः दिति शेषः । नन्वनुमानवश्वरसाधने तत्प्रतिपादकोपनिषद्भागस्याध्ययनवैफल्यमिलाशकामपनेतुं वदस्यापि प्रमाणनाबाधकं मूले याबाभूमी इत्यादि श्रुतिप्रदर्शनमवतारयति-एवमिति । यः सर्वज्ञ इति ॥ सामान्यपेण सर्वविएयकज्ञानवानित्यर्थः । सा- मान्यरूपेण स्वविषयकज्ञानवत्वं जीवानामपस्थितः सर्वविदिति ।। विशेषरूपेणापि सर्व विषयक ज्ञानवा- तपः चान्द्रायणादिवत्तापक्षयराधिनमित्यर्थः । कार्यानुमानमिति ॥ कार्यपक्षकानुमान - मित्यर्थः । कार्यायोजनेत्यादि कारिकायामपि कार्यादिपद तत्पक्षकानुमानपरम् । अत्र च ब्रह्माण्डनाशः प्रयत्न- जन्य इत्यनुमानस्य कृत्लनुमानद्वारा ईश्वरसायकत्वं । घटादिव्यवहारः स्वतन्त्रपुरुषप्रयोज्य इत्यायनुमानं तु साक्षादीवरसाधकमिति बोध्यम् ॥ निलथः । 11 मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥ २ ॥ पदार्थान्विमजते । व्यमिति ॥ अन्न सप्तमस्याभावत्वकथनादेव षण्णा भावत्वं प्राप्त प्रभा. प्रयत्नजन्यः धृतित्वात् , प्रपञ्चनाशः प्रयत्नजन्यः नाशत्यात् , घटपदं घटे पुरुषविशेषसङ्केतितं पदत्वात् नदीवृद्धयादिपदवत् , वेदवाक्यजन्यप्रमा यथार्थतात्पर्यशागजन्या शाब्दप्रमात्वात् , वेदः अशरीरिपुरुष- प्रणीतः वेदत्वात् , बेदः पुरुषकतकः वाक्यत्वात् , द्वयणकपरिमाण जानिका संख्या अपेक्षाबुद्धिजन्या एक- त्वान्यसंख्यात्वात् इति नवानुमानानीश्वरसाधकानि आचार्योक्तानीति चेदितव्यानि । इदानी संसारमहीमहस्येत्यत्र संसारशब्देन जननमरणप्रवाहविशिष्टपदार्थमात्रस्योपस्थितौ विशेष्यतया पदार्थत्वेन पदार्थमात्रस्योपस्थितत्वात प्रसङ्गसङ्गत्या मूले पदार्थाग्निरूपयति-द्रव्यं गुण इति ॥ यत इत्यादिः । पदार्थ इत्यस्य विपरिणामेन द्रव्यादिषु प्रत्येकमन्वयः । तेन यतः द्रव्यादिक पदार्थः अतः पदार्थास्सप्रेत्यन्वयो लभ्यते । न च विशेषराहि- तसामान्यस्यैव सामान्य सविशेषकमित्यनेन लाभात् कथं पदार्थानां सप्तत्वलाभ इति वाच्यम् । घट बकपालं द्रव्यमित्यादौ कपाले अन्वितस्य द्रव्यत्वस्य बाधकाभावेन विशेषणे घटेऽपि यथा अन्वयः, तथा विशेषसहितसामान्ये अन्वितस्य पदार्थत्वस्य बाधकामाचेन विशेषणभूते विशेषेऽप्यन्वयसंभवात् । अथ वा द्रव्यादीनां सर्वेषां प्रत्यक्षसिद्धतया तेषु पदार्थत्वान्ययेऽपि विशेषस्याळीकतया तत्र कथं पदार्थस्यान्वय इत्यत्त आह-सविशेषकमिति ॥ विशेषेण सहितं सविशेष प्रविशेषमेव सविशेषकमिति विग्रहेण परमाणूनां परस्परभेदसाधकत्वरूपविशेषविशिष्टो विशेष इत्यर्थों लभ्यते, तथा च विशेषपदार्थांनङ्गीकारे परमाणूनां परस्परभेदसिद्धिरेव न भवतीति ताटशभेदसिद्ध्यर्थं विशेषपदार्थोऽनीकर्तव्य इति भावः । एवञ्च विशेषस्य प्रत्यक्षसिद्धत्वाभावेऽप्यनुमानप्रमाणसिद्धतया तत्र पदार्थत्वान्वये वाधकाभावेन पदार्थानां सप्तत्वलाभो भव- तीति मूलाभिप्रायः । विभागात्मकमेव कर्म न तु विभाग जनकमिति भूषणमतं नियुक्तिकमिति सूचयितुं तथेत्युक्तं । यथा गुणः अतिरिक्तपदार्थः तथा कर्मापीति भावः । अभावस्य भावात्मकत्वमेवेति मीमांसक. मतमपि नियुक्तिकमिति सूचयितुं तथेत्युक्त, अथा समवायः अतिरिक्तः तथा अभावोऽपीति भावः । युक्तिश्च तत्तनिरूपणावसरे प्रदश्यते । यद्यप्यत्र विभागवाक्यादेव पदार्थविभाजकधर्माणां सप्तत्वं लभ्यते तथापि उत्पन्न ज्ञाने अप्रामाण्यज्ञानानुत्पत्त्यर्थ सप्तेति संख्यावाचकादं प्रयुक्तं, तथाहि ब्राह्मणमानयेत्यत्र एकवचनेन ब्राह्मणस्य एकत्वबोधनेऽपि द्वितीयस्यानयननिषेधालाभेन द्वितीय आनीयतान्न वेति सन्देहः जायते, एकब्राह्मणमानयेत्यत्र नु सङ्ख्यावाचकादिपदानां इतरनिषेधबोधकतया द्वितीयस्य यथा आनयननिषेधलाभः तथा विभागवाक्यात् विभाजकधर्मेषु सप्तत्वलाभेऽपि अष्टत्वादिसंग्यानिषेधालाभेन तादशधर्मेषु अष्टत्वसंख्यासंशयसम्भवेन उत्पन्न. सप्तत्वज्ञाने अप्रामाण्यसंशयसंभवात् तादशसख्यानिरासाय सप्तपदं प्रयुक्तमिति। अन्ये विभाजकधर्माः कुतो नोक्ता इत्यत आह-कीर्तिता इति । तथाच पदार्थविभाजकधर्मेषु द्रव्यत्वाद्यभावत्वान्तपदार्थवि- भाजकधर्मान्यतमभिन्नत्वन्नास्त्येव कणादेन महर्षिणा तन्मतानुयायिगङ्गे शोपाध्यायेन चाप्रतिपादनादिति भावः । दिनकरीयम् . मूले शिष्यावधानाय-प्रतिजानीते---द्रव्यं गुण इति ॥ निरू यन्त इति शेषः । संयोगापेक्षया कर्मणोऽतिरिक्तत्वं नास्ति इति भूषणकारमतं निराकर्तुं तथेत्युक्तं । यथा गुणः पृथक् पदार्थः तथा कर्मापी. त्यर्थः । अभावोऽधिकरणात्मक इति प्राभाकरमतं दूषयितुं पुनस्तयेत्युक्तं, युक्तिश्चाने वक्ष्यते । यद्यपि वि. भागवाक्यस्य न्यूनाधिकसंख्याव्यवच्छेदकतयैव सप्तसङ्खगा लब्धा तथापि सप्ताहणं स्पष्टार्थम् । नन्वन्ये रामरुद्रीयम् . प्रतिजानीत इति। स्वकर्तव्यत्वेन निर्देशः प्रतिज्ञा। द्रव्यं गुण इत्यादिकारिकायां द्रव्यादिनिरूपणे स्वकर्त- व्यत्वाप्रतिपादनात प्रतिजानीत इत्यसङ्गतमतः शेषं पुरयति-निरूप्यन्त इतीति। न्यूनाधिकसङ्ख्येति ॥ 7 कारिकावली तेन पृथगुपन्यासो न कृतः। एते च पदार्थाः वैशेषिकनये प्रसिद्धाः नैयायिकानामप्यवि- रुद्धाः, प्रतिपादितं चैवमत्र भाष्य । अत एवापमानचिन्तामणौ मप्रपदार्थभिन्नतया शक्ति- प्रभा. ननु अन्थान्तरे भावोऽभारश्चति पदार्थानां देवियन विभागो दृष्टः तथैवात्रापि कुतो न विभागः कृत इत्यत आह-मुक्तावळ्यां सप्तमस्यति । अभावत्वकथनादेचति ॥ समचायेनसत्तासंबन्धित्व-एकार्थ. समवायनसत्तासंबन्धित्व एतदन्यनरत्वावनिरस्वरूपसंबन्धावच्छिन्न प्रतियोगिताकामाववत्त्वरूपाभावत्व - ज्ञानजनक शब्दादेवेत्यर्थः । भावत्वमिति ॥ म्बा संबन्धन तादृशान्यतग्वत्वापभावत्यमित्यर्थः प्राप्तमिति । वाचकपदं विनापि उपस्थितमित्यर्थः । ननति ॥ उपस्थितत्वनेत्यर्थः । पृथगुपन्यासः भाव- त्वेनाधि पृथगुपन्यास इत्यर्थः । ननु व्यत्वाद्यभावबान्तपदार्थविभाजक्रधर्मान्यतमभिन्नाः पदार्थविभाजक धर्माः कथन्न सन्ति गौतमसूत्रनद्धाप्यादिषु पदार्थविभागजनकत्वेन प्रमाणत्वप्रमयत्यादिपोडशधर्माणां निरूपणादत आह. --- एते चेति । वैशेषिकति । कणादसूत्रताप्यादिगु प्रतिपादिता इत्यर्थः । कणादमत- प्रसिद्धा इत्यनन द्रव्यवाद्यभावन्वान्नानां पदार्थविभाजकत्वं सयुक्ति कमिति मूच्यते । तथा हि परस्परवैयधि- करण्यापन्नानामेव पदार्थविभाजकत्वं बाकायम , अन्यथा पृथिवीत्यादिनापि पदार्थविभागापत्तेः । तथा न प्रमाणत्वादिपोडशधर्माणां परस्पर वैयधिकरण्याभावन प्रमाणत्वादिभिविभागाऽनुचित त्यस्वरयं हृदि निधाय सर्वडेन कणादऋषिणा परस्परबैयधिकार प्रयापमान उक्त समयमा नादाय एतद्धमेव पोडश्या विभक्तपदार्थानां विभागः कृत इति प्रमाणत्वादीनां पदार्थविभाजकत्व प्रमाणरभाव नोक्त पदार्थावभाजक्रधमान्यतमभिन्नत्वं पदार्थ- विभाजकधर्म अप्रसिद्धमिति नोक्तानुपपत्तिरिति भावः । उक्तार्थे भाष्यकार सम्मतिमाह-प्रतिपादिन- मिति ।। द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाम्सप्तपदार्थाः घोडशपदार्थानामत्रैवान्न तत्वादिति प्रति- दिनकरीयम्. पदार्थाः कुतो नोक्ता इत्यत आह–कीर्तिता इति ॥ तथा चतेभ्योऽन्ये पदार्थाः न मन्येव कप्पाद- प्रभृतिभिरनुक्तत्वादिति भावः । नन्वितरपु ग्रन्थेषु पट भावपदार्धाः सप्तमस्त्वभाव इति निरूपितं, तथैवान कुलो न निम्पितमित्याशङ्कयाह । मुक्तावल्यां सप्तमस्यति ॥ अत्र समवायैकार्थसमवायान्यतरसम्बन्धेन सत्तावाचं भावत्वं तदभावाऽभावत्वमिति । प्राप्तं अर्थात्प्राप्त । तेन प्राप्तवन । पृथगुपन्यास इति ।। भावत्वेनोपन्यास इत्यर्थः । तेषामिति शेषः । नन्वन्य पदार्थाः कथं न गन्ति न्यायसूत्रे पोदशपदार्थनि- रूपणादित्याशङ्कय, नसायकानामपि मत सप्तपदाथा इत्याविरुद्धं पोडसपदार्थानां समापदार्थेषु अन्तर्भूतत्वा- दित्याह-एते चेति । उक्तार्थे भाञ्चसम्मतिमाह । प्रतिपादितं चति ॥ एवमति ॥ द्रव्य गुणकर्म- रामरुदोयम् . तद्वयवच्छेदाथमेव विभागकरणादिति भावः । कुतो न निरूपितमिति ॥ पदार्थो द्विविधः भावोऽभावश्च- द्रव्यादयः पट भावाः, सप्तमस्त्वभाव इति रील्या कुतो न निरूपिनमित्यर्थः । मूले सप्तमस्येति ॥ यद्यपि सप्तमस्याऽभावत्वकथनेऽपि तदितरेषां भावत्वं दुलभमेव, न कस्य ब्राह्मणत्वे प्रतिपादित तदितरेषां सर्वेपाम- ब्राह्मणचं प्रतिपादितं भवति, तथाप्येतस्य विभागवाक्यतया परस्परासङ्कीर्णव्याप्यधमकथनस्यैव विभागप- तया द्रव्यादीनामभावत्वेऽभावत्वं विभाजकमेव न स्यादिति द्रव्यादीनामभावभिन्नत्वात्परिशेषाद्भावत्वं प्राप्त मिति भावः । समवायेति ॥ यद्यपि समवाये समवायवटितसामानाधिकरण्येन न सतावत्वं, स्वरूपसम्बन्धे- नैव तस्य वृत्तेस्तथापि समवायत्वस्य संसर्गतानवच्छदकत्वेऽपि स्वरूपत्वेन रामबायस्यैव स्वसम्वन्धत्वेन, न तस्य समवायेन ऋत्तित्वक्षतिरिति मन्तव्यम् । अर्थात्प्राममिति ॥ अनुमानात्प्राप्तमित्यर्थः । अनुमानं च द्रव्यादयो भाषा अभावत्वव्याधिकरणधर्मवत्त्वादित्येवंरूपम् । न च द्रव्यत्वादी विभाजकधर्मेऽभाव- त्ववैयधिकरण्यामेवाग्रसिद्धमिति वाच्यम् । परस्परासमानाधिकरणब्याज्यधर्मरूपेण यावतां सामान्यवता प्रतिपादनस्व विभागरूपतया द्रव्यत्वादीनामभावत्वसामानाधिकरण्ये तेषां विभाजकत्वस्यवानुपपतेरिति मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरूद्रीयसमन्विता । प्रभा. पादितमित्यर्थः । अन्तभावन सुधीभिरूयः पन्थावस्तर भिया नास्माभिर्विविच्यते । भाष्यकारसम्मतिमुक्त्वा दिनकरीयम् . सामान्यविशेषसमवायाभावाः सप्तव पदार्थाः षोडशानामत्रवान्तभावादिति प्रतिपादितमित्यर्थः । कथमन्त- भाव इति चदित्य, प्रमाणस्येन्द्रियादेः द्रव्ये, व्याप्तिज्ञानादेगुणे, प्रमेयस्यात्मशरीरेन्द्रियस्वरूपस्य द्रव्य, अर्थस्य गन्धर सरूपस्पशशब्दस्वरूपस्य गुण, बुद्धगुण, मनसो द्रव्ये, प्रवृत्तगुण, दोशणामिच्छाद्वेषमिव्या- ज्ञानस्वरूपाणां रागद्वेष मोहपदप्रतिपाद्यानां गुणे, प्रेत्य मृत्वा, भायो जननमिति व्युत्पत्त्या मरणो- तरजन्मत्वं प्रत्यभावपदप्रवृत्तिनिमित्तं, चरमप्राणशरीरसंयोगध्वंसो मरणं, आद्यशरारप्राणसंयोगो जन्म, तथा च मरणानन्तरं तादृशसंयोगरूपस्य तस्य गुणे, सुखदुःखसंवदनस्वरूपस्य मुख्यफलस्य गुण, गौणमुख्य साधारणजन्यमानस्वरूपफलस्यापि द्रव्यादिए, पीडालक्षणस्य दुःखस्य गुणे अन्तभावः । अपवर्गस्तु आत्यन्तिक। दुःखनिवृत्तिः--दुःखानि, शरारं षडिन्द्रियाणि पविषयाः पड्वुद्धयः सुखं दुःख चेयकविंशतिः । तत्र दुःखत्वजातिशून्ये शरीरादौ दुःखसम्बन्धितया गौणं दुःखत्वं, स्वादिसुखस्यापि तन्नाशझानेन दुःमसम्ब नित्वमव्याहतमेव । नचैकाविंशतिदुःखान्तर्गतयोमनःश्रवणयोनित्यत्वात् कथं तबाश इति वाच्यम् । यद्यप- विशिरस्य श्रवणस्य ज्ञानद्वारा दुःखहेतुतथा दुःखत्वं, तपस्य कर्णशकुल्या नाशे तद्विशिष्टनवणेन्द्रियरूपनुःखना- शात । एवमात्मसंयोगरूपव्यापारविशिष्टस्यैव मनसो ज्ञानद्वारा दुःखहेतुतया,दुःखत्वं, व्यापारमाशेन तदिशिष्टमनो. रूपदुःखनाशसंभवादिति । दुःखनिवृत्तावात्यन्तिकत्वं च स्व समानाधिकरणदुःखासमानकालीनत्वम् । नन्वेतादश- दुःखध्वंसस्य मुक्तित्वे कथं तत्त्वज्ञानसाध्यता तस्येति चेत् , इत्थं, तत्त्वज्ञानेन मिथ्याज्ञानवासनानासः, वास. नानाशे च दोषस्य वासनाविशिष्टरागादेरभावः विशेषणाभावे विशिष्टाभावात् , तादृशरागादिरूपहेत्वभाव च प्रवृत्तधर्माधर्मरूपाया अभावोऽनुत्पत्तिः, तदनुत्पाद प्रारब्धकमांधीनदेहान्यदह सम्बन्धल्पजन्माभावः, भोग- तत्त्वज्ञानाभ्यां प्रारब्धतद्भिन्नक्रमनियुत्तिरिति । जन्माभावे दुःखानुत्पादः, तथा च स्वसमानाधिकरणदुःखास- मानकालीनत्वरूपविशेषणांशे तत्त्वज्ञानस्य प्रयोजकत्वान्मुक्तेस्तत्त्वज्ञानसाध्यत्वं, तथा च सूत्रं 'दुःखजन्म- प्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः' इति, अस्यार्थः-पटितेषु जन्मादिषु मध्ये रामरुद्रायम् . भावः । चरमति ॥ प्राणशरीरसंयोग चरमत्वञ्च स्वसजातीयशरीर वृत्तिप्राणसंयोगमागभावानाधिकरण- त्वम् , एवमाद्यत्वमपि तथाविधप्राणसंयोगध्वंसानधिकरणत्यमिति बोध्यम् । गौणमिति ॥ लाक्ष- णिकमित्यर्थः । दुःखत्वम् ॥ दुःखपदप्रतिपाद्यत्वं । दुःखसंवन्धस्तु जनकत्वादिरूप इति भावः । ननु दुःखसंबन्धित्वादुःखत्वं सुखे न संभवति, तस्य दुःखासंबन्धित्वात् । न च मुखस्थापि दुःखसमानाधिकरणत्वा- तत्त्वमक्षतमिति वाच्यम् । तथासल्यात्यंतिकदुःखनिवृत्तेरपि पूर्वतनदुःखसमानाधिकरणत्वेन दुःखत्वापत्तेः । न च स्वसमानाधिकरणदुःखासमानकालीनत्वादिरूपो दुःखसंवन्धो नोक्तनिवृत्तौ, अस्मदादिमुखे च तादृश- दुःखसमानकालीनत्वात्तदक्षतमेवेति वाच्यम् । तथापि स्वगीय मुखे ‘यन्न दुःखेन सभिन्नम् ' इत्यादिश्रुतिविरोधेन तधात्वस्य स्त्रीकर्तुमशक्यतया तस्य दुःखत्वं न संभवत्येवेल्याशङ्कामपनेतुमाह-स्वर्गादिसुखस्येति ॥ तथा च अन्न दुःखेनेत्यादिश्रुतौ दुःखपदं स्वर्गनाशज्ञानजन्यदुःस्वातिरिक्तदुःखपरमिति न विरोध इति भावः । व्यापारनाशेनेति ॥ मनःक्रियया मनःसंयोगरूपव्यापारनासेनेत्यर्थः । यद्यपि भाविमुक्तिदशायामपि मनःसंयोगान्तरं वर्तत एव तथापि तस्य न व्यापारत्वं, पुरीतभिन्नदेशावच्छिन्नमनःसंयोगस्यैव ज्ञानसाधनत्वन तथात्वान्मुक्तो च शरीराभावादिति भावः । स्वसमानाधिकरणेति ॥ शुकादिमुक्तावव्याप्तिवारणाय, दुःखे स्वसामानाधिकरध्यनिवेशः । इदानींतनास्मदादिदुःखध्वसऽतिव्याप्तिवारणायासमानकालीनत्वांतनिवेशः। नन्वतावता चरमदुःखध्वंसा मुक्तिरिलायातं, चरमदुःखस्यापि योग्यविभुविशेषगुणत्वेन स्वोत्तरोत्पन्नविशेष. गुणमात्रेणेच नाशसम्भवान्मुक्तयर्थ तत्त्वज्ञानापेक्षा न स्यादित्याशते । नन्वित्यादिना ॥ सूत्रार्थ माह- अस्यार्थ इति ॥ नन्वनन्तरपदस्योत्तरार्थकतया दुःखाभावे जन्माभावस्य प्रयोजकत्वं न स्थात् , दुःख जन्मेत्याकारिकावली प्रभा. तन्मतानुसारिन्यायप्रवर्तकानां गोशोपाध्यायानां सम्मतिमायाह-अत एवेति ॥ द्रव्यत्वाद्यभावत्वान्त- दिनकरीयम् . उत्तरोसराणामपाये, तदनन्तगभावादव्यवहितपूर्वाभावान । तथा च तत्वज्ञानेन मि याज्ञानस्य नाशः तेन दोषाणां नाशः तेन प्रवृत्तर नुत्पादः तेन जन्मानुपादस्तेन दुःखानुत्पाद इति पूर्वोक्त एवार्थः पर्यवसितः । एकविंशतिदुःखनाशस्तु स्वकारणसाध्यो, न तत्र तत्वज्ञानस्य प्रयोजकतति वदन्ति । नव्यास्तु योग्यविभुवि- शेषगुणनाशं प्रति स्वोत्तरवर्तिगुणानां कारणत्वात , म्वोत्तरात्पन्नगुणनैव दुःखध्वंसम्पमुक्तिसंभवेन न तत्र तत्त्वज्ञानापेक्षेति दुःखपदं दुःखसाधनदुरितपरतया व्याख्ययं दुरितम्य च योग्य गुणत्वाभावान स्वोत्तरवृत्ति गुणनाश्यतेति तन्नाशरूपमुक्तस्तत्त्वज्ञानसाध्यत्व मवेत्याहुः । तथा चतादशापवर्गस्याभावे, मंशयम्य गुण, साध्यतया इच्छाविषयरूपप्रयोजनम्य यथायथं द्रव्यादिषु, नत्तन्छास्त्र सिद्धार्थरूपस्य सिद्धान्तस्य द्रव्यादिषु, शब्दस्वरूपप्रतिज्ञायन्यतमरूपाणामवयवानां गुण, व्याप्यारोपेण व्याप कागेपम्य तर्कस्य गुण, निर्णयस्य गुण, तत्वबुभुत्सोः कथारूपवादस्य गुणे, विजिगीषुकथारूपजल्पस्य गुणे, स्वपक्षस्थापनाहीनकथारूपवितण्डायाः गुणे, अनुमितितत्कारणज्ञानान्यतरप्रतिबन्धकज्ञानविषयरूपाणां हेत्वाभासानां यथायथं द्रव्यादिषु, अभिप्रायान्तरेण रामन्द्रीयम. दिसूत्रपटिते जन्माभावे प्रवृत्त्यभावस्याप्रयोजकतया, मृत्रार्थानुपपत्तिश्चेत्याशङ्कानिरासायानन्तरपदस्याव्यवहित- पूर्वार्धकतामाह । अव्यवहितपूर्वाभावादिति ॥ वदन्तीत्यस्वरसोद्भावनं, तद्वाजं तु विशेष्याप्रयोजक- स्यापि विशेषणांशे प्रयोजकतामादाय विशिष्टप्रयोजकचोपगम धूमो वहिप्रयोजक इतिवहिमपर्वतप्रयो- जक इति व्यवहारापत्तिरेव । स्वोत्तरवर्तिगुणानामिति ॥ उत्पत्तिसम्बन्धेन स्वोत्तरवतिविशेषगुणाना- मित्यर्थः । तेन स्वस्यापि स्वोत्तरवर्तित्वेऽपि न ज्ञानादीनां क्षणिकत्वापत्तिः । न वा द्वितीयक्षणोत्पन्नघटादिसं. योगेनैवापेक्षाबुद्धेनाशापत्तो द्वित्वादीनां क्षणत्रयावस्थायित्वासंभवेन, स्वात्पत्तिद्वितीयक्षणोत्पन्ननिर्विकल्पकेन स्वतृतीयक्षण एवं द्वित्वप्रत्यक्षम्य वक्तव्यतया तदानी च द्वित्वाभावात्तत्प्रत्यक्षानुपपत्तिः । न च प्रत्यक्षे विषयस्य कारणत्वेऽपि द्वितीयक्षण द्वित्व सत्त्वात नृतीयक्षणे तत्प्रत्यक्षात्पत्ती किं बाधकमिति वाच्यम् । प्रत्यक्षे विषयस्य कार्यकालवृत्तितया कारणत्वात् , नाशोन्पत्तिक्षणे प्रतियोगिप्रत्यक्षस्यानुभवविरुद्धत्वात्। द्वित्वादीनां क्षणत्रयावस्थायि वे तु तृतीयक्षणे द्वित्वप्रत्यक्षे न काप्यनुपपत्तिः । न च विशेषगुणत्वेन कारणत्वेऽपि द्वित्वो- त्पत्तिक्षणात्पन्नज्ञानादिनाऽपेक्षाबुद्धिनाशे तृतीय क्षण द्विवनाशापत्त्या द्वित्वप्रत्यक्षानुपपत्तितावदवस्थ्यमिति वाच्यम् । द्वित्वाद्युत्पत्तिक्षण विशेषगुणात्पन्यनाकारान् । विशेषगुणं प्रत्युत्पत्तिक्षणावच्छिन्नद्वित्वकारणापेक्षा- बुद्धिव्यक्तः प्रतिबन्धकतामजीकृल्यैव द्वितीयक्षणे तदनाकारसम्भवादित ध्येयम् । न चवमपि सुषुप्तिप्राका- लोत्पन्न विशेषगुणानां नाशानुपपत्तिरिति वाच्यम् । तत्रागल्या स्वात्तरवर्तित्वविशित्रम्य स्वम्यव नाशकत्वाभ्युप. गमात् । सर्वत्र स्वोत्तरवृत्तित्वेन नाशकत्वे अपेक्षाबुद्धस्तृतीयक्षणे स्थायित्वानुपपत्तिरिति बोध्यम् । वस्तुतस्तु प्रकृते स्वीत्तरवर्तित्वं स्वध्वंसाधिकरणक्षणवृत्तित्वमेव । तथा च समवायेन नाशकत्वाभ्युपगमेऽपि प्रतिबन्धकत्वा- कल्पने क्षत्यभावेन लाघवादिति । दुरितपरतयेति ॥ तथा च पापवंस एव मुक्तिनं दुःखध्वंस इति नोक्ता- नुपपत्तिः । ननु पापस्याप्यात्मविशेषगुणत्वेन स्वात्तरात्पन्न गुणेनेव नन्नाशसम्भवात्कथं पाप वंसस्यापि तत्त्वज्ञान- साध्यतेत्याशङ्कामपनेतुं नाश्यतावच्छेदककोटी योग्यतां निवेश्य स्वोत्तरवर्तिगुणनाश्यतां वारयति- दुरितस्य चेति ॥ न च पापस्य स्व तिरवर्तिगुणनात्यत्वे इष्टापत्तिसम्भवेन नाझ्यतावच्छेदककोटी योग्यता- निवेशो व्यर्थ इति वाच्यम् । तथासति पापस्य प्रायश्चित्तनाश्यताबोधकश्रुतिविरोधापत्तरिति भावः । न चैवं पापस्य प्रायश्चित्तेनापि नाश्यतया कथं मुक्ति प्रति तत्त्वज्ञानत्वेन कारणता प्रायश्चित्तजन्यपापध्वंसे व्यभिचारा- दिति वाच्यम् । तादृशव्यभिचारवारणायैव स्वसमानाधिकरणदुरितासमानकालीनत्वरूपात्यन्तिकत्वस्य कार्यता- वच्छेदककोटो प्रवेशित्तत्वात्। न चैवं पापध्वंसे न तत्त्वज्ञानस्य प्रयोजकता किन्तु तद्विशषणीभूतस्वसमानाधि- करणारतासमानकालीनत्व एवेति प्राचीनमतादविशेष इति वाच्यम् । ध्वंसख्य तीनां परस्परभिन्नत्वेन प्रायश्चि- मुक्तावळी-प्रभा-मञ्जूषा-1 -दिनकरीय-रामरुद्रीयसमान्विता । प्रभा. धर्माणां पदार्थविभाजकत्वस्वीकारादेवेत्यर्थः । सप्तपदार्थभिन्नतयेति ॥ द्रव्यत्वादिसप्तान्यतमप्रतियोगि- दिनकरीयम्. प्रयुक्तशब्दस्यार्थान्तरं परिकल्प्य दूषणाभिधानरूपस्य छलस्य गुणे, असदुत्तररूपजातेगुणे, पराजयहेतुस्वरूप- निप्रहस्थानानां यथायथं दव्यादिष्वन्तभावः । निग्रहस्थानानि----प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो, हेत्वन्तरमर्थान्तरं, निरर्थकमविज्ञातार्थकमपार्थकमप्राप्तकालं, न्यूनमधिकं, पुनरुक्तमननुभाषणम- ज्ञानमप्रतिभा, विक्षेपो, मतानुज्ञा, पर्यनुयोज्योपेक्षणं,निरनुयोज्यानुयोगोऽपसिद्धान्तो, हेत्वाभासाश्च । अत्र चका- रोऽनुक्त समुच्चयार्थस्तेन दृष्टान्ते साधनवैकल्यादीनां परिग्रहः। तत्र विशिष्यप्रतिज्ञातस्य पक्षादेः परित्यागरूप- प्रतिज्ञाहानेरभावे, परोक्तदोषोद्दिधीर्षया पूर्वानुक्तविशेषणविशिष्टतया प्रतिज्ञातार्थकथनरूपस्य प्रतिज्ञान्तरस्य गुणे, स्वोक्तसाध्यादिविरुद्धहेत्वादिकथनरूपप्रतिज्ञाविरोधस्य गुणे, स्वोक्तसाध्यादेः परेण दृषणे कृते तत्साध्याप- लापरूपस्य प्रतिज्ञासंन्यासस्याभावे, परोक्तदूषणोद्दिधीर्षया पूर्वोक्तहेतुतावच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्ट. हेतुकथनरूपस्य हेत्वन्तरस्य गुणे, प्रकृत्तानाकाङ्किताभिधानरूपार्थान्तरस्य गुणे, अवाचकपदप्रयोगरूपनिरर्थकस्य गुणे, अवाचकवाक्यप्रयोगरूपाविज्ञातार्थस्य गुणे, अभिमतवाक्यार्थबोधानुकूलाकाहाशून्यपदप्रयोगरूपस्यापार्थ कस्य गुणे, समयनिबन्धनविषयीभूतकथाक्रमविपरीतक्रमेणाभिधानरूपस्याप्राप्तकालस्य गुणे, यत्किंचिदवराव- शून्यावयवाभिधानरूपस्थ न्यूनस्य गुणे, अधिकहेत्वाद्यभिधानरूपस्याधिकस्य गुणे, पुनरभिधानरूपस्य पुन. रुक्तस्य गुणे, परिषदा निरभिहितस्याप्य प्रत्युच्चारणरूपस्याननुभाषणस्याभावे, परिषदा विज्ञातार्थस्य वादिना त्रिरभिहितस्याप्यविज्ञानरूपस्याज्ञानस्याभावे, उत्तराई, परोक्तं बुद्ध्वाऽप्युत्तरस्याप्रतिपत्तिरूपाया अप्रतिभायाः अभावे, असम्भवत्कालान्तरकार्यव्यासङ्गमुद्भाव्य कथाविच्छेदरूपस्य विक्षेपस्याभावे, स्वपक्षे दोषमनुद्धृत्य पर- पक्ष दोषाभिधानरूपमतानुज्ञाया गुणे, निग्रहस्थान प्राप्तवतो निग्रहस्थानानुद्भावनरूपस्य पर्यनुयोज्योपेक्ष- शस्याभावे, निग्रहस्थानानवसरे तन्निग्रहस्थामाभिधानरूपस्य निरनुयोज्यानुयोगस्य गुणे, कथायां स्वीकृत- रामरुद्रीयम्. तजन्यपापध्वंसव्यक्ती तत्वज्ञानजन्यथासम्भवेऽपि तत्वज्ञानाव्यवहितोत्तरपापध्वंसव्यक्ती तत्वज्ञानजन्यत्वे बाध- काभावादिति भावः । यद्यध्येवं सति तत्त्वज्ञानानुत्तरदुःखव्यक्तिनाशे तत्त्वज्ञानजन्यत्वासम्भवेऽपि तत्त्वज्ञानोत्तर- तद्वयक्तौ तज्जन्यत्वसम्भवेन प्राचीनमतेऽपि न दोषस्तथाप्येतदस्वरसेनैवाहुरित्युक्तम् । तथा च दुःखध्वंसस्य मुक्तित्वेऽप्युक्तरीत्याऽनुपपत्त्यभायात् दुःखपदस्य दुरितलक्षणाकल्पनं नव्यानां कुकल्पनमेवेत्यस्वरस आहुरिस्यनेन सूचितो प्रन्थकृतेति नानुपपत्तिरिति ध्येयम् । अथ 'ज्ञानाग्निः सर्वक्रमाणि भस्मसात्कुरुतेऽर्जुन'इति स्मृत्या दुरि- तस्य ज्ञाननाश्यत्वबोधनात् पापनाशरूममुक्तो तत्वज्ञानसाध्यत्वाजीकारः सम्भवत्येव, दुःखध्वंसस्य तत्वज्ञान- जन्यताबोधकमानाभावेन न तथात्वसम्भव इति चेदिहापि तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽ- यनाय'इति श्रुतेरेव प्रमाणत्वसम्भवादात्यन्तिकदुःखनिवृत्तेरेवातिमृत्युशब्दार्थत्वात् ,तत्त्वज्ञानोत्तरदुःखव्य से स्वसा- क्षात्कारेण नाश्यत्वस्येव तत्त्वज्ञानोत्तरं प्रारब्धदुरितव्यक्तीनां भोगनादयताया एव स्वीकरणीयत्वेन विशेषा- भावात् श्रुतिबलादेव विशिष्टदुःखध्वंसे तत्त्वज्ञानसाध्यताया व्यवस्थापनसम्भवात् । किं च कर्ममात्रनाशस्यैव तत्त्वज्ञानजन्यत्वेन स्मृतिबोधिततया स्वसमानाधिकरणपुण्यासमानकालीनपुण्यध्वंसस्यापि मुक्तित्वापत्तिः । न चेष्टापत्तिः, सुखदुःखाभावतज्जनकाभावानात्मकत्वेनापुरुषार्थत्वादित्यलं पलवितेन । परित्यागरूपेति ॥ पक्षादेः परित्यागः पक्षस्य पक्षत्वेन प्रतिपादनाभाव एवेति तस्याभावरूपतति भावः । प्रतिज्ञातार्थेति ॥ सा. ध्येत्यर्थः । साध्यापलापेति ॥ साध्यस्यापलापः साध्यत्वेनानुक्तिरेवेति भावः । अवाचकेति ॥ हुंफडा- दीत्यर्थः । अवाचकवाक्येति ॥ अत्र वाचकत्वं बाधजनकत्वमेव । न तु शक्तिः । वाक्ये तदभावात् । तादृशं वाक्य भूस्तनं हिमभेषजवदित्यादिकमप्रसिद्धार्थकपदघटितम् । अपार्थकस्यति । पर्वतो वहिरधि. करणमित्यादेरपार्थकस्येत्यर्थः । असंभवत्कालान्तरेति ॥ सुतदारादिपरिरक्षणरूपेत्यर्थः । कथाविच्छेदः॥ कारिकावली - मादृश्यादीनामतिरिक्तपदार्थत्वमाशङ्कितम !! ननु कथमत एवं पदार्थाः शक्तिसादृ उगादी- प्रभा. ताकभेदबत्तयेत्यर्थः । शक्तिसादृश्ययारिति ॥ शक्तित्वमादृष्ट्यत्व चारित्यथः अतिरिक्त पदार्थत्व- मिति ॥ पदार्यविभाजकधर्मात्यः । तथा च शक्तित्वमादृश्यत्वयाः प्रमाणवादपदार्थविभाजकधर्म- भिन्नत्वविशिष्टपदार्थविभाजधर्मनशामकृत्वा व्यन्वादिपदार्थविभाजकवभिन्न विशिश्वदार्थविभाजकध- मत्वाशङ्कया द्रव्यवादी नामेव पावभाजकन्यं तदनुमतामिति लभ्यत इति भावः । ननु तादशमणिग्रन्थन द्रव्यत्वाधभावत्वान्नानां पदार्थविभाजकत्वस्य तदनुमतन्यलाभाय नत्र शक्तिमायाः कया युक्त्या अति रिक्तपदार्थत्वशङ्का, तादृशशङ्कायाः परिहागे ना कया युक्त्यति शियजिज्ञासा यां तन्निवत्यर्थ स्वयमेवा- शहर परिहर ति, अथवा ननु प्राभाकरमत शक्तगतरिक्त पदार्थ वात् बालारिकमत मानदयम्यातिरिक्त- पदार्थत्वाम पदार्थानां सप्तस्वकथनमसङ्गतामति तटस्थपशकूते-नन्विति ।। कचिन भण्यादियमवहित सति वलिना दाहोत्पत्तिवारणार मण्यादः कारणविघटकल्बपति बन्धकता वान्या, या च वहिनिष्टदाहानु- कुलशक्तिरूपकारणविघटकनयंच निवहतानि मण्यादिप्रतिबन्धकधान्यथानुपपत्त्या सिदायादशक्तः पदभावा- नन्त तत्वादतिरिक्तवामिति पदार्थाः सप्त कीर्तिता इति मूलमयुक्तमिभिन्नाय प्राभाकर इशङ्कत नन्वितीय- वतरणिकामाहुः । तदसत् , नन्मत शक्तरतिरिक्त पदार्थ वेऽपि मादश्यम्यनिरिक पदार्थनाभावान । उभगार्गन- रिक्तपदार्थत्वव्यवस्थापकनन्वित्यादिग्रन्थस्य प्राभाकाभिप्राय कन्यासंभवम् । एत एवंति ॥ द्रव्यत्वाना- भावत्वान्तान्यतमा एवेत्यर्थः । पदार्था रति ॥ पदार्थविभाजकधमा इत्यर्थः । तेन यथाश्रुत एत एव द्रव्या- यभावान्तान्यतमा एवन्ये कारण द्रव्याद्यभावान्तान्यतमभिन्नानां पदावनिपधप्राप्त्या नैयायिकमतं तादशा- न्यतमभेदाप्रसिद्धया पदार्थत्वस्य केवलान्चयिन्येन पदार्थवाभावाप्रसिद्धशा च एत एव पदार्था इत्युक्तरगत- वेन कमित्याशङ्कायास्गुतरामसङ्गतत्वमिति दुपगम्य नाबकाशः । तत्र हेतुमाह --शक्तीति ॥ शक्तित्व- दिनकरीयम. सिद्धान्तप्रच्यवनरूपस्यापसिद्धान्तम्याभाव, हेत्वाभासानां पूर्वोक्त लक्षणानां द्रव्यादि वन्नभाव इति । भाग्य- स्यार्षत्वमाशङ्कथ मणिकृतां सम्मतिमाह । अत एवेति ॥ मण्यादिममवधाने सति वहिना दाहोम्पत्ति वारणाय मण्यादः कारणविघट कस्वरूपा प्रतिबन्धकना वाच्या, सा र वहिनिष्ठदाहानुकूलशक्तिरूप कारणविघटकतथैव निवहति, मण्यादिप्रतिबन्धकत्वान्यथानुपपत्त्या सिद्धायाः शत: षडभाववनन्तभूतवादतिरिक्तवामान पदार्थाः मप्त कीर्तिताः' इति मूलमयुक्तमित्यभिप्रायण प्राभाकारः शङ्कत । नन्विति । अतिरिक्त ति ॥ सपपदार्थाति- रामद्रीयम् . शब्दोच्चारणाभावः । सिद्धान्तस्य ॥ तार्किकादिमतसिद्धार्थस्य स्वीकृतस्य वन साधनान्यतयाजीकृतस्य प्रच्यवः-अनुपपादनम् । एवं च तस्याभावरूपतेति भावः । आर्यत्वमाशङ्कयति ॥ तथा च भाष्यकार- स्य महर्षित्वेन तेजस्विनां न दोषाय वह्न: मचभुजो यथा 'इति वचनादनुपपन्नाथप्रतिपादनं न दोषार्थत्यभिप्रायेण मणिकारस्य दानीतनस्यापि तादशार्थप्रतिपादकता मुक्तावलीकारेणाभिहितति भावः । पझ्भावप्विति । शक्तः दव्ये नान्तभावः-स्पर्शशून्यत्वात् पृथिव्यादिचतुष्टये, उत्पादविनाशशालिवादाकाशादिप न केऽप्यनन्तर्भावान् । नापि गुणकर्मणाः, गुणपत्तित्वात् कपालादिरूप घटरूपाद्यत्पादकशक्ति सत्यान् । नापि सामान्यविशेषसमवायषु, उत्पादविनाशशालित्वादित्यर्थः । अतिरिक्तत्वमिति । सप्तपदार्थातिरिक्तत्वमित्यर्थः । न च तस्या अभा- वान्तर्भावसंभवात्कथं सप्तपदार्थातिरिक्तत्वमिति वाच्यम् । नअलिखित प्रत्ययाविषयत्वन सप्रतियोगिकत्वाननु- भवेन च तस्या अभावेऽप्यनन्तर्भावादिति भावः । वस्तुतस्तु षड्भावेष्विति पाठः प्रामादिकः तावन्मात्रेण सप्तपदाांतिरिक्तत्वासिद्धेः हेत्वन्तरपूरणे च गौरवापत्त्या कुप्तपदार्थवित्येव वक्तुमुचितत्वात् , यर्थात्पत्ति विनाशशालिवन नित्यद्रव्यादिषु शक्तनान्तभावस्तथैव नित्यात्यन्तान्योन्याभावयाः विनाशित्वन ध्वंसे,उत्पन्नत्वेन - मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । नामप्यतिरिक्तपदार्थत्वात् । तथाहि, मण्यादिसमवहितेन वह्निना दाहो न जन्यते, तच्छ्र- न्येन तु जन्यते, तत्र मण्यादिना वह्नौ दाहानुकूला शक्ति इयत्ते, उत्तेजकेन मण्यादापसारणेन च प्रभा. सादृश्यत्वयोरित्यर्थः । अतिरिक्त पदार्थत्वादिति ॥ अतिरिक्तत्वे सति पदार्थत्वादित्यर्थः । कुप्तपदार्थ- विभाजकधर्मान्यतमभिन्नत्वे मति पदार्थविभाजकधर्मत्वादिति यावत् । ननु शक्ती प्रमाणाभावेन तनिधशक्ति- स्वस्थ पदार्थविभाजकत्वं न संभवील्याशङ्का शक्तित्वस्य शक्तिसाधनपूर्वकपदार्थविभाजकत्वव्यवस्थापनेन परि- हरति । तथाहीत्यादिना । मण्यादिसमवहितेनति ॥ मणिमन्त्रौष यादिविशिष्टेनेत्यर्थः । अत्र वह। तद्रशिष्टयञ्च नैयायिकमते येन येन संबन्धन प्रतिबन्धकत्वं तेन तेन संबन्धेन बोध्यं । तेन कालिकसंबन्ध. मादाय न दोषः । दाहः पूर्वरूपपरावृत्तिः । न जन्यत इति ॥ तथा चान्वयन्यभिचारात् दाहं प्रति यः न पह्नित्वेन कारणत्वमिति भावः । ननु वढेर कारणत्वात्तेन न दाह इत्यत आह-तच्छून्येनेति ॥ मण्यादि- वैशिष्ट्यशुन्य नेत्यर्थः । तथाच वहे: कारणत्वात् वहित्वस्य कारणतावच्छेदकत्वाच्च वही अव्यभिचरितः कश्चन कारणतावच्छेदकधर्मस्वीकार्यः सैव शक्तिरिति भावः । ननु वह्नित्वेन कारणत्व इव शक्तिमत्वेन कारणत्वेऽपि अन्वयव्यभिचारस्तदवस्थ इत्यत आह-तत्रेति ॥ उक्तयुक्त्या शक्तिमत्त्वेन बहे; कारणत्वस्वीकारे वित्य- श्रः। वह्नौ दाहानुकूला शक्तिरिति ॥ वह्निनिटदाहजनकतावच्छेदकशक्तिरित्यर्थः । नाइयत इत्यस्य कलप्यत इत्यनेनान्वयः । तथा चैतन्मते कारणीभूताभावप्रतियोगित्वं न प्रतिबन्धकत्वं, दाहं प्रति मण्यायभावानामधि हेतुत्वापत्त्या गौरवात , किन्तु कारणतावच्छेदकविघटकत्वरूपमेवेति मण्यादिसमवधान काले वलिनिष्ठतादृश- शक्तेः नाशेन कारणतावच्छेदकविशिष्टकारणाभावान दाहापत्तिरिति भावः । ननु मण्यादेः तादृशशक्तिविघट कत्वरूपप्रतिबन्धकत्वस्वीकारे उत्तेजकविशिष्टमण्यादिसत्वे दाहो न स्यात् तादृशशक्तरभावादत आह- उन्तेजकेनेति ॥ ननु मण्यादेः न मणित्वादिना शक्तिनाशकत्वं, उत्तेजकसमवधाने वह्निनिष्टशक्तः अनाशेन अन्वयव्यभिचारात् । नाऽपि उत्तेजनकाभावविशिष्टमणिवादिना, तथासति विनिगमकाभावेन नाझ्यनाशक- भावयापत्तेः । न चेठापत्तिः, तथामति दाहं प्रति मण्याद्यभावविशिष्टवाहित्वेन हेतुत्वस्वीकारणव उक्तदोष- वारणे शक्तरेवासियापत्तः । मण्यादी शक्तिनाशकतावच्छेदिकां काञ्चन शक्ति परिकल्प्य तादृशशक्तिमत्त्वेनैव तेषां वह्निनिष्टदाहजनकतावच्छेदकशक्तिनाशकत्वरूपं प्रतिबन्धकत्वं वाच्यम् । एवञ्च उतेजनकसमधानकाल मण्यादिनितादृशशक्तेः नाशस्वीकारेण नाशकतावच्छेदकविशिष्टाभावेनैव वह्नौ तादृशशक्त्युत्पत्तिसम्भवे उत्ते- जनकस्य शक्त्युत्पादकत्वे मानाभाव इत्यत आह-मण्याद्यपसारणेन चेति || मण्याद्यभावेन चेत्यर्थः । दिनकरीयम् . रिक्तत्यर्थः । अतिरिक्तपदार्थतामेव व्यवस्थापयति । तथाहीत्यादिना ॥ मण्यादीत्यादिना मन्त्रौषध्यादि- परिग्रहः । समवहितेन--समीपवर्तिना । ननु वह्निरूपकारणाभावादेव न दाह इति न मण्यादेः प्रति- बन्धकत्वमतः समवहितेन वहिनेति । दाहो रूपान्तरोत्पत्तिः पूर्वरूपपरावृत्तिवी । मण्यायतिरिक्तस्य प्रतिबन्ध कत्वं खण्डयति । तच्छ्न्येनेति ॥ मणिसमवधानशून्येनेत्यर्थः । ननु वह्नौ यदि दाहानुकूला शक्तिस्तदा मण्यादिसत्त्वे कुतो न दाह इति चेत्तत्राह । तत्रेति ॥ पूर्वोक्तयुक्त्या शक्तिसिद्धावित्यर्थः । दाहानुकूलेति॥ अत्र चानुकूलत्वं कारणतदवच्छेदकसाधारणं तेन शक्तेः कारणतावच्छेदकत्वेऽपि न क्षतिः । नाश्यत इत्यस्य रामरुद्रीयम् . प्रागभावेऽग्यनन्तभावसंभवाचेति ध्येयम् । रूपपरावृत्तिति ॥ रूपनाशो वेत्यर्थः । लाघवमेवोत्तरकल्पानुस. रणे बीजम् । ननु मूले तच्छ्न्येन तु जन्यत इत्युक्तिय॑र्था तस्याः प्रतिबन्धकत्वासाधकत्वात् अतस्तस्या मण्यतिरिक्तप्रतिबन्धकताखण्डकत्वेन सार्थकतां व्यवस्थापयति । मण्याद्यतिरिक्तति ॥ गगना- दीनां प्रतिबन्धकत्वमित्यर्थः । तथा च गगनादीनां प्रतिवन्धकत्वे मणिशुन्य दशायामपि वहिना दाहो न स्यात्प्रतिबन्धकसत्त्वादतो मण्यादेरेव प्रतिबन्धकता वाच्येति मूलाभिप्राय इति भावः । पूर्वोक्तयुक्त्येति ॥ मण्यादिसमवधाने सतीत्यादिना स्वेन पूर्वमुक्तयुक्त्येत्यर्थः । कारणतावच्छेदकत्वेऽपीति ।। वह्नित्वेन वढे 1 कारिकाक्ली जन्यत इति कल्यते । एवं सादृश्यमप्यतिरिक्त पदार्थः, तद्धि न पटसु भावप्वन्तर्भवति प्रभा. चकारो वार्थः। तथा च नाशकतावच्छेदकशक्त्यवच्छिन्नाभावेन वदी दाहजनकतावच्छेदिका शक्तिर्जन्यत इति भावः । अत्र उत्तेजनानां मण्यादिनिधनाशकतावच्छेदकशक्तिनाशकत्वं केन रूपेणेति विचारस्तु अप्रकृततथा अन्धविस्तरभिया च उपेक्ष्यत इति हृदयम् । नन्वेवं गत्या शक्तिसिद्धावपि तस्या: अतिरिक्तपदार्थविभाजक धर्मबस्वेऽपि किं मानमिति नेदित्यम् । शक्ति द्रव्यत्वादित्रिकान्यतमशुन्या गुणवृसिन्वात् गुणत्ववत । नच स्वरूपासिद्धिः, गुणस्यापि तन्मते शक्तिमत्वेनैव हेतुत्वात् । एवं शक्तिः सामान्यत्वादित्रिकान्यतमशून्या जन्यत्वात् घटादिवत् इत्युक्तानुमानद्वयेन द्रव्यत्वादिममवायत्वान्तपदाश्रीवभाजकषटकान्यतमशुन्यत्वसिद्धा शक्तिः कुप्तपदार्थविभाजकान्यतमभिन्नपदार्थविभाजकधर्मवती तादशपदार्धविभाजकान्यत्तमशून्यत्त्वे सति ज्ञेय- स्वात् यत्नेवन्तनै यथा द्रव्यम् इत्यादिपरिशेषानुमानेन शक्तेरतिरिक्तविभाजकधर्मवत्वे सिद्धे तादृशधमः भाच्छक्तित्वमेव भवतीनि भावः । तन्मते भावातिरिक्ताभावानजीकारात् अभावत्वस्य पदार्थविभाजकधर्म- त्वमेयः बाधितं । यदि परमते तादृशस्याभावस्यापि सिद्धत्वात्तच्छ्न्यत्वमपि माधनीयमित्युच्यते, तदा सामा. न्यत्वाद्यभावत्वान्तान्यनमशन्यत्वसाधकमेव जन्यत्वे सनि विनाशित्यादित्यनुमानं द्वितीय, तद्रीत्यैव परिशेषानु- मानमिति हृदयम् । उक्तरीत्या शक्ति नस्या: अतिरिक्तत्वञ्च प्रसाध्य साददयस्य पर्वमतमिद्धत्वात्तस्यातिरिक्त त्वमालं साधयति । एवमित्यादिना । अतिरिक्तः पदार्थ इनि ॥ द्रध्यत्वाच्यभावत्वान्तपदार्थविभाजक- मञ्जूषा. एवं शक्तरतिरिक्तपदार्थत्वमुक्त्वा सादृश्यत्याह-एवमिति ॥ न शाक्तिवत्सादृश्येऽप्यनुमानापेक्षा तस्य प्रत्यक्षसिद्धतात् । किं तु तस्यातिरिक्तपदार्थत्वेऽतस्तदेव साध्यतया निर्दिशनि-अतिरिक्त पदार्थ इति ॥ दिनकरीयम्. कल्प्यते इखनेनान्चयः । तथा च चह्निनिष्टशक्तित्वावच्छिन्नं प्रति मणिवेन नाशकत्वस्वीकारेण मण्यादि. सत्त्वदायां शरभाचादेव न दाह इति भावः । ननु मण्यादेयदि शक्तिनाशकत्वं तदा उत्तेजकविशिष्टे मण्या- दावपसारित वा दाहानापत्तिरियतआह । उत्तेजकेनेति ॥ मण्याचपसारणेन चेत्यत्र चकारो याकारार्थे । न च दाई प्रति मण्यभावत्वेन हेतुत्वकल्पनान्न मणिसमयधानकाले दाहापत्तिरिति वाच्यं, मण्यभाव-वेन रूपेण स्वतन्त्रतुताकल्पने गौरवात् विलक्षणाशक्तिमत्वेन वहे; कारणत्वकल्पनस्यैवोचितत्वादियभिमानात् । नन्वेवं शक्तिशिद्धावपि तस्या अतिरिक्तवासिद्धिरिति चेन्न उक्तपदाधवनन्तभूतत्वात् । तथाहि न तावत् द्रव्यात्मिक शक्तिः, गुणादिवृत्तित्वात् । अत एव न गुणात्मिका कात्मिका या । न च सामान्याद्यन्यतमरूपा, उत्पत्तिमत्त्वे सति विनाशित्वादिति ! एवमतिरिक्तां शक्ति प्रसाध्य सादृश्यस्याध्यतिरिक्तपदार्थतां व्यवस्थाप- यति । एवमित्यादिना ॥ अतिरिक्त इति ॥ क्लुप्तसप्तपदार्थातिरिक्त इत्यर्थः । पडभावानन्तर्भूतत्वे रामरुद्रीयम् . शक्तित्वेन वह्निनिष्टशक्तित्वेन वा शक्तेश्च दाई प्रति कारणत्वे गौरवाच्छक्तिविशिष्टवह्नित्वेनैव कारणत्वौचित्यात शक्तेः कारणत्वाभावादिति भावः । वस्तुतो मीमांसघटादिकं प्रति तत्तत्कारणेषु घटाद्यनुकूलां शक्ति कल्प. यित्वा तादृशविलक्षणशक्तिमत्त्वेनैव कारणत्वस्याङ्गीकाराद्दण्डचक्रादिभेदेनापि न कारणताबाहुल्यमियपि लाघ. वमेतन्मत इति मन्तव्यम् । वाकारार्थ इति ॥ उत्तेजकमण्यपसारणयोरेकसत्त्वेऽपि दाहोत्पत्त्या समुच्चितयो- दाहकार णत्वासंभवादिति भावः । न मणिसमवधानकाल इति ॥ मण्यभावस्य हेतुतयैव मणिसमवधा- नकाले दाहवारणसंभवानानन्तशक्त्यादिपदार्थकल्पनं युक्तमिति भावः । अभिमानादिति ॥ वस्तुतस्त्वनन्त- शतितत्प्रागभावध्वंसानो कल्पनामपेक्ष्य मण्यभावत्वेन कारणत्वान्तरकल्पन मेवोचितं करप्यस्यैकत्वेन लाघवा- दिति सूचयितुमुक्तमभिमानादिति। कृप्तपदार्थानन्तर्भूतत्वे मूलोक्तस्य षड्भावानन्तर्भूतत्वस्य न हेतुता संभवति अमावे व्यभिचारात् । नापि नाप्यभाव इत्यनेनोक्तस्याभावानान्तर्भूतत्वस्य, भावपदार्थ व्यभिचारादतो हेल- युक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । - प्रभा. धमान्यतमभिन्नपदाविभाजकधमदित्यर्थः । अत्र द्रव्यत्वादिसमवायत्वान्तान्यतमशून्यत्वे सति माला- शून्यस्यादिति हेतुः पुरणीयः । तादशहेतो सत्यन्तासिद्भिनिरस्यति-तद्धीति ॥ हि यतः । तथाच सादृश्य यस्मात् षड़भावानन्तभूत अभावानन्त तच्च तस्मात् अतिरिक्तपदार्थ इत्यों लभ्यते । अत्र येषु यत्साधम्र्य मम्जूषा. तत्र चातिरिक्तत्वमय माय न तु पदार्थत्वमपि तत्र प्रविष्टं प्रयोजनाभावान् । अतिरिक्तत्वस्य द्रव्यादि- पदार्थप्रतियोगित्वलाभाय पदार्थ इत्युक्त, प्रतियोगिवाचकपदासमभिव्याहृतान्यातिरिक्तादिपदानां स्वसम- भिव्याहतपदार्थतावच्छेदकाश्रयत्नेन कुपवस्तुप्रनियोगिकभदबोधकतायाम्स्वारसिकत्वात । यथा चित्रमति- रिक्तरूपमिति वाक्यापरवाश्रयत्वन कृतनीलादिप्रतियोगिकभेदबोध इति । एतदेवाभित्य सप्तपदाथाति- रिक्त इत्यर्थ उक्तो महादेवेन । तत्र हेतुमाह-तद्धीति ।। हि यतस्तत् सादृश्यं षड्भावान्तर्भूतं न भवति नाघ्यभावे अत्तस्सादृश्य मतिरिक्तः पदार्थ इति योजना । तेन षड्भावानन्तभूतत्वे सत्यभावानन्तभूतत्वा. दिनि हेतुः पर्यवसन्नः । तद्धटकदलयोः प्रत्येक साधकं हेतुद्रुयं सामान्येऽीत्यादिना सत्त्वंनत्यादिना च प्रतिपादितम् । एतेनात्र षड्भावानन्तर्भूतत्व सत्यभावानन्त तत्वादिति हेतुः पुरणीयः । तत्र विशेषणासिद्धि निरस्यति-तीत्यादि इति महादेवेन व्याख्याने पूरणमनतिप्रयोजनकं वेदितव्यम् । पूरितवाक्ये हि हेतुपंचम्या तादृशविशिष्टायस्यातिरिक्तपदार्थत्व हेतुत्वं बाध्यत तच्च हिशब्दनैव बोधितं हिशब्दस्य पूर्वोक्तार्थ- हेतुतायावसमभिव्याहृतपदाविशेषणतया बोधकत्वव्युत्पत्तेः । बोधकत्वं च शक्त्या लक्षणातात्पर्य ग्राहक तया वा । तत्र द्वितीयपक्षे न? एव अतिरिक्तपदार्थत्वहेतुत्वविशिष्टाभावलाक्षणिकत्वमवसेग्रम् । ननु किमत्र पक्षतावच्छेदकं । न तावत्सादृश्यत्वं, तस्य दुर्ववत्वात् । तद्धि न पदाथान्तरभृतसादृश्यवृत्तिरखण्डा धर्मः तस्य सादृश्यातिरिक्तत्वसिद्ध्यानामद्धिकत्वान । नापि तद्भिन्नत्वविशिष्टतहतभूयोधर्मवस्त्रं, तादृशधर्मरूपसादइये कुप्तपदार्थातिरिक्तत्वमाधने बाधापत्तेः । उच्यते । सदृशपदोनिखितप्रतीतिप्रकारत्वं सदृशपदवाच्यातावच्छेदकत्वं वा पक्षतावच्छदक, तच्च नैयायिकमते प्रसिद्ध परेषां तु तत् पदाधीन्तरवृत्त्येवेति न बाधः । साध्य तु न भिन्नपदार्थत्वावच्छिन्नत्वं अप्रसिद्भत्वात् । नापि कुमपदार्थत्वावच्छिन्नभेदः, कृप्तत्वस्य दुवचत्वात् । नापि द्रव्याअभावान्ता वर्तमानं असावद्विषयकप्रतीतिविषयत्वं तावदन्यतमत्वादि वा तदवच्छिन्नभिन्नत्वं साध्यमिति युक्त, नयायिकमत कोट्यप्रसिद्धया विप्रतिपत्तरसंभवात् । किंतु द्रव्यत्वाद्यवच्छिन्नभ- दक्टवत्वं, ताशकूटप्रसिद्धिस्तु काले कालिकविशेषणतया, माध्यतावच्छेदकसंबन्धेन कोटिप्रसिद्धरना- । नचैवं साध्यहे चारभेदः, द्रव्यादिसमवायान्तवृत्त्यन्यतमत्वाद्यवच्छिन्नभेदस्य हेतुघटकत्वन अभेदाप्रसक्तः । अथ वा द्रव्याचवृत्तिधमवत्वं साध्यं । द्रव्य वायत्रन्छिन्नभेदषट्कवस्त्रे सत्यभावान्यत्वं, द्रव्यादिषट्कान्यतमावृत्तिधर्मवत्व सत्यभावावृत्तिधर्मवत्त्वं वा हेतुः । अवृत्तित्वं च स्वरूप संबन्धाक- छिन्नवृत्तित्वाभावः, धर्मपदं वस्तुपरं, साध्यतावच्छेदकस्तु स्वरूपसंबन्धः । तादृशधर्मो नैयायिकमत रूपगमना. दिरेव प्रसिद्धः, परेषां तु सादृश्ये तादशो धर्मः तव्यक्ति वादिरेव अन्ततोऽस्ताति न बाधः । वस्तुतस्तु सालु. इयमप्यतिरिक्तः पदार्थ इति न प्रतिज्ञा, कि तु पक्षपरिग्रहः । तदर्थव द्रव्यत्वाद्यच्छिन्नभेदसप्तकवदिति। एवं परिगृहाते पक्ष भदास्खप्त सादृश्य साधायास्संग्रताः । तत्र चैकन हेतुना पडभेदः अन्य न चैकस्साध्यत ता- वता च भेदसप्तकं सादृश्ये सिद्धमिति नांतरालि कमनुमानमपेक्षितं प्रयोजनाभावात् । हेतुद्वयविषयकसगृहा- लंबनपरामर्शात्समूहालंबनानामतः प्रत्येक्रसिद्धयुत्तरकालीनमानसबुद्धा भेदसप्तकप्रकारिका यासंभवन पक्षप- रिग्रहनिर्वाहात् । हिशब्दश्वाथं परिगृहीत पक्षव्यवस्थापकोऽयमुत्तरग्रन्थ इत्येतादृशार्थबोधकस्तथा च वाशब्दतु. दिनकरीयम्. सबभावानन्तर्भूतत्वादिति हनुः पूरणीयः । तत्र सत्यन्तासिद्धि निरात । तद्धीति ॥ तत् सादृश्यम् , रामरुद्रीयम् . न्तरं पूरयति । षड्भावति । तत्रेति ॥ उक्तहेतावित्यर्थः । घटकत्वं सप्तम्यर्थः । तस्य च सत्यन्तेऽन्वयः । . वश्यकत्यात 8 ५८ कारिकावली - - सामान्येऽपि सत्त्वात् , यथा गोत्वं नित्यं तथा अश्वत्वमपि नित्यमिति मादृश्यप्रतीतः । नाप्य- प्रभा. तेषु तत्साहश्यमेकमवेत्याल कारिकसिद्धान्तः तदनुसारण तत्र हेतुमाह-सामान्यपीति ॥ सामान्यतरवृत्ति- स्वसामान्यवृत्तियोमयवत्वादित्यर्थः । अत्र गगनाभावादिः दृष्टान्तः । केचित प्रमेयत्वे व्यभिचारवारणाय हेत। व्यतिरेकिरवे सतीति विशेषणं देयमित्याहुः। तदसत , प्रमेयत्वस्य प्रमाविषयत्वरूपस्य विषयभेदन भिन्नतया नि- रुक्तोभयवत्वरूपहेलोरभावात् । यदि विषयतासम्बन्धेन प्रमावत्वमेव प्रमेयत्वं, विषयतासंबन्धन सर्वत्र वि- यमानाया: ईश्वरप्रमाव्यक्त: निरुतवृत्तिताद्वयवत्वेन व्यभिचारस्तदवस्थ इत्युच्यते तदा व्यतिरेकित्वविशेषण दान ऽपि समवेतस्वस्य प्रतियोगितासंबन्धेन समवायवस्वरूपस्य तादशहेतुमत्वेन व्यभिचारस्य दुर्यारत्वात् । यदि च प्रतियोगितायाः वृत्त्यनियामकतया तेन संबन्धन समवायवस्वरूपसमवेतत्वाप्रसिद्धना तत्र व्यभि- चारस्याप्रसक्तिरित्युच्यते तदा विषयताया अपि वृत्त्यनियामकतया तन संबन्धेन प्रमावत्वरूपप्रम- यत्वासिद्धया तत्र व्यभिचाराभावेन हेतो व्यतिरेकित्व सतीति विशेषण दानवैययस्य दुरित्वात् । पक्षात्म कसाहश्ये हेतुसत्त्वे प्रतीति प्रमाण यति-यथति । अश्वत्व मपात्यपिना आकाशादिपरिग्रहः । एवज यथा मजूषा. ल्ययोगक्षमो न हेतुत्वार्थक इति न हिशब्दस्वरसविरोधः । सामान्येऽपीति । अत्र महादेवः ‘सामान्यपाति । सामान्येतरवृत्तित्वे सति सामान्यत्तित्वादित्यर्थः । तेन सामान्यत्वे न व्यभिचारः। व्यतिरोकित्व सतीति विश- षणान प्रमेयवादी व्यभिचारः । भावत्वं च द्रव्यादिषदकान्यतमत्वरूपे हेनुमति साध्यसत्त्वान्न व्यभिचार' इति व्याचल्यो । अत्रेदं चिन्त्यते। सामान्येतरवृत्तित्वविशेषणानुपादान कथं सामान्यत्वे व्यभिचारप्रसक्तिः तस्य सामान्यानतिर कादिति चेत्तहिं मामान्येतरवृतित्वविशेषणेन कथं तद्वयावत्यते, सामान्यनिष्टस्य सामान्ये. तरवृत्तिरवस्य तदनतिरिक्तसामान्यत्वे दुर्निवारत्वात् । किं च सामान्यतदितरोभयसाधारणस्य एकस्य सादृश्य- त्याभावेन स्वरूपासिद्धिः । येषु यत्सादृश्यं धर्म्यन्तरेषु तत्सादृश्यमकमेवेत्यालकारिकसिद्धांत इत्यस्मद्गुरुचरणा. तरीत्या प्रकृतप्रन्थस्यालङ्कारिकमताभिप्रायक्रतास्वीकारेण स्वरूपासिद्धिवारणेऽपि प्रमेयत्वस्य प्रमाविषयत्व- रूपस्य विषयभेदेन भिन्नतया न तत्र व्यभिचार इत्यस्मद्गुरुचरणोक्तरीत्या प्रमेयत्वव्यावतंकव्यतिरेकित्वविशेष णेन कथं तद्वयावर्तन, प्रमेयत्वस्यापि तत्तद्वयक्तित्वावच्छिन्नाभाव प्रतियोगित्वात् । अथात्यन्ताभावप्रतियोगि- तानचच्छेदकधर्मशून्यत्वं व्यतिरेकित्वं प्रमेयन्वे तादृशप्रमेयत्वत्वसत्त्वात्तव्यावर्तनम् । नचैव सर्वच तादशन- मेयत्वसत्वादप्रसिद्धिरिति वाच्यं । तन्निष्टप्रमेयत्वव्यक्तेः तत्तद्वयक्तित्वेनाभावप्रतियोगितावच्छेदकत्वात् । यदि तु प्रमेयत्वस्वस्यापि तत्तत्प्रमेयत्वव्यक्तिवृत्तित्वविशिष्टत्वनाभावप्रतियोगितावच्छेदकत्वात् कथमनवच्छेदकत्व- मिति विभाव्यते तदा यत्किञ्चिदशक्त घसंबद्धस्वविशिप्रसामान्य कभिन्नधर्मशुन्यत्वं व्यतिरोकिन्वं, तादृशो धर्म- दिनकरीयम् . हि हेतौ । सामान्येऽपीति ॥ सामान्येतरवृत्तित्वे सति सामान्यत्तित्वादित्यर्थः । तेन सामान्यत्वे न व्यभि- रामरुद्रीयम् . हि हेताविति ॥ हिशब्दो हतुवाचक इत्यर्थः । सप्तम्या वाचकत्वार्थकत्वात् । तथा च हेतोरभेदेन षड्. भावानन्तर्भावविशेषणत्वमिति भावः । न चैवं हेतुरित्युक्ते कुत्रेत्याकाङ्क्षादयाद्धेतुत्वनिरूप कान्वयनुक्त्या न्यूनत्वमिति वाच्यम् । हेत्वन्वयिन उक्तहेतावित्यस्याध्याहारेणोक्तहेतुहेत्वभिन्नषड्भावानंतभूतत्वविशिष्टाभा. वान्तर्भूतत्वाभावाश्रयस्सादृश्यमिति बोधे तात्पर्यात्। अत्र च भावांतर्भूतत्वाभावान्तर्भूतत्वयोरभावद्वयस्य मिलि. तस्यैव हेतुत्वं, प्रत्येकस्य भावाभावयोयभिचारित्वादिति मंतव्यम् । इदं चापाततः । मूलोक्तस्य मिलि- ताभावद्वयस्यैवातिरिकपदार्थत्वे हेतुत्वसंभवेन हेत्वंतर पूरयित्वा तत्र विशेषणविशेष्यभागाप्रसिद्धिनिरास- परत्वेन तद्धीत्यादिप्रथव्याख्यानस्यानुचितत्वादिति ध्येयम् । सामान्येतरवृत्तित्ये सतीति ॥ सामा- न्येऽपीत्यपिना सामान्येतरस्य समुचितत्वादयमर्थो लभ्यतइति भावः । तेनेति । सामान्येतरवृत्तित्वोपादाने मुक्तावळी-प्रमा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. गोत्वं नित्यं तथा अश्वत्वं नित्यं तथा आकाशादिकं नित्यमिति साटश्यप्रतीतेरित्यर्थलामात् । तादृशप्रती- मञ्जूषा. थपमेयत्वत्वं न तु प्रमेयत्वमिति न दोषः । न च सर्वस्यापि तादृशगगनामावविशिष्टसम्ब- न्धित्वादप्रसिद्धितादवरथ्यमिति वाच्यम् , धर्मपदस्य भावपरत्वादिति चेन्न । तथापि सादृश्ये सा. दृश्यत्वरूपतादृशधर्मसत्त्वेन स्वरूपासिद्धेदुर्वारत्वादिति । अत्र ब्रूमः सामान्येतरमिष्ठाधिकरणतानिरूपक- तावच्छेदकतापर्याप्त्यधिकरणसामान्यनिष्ठाधिकरणतानिरूपकतावच्छेदकतापर्याप्त्यधिकरणधर्मवत्वविवक्षणान्न सामान्यत्वे व्यभिचार:-तथाहि यद्यपि मामान्यत्वं सामान्यस्वरूपानतिरिक्तम् । एवं सामान्य- त्वत्वमपि सामान्यत्वस्वरूपादनतिरिक्तं, तथापि सामान्यमन्त्रण्डोपाधिः सामान्यत्वं नित्यस्वे सत्यक- समवेतत्वं, सामान्यत्वत्वं तु नित्यानकसमवेतेतरावृत्तित्वे सति निखिलनित्यानेकसमवेतवृत्तित्वम् । न व सामन्यरूपं सामान्यत्वं कथं नित्यानेकसमतेतरावृत्तीति वाच्यम् । सामान्येतरवृत्तितानवच्छेदकं यन्नित्यानेकर समवेतवृत्तित्वं तस्यैव भामान्यत्वत्वरूपत्वात् । एवं च घटस्सामान्यत्ववान् इत्यप्रतीला सामान्यम् सामा- न्यत्ववदितिप्रतीत्या च नित्यानेकसमवेतेतरावृत्तित्वादिधदितविशिष्टरूपसामान्यत्वत्वस्य घटादिनिधाधिकरणता- दिनकरीयम् . चारः । व्यतिरेकिरवे सतीति विशेषणान्न प्रमेयत्वादौ व्यभिचारः । भावत्वे च द्रव्यादिषटकान्यतमत्वरूपे हेतु- मति साध्यस्य रात्वान्न व्यभिचार इति । यथति । यदि सादृश्य द्रव्यादावन्तर्भूतं तदा द्रव्यादे: सामान्यावृत्ति- रामरुद्रीयम् . नत्यर्थः । अथ सामान्यत्वमरेकसमवेतत्वे सति नित्यत्वं, तच्च ध्वंसप्रागभावाप्रतियोगित्वरूपतया अभाव- स्वरूपमेवेति कथं व्यभिचारः, न च विनिगमनाविरहेण नित्यत्वे सत्यनेकसमवेतत्वस्यापि सामान्यत्वरूप- तासम्भवेन तस्य चानेकानुयोगिकसमवाय प्रतियोगित्वस्य स्वरूपसम्बन्धविशेषरूपस्य सामान्यात्मकतया भवति व्यभिचार इति वाच्यम् । एवमप्यभेदे आधाराधेयगावानुपगमेन सामान्ये तद्वृत्तित्वासत्त्वेन व्यभि- चाराप्रसक्तः । न च सामान्यत्वं सामान्यत्वप्रकारकज्ञानरूपमेव विवक्षितमिति वाच्यम् , तथासति सा- मान्यविषयकज्ञानस्य विषयतया सामान्य सम्बन्धित्वात् सामान्येतरात्मवृतित्वाच्च सत्यंतोपादानेऽपि व्यभि- चारतादयस्थ्यात् , व्यभिचारचारणरूपप्रयोजनाभावेन सत्यंतसार्थक्यमात्राय वृत्तित्वस्थाने सम्बन्धित्वविवक्षा- या अनुचितत्वाञ्च । तस्मात् सामान्यनिरूपितायाः सम्बंधांतरावच्छिन्नवृत्तिताया अप्रसिद्धया स्वरूपसम्बं. धावच्छिन्नसामान्यवृत्तित्यमेव हेतुर्वाच्यः, सामान्यत्वे च न तादृशं सामान्यवृत्तित्वमिति व्यभिचारो दुर्घट एव, युक्तं चैतत् सादृश्यस्यातिरिक्तत्ववादिनाऽपि स्वरूपसम्बन्धेनैव तस्य प्रकारत्वोपगमेन, तस्य भूयोधर्म- वत्त्वरूपतावादिनाऽपि स्वरूपेणैव तस्य प्रकारतांऽगीकरणीया, अनुभवे विवादासम्भवात् एकाकारप्रतीते - नासम्बन्धेन तत्प्रकारकत्वानौचित्याच । अत एव ग्रन्थकृतापि तद्भिनत्वे सति तद्गतभूयोधर्म इत्यनुक्त्वा तद्- गतभूयोधर्मवत्त्वपर्यन्तमनुसृतं । तथा च सादृश्ये स्वरूपासिद्धिवारणायोभयमतसिद्धं सामान्यनिरूपितस्वरूप- सम्बन्धावच्छिन्नवृत्तित्वमेव हेतुरित्यवश्यमंगीकरणीयमिति न व्यभिचार इति चेन्न । सामान्य सामान्यत्व- वदिति प्रतीत्या सामान्ये सामान्यत्वाधारत्वावगाहनेन, सामान्यत्वस्य सामान्यातिरिकस्य दुर्वचत्वेन च स्वस्यापि स्वरूपसम्बन्धेन स्ववृत्तित्वमवश्यमंगीकरणीयं, अभावाधिकरणकाभावस्थले सर्वैरपि तथा स्वीका- रात् । अनयैव सेत्या प्रमेयत्वादावपि वक्ष्यमाणव्यभिचारो बोध्यः । सर्व प्रमेयत्ववदिति प्रतीला प्रमेयत्व- स्य प्रमास्वरूपस्य स्वरूपसम्बन्धेन वृत्तेरावश्यकत्वात् , विषयताया विषयस्वरूपत्वेच सर्वत्र प्रमेयत्वमेकमिति प्रतीतिविरोधात् । ज्ञानस्वरूपे च प्रमेयत्वे स्वरूपसम्वन्धेन सामान्यतदितरवृतित्वसत्त्वाद्वयभिचारस्यावश्य- कत्वादिति भावः । नन्वन्यतरसम्बन्धेन सत्तावत्त्वरूपभावत्वे हेतुसत्त्वाद्वयभिचार इत्याशङ्कां निराकुरुते । भावत्वे चेति ॥ न चैवमपि घटघटत्वगतद्वित्वे व्यभिचारो दुर्वारस्तस्य संख्यारूपत्वासंभवेऽपि द्वित्ववत्ता कारिकावली त्या गोपनिपिनमायाय अपने आकाशी च मिनिकन निकल गोरक्षनवानिति मात्र । मजपा. निस्पकनाव नछेदकलाइयायाधिकरणाचनदेटिनविशिणगामान्यावरूनच मान्यताप्राधिक पानानिय कलावन्डेटकाताप याप्तधिकरणच नरवानियत, नशा रोगायनाभिकर या हानिक पकनावा छेदयतापर्याजधाग- कधर्मवर वय सामान्यत्वे अभावान र मिनार: । पावं च प्रमेयन्यन्वयनामधममादाय प्रगरने मिनारप्रसक्त या गति कित्यविशेषण ।। ५ पचपदर्शितभी व्यकिवायतका अपरिगिलम । व्यतिकि नारदकत्वं च अत्यन्नाभाव प्रतियोगिनायव निरिया १२५ कला विशिरसामान्य मान्यता। प्रयन्वत्वं तु । नादशामिति प्रमेयवे व्यभिचारः । नवं मादसाय अनि किन्यागावावरूपामिद्धि- मिति कायम । नित्यत्वपमा राजधाभिव्यययविक्षिबाट सन्याय व्यनिकितावकम्य मानले दामिति । ५ बर्व क्रमेण नित्यत्वप्रकार प्रमाविशगवत्वमा दाग प्रमेयवे व्यभिचार प्रसन्यत । एवं सामचेनन्, किन्न ट्रादिषटकायतमन्यरूप मावले व्यभिचारानमा गि गमवाय कार्यसमला यान्यता सम्बन्धन मत्ताश्यया भारव नादशाश्य यत्वबमादाय व्यभिचारी दुवार इति । नरमादक धर्मपापावच्छेद- कताकमामान्य नियम मान्यतरतियोभयवचमव हेतुः । सामान्य व्यभिचामान्य अवच्छेदक- नाकान्तं । नाशिनिबद्व यस्य प्रमेय-बममवेतन्वभाववादि वसावा व्यभिचार गए गयाधाय तमु तत्रया- यम क मवेत्यम्म हरुवातीच्या च न स्वरूपाणिदिः । अत्र च माया लिरिकत्ववादिगां मने नम्वाधयाम- गवायिकारण । एवं च सामान्यादौ वर्गमानं मारलं मामा न्यादि गमवनं. स एव निशियतिरित्तात्या विशि पुरात्तायाम्सनाममनतत्वमुक्त्वा तदुपरि गामान्यादेः कथं गमवामित्वमिन्याशय यथा नारायं प्रति सामान्या- दासमवापि कारणत्वामेति इमान्तत योक्तम : लथान सामान्य गमवेतन्वमेव हनुः वनो न कुत्रापि व्यभिचारः । सामान्यान्यपियाब्दस्तु उक्त हे तोदर्शिनमा च्याप्यत्वे अविवादा फी मागनि यद्यपि शक्यने वच, तथापि मात्र हेतुभूतवृनिन्वे समवायावच्छिन्नन्य विशेषणं ग्रन्थक-दभिप्रेतं. नवामध्यजीव तुना अनाभिनन्यायाधि माधन सम्भवे नायगाव इति प्रयनान्तरवैफलगान : नामाव्यपिगढ़ प्रतीय मानन्यात दयपरि गंगोज्य सत्वना प्रतीयमानत्वादपि नाभान इति योजना, अपिशन्दभमुचित यामान्यसमवेत्यापितुलालामात्र विरोध इति व्याख्याने तु महान, कश: नम्मादम्मदचरणोतं या मान्य तरवृतित्व- सामान्य नित्योभया- विमेव हेतुः । उभयम्मिश्च धर्मपर्यापावच्छेदकताकन्वनिवशान्न सामान्य वादों व्यभिचार इत्य- वाचाम । अथात्र यदि मादट्यत्वावच्छेदन मा यमिद्धिम्या तदा मुखनिचन्द्र मादर यादी गागा- मिद्भिः , पक्षताबक्छेदकावन्द्र दनानुमिनि पनि नदवछंदन हनुमना ज्ञानम्यच कारणान्यान । यदि मा. दिनकरीयम् . वन यथा गोत्वं नित्यं तथा अन्यमित्य बाधित प्रतातिर्न म्यादित्यर्थः । अगाव ऽस्तावमाशय निगष्ट- गमरुद्रीयम् , बुद्ध युपपत्तये अपेक्षाबुद्धिरूपम्य स्वरूपसम्बन्धेन वृत्तेगवश्यकत्वादिति वाच्यम् । व्यामज्यवृत्यन्यत्वस्यापि देतो विशेषणत्वोपगमात । व्यास ज्यवृत्तित्वं च एकमात्रवृनियमावच्छिन्ना यांतिमन्वमिति न किंचिदनुप- पन्नम् । वस्तुतस्तु स्वरूप सम्बन्धावच्छिन्नमामान्य वृतित्वमेव हेनुरिति मूलकाता नात्पर्य, अपिकारस्तु सार- यस्य सामान्य मात्रवृत्तित्वे मुखादी चंद्रमादृश्यप्रनातिन स्यादित्याशंकानिरामाय म्वरूपसतम्सामान्येतर- नित्वस्यानुवादक एच नतु हेतुतावच्छेदक स्वेऽपि मूलकृतां तात्पर्यम् । न चैवं मामान्यत्वरूपे सामान्यत्वे व्यभिचार इति वाच्यम् । आधाराधेयभावप्रतीत्यनुराधनान्कसमवेतन्ये सति नित्यत्वस्वरूपताया एवं सामा. न्यत्वे स्वीकरणीयस्वान् । एवं प्रमेयत्वपि न प्रमैव विषयार्थकप्रत्ययादिविरोधान, अपि तु प्रमाविषयत्वा तथा च प्रमेयत्वस्य विषयतारूपस्य प्रतिविपयं भिन्नत्वेन कस्यामपि विष यतायां सामान्य तदितरोभव वृत्तिवासम्भ- वेन प्रमेयत्वेऽपि व्यभिचारासम्भवात् हेतौ व्यनिगकित्वविशेषणमप्यनर्थकमंत्र । परं तु विषयस्वरूपाया विषय. मुक्तावली प्रभा-जूषा-दिनकरीग-मद्रीयसमन्विता । प्रभा. विशेष्यागिद्धिं बार पति-नापीति ॥ अगावव शुन्यमित्यर्थः । अत्र नैयायिकमने अमावस्यासिरितात्यार मजूपा. दृश्यत्वमामानाधिकरण्येन, तदापि सिद्धसाधनं, सदशपदोलिग्वितप्रतीतौ नद्भिन्नत्वविशिष्टतद्गत भयोधर्मवय. म्येच तङ्गनभूयाधीवत्वविशिस्य तभिन्नत्वयापि कदानित्प्रकारताया भैयायिकमते अशक्यच नाना नत्र माध्यम न्याय गतेऽपि सिदत्वात् ! एवं न्यायमने विशेषणविशेयभावे विनिगमनाविरहेण नायित्वस्यापि गदशपदवाच्यतावच्छेदकत्वं दुवारम् । अस्तु वा माधारणधर्मस्यैव तत्पदोल्लिखितप्र- नानिकारत्वं नत्पदवाच्यताबन्दकत्वं च, तथापि यत्रामावस्य साधारधर्मत्वं तत्र षड्भावभिन- स्वस्य न्यायमनेऽपि सिद्धन्वादेशतस्गिद्ध साधनं दुर्गारमेव । अथ भावगाधारणधर्मस्थलीयसादृश्यव्य परेन पक्षवान सिद्धसाधनमागासिद्धी, पथासादयत्वहेतुना नद्यांतदान्तेन माश्यत्वावच्छेदेन पभावशिलव- माधनामिद्धिरिति चेन्न, नया सनि नित्यत्वसाधारणधमक सादृश्यम्य अन्य कदुपातम्यानन्वयनसंगार , नित्य स्वाय स्वंगप्रतियोगित्वाभावरूपम्य भावत्वाभावात । उच्यते, सादृदय वमेव पक्षतावन्द्र दकं दर्शितवृत्तिता- द्वयनद्वनिधर्मवत्त्वस्य हेतुत्वाञ्च न भागासिद्धिः । तादी धर्मश्च गादृश्यत्वमेव । नचवं सादृश्यत्तिप्रमेयत्वा. दिधर्ममादाय द्रव्यादौ व्यभिचार दात वाच्यम् । भादश्यनिष्टप्रमेयत्वब्यस्तो प्रव्यादावसत्त्वात् । धर्मपदं न भाव परं नाता गगनाभावादिकमादाय ब्यभिचारः । वाच्यत्ववस्तुंवादिकमपि प्रतिव्यक्ति भिन्नमवेति न तदा- दायामि व्यभिचारः । मच प्रतीयोगितासंवन्धेन मामान्य तदितरवृनौ समवाये, एकार्यसमवायेन सामान्यतदिन- ग्नता मसायान व्यभिचार इति वाच्यम् । तयोवृत्तिनियामकत्वाभावात् । नच तथापि स्वरूपसंपन्न मामान्यवृत्ती कालिकसंबन्धेन कालवृत्ती सामान्यत्वं व्यभिचार इति वाच्यम् । एकसंबन्धावच्छिन्नत्वस्य वृत्ति- दयविशेषणत्वान । अथ स्यादेवं सर्व, यदा तत्मधर्मसु तत्सादृश्यैकत्वं सयुक्तिकं, न त्वेवे, तथासत्ये कस्मिन्का- मिनावद रोगदितमालिन्यादिना चन्द्रमादयस्य क्षये कामिन्यन्तम्ब दनेऽपि तदपक्षयप्रसंगात , श्यामने कुरुविन्दमादृदयस्य पाकोत्तरकालोत्पत्तिकत्वानुपपत्तेथेति लेत्तथापि यत्र यत्सादृश्यं सादिक, तदेकत्वे बाधका- भावान् । अनश्च नित्यत्वेन गोलसादश्यमवये गगने चैकमे वास्तु लाघवात् । अथ तव प्रतियोगिभेदेन सादृश्यभेद आवश्यकः अन्यथा गोत्वेऽपि गोत्वसादृश्यप्रसंगात , नथाचैकैकस्यां नित्यव्यक्ती तदितरयायन्नित्यव्यक्तिपति- योगिकाना सादृश्यानां भेदम्वन्मते सिद्धः, मम वेकै कव्यक्तिनिशानां भेदः न तु प्रतियोगिभेदेन भेद इति तुल्य किंतु वन्मते एकैकस्य सादृश्यस्य तदितरयावनित्यव्यक्तिसंबन्धकल्पनागौरवं परमतिरिच्यत इति चेदस्तु गौरवं तथापि तन्मतरीन्या हेतुपरिष्कारो न विरुद्ध इत्यस्मद्गाचरणानामभिप्राय: । यदि च द्वित्वादिकं प्रत्येकवा. दिवुद्धरिव परत्वादिकं प्रति विप्रकृष्टन्त्र ज्येष्टत्वादिबुद्धरित्रच सादृष्ट्यं प्रति साधारणधर्मबुद्धेनिमित्तकारणत्वं तद्- भिमतमित्युच्यते नदा वहुव्यक्तिचेक साधारणधर्मज्ञानस्थले द्वित्वादिरीत्यनुसरणेन नानुपपत्तिगन्धः । परत्वा- दिरीत्यनुसरण तु सामान्य समवेतत्वमेव हेतुः । नाप्यभाव इत्यत्रापिशब्दस्य भिन्न क्रमेण पूर्वोपदर्शितयो- न सन्दर्भविरोधः । नापीत्यादिप्रन्थः प्रत्यक्षप्रमाणप्रदर्शनपर इति कल्पे तु न दोपर्ग- वः। अभावभिन्नत्वस्य अनुमाननिरपेक्षनया अनुमितौ तदप्रवेश इत्यभिप्रायवर्णनसंभवान् । मुखत्तिचन्द्र सादर दिनकरीयम्. नापीति । यद्यायतिरिक्ताभावमनीकुर्वतः प्राभाकरस्य मतेऽभावेऽन्तर्भावचिन्ता न सम्भवति तथापि परगत- रामरुद्रीयम् . साया: स्वरूपसम्बन्धेन सामान्यवृत्तित्वसत्त्वातत्र व्यभिचारवारणाय सामान्य वृत्तित्व विषयतात्वायनवच्छिन्न- त्वं विशेषणं देयं । एवं च द्वित्वादिकमपि अपेक्षाशुद्धिविषयत्वमेव नत्वपेक्षाबुद्धिरूपं ज्ञाने विषयवृतित्वस्थ प्राप्य कलप्सत्वादिति तत्रापि न व्यगिचार इति । सामान्यभिन्नत्वं वा हेतोविशेषणम् । साये सामान्यभेद- स्थ अभाववृत्तित्वेन साधनसम्भवादिति । एतल्लाभायैव अपिपदमपि सार्थक इति युक्तमुत्पश्याम: । ननु भानत्वेन प्रतीयमानत्वं भ्रान्त पुरुषस्थाभावेऽप्यक्षतं तन्न अभावानन्त नत्वाभावादयं देतव्यभिचारीत्याशं. जनया च कारिकावली भावे, सत्वेन प्रतीयमानत्वादिति चेन्न । मण्यादाभावविशिष्टबह यादे हादिकं प्रति, स्वा- प्रभा. खान मारगम्यान्तीयनिंगकरणमाचश्यकामिति हदयम् । तत्र प्रनानि प्रमाण यति--सत्वेनेति ॥ भावत्वेने- त्यर्थः । प्रनीयमानन्वादिति । प्रमाविषयवादित्यर्थः । उत्तरीत्या तटम्मकृतशी आदी शक्तिखण्टगेन मञ्जूषा. भागामिदिवाणं नु पृर्वचदिति सर्व समझ मम ।। सत्त्वेन भाववेन । प्रतीयमानत्वात् ॥ प्रमीयमानत्वादि. व्यर्थः । नन्वत्र हेनासा या विशिष्ट अमिदामावमिन वेन भावत्वप्रकारकपनीनेः प्रमात्वासिद्धः, तथाहि नान गाव मलायकार्थ गमवामान्य तम्बन्धन मनावन्वं, सामान्यायत्तिभावादिमात्रवृत्तिसादृश्यव्यक्ती भागा- मिद्धिप्रजात , भावगाधारणायमाबलीयमाटरशेप्यभावभिन्नत्यम्य न्यायमतेऽपि सिद्ध वनांशतरिसद्धसाधनवार- पायावरदकाचछेदन साध्यमिझेग्योद्देश्यत्वात । नापियादिपट पदार्थान्यतमत्वम् , म्वरूपासिद्धिप्रसज्ञान । गाणि द्रव्याटिपटपदार्थमाय नमतकायतमत्तमप्रयोज कन्वात , नहि यवाभाव भिन्नत्वं साध्यं तब तहटि. नान्थनमत्वमेव हेतुःभवितुमर्हति, तथासनि द्रव्यादिषटपदार्थ वा तत्सप्तकान्य तमत्वेन हेतुना ध्वरोऽयमाघ- नियमिागमाल , अनः परिशंषादभावभिन्नत्यमेव भावलं । तथापीभाव भिन्नत्वे साध्य अभावभिनत्वप्रमा. विषयत्यमेव हेतुरिति माध्यामिशिगन्य दुर्वामिनि दर्शितमहादेवव्याख्यानमयुक्तमिति चेताह सत्त्वेनेत्यागर नादरहिनप्रतीनिविषयवादित्यर्थः । नवं न लग्यर्गहनप्रभयत्व सत्यादिप्रकारकप्रमाविषये सादी ध्यभिचार इनि वान्यं । महिमिततात्यविषयाचम्य तदर्धत्वात् । ध्वंसादरपि घटी नन्यादिप्रतीतिविपयत्वस्य प्राचीन ग्युपगमन तन्त्र व्यभिचागभावात् । एतेनेदं तम नि प्रतीनिविषय तमम्यपि व्यगिचारो निरस्तः । मेजा ननियनीतिविपसनाया अपि तत्र सत्यान् पूर्वपक्षिमते तमगा द्रव्यत्वाच । नच सादृदयाभावो नेति प्रताति- विपनामादाय स्वरूपासिद्धिरिनियानयं, अभावाप्रकारकत्वस्य प्रतातिविशेषणत्वात् । भ्रमादान्यत्वमपि प्रती- दिनकरीयम गाभ्युपन्यद निराकृतमिति भावः। सत्चन भावत्वेन । प्रतीयमानचात् प्रमीयमानत्वात् । मणिसमवधानका- लागवहिना दाहापत्तिवारणाय प्राभाकरेण साधितां शक्ति पयति। मण्यायभावेति ॥ अतिरिक्तशक्तिकणा- गांपूर्ण तानाश्यनाशकभावकल्पना चापेक्ष्य लापवाद्दाहत्वावच्छिन्न प्रति मण्यभावविशिष्टवाहिन्वादिनैव हेतुत्य- कपनमुदिनामिति भावः । दाहादिकमिति ॥ आदिपदेन बड़े; गइप्रहः, मणिसत्त्वे वहेर यनुत्पत्तेः । वथा च मणिरूपप्रतिवन्धकगद्भावान दावही इति भावः । ननु यदा कदाचिन्मण्य भावविशिष्टाददा- हापन्निः कारणतावच्छेदकावलीडकारणसत्त्वस्यैव कार्योत्पत्तिनियामकत्वात, मण्यभावविशिष्टच नित्वं वहनिधि- शिप्रमण्यभावत्वं वा कारणनावच्छेदकामित्वत्र विशेषणविशेष्यभावे विनिगमनाविरहण गुरुभूत कार्यकारभा- रामद्रीयम् . कानिरासाय तदर्थमाह । प्रमीयमाणत्वादिति ॥ यदा कदाचिदिति ॥ मणिसत्वदशायामपि पूर्व. कालावच्छेदेन मण्यभावसामानाधिकरण्यरूपवैशिष्ट्यवती बढे दहापत्तिरिति भावः । ननु छदकविशिष्टकारणसत्त्वमेव कार्योत्पत्तिप्रयोजक, तदधिकरणे मण्य भावासत्त्वदशायां सामानाधिकरण्य- सम्बन्धन मध्यभावविशिष्टवन्यधिकरणास्वाभावान दाहापत्तिरित्यत आह । कारणतावच्छेदका. वलीदेति ॥ कारणतावच्छ इकोपलक्षितेत्यर्थः । अन्यथा विशेषण ज्ञानस्य विषयितासम्बन्धेन विशेषण- विशिष्टज्ञानरूपम्य विशिष्टबुद्धिहेतुत्वे गतानागतविशेषण ज्ञानजन्यविशिष्टज्ञाने व्यभिचारापत्तेरिति भावः । ननु चिपयितासम्बन्धेन विशेषणस्य न कारणतावच्छेदकत्वमपि तु विशेषणनिरूपितविषयिताया एव, विषयिता च ज्ञानसमानकालीनति कारणतावच्छेदकविशिष्टस्य कार्योत्पतिप्रयोजकत्वेऽपि न क्षतिरित्वस्वर सादाह । मण्या- द्यभावेति ॥ गुरुभूतेति ॥ वहित्वेन मण्यभावत्वन कारणत्वाशीकारेऽपि कार णताद्वयमेव, किं तु लघुधर्मा- वच्छिन्नं । मण्यगावविशिष्टवदित्वादिना कारणत्वे तु गुरुधर्मावच्छिन्न कारणताद्वयमापद्यतेति भावः । नन्वेवं मणे: कारणताव- मुक्तावली-प्रभा-मञ्जूषा-दिनकरोय-रामरूद्रीयसमन्विता । - तन्त्र्येण मण्यभावादेरेव वा हेतुत्वं कल्यते । अनेनैव सामजस्ये अनन्त शक्तितत्प्रारामावध्वं- प्रभा. अनन्तरं साहश्यम्य अतिरिक्तत्वखण्डनेन च परिहरति-मण्याघभावेति ॥ दाहादिकं प्रतीत्यादिना बक्षित परिप्रहः । मण्यादिसत्त्वे दाहस्येव बढेर प्यनुत्पत्तेः । तथाच दाहत्वाचवच्छिन्नं प्रति मण्याद्यभावविशिष्टवाहिलेन तद्धेतुत्वस्वीकारेणैव मण्यादिस साकाले दाहाद्यापत्तिवारणे शक्तिना हॉकर्तव्यति गावः । ननु दाह प्रति मण्याद्यभावविशिष्वहिरवन बहिावेशियमण्यायभावत्वेन वेत्यत्र विनिगमकाभावात् गुरुतरानन्तकार्य- कारणभावापत्त्या वह्नदशक्तिमत्तेन हेतुत्वमेवोचितमिस्त्यत आह-मण्यभावादेरिति ॥ आदिना गन्त्रा. भावोषध्यभावयोः परिग्रहः । तथान प्रतिबन्धकत्वं न कार्यानुकूलधर्मविघटकर, अनुमिति प्रति बाधसत्यति- पक्षयोः प्रतिबन्धकल्लानापत्तेः । किन्तु कारणीभूनाभावप्रतियोगित्वरूप, तच मण्यभावहेतुत्व एव सम्भवतीति भावः । ननु प्रतिबन्धकवस्यैतादशत्व घटकारणदण्डात्मका व प्रतियोगिनि दण्डाभावे, घटकारणीभूतघ, टनागभावप्रतियोगिनि घटे, विषयविधया प्रत्यक्षकारणघटात्यन्ताभावप्रतियोगिनि घटे, अतिव्याप्तिरिति चेन कारणातावच्छेदकाभावत्वघटकप्रतियोगित्वस्त्रोत्र कारणीभूताभावप्रतियोगित्वपदार्थत्वात् । प्रकृते दण्डाभावाभाव. स्वस्य कारणतावच्छेदकत्वाभावात् , प्रागभावस्य तत्तद्वयक्तित्वेनेव हेतुत्वात् , प्रत्यक्ष घटाद्यभावस्थ विषयत्वेन तत्तद्वयक्तित्वेन वा हेतुत्वाच्चाक्तस्थल वतिव्याप्तरभावात् । ननु वह्नः मण्यभावादीनाच हेतुत्यापेक्षया एकस्य वह्नेश्शक्तिमत्त्वेन हेतुत्वमेवोचितमित्यत आह-अनेनैवेति ॥ दाहादिकं प्रति मण्यभावादः हेतुत्वनैवेत्यर्थः । सामञ्जस्य इति ॥ मण्यादिसमवधानकाले दाहाद्यापत्तिवारण इत्यर्थः । अनन्तशक्तीति ॥ वहिनिष्टाः मञ्जूषा. तिविशेषणं तेन घटो नेतिप्रतीतो घटाभावत्वेन रूपेण कदाचित्सादृश्यस्य भानेऽपि न क्षतिः। तथाच प्रतियोगि- तासंबन्धावच्छिन्नाभावावृत्तिप्रकारतानिरूपितभ्रमानिरूपितविशेष्यताशुन्यत्वादिति पर्यवसितोऽर्थः । तेन न नअलिखितत्वनिर्वचनप्रयासगौरवप्रसक्तिः। अम्मद्गुरुचरणाम्तु तत्र प्रतीति प्रमाणयति-सन्वेनेति भावत्वेनेत्यर्थः । प्रतीयमानत्वादिति प्रमाविषयत्वादित्यर्थः' इति व्याचक्रुः । तथाच सत्त्वे नेयादिग्रन्या न सादृश्यस्याभाव- भिन्नत्वेऽनुमानप्रदर्शनपर: किन्तु प्रत्यक्षप्रमाणप्रदर्शनपर इत्याशयः । एतद्व्याख्यानेऽपि भावत्वेनेत्यस्याभावभि- नवेनेत्यर्थः अभावभिन्नत्वे तद्विषयकप्रत्यक्षप्रतीतेरेव साधकत्वादिति बोध्यम् । अनन्तशक्तीति ॥ ननु मणेर्दाहप्रतिबन्धकत्वव्यवहारान्यथानुपपत्त्येव शक्तिसिद्धयति, कार्यानुकूलधर्मविघटकत्वस्यैव प्रतिबन्धक- स्वपदार्थत्वात् । यत्तु प्रतिबन्धकत्वं न कूलधर्मविघटकत्वं, बाधज्ञानस्यानुमितिप्रतिवन्धकत्वाभावापत्त. रिति महादेवेनोक्तं, तत्तुच्छं मणेर्वह्निनिष्ठदाहानुकूलशक्तिविघटकताया इव बाधज्ञानस्यापि परामर्शात्ममनस्सं. योगादिनिष्ठानुमित्यनुकूल शक्तिविघटकतायास्सुवचत्वादिति चेदत्र पृच्छामः, शक्ति प्रति किं कारणं । वारिति वेत्तहि मणिसमवहितेन वह्निना कुतो नोत्पद्यते। मणिना प्रतिबन्धादिति चेन्मणहि शक्तिनाशकत्वं त्वया स्वीकृतं नतु शक्तिप्रतिबन्धकत्वं । तथाच पूर्वशक्तेमणिना नाशेऽपि शक्तयन्तरोत्पत्तिदुबारा । अथोत्पन्नाऽपि दिनकरीयम् . भावद्वयापत्तिश्चेत्यत आह । मण्यभावारिति ॥ तथा च प्रतिबन्धकत्वं न कार्यानुकूलधर्मविघटकत्वं शाधज्ञानस्यानुमितिप्रतिबन्धकत्वाभावापत्तः । किं तु कारणीभूताभाव प्रतियोगित्वम् , तब मण्यभावस्य हेतुत्व एवोपपद्यते न त्वतिरिक्तशक्तिसत्त्व इति भावः । ननु प्रतिबन्धकत्वस्येदशत्वे कारणीभूतबहिरूपाभावप्रति- रामरूद्रीयम्. प्रतिबन्धकत्वानुपपत्तिः कारणविघटकस्यैव प्रतिबन्धक्रत्वान्मणमण्यभात्रानाशादित्यत आह-तथा चेति॥ बाधज्ञानस्येति ॥ यत्र परामर्शनाशानन्तरं लौकिकप्रत्यक्षरूपो बानिश्रयस्तत्र बाधनिश्चयोत्पत्तिद्विती- यक्षणे परामर्शनिष्टशक्तिनाशो वक्तव्यः, तथा च बाधोत्पत्तितृतीयक्षण बाधेनानुमितिप्रतिबन्धो वाच्य : स च न सम्भवति तत्पूर्वं परामाभावादेवानुमित्यनुत्पादसम्भवात् , अाधद्वितीयक्षणेऽनुमित्यापत्तेश्च तत्पूर्व शक्तिविशिष्टपरामर्शसत्त्वादिति भावः । न त्वतिरिक्तेति ॥ अतिरिक्तशक्तथंगीकारे मण्यभावस्य कारणत्वे कारिकावली प्रभा दाहानुशतयः मणिमालीपधिनिष्टाः शक्तिनाशकलावादकाः शक्तयः तागा मानाः तासां साथ कर पनीगा इति गोमित्यर्थः । इदमुपलक्षणं । शक्तिनाशं प्रांत : गच्यादानान, शक्तिम् प्रति मण्यभावादीनान काणचकल्पनागौरबमाप बोध्यम् । ननु मण्यादिम्थलीयदा प्रति उत्तजनकस्यैव हेतुलाऽस्तु लाघवादिति चन्न मण्याद्यानुसार दाई पनि मध्याअभावम्य हेतुनावःयकनया कार्यकार- मजूया. शक्तिनाशकगमवधानाध्यतीति चन नदयनाम् तृतीयक्षण, द्विनाशक्षण न दादः केन वारणीयः । अथ मण. शक्तिनाशकांमव गांक्त प्रतिवन्ध कन्चमाप वाकियन इनि चनकि मणशक्तिप्रतिवन्यकत्वं नाम । शक्यनुकुलधर्मानघट कन्वमिनि चेन कोऽमी शक्यनुकुलथमः, वहिनिप्रशस्यन्त मिति चत्तदेव कुतो नानदानी मणिना नाशादिति चन नयना पूर्वमन्यदुत्पद्यताम् । तत्रापि मणिः प्रतिबन्धक इनि बनाई. नालाप्युक्तच फक्किका | नवाच शक्तानामनवस्था । तंदनदभिमन्य ग्रन्थकताक्तमनन्तशतीति । अथ माणिसगवधानकालीनवाहनिप्रदाह शक्तिचायवछिन्नं प्रति उनकानी, द्विनिटदाहशक्तित्वावच्छिन्नं प्रति तृणारणिमणिन्यायन मश्य भावान न कयामतेजक भावविशियमण्यभावस्यैव वः, हेतुवकल्पनानांक्तदोष इति चेत्सत्यं किंतु दाई प्रत्यवेटश कारणता वाकियना किमन्नग शक्किमभ्युपगम्य तां प्रन्युक्त कारणा- नाम्चीकारणा । तदनदमियन्योक्तम् --अननव सामञ्जस्य हति नथाचायानं कारागुताभावप्रत्ति- बागिन्यम्य प्रतिबन्धकत्वपढाथनाया । किचाव कारगताम्बा कारः, तथापि हिनिप्रदाहानुकुलशक्ति नाशं प्रति मणः केन रूपेण कारगाव, मांग-वनात नानज कम महिनेन मणिना कुलो न शक्ति- नाशः, अन एव न शक्ति मन्वन मशवहिनिप्रशक्तिनाशकला, मणिमत्वे निशक्तरताशात । अथ मणि- शतमनीज का विघटिका इति चन किं. नदविधर कन्वं नाशकन्न प्रतिबन्धकान्य वा आय एक शक्तिनाश शकन्यन्तग- याद बाधकाभावः । द्वितीय नु उनकस्य मणिशक्ति प्रतिबन्धकतानुपपन्या शक्तिसिद्धावपि वहिनित. दाहशक्तिनाशानुकुलमणिशक्युवादनानुकुलशक्यता मणी तदन्यस्मिन वा पत्र कचिदङ्गीकार्य । नदीप दिनकरीयम. योगिनि वन्य भावऽनिल्याषिः, स्वप्रागावप्रतियोगिनि घटादी चनि बन्न । लादाम्यातिरिक्तसम्बन्धाच- च्छिा या कारणता नदायाभूतो या भावभिन्नात्यन्न भावनप्रतियोगियय विवक्षिनत्वात् । कारणाना- विशापादानाय स्वालन्ताभाव प्रत्यक्ष स्वस्थ प्रतिबन्ध कल्वापतिः पगला । विपग्रस्य तदात्म्य सम्बन्धनत्र प्रत्यक्ष तुव्यात् । ननु वदनिमण्य भावोद्रयाहतुन्वा रक्ष यानिक्तिशक्तरका या पात्र हेतुना युक्ता लाघवादि. त्यत आह । अननैवति । दाहक प्रति मण्य भाव दहें तुम्बकल्पनेनं वत्यर्थः । सामञ्जस्य माणसमवधान रामरूद्रीयम् . युकिविरहात कारणामतामान प्रान याविपप्रतिबन्धकत्वम्य मणावसंभवादिति भावः । वन्ह्यभावति ॥ कारणाभावे प्रतिबन्धकतान्यवहाराभावात् कारणसत्वे कार्यानुन्पनिप्रयोजकम्यच प्रतिबन्धक रचन व्यवलिय - माणवाचेष्टापत्तिसंभव इनि भावः । घटादा चति । तथा च स्वम्य स्वोत्पनी प्रतिबन्ध करवाप- त्तिरिति भावः । प्रतिवन्ध कामासस्य कार्यकालब नवन कारणतया नात्रापाधापत्तिः । भावभिन्ना- त्यन्ताभाव इति ॥ वनयभावाभावं लिम्वन्धमादाय वन्यभाव प्रतिबन्धकत्यापत्तिवारणाय भाव भिन्न इनि, प्रागगाव मादाय स्वास्नन् स्वप्रतिबन्धका बापनिवारणाय-अत्यन्ताभाव इति ॥ या. प्यत्यन्ताभावत्वं नित्यत्वे सति संसर्गाभावत्वं नच्च न बद यादो, भावभिन्न वरूपाभावत्वस्यैव तत्रासत्त्वात् तथापि प्रकृत अत्यंनाभावत्वं नाभावत्वघटितं कि तु अन्यान्याभावभिन्न व सनि वंसप्रागभावभिनत्ये राति सप्रतियागिकत्वमा न भावभिन्न इत्यस्य सभ्यम् । अत एव यत्र अनुयागिवाचकपदोत्तरं सप्तमा तत्र नया अत्यन्ताभावा बोध्यत इति नियमाऽ-युपपद्यते अन्यथा भूतल घटी नास्तीत्यादौ न स्यादव नमा अत्य- न्ताभावस्य बाध्यत्वमिति ध्ययम् । परास्तेति ॥ न चोक्कापत्तिवारणाय देशिकविशेषणतासम्बन्धावनिछ- 4 मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. भावद्वयापत्तः । किक्ष मण्यादिस्थलायत्यं मध्यायत्तरत्वमेव वाच्यम् । एवंच मण्युत्तरत्व-मन्त्रात्तरत्वोषध्यु- तरत्वानाकस्मिन्दाहे असंभाविततया त्रयाणां प्रत्येकमेत्र कार्यतावच्छेदकत्वं वाच्यामिति प्रत्येकधी- वच्छिन्नं प्रति उत्तेजकानां सर्वेषां तावदन्यतमत्वेन हेतुत्वस्य वक्तव्यतया कार्यतावच्छेदककारणता- बच्छेदकगौरवात् कार्यकारणभावानन्यप्रसङ्गाच्च । ननु दाहं प्रति उत्तेजकाभावविशिष्टमण्यादेः केन संबन्धेन प्रतिबन्धकत्वम , न संयोगसम्बन्धन, मणिसंयुक्तंऽपि वह्नौ संयोगेन द्रव्यस्थाच्याप्यवृत्तितया संयोगेन मण्य- भावसत्त्वादिति चदबाहुः प्राचः। संयोगस्याव्याप्यत्तित्वेऽपि भावाभावसाधारणविशेषणताया व्याप्यत्तित्वात तस्या एव प्रतिबन्धकतावच्छेदकसंबन्धत्व स्वीक्रियते,उत्तेजकीभूतमण्यादेरपि तादृशसंबन्धेनवात्तेजकरवं,तथाची- नजकाभूततत्तन्न णिव्यक्तित्वावच्छिन्नताशविशषणतासंबन्धावच्छिन्न प्रतियोगिताका भावकूटोत्तजकीभूतोषधि - व्यक्तित्वावच्छिन्नतादशसंबन्धायच्छिन्नप्रतियोगिताकाभावकूटोत्तेजकीभूततत्तन्मन्नत्वावच्छिन्नाद्देश्यत्वसंबन्धा. वच्छिन्न प्रतियोगिताकाभावकूटैतत्त्यस्य विशेषणताद्वयघटितसामानाधिकरण्यरूपं यद्वशिष्ट्यं तद्विशिष्टमणीनामा- पधीनां च तावदन्यतमत्वावच्छिन्ननिरुक्तविशपणतासंबन्धावच्छिन्न प्रतियोगिताकाभावस्य मन्त्राणामुद्देश्यता संबन्धेनेव प्रतिबन्धकतया निरुक्ताभावक्रूटत्रयस्याश्यत्व-देशिकविशेषणताभयटितसामानाधिकरण्यरूपं यद्वै. शिष्टयं तद्विशिष्टप्रतिबन्धकीभूतमन्त्राणां तावदन्यतमत्वावच्छिन्नाद्देश्यन्वसंबन्धावच्छिन्न प्रतियोगिताकाभावस्य चाभावीयदेशिकविशेषणतासंबन्धन हेतुत्वमिति । नव्यास्तु भाववाभावत्व याविरोधात भावाभावसाधारण- विशेषणतायां मानाभावः । परन्तु मंयोगस्याव्याप्यवृत्तित्वऽपि तन्निरूपिताधिकरणतायाः स्वरूपसंवन्धरूपायाः मञ्जूपा. तदा कुतो नत्याशङ्कायां तत्राप्युत्तेजिका विर्घाटका वाच्या इत्यनवस्था। अथ मन्यत दाहशक्तिनाशानुकूल. मणिशस्तीनीशका एवात्तजका: न प्रतिबन्धकाः । अतश्चात्पन्नमपि दाहशक्तिनाशानुकूलं शक्तयन्तरं पुनरेवोत्तेज- कन नाश्यते नाती दाहशक्तिनाशप्रसंग इति । तत्र मः । उत्पन्न मणी शक्त्यन्तरं तृतीयक्षणे नाइग्रेताऽन्यथा नास्तिकमनप्रवेशप्रसङ्गात् । तथाच द्वितीय क्षणे वही दाहशक्तिनाशप्रसङ्गः। ततश्चोत्तंजकाभावविशिष्टमण्यभाव. म्पकारणवलान्पुनर्वह्री दाहशतवन्तरोत्पादनोत्तरक्षणे दाहजननसंभवेऽपि बढ्दाहा विच्छिद्य विच्छिद्यो- पारन । अथ मतामध्युत्तेजकचोरिष्यत एवंद, क्षणव्यवधानस्य दुयित्वाद । अथवा दाहशक्ति- नाशानुकूला मणिशक्तयों द्वितीयक्षण एवोत्तेजकंन नाश्यन्ते तासां च पूर्वकालवृत्तितया, सहभा- बन च दाहशक्तिनाशानुकूलता अतो न दाहशक्तनाशः । नचेतावता नास्तिकत्व प्रसंगः कृत्स्नस्य अगतः क्षणिकन्वरनंगीकारात् । नैऋदशस्वीकारमात्रेण नास्तिकता । तथासति नाशस्वीकारमात्रेण सर्वेषामेव तथात्वप्रसङ्गादिति चंदवं सति यावन्मण्युत्तेजकसमवधानमुत्पन्न प्रध्वंसिनर्मिणिशक्तचिह्निशक्तावा गणयितुमी- स्वरोऽपि नश्वरः । तदिदमाभिप्रत्याक्त मनन्तशक्तीति । यदि तु मणिशक्ति प्रत्युत्तेजकाभावस्य कारणत्वान्न तदा मणी शक्त्युत्पत्तिरिति मन्यत तदा किमपरा मण्यभावस्य दाहकारणतया । तथाचागतं मणिशक्तिं प्रत्युत्तेज- कानां कारणीभूताभावप्रतियोगित्वरूपया प्रतिबन्धक तथा । अथ मणौ न दाहशक्तिनाशानुकूला शक्तिस्वी- क्रियत किंतु दाहशक्तिनाशं प्रत्युत्तेजकाभावविशिष्टमणः कारणत्वमतो नोक्तदोप इति चेत्तयुत्तजकाभाव- विशिश्मणेमणिविशिष्टतन काभावस्य वति चिनिगमनाविरहादवच्छेदकगारवाच्च मणतजकाभावस्य च दण्डचक्रन्यायन दाहशक्तिनाशं प्रति कारणतन युक्तः । तथाचागतं दाहशक्तिनाशं प्रत्युत्तजयानां दर्शितप्रति दिनकरीयम् . दशायां दावारण । प्रागभाव मानाभावादाह । ध्वसति ॥ इदमुपलक्षणं प्रतियोगिध्वंसयोः शक्तिनाश- रामरूद्रीयम् . नत्वमेव कारणताविशपणमस्तु तथा च भावानां देशिकविशेषगतासम्बन्धेन अकारणत्या द्रावभिन्न इत्यपि नोपादेयमिति वाच्यम् । चक्षुस्संयुक्तविशेषणतादिना भावानामपि देशिकविशेषणतया कारणत्वेन तदावश्य- 9 कारिकावली मकल्पनाऽनौचित्लान । नचात्तेजक सनि प्रतिबन्धक सद्भावपि कर्थ दाह इनि वान्यं, उत्तेजनामावविशिष्मण्यभावम्य कारणवान ।। सानयमपि से पदार्थान्तरं किंतु TIT. माध्यतिनमा लादशाधिकरणान्वी वामन वेदक संवन्धन्वं प्रतिवचन चिनद संवन्धान - ली। क्रियन तथाचानिज काभूनाः याः मांगतीय- याश्रीधिव्य : बिन्यामन्यावान्छिन्ननिकाधिकरण- स्वसंबन्धावच्छिन्न प्रतियोगिताकामावस्य, उत्तेजक, मूला याः मन्त्रव्य याच प्रयतमत्वाच्छनोद्देश्यत्वसंघ- धाच्छिन्न प्रतियोगिताकाभावस्य च निरुक्तांध करणत्या गावायदेशिक विशेषणले समानानानाविकाच्या अवशिष्टयं नदिशिष्ठा याः प्रतिबन्धकामनमचियत्त यः गोपधिव्यतामा नाचदन्यतनल्यावनियामक प्राधिकरण वसं अन्धावछिन्न प्रतियोगिताकाभावम्य निर. निजका भाव प्रयास गन दास विशेषणत्यामगंधवाटि- तसामानाधिक यम यद्वशिष्ट तदिशिशः याः प्रनिधन्भवमितमान सय नाचदन्यनमन्वयालय व्यवस- बन्धावच्छिन्न प्रतियोगिताकामावस्य वाभाव याद शिक्का बसेरणतागंबन्न नुवमा नवनाम थिन अन्यका . लपि संयोगाधिकरणासंबन्ध सन्बाहाहामा पत्तिमिति वाक व घसावे ।। संबंध नमः मनवाया रूपसमवायमत्वऽपि पाभावमेव नवरत्वात् । नत्र कार्यकारणभाव पनि गिनि वा पाव च्छिन्नं प्रति बढूनां तत्तद्रषेण कारणत्वस्य गलतन्यादान पर प्रातः । यन नुमनामे र पानी प्रमाण नथा. हिवालदाहानुकलाविष्टातीन्द्रियधर्मसमवाया दार नमकान्य । चत्र मनिकापलम्यानिशानन- धमादाय सिद्धमाननवारणाय माध्ये दालान । अन्प्रवन का माराम महाराज निता । वाद- निघ्नोपणस्पर्शमादाय नद्राणायान मन्द्रियनि । र दाहान जन्यनानि । जनक. व्याय नवनायकरालाद मम्मा. बन्धकतया । यत्पन्न कश्चिदुत्तं कारणीभूत भावप्रतियोगत्वाव चिन्य कन्वपदस्थापनाम ज्ञानस्य प्रतिबन्धकना न म्यान नदमावस्यानुमन्य जन मन्वाहिनि इमान कारणपानवलकतव तत्प्रतिबन्धकत्व व्यवहागन । कथमन्यथा गवतां तदुपपानः अनुमित्रानुकलव्याजनिविश्यक वादिनि नभ- चारज्ञानं अपस्यभानां व्यामिश्रियं प्रतिबध्नाति न पन्ना विपश्यति विघटकना दिमाशचना गनु प्रनिबन्धकता अनवस्थानात अयोल्पनामपि वा चालीपनगाविसमा विपश्यनाल माद व्याप्तिज्ञानानुत्ता व्यभिचारज्ञानम्य प्रतिवन्धकनावि प्रसंग च। मामणानकाया एवमशनायकम्य परामर्शान्तरस्यानुमिनिम्नतिबन्धकायापनिन । दम्मानका सा भूतभावान गन्न मन नियन्त्रमिनि सिदं । ननु प्रतिबन्धक त्वत्येटशव कामनाहरू पामाचयान योगिनियमावतिच्यामिः, स्वप्रागभाव- प्रतियोगिनि घटादी चेनि चंदन महादवः-गादाम्यानिरि रो सम्बन्धावच्छिन्न न प नाथधामनी या काव- भिन्नोऽन्मन्ताभाव; नत्प्रतियोगित्वं विक्षनं। कारणाविशेषांगदानाद स्वान्ताभार प्रत्यक्ष रम्य प्रान- बन्धकतापतिः पराम्ना । विषयाय तादाम्यसंवन्धनव प्रत्यक्ष नुवादित निबोचन ना विच. दिनकरीयम् . मण्योः शक्तिमण्यपसारणयाश्च कार्यकारणभाबकल्पनाऽपि म्यादित्यपि वायम् उत्तजकाभावति । नथा र केवलं मणिर्न प्रतिबन्धकः किं तु उरोजकाभाव विशिमा, नदभावश्च उनाज कसमवयनकालपि तिप्रनीति न व्यभिचार इति भावः । अथ मण्यादिन्थलीय दाहं प्रत्युनजि कम्ये व हेतुनाऽमिति चेन्न । तभ्यान नुगतन्वाना रामन्द्रीयम . कत्वात् । इदमिहातप्रतीतिनियामकविंशपणारूपस्य तम्य लघुत्वा चाँत येयम तस्याननुगतत्वा- दिति ॥ मणिमन्त्रमहौषध्यादिषु उतजकत्वस्यै कस्य दुर्वचत्वात् पृथिवीत्यादिना मांकण तस्य जानि- त्वरसम्भवादिति भावः । नन्ववमुत्तज कामावविशिष्टमयभावत्वेनापि हेतुना न संभवति उत्तेजकस्यानुगत. मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-समन्द्रीयसमान्विता । प्रभा. निन्वन नत्र साध्यभावन व्यभिचारान् । दाहत्वावच्छिन्ननिरूपित जनकत्वस्य दृष्टान्तऽसत्यात , दाहत्वावच्छिन्ने प्रत्यात्मत्वेन कारणले मानभावान । नैयायिकमने दाहत्यावच्छिनं प्रति तादृशमाध्यभावस्य हेतुतया तत्र निम्तधर्म मनवाईयन्वरूपलाञ्चाभावान । प्रागभावाशी कनुमते दाई प्रति दाहनागभावस्य हेतुतया तत्र निरुक्त साध्याभावाच्च । परे तु-वहि प्रति लाफुत्कार संयोगत्वादिना कारणव व्यभिचारेण तृणकृत्कार संयोगादिषु एका शक्ति परिकलाय तादृशशक्तिमत्वेनैव कारणत्वकल्प नमावश्यकामानि अतिरिक्तशक्तिसिद्धिः । न च वह। वैवायत्रय परिकलाय तनदुजात्यावच्छिन्नं प्रति तणफूल्क संयोगत्वादिना कारणतात्रयस्वी कारणव व्यभिचार- वारणानातिरिक्तशतिकल्पनर्भाित वाच्यं, वैजायचय कल्पना पक्षया तादृशसंयोगानामेकशक्तिमत्येन हेतुत्यम्वेव लघुत्वादिल्याहुः । नन्न । नणफकारसंगात यावछिन्न प्रतियोगिताकद अरगिनिमन्धन संयोगत्वावन्निछत्रप्रतिका. गिताकद मणिनगरीमति संयोगवान्छिन्न प्रतियोगिताकदेतत्त्रयावच्छिन्न प्रतियोगिताकभेदरूपान्यतमत्व न बयाणां हेतुन्वनैव व्यभिचार व माजी प्रमाणाभावात् । केचित्तु तत्तत्संबन्धसाधारणकजातेरेवाभ्युप. समान । नच याप्य वृन्तिजातेः योग्यत्वापत्तिरिति वाच्यम । दोषविशेषण शक्तीरिवायोग्रवकल्प नात् । नत्र मम्जूपा. बने अत्यन्ताभावनिवेशनेच कारणीभूनाहरूपाभावप्रतियोगिनि वयभावेऽतिव्याप्तिधारणसम्भवान् भावभिन्नत्वनिवेशनमफला । नचात्यसाभाववामिह न त्रैकालिकसंसर्गाभावत्वं येन वहिस्तेन व्याव- येत कित्यनुयोगिताविशेषरूपं भावाभाव साधारणं इति वाच्यं, तस्याव्यावर्तकलात् प्रागभावस्थापि स्वा- भावाभावरूपवन द्यावर्तनासंभवाच्च । अथात्यनाभावपदं स्वात्यन्ताभावपरं स्वं प्रतिवन्ध. कन्येनाभिमना व्यक्तिः । घटनागभावच नघटायन्ताभाव इनि तव्यावर्तनामति चेतिक स्वात्यन्ताभावत्वं स्वप्रतियोगिकी सत्यत्यन्तामावलीमति बदि तहि घटनागभावोऽपि घटप्रतियागिका बटनागभावात्मन्ताभा- वान्यन्नाभावश्चेति कथं नद्यावर्तनम् । अथ स्वनिष्ठप्रतियोगितानिरूपकात्यन्ताभावस्वरूपानुयोगिताविशपवत्व तन घटनागभाव निपात्यन्ताभावत्वं नु न घटनिष्ट प्रतियोगितानिरूपितं कि तु घटनागभावात्मन्ताभावनिम्नति- चोणितानिरूपितमिति चेत्तथाऽपि दाइकारणागता यो मध्यभावः किचिद्रिशिष्टस्य तस्याभावोऽपि स्वात्वन्ता- भावात्मकमध्यभावप्रतियोगित्वाहाहप्रतिबन्धकस्यात् । घटप्रागभावात्यन्ताभावत्वस्य घटतद्धंसवोरपि स्वीका- रंगण घटनिष्टा या घटप्राय भावात्यन्ताभावत्वावच्छिन्ना प्रतियोगिता तन्निरूपितासन्ताभाववरूपानुयोगिता- दिनकरीयम् . दभावकूटबिशिष्टमण्यभावस्य चानुगतन्यान । अत्रेदं वोव्यं, अभावीयविशेषणतासम्बन्धन दाहत्वावच्छिन प्रति उद्देश्यतादेशिक विशेषणातान्य तरसम्बन्यायन्छिन्नतियोगिताकानां तत्तदुत्तेन काभावानां सामानाधिकर- यरूपं यदैशिष्टयं तदच्छिन्नस्य मध्यादेशिकविशेषणताय तान्यवर संबन्धावनिछन्न प्रतियोगिताका- रामरूद्रीयम् . स्थाभावा दिल्यन रह : तदभावकूटेति ॥ उत्तेजकाभाव कूटविशिष्मण्यभावस्य हेतुत्वे मन्त्ररूपोत्तेजक- दशायामपि मन्त्रम्य नगन विशिष्टयेन वन्यधिकरण देशेऽभावमत्त्वात्सामानाधिकरण्यसम्बन्धेन तदुत्तेजका- भावविशिष्टमणिशवाहाहानुभाव प्रसङ्गः । किं व संयोगन व्यस्याव्याप्यवृत्तितामते मणिमत्त्वेऽपि किंचिदत्र छेदन संयोगेन मण्यभावन्चिात् दादापत्तिचत्याशहां निराकुरूत । अत्रदं बोध्यमिति ॥ अभावीय. विशेषणति ॥ दाहस्य रूपध्वंसम्पतया विषयात व तदुःप तेरिति भावः । उद्देश्यतादेशिकवि- शेषणतान्यतरेति ॥ मन्त्रस्य उद्देश्यतासम्बन्धेनव वन्हाधिकरण दश सत्यात उद्देश्यतानिवेशः । मण्यादि- रूपोत्तेजकस्य सत्वेऽपि किंचिदय च्छेदेन भयांगन तदभावसत्त्वाहाहानुपपतिरिति दैशिकविशेषणतानिवेशः। दैशिकविशपणतया तु न इव्य स्वाध्यायतित्वमिति न दाहानुपपत्तिरिति भावः । इदं च भावाभावसाधा- रणदीशहविशपणनामभ्युपेत्योक्तम् । मण्यादेरिति ॥ आदिना मंत्रादेः परिग्रहः । अत एव सम्बन्धकोटी कारिकावली प्रमा नोदनत्वादिना सङ्करः तस्यादोषत्वान . अन्यतमन्वन कारणनाममवाचन । नचान्यतमत्व घटकदाना मिशी- विशेषणविशेष्यभावे चिनिगमनाविरहेण कारणानावच्छेद कभेदात कारणना बाहुल्यमिनि वाक्यम । कारण नाव छेदकानां समनियतानां भेदानाम करने का नियमसंभवान । नव दानां म्वरूपतावच्छेदकत्या गंगवान तृणफुन्कार भयोगभेदविशिवाणिनिमन्चन गारभि द विशामणिनगणकिरणागंयोगभेदावच्छिन्न प्रतियोगिताका - दत्वादिना अवन्द कन्वं वक्तव्यम । नया वायग्छदकतावच्छद कभदादवच्छेदकनाभेटः नन्द च कारणताभंद इति वाच्यम । स्वरूपसंबन्धम्पाया: अतिरिक्ताया वा कारणनाया अवच्छेदकमंदडायदा- दित्यन्यत्र त्रिस्तर' इत्यन्तन पापशवनन्धम्य खण्टनमाहुः । तदनन् । म्रूपमंच न्यरूपाया: कारणताया: तृणफरकारादिमयोगः पतया तृणात्कादिमागव्यक्तिभंदन भिन्नन या एकलाममत्रान । निरि. सकारणताम्वीकारे तृणफुकारादिसंयोग त्रिषु अतिरिक्त पदार्थप कारणानां परिकलान त दशमेदत्वादानक मम्पा. विशेषाश्रय प्रागभावप्रतियोगिनि पर अतिव्याप्तिश्च । प्रत्यक्षादों गुमन्वादम्तादात्म्येन प्रतिबन्ध कलाप्रदा क- बहुनरयन्धकाराकविगण । कारणीभूत गरवादिभेदनिमायाम्तादा म्यमवन्धावच्छिन्न गुरुत्वादिनिवप्रतियोगि. नानिरूपिनाया अनुयोगिनाया अत्यन्ताभावत्वपरवागावान् । तस्मान्कारणतावच्छेदकामावन्दावननिरूपि. नप्रतियोगिताश्रयवं प्रतिवन्धमत्वं । वह दाहकारण तावच्छेद के वहिव: प्रागमानस्य नद्यक्तिन्वं घटायन्तामन्च प्रत्यक्षे घटायन्ताभावम्य कारणतारच्छेदक विषयत्वं नशात व वति न दीपः । अम्मदरुवरण गनदेव निरुत्तम। उत्तेजकत्वं तु प्रतिवन्धकममचधान कालानकायोत्पादप्रयोजकत्वं निबन्धक विशेषणांभूनाभाव प्रतियोगित्वं त्रा। अत्र च मन्त्रीयध्यादिपाणां उन जकानां नानेज कन्नलाभाची मणिविश पणनया प्रतिबन्धकनावनोदक काटि. ग्रवि अन्योन्याश्रयप्रगंगान किन्न मन्त्रत्वोपश्चिन्वादिना । उत्त जकतावच्छेदकर्मबन्धस्नु मन्त्राणामुद्देश्यता मा च स्वोच्चारणप्रयाज कदाहबत्त्यप्रकार के कलाविषयत्वम् । औपयादिना तु यथायथं नादात्म्यगयोगमामाना. धिकरण्यसामयादिः । गनु मतमात्रम्य दिपाधिलया देशिकाविशेषणताया: आवश्यकन्वन में प्रयापधि- विशयाणा उत्तेजकतावच्छेदकमबन्धः नस्य कालिक विशेषग्यतातिरिक्तसंचधान्तनियनत्यानातिप्रगङ्ग इति । नन्न । तस्य मकलमबन्धिगाधारणतयाऽनिप्रयंजकत्वान । तथापि यवतस्तादात्म्यमंबन्धनात्तजन्य दिनकरीयम् . भावस्य अभाचाविशेषणतासम्बन्धन हतुवामिति । एतेन संयोगसम्बन्धाकछना प्रतियोगिताकमण्य भावस्य नसंयुक्तऽपि मत्वाद, दाहापत्तिरिति पगस्तम् । नन्वनुमानमत्र शक्ती प्रमाणार तथाहि, वह्निः दाहानुकलाद्विातीन्द्रियधमसमवायी दाहजनकन्यादृष्टयदा मवदिनि । वहि-यणक व मादाय भर्जनक- पालस्थवादिनिष्टानुद्भतरूपमादाय वा सिद्धसाधनवारणाय साध्य दाहानुकललि, वहिवाणुकन्धनमयागमा- दायादष्टचदात्ममयोगमादाय वा तद्वारणाय द्विष्टेनि. वहिनिष्णम्पशमादाय नहार पायातीन्द्रियेतीति चन विपक्षे बाधकतर्कविरहेणास्यानुमानम्याप्रयोजकवान : केचिनु वह्नि प्रनि नृणफुल्कारमयोगादानां तृणफुल्का- रसंयोगत्वादिरूपेण कारणानाच्या व्यभिचारेणासंभवादति रियाक्तिमितिः न च तृणफकार योगगणिनिमन्चन यो- मणिकिरण योश्च मम्बन्धस्य जन्यतावच्छेदकं लिमिवजालत्रयं कल मिति न व्यभिचार इति वाच्यं, तजन्यतावच्छेदकवैजाल्यत्रय कल्पनामपेक्ष्य तनसम्बन्धानामकति मन्वन काराव कल्पनाया एब लघुत्वेन गमरुद्रोयम् . उद्देश्यताप्रवंशः । संग्रामस्थाने देशिकविशेषणनाप्रवशे तृतव युक्तिः । यहिचणुकत्वमिति ॥ वहि- द्वथणुकवृत्तिपरिमाणव्यक्तिमित्यर्थः । तेन वहिणुकत्वस्य नानाचणकपु सत्वपि न क्षतिः । ननु महत्व. विशिष्टवरेव पक्षत्वान् न सिद्ध साधनमित्यत आह-भजनकपालस्थति ॥ वहिथणुकेन्धनसंयोगमादा- यापि महद्बह्नः पक्षत्वे न सिद्धसाधनमत उक्त महावदात्मसंयोगमिति । स्वाश्रय संयोगसम्बन्धेन कार्य मात्र मुक्तावळी-प्रभा-मनपा-दिनकरी य-रहमरदीय समन्विना । प्रमा. धावच्छिन्नावच्छेदकतानिरूपकताकल्प नापक्ष या नादृशसंयोगेषु त्रियु एकां शक्ति परिकय तादृशशक्तिमत्चन प्रयाणामकहतुत्वस्यैव लघुन्चात् । वस्तुतः तृणफूलकार संयोगभेदविशिष्टाग निर्मन्थनमानसावशिमाणितर णिकिरणसंयोगभदावच्छिन्नननियोगिताकभेदानां समनियतानां त्रयाणां दिययन तत्स्वरूपाणां नादृश भदन्वादीनां त्रयाणाम क्यन कारणताबन्दकतावच्छेदकगंदामावात् , कारण ताव दर कताभदाभावेन का मानायच्छन्दका अभवत्वरूपकारणत्वम् कारऽपि कारणतेक्यसंभवाच । ये तु तणादिगंबन्धकालीन वायुप्रयोगादीनां एक- शकिमान्वेन हेतृतामादाय विनिगमनाविहान शक्ति सिद्धिरिल्याहुः । लन्न गणादिसंबन्धकालमानां व्यत्यादीनां मजृपा. नयनादेशिकविशेषणता तसं यागिन्यप्यक्षता । तथाच मणिसमवधान तयरिव तद्वयक्तिसंयोगिनाऽपि दाहः स्यात् । एतन भावाभावमाधारणविशेषणताया ओपधिविश पनिष्टोत तकनावदक संबन्धत्यक्षि प्रत्यू तस्यापि निखिलसंबन्धिसाधारणत्वात् । एवं मो: प्रनिधन्धकतावच्छेदकसंबन्धसंयोगः प्रतियोमियधिकर- मान्यविशिष्टमण्य भावस्य कारणत्वाच्च न मणिमयुक्ताऽपि दाहापत्तिः । अम्माचरणाम्नु संयोग संबन्धावच्छिन्न धिकरणानायाः व्यायनः प्रतिबन्धकनावन्द्रदकसंवन्धत्वमशीचकः । इदं तु बोध्यं । मणिस्थलीय दाई प्रत्यु तजकानां कारणावं कलप्यने लाययात् । नच मणिमन्त्रापश्यादिरूपाणामुत्तेजकानामननुगततया तत्तत्कारण- वैशिष्टयं विशेष्य मन्त्रवादिना ना नाकारणत्व कल्पने गौरवात् ततदुत्तंजकाभावविशिष्टमण्टा भाव वेनैव कारण- ताकपनमेव युक्तमिति वाच्यम् । अवच्छेद कनाया व्यासज्यनिन्धान कारण तनदुतज कामावानां विशेष गाविशेष्यभाये विनिगमनाविरहप्रयुक्त गुमधर्मावच्छिन्नानन्नकारणताकल्प नापेक्ष या तत्तदुत्तज कानामतिलयुनत्त पेण कतिपयकारणता कल्पनाया एवं युक्तत्वात् । ननु मणिसमवश्वानदझायां वचादिघटितसामान्य मामाचलात उत्तेजकागावेऽपि दाइत्वम्यगामान्यधर्मावच्छिन्नापतिः नच विशेष सामग्रीसमवाहनाया एव मामान्य सामग्या: फलोपधायकत्वान् तावदुत्तजकान्यतमरूपविशेषसामग्य भावे सामान्य सामग्र म फलापत्तिरिति वाच्यम् । मण्याद्यसमवधानदशायां उत्तेजविरहऽपि वढवादियटितसामान्य सामग्याः फलोपधांचन तेषां विशेष- सामग्रीवासम्भवादिति चन । भण्यभावविशिष्टदाहन्वावच्छिन्नं प्रति व्यभावत्वेनापि कारणतान्तरं कल्प- यित्वा वयादिर्घाटनमामान्यसामग्या फल जनने मध्यभावनत्तदुकान्यतमस्य विशेषसामग्रीत्वकल्पन या दिनकरीयम . न्याय्यत्वादित्याहुः । नन्न । तनासम्बन्धमाधारण्य नैक तिरेवाभ्युपगमात् । न च योग्यवृत्तिजातो- ग्यत्वापत्तिरिति वाच्यम् , दोपविशेषेण शक्तं रिवायोग्यत्वकल्पनान्। न च नोदनवादिना मङ्करः । तस्यादोष. खान । अन्यतमत्वेन कारणतासम्भवाच्च । न चान्यतमत्वघटक दानां मिथो विशेषणविशेप्यभावे विनिगमना.. विरहेण कार णनावच्छेदकभेदान्कारणतावाहुल्यमिति वाच्यं, कारण तावच्छेदकानां भदानां गमनियतानामैक्येन कारणतक्यसम्भवात् । न च भेदानां स्थापतोऽवन्छदकत्यासम्भवन तृण कन्कार संयोगभेदविशिष्टारणिनिमन्ध- रामरुद्रीयम् . अदृष्टभ्य हेतुतया तत्सम्बन्धन संयोगस्यापि हेतुत्वादिति भावः । यद्ययवान्मनी दृष्टान्तत्वमराङ्कतं तस्य दाहजनकत्वे मानाभावान । तथापि कार्यमाले अतुर व कारणत्वमताभिप्रायणवमुक्तम् । यद्वा दाहजनकल्ब- मत्र न दाह कारणत्वं अपि नु दाहायोजकत्वं तच्च को कारणसाधारणं स्वरूपसम्बन्धस्वरूपमिति कार्य- मात्र कारणकृतिकारणात्मन्यायक्षतमेवेति ध्येयम् । र, पादिति ॥ एतच्चापाततः । शक्त: प्रतिबन्ध- कनाश्यतया तदपसारणजन्यतया चोत्पादविनाशश । अनन्तशक्ति कल्पनापत्त्या विपरीतगौरवापत्तरिति ध्येयम् । दोषविशेषणेति ॥ अदृष्टादिरूपेणेत्यर्थः । अन्यथा वन्मतेऽपि वहिगतशक्तिप्रत्यक्षापत्तरिति भावः । तस्यादोपत्वादिति ॥ स्वसामानाधिकरयस्वाभावसामानाधिकरण्यामयसम्बन्धेन जातिविशिष्टनाति- त्वस्य स्वव्यापकजातित्वव्याप्यत्वे मानाभावेन सांकर्यस्य जातित्वबाधकन्वे मानाभावादिति भावः । स्व- रूपतोऽवच्छेदकत्वासंभवनति ॥ जातीत रम्य स्वरूपतो भानानङ्गाकारान् । यस्य स्वरूपतो भानं तम्यैव कारिकावली प्रभा. शक्तिमत्वन कारणवऽन्य व्यभिचाराच्या नेषु शशिकल्पनाया असंभवान । न च तृणादिसंबंधशुन्यकाले अवर्तमानत्ये सति तृणादिसंबंधकाले वर्तमानन्वविशिष्टानां शक्तिकल्पनानोक्तदोष इति वाच्यम् । तथापि कालिकतणदिम वन्थान्यायव्यक्षिकाविशिष्टेषु शक्तिकल्पनापेक्षया प्रथमापस्थितनृगादिसंबंध एक शक्ति कल्पनाया मजूरा. सर्वदापविरहादिनि नन्वनुमानमत्र शक्ती प्रमाणे । नथाहि बहिवाहाकुलादिशातीन्द्रियधर्म समवायी दाह जन- कत्वादात्मवत् : नजननशक्तिमत वतजनक संभवत। धामनिवप्रमादाय माध्यमंगतिः । नच प्रति. बन्धकाभावविधया दाहजनके जलसंयोगाभाव व्यभिचार इनि वान्यम् । प्रतिवन्धकामात्रस्य कार्यमा प्रति जनकनाया: परेनभ्युपगमान । मणरिव जलमयोगस्यापि वलिनिन्दा दशक्तिविघटकत थैव तदान। दादापतिवारणाट । न च प्रतिय मिविधमा पूर्वरूपनाशात्मकदाहजनके पूर्व व्यभिचार इति वाच्यम् । तत्रापि शक्त यभ्युपगमात् पूर्वरूपनाशप्रागभावश्च पूर्वरूपात्मक एव दाह जनक इति + दाहप्रागभाव व्याभिचारः नन कालविधया दाहजनके बस व्यभिचार इति वाच्यम् । नत्र शक्त वन-यापनमे कालवानवच्छिन्न जनक- नाया: कालिकातिरिक्त संवन्धावच्छिन्न जन्यताया वा विवक्षिनत्वात् । दाहत्वावन्छिन जन्यतानिवेशस्नु न सं- भवति दृष्टान्तामिद्भिग्रसंगात् । भावन्ये गतीनि बा विशेष्यतां, तन बंस न व्यभिचारः उत्थं च जलगंयो- गाभाऽपि न व्यभिचारशंकेति चन: अप्रयोजक्यान । तेजनके हि. कारणतावच्छेदकविधया नदनुकुल आवश्यकः ननु तादृशधर्मस्यातान्द्रियम्वभयावय। म यो बढी विमति न तिमिदिर्श- का । कंचित नृणफत्कारर्सयागारणिनिमन्धनसंयोगमणिनणिकिरणसंगोगानां त्रयाणां बहिन्याचोच्छन्नं प्रति कारणतायां परम्परजन्यवह, व्यभिचारेण वही कायनावच्छेदकवज्ञान्य त्रयम्वाकार गौरवण न तयां त्रयाणामनायत्या एकशक्ति मन्वन व कारणतया यमुचितवन तिमिद्धिः ननु त्रिविका शक्तिन. संभवति । गाई में नित्या अनकसमवेतनित्यवमस्य जानित्वात वह उत्पादनतिनन्धकमण्यादिगमवधानवि- नाट्यत्वास ... नात्यावाच्या, तम्याधकब एकव्यको क्तिनाश व्यक्तचन्नम्मा यशक्ति स्थानानथान कथम- करण वायां कारणनासम्भवः । न च नृशमयोगायत्यतमवृत्तियक्तित्वेन लानामनगम नि वारयम् मणिगत्वेऽपि तृष संयोगवृत्तिकिवाद्युत्पादानुकूलशान्ति मादाय वा वादापनः । दाहानुलवन विशेषणे नु नद- पेक्षया तृगाम योगादीनामेवान्यतमत्वेन कारणताया चितन्वाना एतन व द युत्पादानुकलशाम्तनद्यक्तिवन धृत्वा तावदन्यतमत्वेन तामां कारणनावन्दकत्वस्वीकारा प्रत्युक्त । नच वदयुत्पादानुकरलयन तासामनुगम इति वाच्यम् । मिद तामां व युत्पादानुकूल ये नामिशनच्छिनकार सत्त्वाइ. ट्युत्पादः, सनि च बढ्युत्पादे तासां तदनुकुलत्यमित्यन्यान्याचप्रसंगादिनि नन्न । वह युन्धादानुकूल शकीनां विलक्षणशक्ति वेन कारणतावच्छेदकनास्वीकार ण नवीन पानावरहान : बैलण्यं न शक्तिनिजा- तिरूपमखण्टोपाधिरूपंवा । इत्यमेव बहिनिदाह जनकल या उन शकाला मागाध्यमेय इत्याहुः । तन्न । वहाँ कार्यतावच्छेद कवैज्ञात्यत्रयम्वीकारेणाव्यवहितो नरन्त्र निवेशेन वा तणयोगादानां कारणानावयवा- कारणवोपपनी मण्यादिगमवधानासनवधानप्रयुक्तात्पादन बंगविधिशामिन शांतव्यक्ति कपनायां सहागी- रवान शिव नादावलक्षव्यावच्छिन्न शक्ति कायम्य पाषाणमयोगादित्यतिवारणाय न दवच्छिन्न प्रति तृसंयोगादीका कारावं वाच्यम । तृणम योगवादिनः का नायकानेऽपि पपरजन्यशक्तो व्यभिचारः । शक्ती का नायर रकबजा यत्रयं स्वीकृलाव्य हिलातर विंटय वा तद्वार वहिं प्रत्यय तथा स्वा- दिनकरीयम् . नसामाणिरिरबारसम्बन्धोदावचिन्नप्रायनाक भेदत्यादिना अवच्छदकत्वं च सव्यं नया चा- वाद नदाटवल्छेदकनामे दम्तनंदन २ कारणनागेद दति वाच्य, वापसम्बन्ध पाया गमन्द्रीयम . स्वस्पताडवादकत्वनिय माइति भावः । स्वरूपसम्वन्धर पाया इति ॥ तत्तत्कारणव्यक्तिरूपाया मुक्तावली-प्रभा-मञ्जूषा-दिनकरीग-रामस्ट्रोयसमन्विता । --- प्रमा. उचितत्वात् । इदानां गाददास्यानिरिक्तत्वखण्डनेन पूर्वोक्ताला परिहर्गत। सादृश्यमपीति ॥ न पदार्था- न्तरमिति || कुमपदार्थविभाजकधर्मान्यतमभिन्नपदाविभाजकत्वमवन्न भवतीत्यर्थः । तादृशधमान्यतमश- न्यत्वहेतोः स्वरूपासिद्धत्वात हेत्वन्तरस्याभावादिति भावः । उक्तहलोस्वरूपासिद्धत्वोपादकतया माद - श्यमय कुमपदार्थस्वरूपत्वं दर्शयति किन्त्यिति ॥ गगनं गगनाकारमित्यायनन्दयालंकार तिव्याभि- मञ्जूपा. नियतां किमान्त गलिकशक्तिस्वीकारण। यदि तु विलक्षणशत्तित्वावच्छिन्न जनकतावच्छेद कतया तृणसंयोगादिमु विजानीयशस्य पन्तसम्युपगमः तदाऽावस्था । तदेतदभिप्रेत्य ग्रन्धकृतोक्तमनन्तशतीति । महादेवस्तु नृणगंयो गादानां नृणम् योगाद्यन्यतमत्वनेत्र कारणलास्वीकारान दोषः । नचान्यतमत्वघटकभेदानां मिथो विशेषण. विशेष्यभावे विनिगमनाविरहेण कारणतावच्छेदकताभेदात्कारमाताभदापत्तिरिति वाम्यं । स्वर प्रसंबन्धम् पाया अतिरिकाया वा कारणताया अवच्छेदकताभेदेऽप्यभेदादिति रामादा। तस्यायमभिरान्धिः कारणावं स्वरूप बन्धम्प प्राचीन मत । अन्नपयोपाधिरूपमतिरिक्तं नवनिरक्त । तर यदि प्रथमं नियतपूर्वतित्वव्यं न दा तत्का- रणस्वरूप नाचच्छदकभेदान्दवच्छेदकतावच्छेदकलाभदादा मनु महति । किंतु कारणीभूतऋणको महान् । अथ यदि पूर्वत्तित्वं पूर्वक्षणपं तदा क्षणभेदाविनायकदादकताभदातुमा टेति । अथ या नारळ- दकधर्मम्य तदा तदन्यतमत्वात्मकातिरिक्तभेदम्पावच्छेदकताभेदात भिद्यते : द्वितीये त्यावर काव्यानाः कारणतायाः विशेषणविशेप्यभावे विनिगमनाविरनयुक्तावनेछेदकताभेदेऽपि भेजो न स्वरले योजना :- बान तस्मादुभयविधाया अपि कारणासाया नावादकतामंदप्रयुत्तो भदः आश्रयादिभेदअत्तमेलन मन पि अविशिष्ट एव न हि नृशमबाग एव तणकिरण मागवति अभ्युपेवत इति । अत्र च विचायने मामाप के दश: सानि. दिनकरीयम्. अतिरिक्ताया वा कारणताया अबच्छद कमऽप्यभेदादित्यन्यत्र विस्तरः । परे तु नृणादिसम्बन्धकालीनवायुसयो- गादानामक शक्ति मन्वन हनुतामादाय विनिगमनाविरहान्न शक्तिसिद्धिरित्याहुः । यदाशङ्कितं सादृदयमप्यतिरि- गमरुद्रीयम् . कारणातावच्छेद क्रभेदेन भेदासम्भवादिनि भावः । अतिरिक्ताया इति ।। सप्तपदा तिरिकाया इत्यर्थः । तादृश कारणताया अवच्छेदकताभदाटे नानाकारणाताव्यक्तिकल्पनागौरवापल्या नानावच्छेदकतानिरूपितक. कारणताया एवं कल्पयितुमुचितत्वादिति भावः । व्यापकताम्पकारणताया एवं प्रतियोगिताबच्छेदकतापर्या- पत्य नवच्छन् कथमघटितत्वेन अवच्छेदकत्वादिभेदन भिन्नत्वादिति ध्येयम् । इदमुपलक्षणाम् । भेदस्य तद्वयक्ति- वन कारणतावच्छेदकत्वऽपि न निरिति द्रष्टव्यम् । यद्यपि घटादिकार्य प्रति तत्तत्कार्यानुकूलकशक्तिमत्वन कारणल्वे लाघवं दण्डन्यादिना नानाकारणत्वकल्पने गौरवं प्रतिबन्धकसमवथानकालीन कारणोंगु शक्त्यभावादेव कार्यानुत्पादसंभवे प्रतिबन्धकाभावस्य कारणत्वाकल्पनेन च महालाघवादिति शक्तिकल्पनमेव जगायः । न च दण्डन्चक्रादिषु सर्वत्रैकशक्तिमङ्गीकृत्य तद्वत्वेन कारणत्व केवलदण्डादपि घटोत्पत्तिः स्यात् अशेषकार तावच्छे- दकावच्छिन्नस्य सत्वादिति वाच्यम् । शक्तेः कारणाममुदायपातत्वोपगमेन पीपसम्बन्धनब शक्तिमत्वनैव कारणत्वाभ्युपगमेन च केवलदण्ड सत्वदशायर्या कारणतावच्छेदकावक्छिन्नस्याभावात । एतन्मते सामग्रीत्वमपि यद्यद्धर्मावच्छिन्न समुदाये कारणतावच्छेद कपाप्तिः तद्धर्मावच्छिन्न समुदायत्वमेव । तथापि दण्डत्वादिना घट- कारणत्वाभाव दण्डत्वाद्यवच्छिन्नधर्मिकंसाधनताज्ञानासंभवेन घटार्थी नियमतो दण्डत्वाद्यवन्छिन्नोपादाने न प्रवृत्तः स्यादिति दण्डत्वादिना घटकार णत्वमावश्यकमिति भावः : सर्वमिदं मनसि निधायकान्यत्र विस्तर इत्युक्तमिति । यद्यप्येवमपि तत्तद्धमावच्छिन्नसमुदायधर्मिक कारणताऽवच्छेदकशक्तिपाप्तिज्ञानं ततद्धर्मावच्छि- नोपादानगोचर प्रवृत्तिकारणमित्युक्तो घटार्थिनो नियमतो दण्डत्वाद्यवच्छिन्नोपादाने प्रवृत्तिस्संभवत्येव तथाप्ये- तदस्वरसेनेल परे लिलादिना शक्तिखण्डने युक्तवंतराभिधायिनो मतस्थ अभिधास्यमानत्वान्नासंगतिरिति कारिकावली नदिन्नत्वे मति तदा मतभ्योधर्मवत्रम , यथा चन्द्रभिन्नत्वे सति चन्द्रगनालादकत्वादिगत्वं प्रमा. चारणाय--तद्भिन्नत्व सतीति यादश्यमपमाभद इत्यालंकारिकमान्त्रण भदर्थाटतसादश्यस्थवा- पमावनिपादनादिति भावः । तदनभ्योधमववामित्व नहतत्वन्न लक्षणपटकमसंभवायत्तः गौरवाच । किंतु नादशभ्याधमीणां समानोपमेय गाधारणबबोधनाय । लक्षण तु चन्द्रभिन्न गति आहादकरवं विशिष्य वक्तव्यमिलिग बोयम् ।नयास्तु गादयाधिकरणा-यप्रतियोगिन्यानां अतिरिक्त पदार्थत्वमेव । नेपां कप्तपदार्थ. स्वरूपत्वं नेपामननुग में शानुगना काम्प्रत्ययानापनेः । नच तप मतिरिक्तन्य विभागसूत्रव्याघात इति वाच्यं ! मजपा. प्रकारण नाबन्दकना दशिनवज्ञान्यायांच्छना व स्वकियन इनि-लाघवं नयाथिकानांत कारणतावच्छेदकता- बच्छदकधर्मम्य कविधांवरूपणा वा यात्रा पन्नपदा यस्तोमाटतम्य विधम्याभाबाद यच्छकताभदा दुचार- बन्छ दरम्यं नाम अब तक प्रतालिमानि धमः। एतानिन कारणवश पण कानावच्छेदकनां द्विशेषणे कार- गताव छदकतावच्छेदकला तद्विशेष विछन्दकतावच्छ कलामबगाहमाना नानाविधा दृश्यते । तत्र च कल्याच प्रमात्वं कम्याथ मन्वं इति वानगन्नुभशक्यं साधनगौरवार नावात् । तथाचावच्छेदकानां मंदी दुवीर । आँप चावच्छेदनामदादवच्छा भेदः सकलकथकसंप्रदायसिद्धम्नवत तांत्रिकरवछेदक कोटिप्रविष्टव- माणां विशेषविंशयमाचे विनिगमनाविरल कर नित्य लिखितवान्महादेवनाग्र नत्र तत्र प्रदर्शयिष्य- माणन्वान्न तम्माननादरानं महादवचनम् जागतिग्नन्यथाभिनियनपूर्वनित्वं तदवच्छेदकधर्म- वन्या कारणामति पनि प्रमगंने नयाापी मायामाणिक वाहितीयपक्षमाथित्यवोक्तमस्माभिः यथा च न प्रमति अप्रामाणिकता तथा व्यकम मादाय कामो कारणता ग्रन्थे । नचान्यतमत्वघटकानां भवानी त्रयाणामे कब्रमिनियच कारणातावच्छेदककोटी प्रवधान विशेषणविशयभाव विनिगमनाविग्ट इनि वाक्यमवच्छन्दकनाया व्यासत्यनित्यम्यान्यन्न दृपयवाद । ये तु कामिनीचरण घानादशीका दिनः कुममा- दिनकरीयम. क्त पदार्थ इति तदपि निराकगति । मादश्यमपीति ॥ तान्नव सर्नाति ददं च नाहरमिक तव्यानिवारणाय अनुयागितासम्बन्धविश्वा तु न देयमेव तदगनभूयोधर्मवत्त्वमिति ॥ तना- भाधारण्येन विद्यमाना चे भांया धर्मास्तद्वन्वमित्यर्थः । नन्विट गर्न गगनाकार मागर: सागनपमः । रामरावणवायुद्धं गमगवण चारित्र इल्लादाकव्याप्तमिति चन्न तंदवृत्तिधर्ममात्रम्य तत्र विवक्षितत्वात् । रामस्ट्रीयम ध्ययम अनुयोगितासम्बन्धविचक्षण इति ॥ ददतायाधमवन्य नगाट न्यामिन्यत्र तद्गतधमत्र- ताया अनुयोगितासम्बन्धेन विनय त्यथः । न दयमवति ॥ ननयमनपसंवन्धे तदनुयागिकत्वानभ्यु पगमनैव सावश्यपनियोगिन्यांना प्रचार संभवादिति भावः । ननु पदाथमात्रम्यैव पदाश्रमांत्रणापि सादृश्यं स्यात् नदगतप्रमयत्ववाच्य न्वादिश्चमबन्दमन्वादियाशहां निराशते । नत्रासाधारण्यनेति ।। मकलपदार्थावृत्निवनव्यर्थः । वैशिष्ट्य नती प्रार्थः । घटभिन्नन्वन सहकारयोगप मादृष्टयापत्तिवारणाय भृयाम इनि । न च चन्द्रगतभूयं धमम्य चन्द्रसम्बन्धये कि मानमिति वाच्यम् । नाली घट इत्यादी स्वतिनीलत्व. गम्बन्धन घटे नालम्यव मुलं चन्द्र इनि एकस्थले स्वनिभ्यानमगम्बन्धेन मुख चन्द्रस्य प्रकारतावादिमन तत्र तत्सम्बन्धवस्य मन्वादिनि यत् । यद्यपि पटभेटपट दादयो भूयांना वर्माम्तवापि सम्भवन्त्यव गावाश्यन्वयोनित्यत्वापैकधर्ममादाय गावश्यमझांकृत्य वोक्तमिति भूयम्वापादानमसझनमंब तथापि प्राथण भूयो- धमेख मादृश्यप्रतातिः दर्शन तात्पर्यविषयार्थक मंत्र प्रकृन भयः पदमिति श्रेयम् । नरोऽयं सिह मटश इत्यादौ तु बभिन्नत्वादिन तात्पयविषयः । कि तु पराक्रमः । तस्यापि तथात्व विष्टापत्तेः । तस्मादसाधारयनत्यपि न देयम् । यथा घटो वाच्यम्तथा पटोऽपनि व्यवहाराच । नन्विमिति || तद्भिनत्वघटितमाट्यमित्यर्थः । 1 मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्वित्ता । मुखे चन्द्रसादृश्यामिति ॥ २ ॥ प्रभा. सूत्रस्य साक्षात्परंपरया वा तत्त्वज्ञानोपयोगिपदार्थ निरूपणपरत्वादित्याहुस्तन । सामान्यादित्रयाणां याद तत्त्वज्ञानोपयोगित्वं तादृशोपयोगित्वस्य सादृश्यादावक्षतत्वात् तथा सत्यपि सादृश्यादीनामतिरिक्तत्वे प्रमाणा- भावात् तेपामतिरिक्तत्वसिद्धयुत्तरकालीनप्राप्त विभाग सूत्रविरोधस्य परिहारकारणं वन थानालिन्यक्षाळननुल्य- मिति । नचाधिकरणत्वस्य संयोगरूपत्वे बरे कुण्डामिति प्रत्ययापत्त्या वाधकसत्त्वनाधिकरणत्वस्य पदार्थान्त- रत्वसिद्धिरिति वाच्यं अनुयोगितासंवन्धेन संयोगवत्वस्य संयोगानुयोगित्वस्य वा अधिकरणत्वस्वरूपत्वस्वी- मजूपा. त्पादनशक्ति प्राणप्रतिष्ठापनादिना प्रतिमादिश्यभिलषितार्थसंपादनशक्तिच्च स्वीकुर्वन्ति ते शशधरादिभिः प्रत्युक्ताः । तथाहि कामिनीचरणसम्पर्क प्रसन्नानासशोकतरूणां मनुष्याचाभिव कतिपयरतोधानुस्थानी- या अवयवा उद्भिद्य धरणिगतानामपामन्तः पदगोपनीतः परमाशुभिः कालदर्शनव मादुचनाः क- लिकादिक्रमेण कुसुमान्यारभन्ते किं तत्र शक्तिस्वीकारेण एवं प्राणप्रतिष्ठापनादिकमेव बहुतरपरिचर्या सहका- रेण स्वध्वससम्बन्धेनाभिलषितार्थान् संपादयतीति किं तत शरया । यत्तु अत्र केचिदाक्षिपन्ति का. मिनीचरणसम्पादशोकतरूणाभिव पिचुमन्दतरूणागपि कुतो न तोधारा-द्वेद इति तन्न शकिपक्ष पर्यनुयोगस्य तुल्यत्वादित्यास्तां विस्तसः । तद्भिन्नत्वे सतीति ॥ अत्र भूयस्त्वं न विवक्षितम् एकधर्मेण सा- दृश्यानुपपत्तेः भूयानतिशयितः तात्पर्यविषय इति व्याख्येयम् । पत्याहादकावं आहादप्रयोजकचाक्षुष- विषयत्वं तच चन्द्रमुखसाधारणं नकम् । न च ततितावच्छेदकरूपावच्छिन्नधर्मवत्त्वं विवक्षितमिति वा- च्यम् घटः पट इव द्रव्यमित्यादी सादृश्यभागानुपयते तत्र द्रव्यत्वस्थ स्वरूपत एवं भानादिति चेन्न । यत्र साधारणधर्मस्य स्वरूपतो भानं तत्र तद्गतधर्भवत्यमेव वाच्यम् यत्र किश्चिमेण भानं तत्र पूर्व निरु- तमित्यदोषात् । अस्मद्गुरुचरणास्तु तद्गतत्वं न लक्षणे प्रविष्ट किन्तु चन्द्रभिन्नत्वे सत्याढादकत्वं चन्द्र साह- दिनकरीयम्. युगभेदविवक्षया भेदसत्त्वाद्वा । अत एव युगभेदविवक्षायाभिदीपमालङ्कारोऽन्यथाऽनन्ययालङ्कार इत्युक्तमाल- वारिकः । सादृश्यघटकधर्मश्च कचिजातिरूपो यथा घटसदशा पट इत्यादौ । बचिदुपाविरूपो यथा गोत्वं नित्यं तथाश्वत्वमपीत्यादौ यथा वा चन्द्र सदशं मुखभित्यादावाहादकत्यादि । अतिरिकवरूपाने गौरवादि- ति । नव्यास्तु सादृश्य मतिरिनामेव न चातिरिक्तत्वे पदार्थविमानव्याघात इति वाच्यम् तस्य रामरुद्रीयम्. विवक्षितत्वादित्यस्य श्लोके इवाद्यर्थत्वेनेति शेषः । युगभेदविवक्ष्यति ॥ युगभेदप्रयुक्ततत्तयुगविशिष्टगगन भेदविवक्षयेत्यर्थः । भेदसत्त्वाच्चेति ॥गने गगनभेदसत्त्वाचेत्यर्थः । उक्तार्थ आलङ्कारिकापा सम्मतिमाह । अत एवेति । युगभेदविवक्षायाभित्यस्य पूर्वोक्त एवार्थः । इहति ॥ गगन गगनाकारमिति लोक इत्यर्थः । उपमालकार इति । सादृश्यस्याबाधितत्वादिति भावः । अन्यथा विशेष्ययोमैदानीकारे । अनन्वया- लङ्कार इलि ॥ प्रतिपाद्यमानार्थस्यान्वयाभावादिति भावः । ननु उक्त सादृश्यलक्षणे धर्मपदं यदि जातिपर तदा गोत्वाश्वत्वयोः सादृश्यानुपपत्तिः, यदिच जातिभिन्नोपाधिपरं तदा धटपटयोः कम्युग्रीवादिमत्त्वादिह- कोपाधिधिरहेण तयोस्सादृश्यं न स्यादित्याशङ्का निराकरोति-सादृश्यघटकधर्म इति । चन्द्रसदृशं मुख- भिलादी लक्षणसत्त्वं सूचयितुमाह-यथेति । आह्वादकत्वादीति । आह्लादः सुखविशेषः । यद्यपि चन्द्रमुखदर्शनजन्ययोः सुखयोभिन्नत्वेन चन्द्रमुखयोनकमाढादकरत्वं कारणतावच्छेदकभेदेन कारणताभेदस्था- वश्यकत्वात् तथापि स्वाश्रयोपधायकत्वसंबन्धेन एकजात्सविशिष्टत्वमेव प्रकृते साधारणी धर्मः मुखचन्द्रदर्श- नजन्यं च एकजातीयमेव सुखमिति भावः । आदिना वर्तुलत्वतेजस्वित्वादिपारिश्रद्दा । सादृश्यामिति शेषः । अतः 10 सा- 2 कारिकावली प्रभा. कारण बरे कुण्डप्रतियोगिक संयोगानुयोगित्वाभावेनैव तादृशमत्य यापत्त्यभावात नाधिकरणत्वस्य पदार्था- न्तरत्वसिद्धिः । एवं स्वरूप संबन्धरूपप्रतियोगित्वानों एकधर्मावच्छिन्नत्वेन अनुमतीकृताना मेवानुगत्तप्रतीति- मञ्जूषा, श्यमिति त्या विशिष्यव धर्माणां लक्षणे प्रवेशः तं च धर्मा उपमानसाधारणा प्राहाः तेन चन्द्रभिन्नत्व सति केशादिमत्त्वं न चन्द्रसादृश्यामिति स्फोरणात्य तद्तत्वोत्कर्ति नमिलाहुः । अत्र चन्द्रगतधर्मवत्त्वमात्रोक्त। चन्देऽपि चन्द्र सादृदयापत्तेः अतः सत्यन्तं अनुयोगितासंबन्धेन विवक्षणे तु न देयमिति महादेवः । तस्याय- मर्थः । मुखं चन्द्रसदृशमिति व्यवहारातू सादृदयस्य चन्द्रः प्रतियोगि मुममनुयोगि चन्द्र तु न सादृश्यानुयोगिता चन्द्रश्चन्द्रसदृश इति व्यवहाराभावात् तथाचानुयोगिता विवक्षयैव चन्द्र तिव्याप्तिवारण संभवात् तद्भिन्नत्वे सतीति विशेषणं न देयमिति । अत्र विचार्यते मुलं चन्द्र समिति प्रतीता चन्द्रगतिधर्मानुयोगित्वस्यानुयो. गितासंवन्धेन चन्द्रगतधर्मस्य वा प्रकारत्वं वाच्यं अनुयागित्वं चाश्रयत्वापरपर्यायं चन्द्रेऽयक्षतं पदार्थान्तररू- पानुयोगित्वस्वीकारे चन्द्र सादृदयस्य वातिरिक्त पदार्थ च स्वीक्रियताम् ननु संयोगादरनुयोगिता नाम कोऽपि संबन्धस्स्वरूपविशेषात्मकोऽतिरितो वा नयायिकर व स्वीकृतः स चात्रापि स्वीक्रियत इति चरकस्यायमनुयो- गिता नाम संवन्धः सादृश्यम्य वेति चरिक साइट्य, साधा धर्म इति परिकमयमाहादकत्वस्य मुख एव संबन्धो न चन्द्रे तथासति चन्द्रो मुखसदृशः चन्द्र आह्वाद के इति न लंकाः प्रतायुः, अब चन्द्रगतत्वविशिष्टनिरूपिता- नुयोगिता न चन्द्रे किंतु तद्भिन्न इति चित्तद्विपरातमवगतं चन्द्रगतत्वविशिष्टनिरूपितानुयोगिता हि चन्द्र एव गुणकर्मान्यत्वावशिटनिरूपितानुयोगितच गुण कमान्यस्मिन । अतस्सादृश्यलक्षणे थे तदन्यत्वं निवेशयन्ति तेऽयुपलक्षणविधयव निवेशयेयुः न विशेषणविधया, अथ चन्द्रवृत्तित्वावशिष्टनिरूपितानुयोगितायाश्चन्द्रभात्र- वृत्तिवेऽपि चन्द्रप्रतियोगिकत्वविशिष्टालादकत्यानि पितानुयागिता मुल एवं स्येनप्रतियोगिकत्वविशिसंयोग- निरूपितानुयोगितव शले वृक्षावधिकत्वविशिष्टविभागानिरूपितानुयोगितच पण गुखं चन्द्रसदृशभिति प्रतीतो चन्द्रप्रतियोगिकत्वविशिष्टाहादकत्वनिः पितानुयोगितच भासते । नवं मुखं चन्द्रस्य सदृशामितिवत् चन्द्रस्या- दिनकरीयम् क्षात्परम्परया वा तत्त्वज्ञानोपयोगिपदार्थमात्रनिरूपणाप नरवान् । एवमधिकरणत्वमपि तस्य संयोगादिरूपत्वे बदरकुण्डसंयोगस्य द्विष्टत्वेन कुण्डे बदरमितिवद्द कु० इनित्यपि प्रयोगः स्यात् । एवं प्रतियोगित्वमपी- रामस्द्रीयम्. एवातिरिक्तपदेनोत्तरत्र तस्योपस्थितिः सप्तपदार्थीतिरिक्त नि तदर्थः । सप्तपदार्थातिरिक्तविषयतादिपदार्थम- कुर्वता नव्यानां मतमुपदर्शयति-नव्यास्त्विति । अतिरिक्तवति । अन्यथा सदृश इत्या कारकप्रतीतेः सर्वत्र समानाकारतानुभवापलापापत्तेरिति शेषः । प्रततिः समानत्वर्गकामकारकत्वं तथा च चन्द्रसदृशं मुखमि- त्यादी आबादकरत्वादेः प्रकारता घट सदृश: पट इत्यादी नु द्रव्यत्वपृथिवीत्वादेरिति तादृशप्रतीत्योः सादृश्यांशे अनुभवासिद्धायाः समानाकारतायाः अपलार उक्तधर्मस्य सादृश्यतावादिमते दुरुद्धरः । सादृश्यमतिरिक्तः पदार्थ इति मते तु न तदनुपपत्तिः। यद्यपि मुखे चन्द्रे च नैक साइइथं अन्यथा पटे चन्द्रसादृश्य प्रतीत्यापत्तिरिति सादृदयाशे तादृशप्रतीयोन समानाकारतोपपत्तिः तथापि उभयसादृश्यसाधारपास्य सादृश्यत्वरूपाखण्डोपाधेर नुगततया घ. टो रूपवान् पटो रूपवानिति प्रतीयों रूपांश इव सादृश्यांशे समानाकारतोपपत्तिरिति ध्येयम्। विभागव्याघात इति ॥ पदार्थानां सप्ताधिकत्वादिति भावः । तत्त्वज्ञानोपयोगीति ॥ आत्मर्भिकात्मेतरद्रध्यादिभेदप्रका- रक्रज्ञानं तत्त्वज्ञानं तजनकज्ञानविषयत्वं तदुपयोगित्वं तादशज्ञाने च पक्षविधया आत्मज्ञानस्य प्रतियोगितावच्छे. दकप्रकारकप्रतियोगिज्ञानविधया द्रव्यादिपदार्थज्ञानस्य जनकत्वात् आत्मादीनां तत्त्वज्ञानोपयोगिता। तत्र च ता- दृशानुभितिजनकपरामर्शात्मकज्ञानस्य पक्षरूपात्मविषयकत्वात्साक्षादात्मन उपयोगित्वं परामर्शजनकप्रतियो- गिज्ञानविषयद्रव्यादिपदार्थानां तु परंपरोपयोगित्वमिति विशेषो बोध्यः । यद्यपि द्रव्यादिभेदव्याप्यहेतुमानिति मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. संभवे प्रतियोगित्वस्यापि न पदार्थान्तरत्वसिद्धिरिति । सादृश्यलक्षणं लक्ष्ये उपपादयति । यथेति ॥२॥ मञ्जूपा. हादकमित्यपि प्रत्ययस्स्यात् इति वाच्यं । सदृशादिपदोल्लिखितप्रतीताचेव चन्द्रप्रतियोगिकत्वभानोपगमादिति चेन्न संयागादेः प्रतियोगित्वस्योभयसिद्धत्वेऽपि आह्वादकत्वादिधर्माणां स्वरूपादिसंबन्धातिरिक्तप्रतियोगित्वा- ख्यसंबन्धकल्पने प्रमाणाभावात् अथैवं मुखं चन्द्रस्य सदशामित्यत्र षष्ट्या किमुल्लिख्यत इति चेत्सादृश्यलक्षणे तगतत्वमनिवेशयतां भेदसमानाधिकरणधर्मवत्त्वरूपसादृश्यघटकभेदान्वितं प्रतियोगित्वं, तनिवेशयतां पुनः ध- मान्वितमाधेयत्वमपाति । महादेवस्य पुनरयमभिसंधिः सादृश्यातिरिक्तत्ववादिभिरपि भुखं चन्द्रस्य सदृशमिति प्रतीत्या सादृश्यस्य चन्द्रादौ प्रतियोगित्वरूपसंवन्धान्तरमन्वेष्टव्यं तच वयमाहादकत्वादेरेव संबन्धतया स्वीकुर्मः तथाच चन्द्रप्रतियोगिकत्वविशिष्टाह्लादकत्वनिरूपिताधिकरणतायाश्चन्द्रेऽभावान्न तद्भिनत्वविशेषणं देवमिति । अथ परैरपि न सादृदयस्य प्रतियोगित्वं संबन्धान्तरमभ्युपगन्तव्यं किंतु ज्ञापकत्वं समानज्ञानविषयत्वं वा चन्द्र- मप्रात्य सादृश्यस्याप्रतीते नत्वतदाहादकत्वस्य शक्याभ्युपगम चन्द्रमप्रतीत्यापि मुखमाहादकं इति प्रतीतेरिति चेदाहादकपदोल्लिखितप्रतीतो चन्द्रप्रात्यनावश्यकत्वेऽपि सदशादिपदोलिखिताहादकत्वादिप्रतीतों तदावश्य- कल्वन ममापि चन्द्रे ज्ञापकत्वादेस्यूप्रपादत्वादिति अत्र चानिभरमेव सूचयति अनुयोगितासंवन्धविवक्षणोत्विति सप्तमी प्रयुञ्जानो महादेवः परैरङ्गीकृतस्यापि प्रतियोगित्वरूपसंबन्ध न्तरस्य स्वयमीकारे प्रयोजनाभावात् ज्ञापक- स्वादेस्तु चन्द्रऽवाधितत्वेऽपि तस्य तत्प्रतातिविषयतास्वीकारे प्रयोजनाभावाचेति सर्व समञ्जसम् । अथाहादकत्वा- देव सादृश्यत्व चन्द्र इव मुखमाहादकामति वाक्ये पोनरुत्यापत्तिः आह्वादकत्वस्येवपदेनैव लब्धत्वात् इति चेन्न इचपदेन साधारणधमत्वनवाह्लादकत्वयोधन न पौनरुतयाभावात् । अयं तु विशेषः यत्र विशिष्य साधारणधर्मवा- चकपदसमभिव्याहारोऽस्ति तत्र साधारणधर्मत्वेनैवाह्लादकत्वामवादिबोधयति यवतु स नास्ति तत्र सति तात्पर्य आहादकत्वत्वेनैव बोधः । अन्यदातु साधारणधर्मत्वेनैवाहादकत्वादिवोध्यते । अत एव भूयः पदं तात्पर्यविषयक- मित्यवोचाम ॥ इति शक्ति सादृश्यनिरूपणम् ॥ अक्षितोऽस्यक्षित्यत्वेत्यादौ क्षितिशब्दस्य क्षयवाचकत्वादाह । दिनकरीयम् . त्याहुः । सादृश्यलक्षणं लक्ष्ये योजयति । यथेति । इतिशब्दः श्लोकव्याख्यासमाप्तिद्योतकः ॥ २ ॥ रामरूद्रीयम्. परामर्शस्य द्रव्यादिविषय तया द्रव्यादीनामपि साक्षादुपयोगित्वसंभवः तथापि भेदानां तत्तद्वयक्ति- वेनापि परामर्श भानसंभवेन तत्तद्धेदव्याप्यहेतुमानात्मेति परामर्शस्य द्रव्याद्यविषयकत्वात्परम्परोपादानम् अत्र मात्रपदेन सप्तपदार्थानिरिक्तसादृश्यादिपदार्थव्यवच्छेदः । तथाच सादृश्यादीनामात्माभिन्नपदार्थानां सत्त्वे ऽपि आत्मानि तद्भदो नानुमितिविषय इति तदेतज्ज्ञानं न तत्त्वज्ञानं अतस्तद्भेदज्ञानजनकज्ञानविषयस्यापि सादृश्यादर्न तत्त्वज्ञानोपयोगितति भावः । एवंच तत्त्वज्ञानोपयोगिपदार्थानामेव महर्षिणा विभजनान विभागव्याघात इति भावः । अधिकरणत्वादीनां अतिरिक्ततां साधयति । एवमिति ॥ कुण्डे बदरमिति॥ इत्थं च आधारत्वं सप्तम्यर्थः । तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः आधारत्वस्य च निरूपकतासंबन्धन सप्तमीसमभिव्याहृतवदरादिपदार्थेऽन्वयः । तथाच कुण्डवृत्त्याधारतानिरूपकं बदरामिति बोधः । इदं प्राचीन- मताभिप्रायेण । आधेयत्वं सप्तम्यर्थ इति नवीनमत तु कुण्डं बदरवदितिबद्वदरं कुण्डवदित्यापत्तिष्टव्या प्रतियोगित्वमपोति । एवं अतिरिक्तपदार्थ इत्यर्थः । प्रतियोगितायाः प्रतियोगिस्वरूपत्वे भूतलादेरपि घटा- दिप्रतियोगितापत्तिः घट प्रतियोगिताबानियाधारताप्रतीत्यनुपपत्तिश्च । प्रतियोगितावच्छेदकस्वरूपत्वे अभे- देनावच्छेयावच्छेदकभावविरहेण घटत्वादेः प्रतियोगितावच्छेदकत्वानुपपत्तिश्च अतिरिक्तत्वसाधिकेति भावः अपिना विषयत्वादिसमुच्चयः ॥ २॥ ननु क्षितिः पृथिवीत्यादिव्याख्यानं ग्रन्थकृतामसंगतम् क्षित्यादि- शब्दानां प्रसिद्धार्थ कत्वात् अप्रतिपत्तेरन्यथाप्रतिपत्तेर्वा निरासायैव हि विवरणं कुर्वन्ति सन्तः न चान्न तयोरेकारिकावली क्षित्यतेजोमयोमकालदिग्दहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धम्नतः परम् ॥३॥ द्रव्याणि विभजन... विन्यविति ।। क्षितिः प्रथिवी, आपो जलानि, तेजो वह्निः, मरु- द्वायुः, व्यास भानाशः, कालः परयः, दिनाशा, देही आत्मा मनः एतानि नव द्रव्याणी- सख्या क्षितिशब्दस्य कादोन भूमात्रचा चकनमा वादनात प्रताप योगिन मधमाह । क्षितिः पृथिवीति || गन्धव- मात्रबृत्ति जातिविशिटयर्थः । पृथिवं सन्द व नादश जातिविशिष्ट गौतमादिभिम्सङ्केतितत्यात्तादशजातिविशिष्टे चिरिदिशब्दप्रयोगः अजह स्वाधलक्षण र वति श्ययम् । 'आपो वा इदं सर्वम्' इति श्रुत्वा सस्मिन्नपि अप- शब्दप्रयोगात् प्रकृतोपयोगिनमार्थमा । आपो जलानीति ॥ तेजो वा आज्यं' इति श्रुत्या तेजशब्दस्य राज्यऽपि प्रयोगात प्रकृतोपत्रागिनमर्थग ह । जो धदिगिति ॥ वलय दिरित्यर्थः । मरुदणेष्वांप मरुल्छन्द- प्रयोगात प्रकृनोपयोगिरावर्थ माद : मरुद्राति । गपः भार्गवी वाहणी विद्या परम व्योमन् प्रतिष्ठिता' इत्यादी व्योमन्शब्दक अाधि प्रगादतः । व्योम आकाश इति ॥ यमस्यापि कालशब्द- वाल्यत्यादाट । कालम्समय इति ॥ ईपन्नलामावपि दिक्छब्दप्रयोगादाद । दिगाशेति ॥ देहोऽस्यास्तीनि व्युत्पत्त्या देहिश इन्च जोबनानपरत्वादाः । दह्याम्मति ॥ अजह स्वाधलक्षणया आत्म- मानपत्यान् आन्मगामान्यमित्यर्थः । यद्यपि विम नाम क्यान याविण न कधर्मपु नबत्त्वरूपा लव्या तथापि संख्या वाचकपद गावे पागम कतिला इत्याचगल्या पृथिव्यादिमनोऽन्तान्य. तमाभिन्न व्यत्व दिवामानपादनात व्यत्ययः द्रव्यविभाजपृथिवावादिमनम्त्यान्तान्य तमव्याप्यत्व- निश्रया न भवनि एतनिधयश्च संभावोधकपदापुर गोनेति तथैवार्थमाह । एनानि नव द्रव्याणांति ॥ मनपा. क्षितिः पृथिवीति । जापो वा भकामयन्यादा अप्रायम्य देवनाविशेषपरलादाह। आपो जलानीति अग्नये तेजवंत पुरोधाशमाकपालं निवपत्त जम्कान इत्यानेजःपदम्य रूपविशेषपन्यादाह तेजो वह्निरिति॥ दित्तिजातिविशयावनिछा इत्यर्थः। मजल एव स्नेज थापयानोपचवतात्यादी मान्छब्दम्य देवतापरत्वादाह॥ दिनकरीयम. स्त्रियां तिन्नितिमूत्रविहिनचिन्प्रत्ययान्तक्षितिशददाय क्षयवाचकालान् क्षितिपदस्य प्रकृतोपयोगिनमर्थ माह। क्षितिः पृथियाति ॥ र शव्दम्य मानगाजियादिपाणिनीयमत्रे शब्दपरत्वादाह । आयो जलानी. ति ॥ प्रतापस्वामि तेजाब्दवाच्यत्या प्रकृत तेजःपदार्थ दर्शयति । तो चतिरिति ॥ बयादिरित्यर्थः । देवविशेषस्यापि यमल्छब्दवाच्यत्वायनोपयोगिन माह । महायुरिति ॥ व्यासशब्दस्य वेदे ब्रह्मणि प्रयोगादाह । व्योम आकाश इति ।। कालशब्दसान्तमादिबोधकत्वादाह । कालः समय इति ॥ दिक्- शब्दस्य दिशअतिस जैन इति धातुना नियनस्य दग्नार्थकत्वात्मक रोपयोगिनमर्थमाह। दिगाशेति ॥ देहवि- शिष्टार्थवाचकाद्देशिशब्दादेहावयवानामुपस्थिनेगह । दही आत्मनि । अर्थश्वरस्य दहिनां मध्येऽनन्तर्भावात्कथं द्रव्यत्वामिति चिन्न । वृद्धा भूतावेशन्यायने थाम्न शरीरमिच्छन्ति । संसायवशाच्छरीरमित्यन्ये । अत एकास्वरसा. रामरूद्रीयम् कतरापि संभवतीत्यतोऽन्यथाप्रतिपत्तिमुपपादयन् त सार्थक्यमाह ॥ स्त्रियामित्यादिना ॥ आत्मेतीति॥ स्वावच्छिन्नभोगवत्त्वसंवन्धेन देहविशिष्ट एवं देहिशब्दार्थः । नतु समवायेन विशिष्ट इति न देहावयकोपस्थि- तिरिति भावः ॥ अनन्तभावादिति ॥ ईश्वरस्य किचिन्छरीरावच्छेदन भंगाभावादिति भावः । कथं द्रव्य त्वमिति ॥ सामान्यव्याप्ययावद्धर्मकथनम्बैच विभागतया द्रव्यविभागवाक्ये ईश्वरवृत्तिधर्मान्तरानुपदेशा- तस्य दव्यत्वाभावनिश्चयादिति भावः । भूताचेशन्यायनति ॥ यथा भूताभिभवस्थले मनुष्यादिशरीरावमुक्तावली-प्रभा-मञ्जूपा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. संख्यावाचकपदस्य स्वार्थान्वयिभिने समभिव्याहृतपदार्थान्वयव्यवच्छेदार्थकतया नवत्वसंख्यान्वयिपृथि- च्यादिमनोऽन्तान्यतमभिन्नेषु द्रव्यत्वान्वयनिषेधप्राप्त्या द्रव्यत्वावभाजकपृथिवीत्वादिमनस्त्वान्तान्यतमव्या- मञ्जूपा. मरद्वायुरिति ॥ परमे व्योमन्प्रतिष्ठितेत्यादी व्योमन्शब्दस्य वापरत्वादाह । व्योमाकाश इति ॥ काल- दिशोस्तु विवरणं बहुषु पुस्तकेषु न दृश्यते महादेवेनापि न व्याख्यातम् । देहविशिष्टार्थकदेहिनशब्दाद्देहावयवा- नामुपस्थितेराह देही आत्मेतीति महादेवः तन्न, सामान्यतः सम्बन्धिबोधकतया विहितम्यापि मत्वीय प्रत्ययस्य तत्तत्प्रकृतिसमभिव्याहारे नियतसंबन्धविशेषावच्छिन्नबोधकतायाः सर्वानुभवसिद्धत्वेन दर्शिताशङ्काया अनवका- शात् । तथाहि वृक्षादिष्वेव शाखीति व्यपदेशः न पर्णादिपु अतः शाखाद्यवयवाचकपदोत्तरमत्वर्थीयप्रत्ययेन स- मवेतत्वमेव बोध्यते न समवायित्वं एवं पुत्रीत्यादौ पुत्र तानिध्पकत्वं शास्त्रीत्यादी अध्येतृत्वं एवं गोमान् चैत्रो गोमान् ब्रज इत्यादिव्यवहारात् गवादियदोत्तरेण स्वामित्वं संयोगक्ष बोध्यते । नचेह देहायसवे हस्तादी देहीति व्यवहारोऽस्ति येन समवायित्वबोधकत्वमाशयेत तस्मादित्थमवतरणीयम्। तथाहि देहिनशब्दो देहावच्छिन्न - परो लोके दृष्टः । तथाच ईश्वरपरिग्रहो न स्यात् । ननु मास्त्वीश्वरपरिग्रहः अतएवाग्रे जीव एव निरूप्यते नेश्वरः नचेश्वरस्यानिरूपणात् ग्रन्थस्य न्यूनतति शङ्कयम् मङ्गकरूपेश्वरनिर्देशेनैव तन्निरूपणम्य वृत्तत्वात् अतएव तत्रै- वमीश्वरसाधकानुमानं उपन्यस्तं ग्रन्थकृता नहि तसत्प्रकरण एव तत्तनिरूपणामिति नियमोऽस्मिन्प्रन्थे दृश्यते आत्मप्रकरणे बुद्धिनिरूपणात् । उच्यते मास्त्वात्मप्रकरणे ईश्वरनिरूपणम् । तथापि ईश्वरे के नचिद्दव्य विभा- जकेन भवितव्यम् अन्यथा नवत्वव्याघात त् अथ मन्यते भूतावेशन्यायात् संसाबदृष्टवशाबा इश्वरस्यापि देहित्वं अन्धकृदभिमतम् : अत एव नूतनजलधररुचय इति देहित्वेनोक्तस्यैव संसारमहारुहस्प बीजायेति ई- वरत्वं मूले निर्दिष्टं , साधितं च ग्रन्थकृतेति एवमपि नाल दोहेत्वस्य द्रव्यविभाजकत्वं युक्तं लाघवात् आत्मत्वस्यैव तथात्व संभवात् अत एवात्मेन्द्रियायधिष्टातेत्युपरिष्टादभिधानमपि संगच्छते , अन्यथा द्रव्य- विभाजकोभूतदेहित्वविशिष्ट एव लक्षणाद्याकामया आत्मत्वविशिष्टे तदभिधानमप्रकृतं स्यात् अत एक चाने ईश्व. रे सा जातिरस्तीत्यादिना ईश्वरे आत्मत्वज तिसत्तां स्वमतेनोक्त्वा पश्चादीश्वरे तदनङ्गीकारमताभिधानवेळायां ईश्वरस्य दशमद्रव्यत्वापत्तिमाशङ्कय ज्ञानवत्वन विभजनादिति समाहितमनेन हि स्वमते आत्मत्वजातिरेव विभा- जिकत्यवगम्यते तस्मादात्मत्वजातर्विभाजकत्वलाभाय देही आत्मेत्युक्तम् । देहिन्शदादात्मत्वजातिवि- शिष्टलाभश्च देहिनशब्दस्य पङ्कजादिपदवद्योगरूटिस्वीकारेणा लक्षणयोपपादनीयः । तथाच तत्र योगरूढिपक्षे उ- पस्थितस्यापि देहावच्छिन्नत्वस्य न विभाजकत्वं स्वीक्रियते प्रयोजनाभावात् । कित्वात्मत्वस्यति बोध्यम् अ- थ कोऽयं भूतावेशन्यायः कश्च संसायदृष्टवशः उच्यते । यथा हि लोके भूतानि जीवान्त र शरीरमा विशन्ति तथेश्वरोऽप्यनुभूयते हि वेङ्कटेश्वरनरसिंहादिसंज्ञावानीश्वरो मानुषाणां शरीरमाविष्टी लोके सोऽयं भू- तावेशन्यायः इति केचन मन्यन्ते तदपरे न क्षमन्ते जीतविशेषा एवैते वेंकटेश्वरादिसंज्ञाभिराविशन्ति दिनकरीयम्. दाह । आत्मेति ॥ पृथिव्यप्तेजोवावात्मान इति पञ्चैव द्रव्याणि व्योमा देरीथरात्मन्येवान्तर्भूत त्वात् मनसश्चास- मवेतभूतेऽन्तर्भावादिलाहुर्नवीनास्तन्मतं निराकर्तुं सङ्ख्याबाधकपदपूरणेनार्थमा । एतानि नव द्रब्याणी- रापरुद्रीयम्. च्छेदेन भूतस्य न सुखदुःखसाक्षात्काररूपभोगाश्रयता किंतु तदीयशरीरावच्छेदेनैव एवमपि भूतप्रयत्नजन्य. व्यापारवन्मनुष्यादिशरीरं तथात्रापि रामादिशरीरं नेश्वरस्य भोगावच्छेदक अपि तु तदन्तर्गतजीवस्यैव एव. माप ईश्वरप्रयत्नज न्यरावणवधादिरूपविलक्षणव्यापारवादिति समुदायार्थः । यद्यपि एवमपि उक्तसम्बन्धेनेश्वरस्य देहविशिष्टत्वाभावात् देहिशब्दानेश्वरलाभः संभवति तथापि स्ववृत्तिचेष्टानुकूलकृतिमत्त्वसम्बन्धेन देहविशिष्ट एव प्रकृते दहिशब्दार्थ इति नानुपपत्तिरिति भावः । नन्वेवं ईश्वरस्य श्रुतावपाणिपादत्वाद्युक्तिविरुध्येतेत्यतः कारिकावली प्रभा. व्यवनिश्रयसंभवान् । नच नाहशनिश्वयाभावे का क्षतिरिति वाच्यम् तथा सति गुणादिषु पृथिवीत्वा- धन्यतमरूपव्यापकाभावेन द्रव्यत्वरूपच्याप्याभाव साधनानुपपत्तेरिति । मूले शित्यप्तेजोमरुयोम इत्यादाव सम्पा. शरीरं मानुपाणां अनुप्रदष्टिसंजया विणपुराणादिषु मणिप्रकरणऽभिहिता वेंकटेश्वगदिसंज्ञां वहन्तो ना- नाविधाः । पृथगावरमानिनः इथग्भावनाविका गव पूजा स्वाकुर्वाणास्तदर्थमवेश्वरत्वेन पुराणादिषु नि- दिष्टय बाल कालमाणा: ते हि मन्त्रागपामन विशेषः पुम्याणां क्शाभूताः केचिदतियाधता: कचिदीपत्क्षुधिः ताम्याप तनदुपामनावशेपैस्तारतम्यन अयान्न उपासनाविशपहोमत्राह्मणभोजनादिभिध नृत्यन्ति अ- भिव्यन्नति हि शुन्न गादिकमाविण गणवशेषा: नेच केचिन् सर्वकर्तृत्वाभिमानिनः कचिन्नरसिंहत्वमा- निनः केचिद्रामन्ब मानिन इनि विविधपाम्त पत्र प्राणम्धापनादिभिरावाहमाना: प्रतिमादिश्वनुप्रविशन्ति अनुप्रवेशश्च भरा गणानावस्थानं प्रतिमादि म्व शरीरत्वाभिमानो वा अत एवं प्रतिमादिनाशदाहावयव- भादी स्वपामय दाहादिकमानक्षेने पहंगावाविश्य स्थानावशेषु च वेङ्टादिप्रगति पौगाणिकेा त एव द- गांचा स्वमम्वदशरारम्यनिदधते । अथवं स्थानावशेषा ईश्वगम्याविर्भावप्रतिपादनपराणि पुराणानि व्याहन्ये- रन् न व्याहन्यन्ने अयमेव याविभावो नामेधस्य चदात्माभिमानगणविशेषावस्थानं अन्यस्य दुर्वनचात् तन हि तवचरनया तानवापायानाः पुरुषार्थान भजन्त देवरप्रवणमनसश्च भवन्ति तदेतदुक्तं प्रतिमास्व- लवुद्धानां सर्वत्र समदशिनामिति । ताई कोऽयं भूनावेजन्यायो नामात्र वदन्ति ब्रह्मविष्णुरुद्राणां त्रयाणां एक- स्मात्परस्परम्य च परस्परम्मादुत्पत्यायभिधायिनवनिम्मृतीनिहायपुराणादयः परस्पर विरुध्यन्त एकवाक्यतया समधनाया: अतोडातरिक्त पावारी जावभूतानां नयां शगरेगु कदाचिकदाचिदनुपविशनात्वीकार्य तथा सति भवप्रामाण्यनिर्वाहाद नुप्रवेशश्चाणक मन्त्र पाटादिभि रितककर्भवति अनुप्रविष्टाय ते सगादीनि वितन्वन्ति लोकानां प्रयच्छन्ति च वरानुपासकानामवतन्ति च रामकृष्णादिरूपविशेपः ननु कोऽयसनुप्रवेशो नाम न ताव- हादाविब मैत्रादानाममूर्तित्वान्न संयोग: अव्यावतकत्वान्नापि नदवच्छदन ज्ञानोत्पत्तिस्तदवच्छिन्नज्ञानवत्त्वं वा व्याण्य वृत्तिनित्यज्ञानवत्वान् नान्यामनम्न दवाच्छन्नन्वमव्याप्य निवाभावात् । उच्यते अनुप्रवेशो नाम ननिष्ठा- वच्छेदकनाविशंपनिम्मकन्वं अवच्छेदकत्वं च थमान्तरमुत्पादाविनाशशालि नदवान वज्ञानवत्वं वा अनुप्रवेशः भगवज्ञानम्यापि कदाचिदवच्छिन्नन्वमभ्युपगम्यने । वस्तुतस्तु तदवच्छिन्नात्मत्यप्रकारकलौकिकसाक्षात्कारविशे- ध्यत्वं तत्रानुप्रवेशः आत्मन्वं च स्वयं तथाहि पुम्पान्तरकनुकाथर्वाण कमन्त्रविशपपाटगश्चरे उत्पादितन तन्म नसां विजातीयन संयोगनथरं म्वत्वनाभिमन्यन्ते मयन्त हि पुगणेषु गुमनसः पुम्पान्तरात्मनि विजातीयसंयोगेन आजन्म पुरुपान्तरकृतान् व्यापारान स्वकृतत्वेनाभिमन्यमाना जीवास्ततच ब्रह्मादयः कालविशेपे ईश्वरं स्वत्येन निदिशान्ति अनुद्दतत्संस्काराध रामादयः कदाचिदचिता लक्षणादिभिस्म्मायन्ते महात्मानं कृनात्मा- नं किं न बुध्यस इत्यादिना तेनचा दुद्धसंस्काराः प्रागनुभूनं स्वस्यश्वरत्वं स्मरन्तो दुःखं विजहते संस्कारानु- दिनकरीयम. ति ॥ व्योम्नस्तावच्छब्दाश्रय नया सिद्धिः । न च भगवन एव शब्दाश्रयत्वम् । प्रत्येक जीवमादाय विनिग. मनाविरहात् । न च जावानामाश्रयत्वे शब्द वानहामिनि प्रत्यक्षापत्तिः । अदृष्श्वदयोग्यत्वस्यैव कल्पनात् । रामभद्रीयम्. कल्पान्तरमाह । अत एवति ॥ अयं भावः, देहिशब्दस्य उक्त सम्बन्धन देहविशिष्टार्थकत्वे ईश्वरस्य शरीरान- झीकारे ईश्वरस्य द्रव्यमध्ये अविभजनात् व्यत्वं न स्यादित्यम्वरमान दहिशब्दार्थो न देहविशिष्टः अपि तु आत्मत्व जात्याच्छन्न इतीवरस्य द्रव्यत्वामाद्धागति विवरणतात्पर्यम् । न च श्ररस्याशरीरत्वे ब्रह्मविष्णुम- हेश्वर शरीराणामपि ईश्वरीयत्वं न स्यात् जावादश्वशन मथ्यादिकाथि मीश्वरस्य ब्रह्मादिशरारोत्पत्त्य- गीकारेण इष्टापत्तेरयोगादिति वाच्यम् । इष्टत्वात् । ब्रह्मादिशरीराणां ईश्वरीयत्वं हि तदीयभोगावच्छे. मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. पि यत इत्यादिः । द्रव्यपदस्य क्षिलादिपु वचनविपरिणामेनान्वयः। तथा च यतः पृथिवी द्रव्य मित्यादि अत एतानि नव द्रव्यागीत्यर्थकरणात् पृथिवीत्वादिप्रत्येक वच्छिन्ने द्रव्यत्वलाभात् उक्तव्याप्तिलाभ इति द्रव्याणीति मजूपा. द्वोघोधिप्रयुक्तावेव च रामकृष्णयोरावृतत्वानावृतत्वव्यवहारों । संभवति चेदृश एव भूतानां मानुषशरीरेप्चा- बेशः तच्छरीरावच्छिन्नलौकिकसाक्षात्कारविषयत्वात् । इयांस्तु विशेष भूतानां लौकिकसाक्षात्कारस्वात्म मात्र वि. षयकः न मानुषात्मविषयकः मनसो भिन्नत्वात् भूतीयस्यैव हि मनसस्तदात्मना चिजातीयसंयोगः तच्छ- रीरावच्छेदेनोत्पद्यते इह त्वेकस्यैव मनसो युगपत्स्वात्मना परमात्मना च विजातीयसंयोगायोरभेदभ्रम इति प्र- तिमादिष्वाविष्टानामपि गणानां शरीरेपु परमात्मन ईदृशोऽनुप्रवेशो न निवार्यते । नचैवमीश्वरस्य लौकिक- साक्षात्काराविषयत्वसिद्धान्तविरोधः अस्मदादिलौकिकसाक्षात्काराविषयत्वस्यैवाभिप्रेतत्वात्तावतवेश्वरेऽनुमाना- दिप्रणयनसार्थक्यात् ब्रह्मादीनामपि लौकिकसाक्षात्कारप्रमाविषयवस्थेवरे अभावाच्च । एवंच तच्छरीराव- च्छिन्नविजातीयमनस्संयोगाश्रयत्वमेव तत्रानुप्रवेश इत्यपि वक्तुं युक्तं भूतेश्वरसाधारण्येन एवं परमात्मनः प्रत्य- क्षं नास्तीति लेखनमपि प्रन्थकृतां अस्मदादिविषयं । अन्यथाऽन्येनात्मना विजातीयमनस्संयोगात्तदीयजन्मवृत्ता- न्तस्य स्वात्मीयतया प्रत्यभिज्ञाप्रतिपादनपरपुराणकथाविरोधात् अथवा लौकिकविषयता द्विविधा लौकिकसन्नि- कर्षप्रयोज्या दोषविशेषप्रयोज्या च । तथाच यथा मण्डूकवसाञ्जनादिप्रयोज्या उरगत्वादी लौकिकधिपयता यथा च देशान्तरगतादृष्टचरकामिनागुणविशेषबहुतरश्रवणजनितवासनाविशेषोपोद्वलितरागविशेषविततिपरि. भावनातिशयरूपदोपविशेषात्कामिनी परिरम्भादौ चाक्षुषलौकिकविषयता परिरम्भमुखे च मानसलौकिक विषयता तथात्रापि । तथाहि ब्रह्मादयस्सर्वज्ञा महायोगिनी विदितेश्वरतत्त्वाः कालविशेषे पुरुषान्तरीश्वरत्वेन स्तूय- मानास्सादरं च तां स्तुतिमाकर्णयन्तः तदुद्वधिताभिरनादौ संसारे पूर्वपूर्वानुभूतेश्वराभेदविषयवासनाभिः पुरुषा- न्तरपार्थ्यमानकर्तव्यकोद्योगसकृताभिः योगविशेषोपोद्धाविताभिरपहृतमनसस्स्वात्मानमेवेश्वरत्वेन स्वात्मत्वे न चेश्वरंमन्यनानाः कर्मविशेषानारभन्ते । अत एव कर्मविशेषारम्भेषु अवश्यमेव स्तूयन्ते । एवं च यथोपव- णितवासनारूपदोषविशेषप्रयोज्ये वेश्वरलौकिकाविषयता नतु लौकिकसन्निकर्षप्रयोज्येति न दोषः लो- किकसनिकर्षप्रयोज्यलौकिकविषयताशून्यत्वस्यैव सिद्धान्तत्वादतश्च तच्छरीरावच्छिन्नस्वात्मत्वानकारकसा- क्षात्कारनिरूपितलौकिकविषयताश्रयत्वमेव तत्रानुप्रवेशो नाम एवंचतन्मते देहवाचकपदोत्तरमत्व यत्र- त्ययेन देहावच्छिन्नत्वतदवच्छिन्नज्ञानाश्रयत्वादिकमिव तदनुप्रविष्टत्वमपि बोध्यते मूर्तिहानस्त्रिमूर्तिमानि- ति प्रयोगादतो देहिशब्देनेश्वरस्यापि लाभसंभवः । अथवा यथाहि नित्यायामपि भगवदिच्छायो सृष्टि- गोचरत्वरूपसिसृक्षात्वसंहारगोचरत्वरूपसंजिहीर्घात्वादेः कालिकाव्याप्यवृत्तित्वं तथा निरवच्छिन्नवृत्तिकास्व- पि तदीयज्ञानेच्छाकृतिषु तत्तदर्थविषयकत्वं दैशिकव्याप्यवृत्ति स्वीवियते । तथाहि यदेश्वर तया ब्र. मादयस्स्तूयन्ते तदा भगवज्ज्ञाने तज्ज्ञातव्याविषयकत्व मिच्छायां च एष्टव्यार्थविषयकत्वं कृती च दिनकरीयम्. कालदिशोस्तु एतस्मिन्काले घटः, पूर्वस्यां दिशि पटः इत्याद्यनुगताकारप्रत्ययात् मनसञ्चासमवेतभूतत्वे पार्थि वादिनसरेणूनादाय विनिगमनाविरह इत्याशयः । अधिक्रमने व्यक्तीभविष्यति । मूले द्रव्याणीति ॥ द्रव्यप, रामरुद्रीयम्. दकत्वं, तददृष्टजन्यत्वं, तस्कृतिजन्यचेष्ठावत्त्वं वा । नायद्वितीयौ । तस्य भोगादृष्टयोरभावात् । नापि तृतीयः । समवायेन चेष्टां प्रति अवच्छेदकतासम्बन्धेनैव कृतेः कारणतया व्याप्यवृत्तित्वेनेश्वरकृतेरव. च्छेदकतया काप्यसत्त्वात् । कार्यत्वावच्छिन्नकारणताया एव तत्राझीकारात् । ब्रह्मादीनां जीवन्मुक्तयोगि त्वस्याभ्युपेयत्वादिति ध्येयम् । अयोग्यत्वस्यैवेति ॥ मानसप्रत्यक्षायोग्यत्वस्यैवेत्यर्थः । तेन शब्दस्य श्रावण वेऽपि न क्षतिः । त्रसरेणूनिति ॥ नवीनमते अवयवधारायास्त्र्यणुकेष्वेव विश्रान्तेस्तेषामेवासमवेतत्वा. कारिकावली co त्वर्थः ॥ ननु द्रव्यत्वजातौ किं मानं नहि तत्र प्रत्यक्षं प्रमाणं वृतजतुप्रभृतिपु द्रव्यत्वाग्रहादिति चेन्न । कार्यसमवायिकारणतावच्छेदकतया संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेरिति ।। ननु दशमं द्रव्यं तमः कुत्तो नोक्तं प्रभा. मूलस्थपदं लाघवान् द्रव्यत्वविशिष्टार्थकमित्यभिप्रायेण । तत्र प्रमाणं पृच्छति । मुक्तावळ्यां किं प्रमाणमि- ति। किशब्दः प्रश्न । विति । द्रव्यत्व जातापित्यर्थः । प्रत्यक्षमिति । इदं द्रव्यमित्याकारकप्रत्यक्षामि मन्जूपा. कर्तव्यार्थविषयकत्वं तदेहावच्छेदेन भवति । इतराथविषयकत्वं तु न दैशिकाव्याप्यवृत्ति प्रयोजनाभा- वात् । अयमेव च सर्गादौ वरदानशत्रुनिग्रहादी च ब्रह्मादिशरीरेषु कदाचिद्गणशरीरेप्वीश्वरस्यानुप्रवे. शो यत्तदछिन्नविषयताविशिष्टज्ञानाश्रयत्वं महात्मानं कृतात्मानं इत्यादिलक्षणवाक्यगपि भगवदि- च्छायास्तत्तच्छीरावच्छेदेन कर्तव्याविषयतासंवन्धप्रयोजकमवलादिपूर्ववदन्य दृहनीयम् । सोऽयम् भू- ताविशन्यायः संसार्थदश्वशोऽवीदृश एव तथाहि पूर्वक व्यावसानप्रमितचेतननिचयसमवेतसदसददृष्टविशेषस्ता. वरामयपरिपकत्सामयिकमष्टिविषयतःविशिष्टभगवदिच्छासनाधघणुकादिक्रमण जनितचतुर्मुखत्वादिविशेप. विशिष्ट शरीरमीवरसमवेतज्ञानादिनिष्टतत्तदर्थविपबितायाकं भवति । तिरोधीयते च तच्छरीरसंपादनी- याथानुभावकसं सार्थदृष्टपरिक्षय पुनरपि हिरण्यकशिपुप्रतिनि ततपोपिरोपः तादृशमेव जायते तद्वरदाने च तिरोधीयते तदुपप्लुतमुरामिलपितं पुनरपि प्रादुर्भवति नानास्थानेषु युगपदुपासीनानां वरदानाकरू. पाण्येव नानाशराण्याविभूय भगवझमिच्छादिनिष्टविषयिताविशेषानच्छिन्नानि केचिदनेहसमवस्थायान्त. पिन्ते । एवं विष्वदिशशिराण्यात बानि । तथाच ब्रह्मविवादिश रावच्छिन्ना न जीवाः एवं राम- कृष्णावतार विपि रामायौरा तत्वानावतत्यव्यवहारस्तु गूढप्रकटप्रभाववत्त्वाभ्याम् । अथवं राम- कृष्णादविण्यवतारत्वं शभिरुद्रारिशवावतार त्वभिल्यादिव्यवहार भेदः कानात चदुच्यते । विद्विपदुप- प्लुता दिवों कामयतयः महता समाविना बादशरूपविशिष्टमनुगंदधते तपा तादृशरूपमेवाविभूय वरदान- प्रतिश्रुतदनुजवधं तिरोधते पचाच तदुपवानप्रहार गृहीत काय तदवतार इत्याचक्षते । शेष सुधीभि- रूहनायम् । चित्तु जीवधिपएवं ६.दशनसहा९ि०५६ भजन्ते तपां च परमात्माराधनफल- मेव ताराः कथमन्यथा वित्ताभणादिचितगालयावरणादिनिर्माणतदपहरणादिना प्रीति- द्वेषाबुपपश्वेताम् अपूर्णा जीवघेव गावपत्तेः । नच निजानिरपेक्षग्य भक्तरक्षणतद्विरुद्धशिक्ष- नकदीक्षितस्य भगवतो निरुत्तप्रीतिपाश्रयत्वं न परिपूर्णत्वविरावि स्वापेक्षणीयकिचिदर्थकभिन्नत्वस्यैव पूर्णपदार्थत्वात् । ऋथमन्यथा रामकःयवता पतिivika याच्यम् । भूतविशेषाणानेव रामकृष्णादि- व्यपदेशभाव बादत एवं राज्यभ्रंशपत्न्यपगमाद्यपपत्तिः कामापरवशस्यश्वरस्य स्वबुद्धिपूर्वकदुःखसंपा- दकव्यापाराचरणानुपपत्तरिति मालपन् । तदतितुच्छम् कटादिस्यलेषु भगवदाविभावप्रतिपादकाना | दिनकरीयम् व्यत्वरूपजातिविशिष्टार्थक न तु गुणाश्रयत्वविशिष्टार्थ के गौरवात् ॥ मुक्तावल्यां किं मानमिति ॥ कि- शब्दः प्रश्ने । ननु द्रव्यं द्रव्यभित्लनुगतप्रतीतिरेच जातिसाधिका भविष्यतीत्यत आह । नहीति ॥ तत्र रामरुद्रीयम्. दिति भावः । विनिगमनाविरह इति ॥ तथा चानेकद्रव्यव्यक्तिषु मनस्त्वस्वीकारापेक्षया एकैकातिरिक्तव्य- कि तत्तन्मनस्त्वं स्वाकर्तुमुचितमिति भावः । ननु व्यापाति मूलवाक्यस्यातिरिक्तद्रव्यत्वजात्यभावेऽपि नानु- पपतिः गुणवदाथर्थकत्वेनापि तद्विवरणसम्भवात् अतो मुक्तावल्या द्रव्यत्वसाधनायासो विफल इत्याशङ्कामप. नेतुं मूले द्रव्यपदस्य द्रव्यत्वविशिष्टार्थकता व्यवस्थापयति । द्रव्यपदमिति ॥ प्रश्न इति ॥ जिज्ञासाबोधन प्रभावः मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ८१ प्रभा. त्यर्थः । घृतेति ॥ प्रभृत्यन्तपदं हिरण्यभिन्नमात्रोपलक्षकम् । तथाच पामराणां हिरण्यभिन्ने द्रव्यत्वप्रकार- कज्ञानाभावेन नवद्रव्येषु द्रव्यत्वरूपजातिसाधकानुगतप्रतीतेरभावात् नोक्तप्रतीत्या द्रव्यत्वजातिसिद्धिर्भवती ति भावः । कार्येति ॥ समवायेन कार्य प्रति तादात्म्येन द्रव्यम्य हेतुतया तदवच्छेदकतया द्रव्यत्वजातिसि- लिरिति भावः । नच प्रागभावप्रतियोगित्वरूपकार्यत्वं न कार्यतावच्छेदकम् तस्य ध्वंससाधारणत्वादननुगतत्वा- चेति वाच्यम् स्वत्तिमहाकालभेदबत्त्वकालिकविशेषणत्वसमवायतत्रितयसंबन्धेन सत्त्वरूपकार्यत्वस्यैव का. यतावच्छेदकत्वात् तस्यानुगतत्वात् । महाकालवारणाय स्ववृत्तिमहाकालभेदवत्त्वस्य कार्यतावच्छेदकताब- च्छेदकसंबन्धकोटौ निवेशः । स्ववृत्तिभेदवत्त्वं दैशिकविशेषणतया बोध्यम् नातस्संबन्धान्तरेण तादृशभेदवत्त्व- मादाय उक्त दोषत दवस्थ्यम् आकाशादिवारणाय तत्कोटो कालिकसंबन्धनिवेशः । ध्वंसवारणाय तत्कोटी समवायसंबन्धनिवेशः । तथाच निरुक्तत्रित्तय संबन्धात्रच्छिन्नसत्तानिष्ठावच्छेद ऋतानिरूपित्तसमवायसंबन्धाव- च्छिन्न कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्न कारणतावच्छेदकतथा द्रव्यत्व जातिसिद्धिरिति भावः । नचैता- मजूपा. भगवत एव रामकृष्णादिरूपत्वप्रतिपादकानां च बहुप्रमाणानां व्याघानापत्तेः य एष रा- कृष्णाद्यवतार- स्स्वगुणक्रियाजन्मानुभवेन जगद्धन्यायितुं भगवता प्रवयते तच्छरीरहेतुरेव संसायदृष्टवश इत्यवधेयम् । आचार्यास्तु भौतिकाः परमाणव एवेश्वरस्य शरीराणि । तथाहि विधतश्चक्षुरुत विश्वतोमुखो विश्वतोहत उत विश्वतस्पात संबाहुभ्यां नमति संपतत्त्रयावापृथिवी जनयन् देव एक इत्यादिश्रुतिभिर्यथा लोके घटादि कार्थ जनयन् कुलालादिः पाणिपादाद्यवयाप्रियते एवं द्यावापृथिव्युपलक्षित कृत्स्नं जगजनयन् परमेश्व. रोऽपि पाणिपादादिभिस्सर्वतो व्याप्रियत इत्यवगम्यते । ते च पाणिपादादयः परिशेषात्परमाणव ऐवत्याहु. रित्यलं विस्तरेण । घृतेति । तथाच हिरण्यादिष्वेव लोकानां द्रव्यशब्दोल्लिखिता प्रतीतिरिति भावः । यद्यपि द्रव्यशब्दोल्लेखाभावेऽपि पृथिवीजलादिष्वनुगतो जातिविशेषः प्रत्यक्षसिद्ध एव चक्षुरादिसंयुक्तसमवायसत्त्वात् । तथापि तस्य पृथिवीत्यादिना सार्यवारणाय परमाणुद्वयणुकसाधारण्यसिद्धावपि गगनादिसाधारज्यं न सिध्ये- दिति सर्वद्रव्यसाधारणद्रव्यत्वजातिसिद्धयर्थ अनुमानप्रमाणमाह । कार्यति । कार्यत्वं प्रागभावप्रतियोगित्वम् नच समवायसंवन्धावच्छिन्नकार्थताशुन्यध्वंससाधारणस्य कार्यत्वम्य कथं कार्यतावच्छेदकत्वमिति वाच्यम् । कार्यतातिरिक्तवृत्तिधर्मस्यापि कार्यतावच्छेदकत्वे बाधकाभावात् एतच्च कारणतानिरूपणे स्फुटतरमुपपादयि- ध्यामः । महादेवस्तु सत्वविशिष्टकार्यत्वं कार्यतावच्छेदकमित्याह । अम्मद्गुरुचरणास्तु स्ववृत्तिमहाकालभेदव- त्वक लिकविशेषणत्वसमबाथैतस्त्रितयसंबन्धेन सत्तायाः कार्यतावच्छेदकत्वम् । अत्र च महाकालवारणाय स्ववृत्तिमहाकालभेदबत्त्वनिवेशः । शेषं सुगम मित्याहुः । अयं च कार्यकारणभावः नीले नीलादापत्तिवारणाय स्वीकरणीयः । अन्यथा स्वाश्रयसमवेतत्वसंबन्धेन नीलत्वावच्छिन्नवति नीले समवायेन नीलापत्तेः । मम तु नीलत्वव्यापककार्यत्वावच्छिन्न जनकस्य द्रव्यत्वावच्छिन्नस्य तादात्म्येन अभावान्न नीलत्वावच्छिन्नापत्तिः । नच दिनकरीयम्. द्रव्यत्वजातौ । घृतेति ॥ तथाच घृतादिषु पामराणां द्रव्यत्वज्ञानाभावेन सकलद्रव्यसाधारणद्रव्यत्वजातिसि रामरुद्रीयम्. कशब्दः प्रश्नः । घटकत्वं सप्तम्यर्थः । तथाच मूल थकिंशब्द: जिज्ञासार्थक इति पर्यवसितोऽयः । उत्तरवा- क्येन प्रमाणसामान्यस्यानिरासेन किंशब्दम्य आक्षेपार्थकत्वासंभवादिति भावः । वृतादिष्विति ।। न च घटा- दावित्येव कुतो नोक्तामति वाच्यम् । अनुगतप्रीत्यभावे बीजसूचनाय धृताद्युपादानात् । तथा दि । अनुगता- कृसिव्यङ्गया हि मनुष्यत्वादिजातिः, नहि नवद्रव्यप्चनुगताकृतिः काचित्संभवति, घृतादिध्ये पदार्थेष्वपि सर्वदा नैकाकृतिः कठिनत्वद्वत्वयोरनियतत्त्वादिति भावः । पामराणामिति ॥ पण्डितानां श स्त्रकारीयवा- क्यजन्यद्रव्यत्वभानसंभवेऽपि पामराणां शास्त्रजन्यज्ञानाभावेन पामराणामित्युक्तम् । द्रव्यत्वस्य प्रत्यक्षवेद्यत्वे 11 कारिकावली प्रभा. दृशकार्यकारणभावस्वीकारेऽपि एतयक्तिसमवेतमानक्त कार्यत्वावच्छिन्नत्वस्य व्यक्तयन्तरे उत्पत्तिवारणाय तत्त. यक्तिसमवनतादृशकार्यत्वावच्छिन्न प्रति समवतत्वकालिकाविशेषणत्वोभयसंबन्धेन तत्तयक्तित्वावच्छिन्नं प्रति वा तत्तद्यक्तित्वेन नमवायिकारणत्वस्यावश्यं वा यतया तेनैव तन्निा हे निरुक्त कार्यकारणभावे मानाभाव इति वाच्य यद्विशेषयोरिति न्यायेन सामान्य कार्यकारणभावस्यावश्यकवादित्यभिप्राय: । ननु निरुकानां त्रयाणां कायतावच्छेदकताघटकसंबन्धकल्पनागौर व सत्वान् नेन संबन्धन तस्य कार्यतावच्छेदकत्वासंभवेन नोक्तदिशा द्रव्यच जातिसिद्धिर्भवतीत्यतः प्रकारान्तरेण द्रव्यत्वजातिमिद्धिमा । संयोगस्येति ॥ केचिनु ननु जन्यसाब- रूपकायत्त्वावच्छिन्नं प्रति तादात्म्येन द्रव्यत्वेन कारणन्वे मानाभावः । नच नीले नीलोत्पत्तिवारणाय तथा हेतुत्व- मावश्यकमिति, वाच्यम् समवायन नालं प्रति स्वाथयममवतद्रव्यत्वसंबन्धन नीलहेतुतयैव तद्वारणात् का. यत्वस्य कार्यतावच्छेदकत्वे गौरवा द कालिकसंबन्धन घटलादिकमादाय विनिगमनाविरहाचेत्यत आह सं- योगस्यति इन्यवतरणिकामाहुः तदनन् । कार्य प्रति नादात्म्यन द्रव्यत्वेन कारणत्वानगीकार समवायेन मजूपा. समवायन नालन्य वच्छिन्नं प्रति स्वाथय समवेतद्रव्यावर्मबन्धेन नीलादे: कारणत्वकल्पनादेवोक्ता पत्तिवारणात् दर्शित कार्यकारणभावे मानाभान इति न द्रव्यन्यजातिमिद्धिमिनि वाच्यम् । द्रव्पत्व जात्यसिद्धौ तम्य कारण. नावञ्छदकभवन्धत्वस्वीकारागंभवात्स्वाश्रय समवनवव्यत्व याविशेषणविशप्यभावे विनिगमनाचिरहेण काय- कारणभावभेदप्रसंगानालपीनमधुरायनन्त कारणानायझेदक संबन्धकोटी द्रव्यत्व निवेशापेक्षया कार्यत्वावच्छिन्नं प्रति द्रव्यन्येनैव कारणतायाः स्वाकर्तुमुचितत्वाच । ननु जलादो नील वादावच्छिन्नापत्तिवारणाय नालवाद्यच- च्छिन्नं प्रति पृथिवीत्यादिना समवाथि कारणताया आवश्यकता अत एव न नीलादो नीलाद्याप- त्तिः । नच नीलादिकं प्रति अवश्यकल्पनीय कारणवाकयोनीलादिविजातीयामिसंयोगयारभावादव न जलादी नीलाद्यापत्तिरिति वाच्यम् । तथापि विजानी चाग्निमयोगवत्यग्ना नीलाद्यापत्तेदुर्वारस्यात् । नचाग्निप्रति- योगिकन्यविशिष्टविजातीयाग्निसंयोगा नामाथिति वाच्यम् । नीलाद्यनन्तकारणतावच्छेदककोटी वह्नि प्रति- योगिकत्व जात्ययोमिथाविशेषणविशेप्यभावे विनिगमनाविरहेण कारणताभंदापत्त्या नीलत्वाद्यवच्छिन्नं प्र. ति पृथिवीत्वेन अतिरिक्त कारणतानामेवाबच्छेदक लाघवेन युक्त वात् । न चाग्नि संयोगस्य वैजात्य पुरस्कारेणैव अनुयोगिता संबन्धन कारणतास्वीकारान्नाग्नौ तदापत्तिरिति वाच्यम् । वद्रिक्रियाजन्यादिव घटकियाजन्यादु- भयक्रियाजन्याच संयोगानीलागुत्पत्तेः । अग्निगयोगस्थानुयोगितासंवन्धेन कारणले तस्य नील द्यसमवायि- कारणत्वानुपपत्तः समवायस्वाश्रय समवतत्वान्यतरसंवन्धावच्छिन्न कारणताया एवाममवाधिकारण तापदार्थत्वात्। अथाग्निसंयोगनीलाद्यो: परस्पर जन्यनीलादो व्यभिचार वारणाय वैजात्ययारेच कार्यतावच्छेदकत्वेन नामों नीलत्वावच्छिन्नापत्तिः तदवच्छिन्नं प्रत्यापादकाभावादिति चेदवं सति तुल्ययुक्तया नीलेऽपि न नीलत्वाव- च्छिन्नापतिः । यदिच नालादिजन्यतावच्छेद कजात्यवच्छिन्न मेव नीचा दावापादोत तदाऽग्निसंयोगजन्य. दिनकरीयम् दिन भविष्यतीति भावः । कार्यति ॥ कार्यत्वं प्रागभावप्रतियोगित्वम् । न च ध्वंससाधारण्यम् । सत्त्वेन विशेषणीयत्वात् । अत्र च कार्यस्य समवायः प्रत्यामनिः कारणस्य तादात्म्यम् । यत्र समवायन कार्य तत्र तादात्म्येन व्यमिति नियमात् । ननु जन्यमत्वरूपकार्यत्वावच्छिन्नं प्रति तादात्म्येन द्रव्यत्वेन कारणत्वे रामरूद्रीयम. घटादिवत्तस्यापि पामराणां प्रत्यक्षं स्यात् तदभावेन द्रव्यत्ये प्रत्यक्षं न प्रमाणमिति भावः । ननु किमिदं द्रव्य- स्वायच्छिन्नस्य कायतावच्छेदकं कार्यत्वं न जानिरूप ध्वंग साधारण्यात् , नाप्युपाधिरूपं अनुगतानतिप्रसक्तस्य तस्य दुर्वचत्वादिल्याशङ्कायां तन्निर्वक्ति । कार्यत्यमिति ॥ न चति ॥ द्रव्य कार्यत्वाभावयति बसेऽपि प्राग- भावप्रतियोगित्वस्य सत्त्वेनातिप्रसक्ततया द्रव्य कार्यतावच्छेदकत्वानुपपत्तिरिति भावः। नन्विति ॥ जन्यत्व. मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ८३ प्रभा. नीलं प्रत्यवयवनीलस्य हेतुत्वं न संभवति स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वस्य द्रव्यत्त्वविशिष्टस्वाश्रय समवेतत्वस्य वा कारणतावच्छेदकसंबन्धन्वामित्यत्र विनिगमकाभावात स्वाश्रयसमंवत्तत्वद्रव्यत्वोभयत्वावच्छिन्नस्यैकसंव- न्धेनावर्तमानतया संवन्धत्वासंभवात् सकलद्रव्यसाधारणद्रव्यत्वसिद्धेः प्राक् द्रव्यत्वघटितस्य संवन्धत्वासं- भवाच्च । प्रागभाव प्रतियोगित्वरूपकार्यत्वस्य कालिकसंबन्धेन घटत्वादिकमादाय विनिगमनाविरहोऽपि न सं- भवति तेन संवन्धेन घटत्वादेर्महाकालवृत्तित्वात् प्रागभावव्यक्तिभेदेन प्रतियोगिव्यक्तिभेदेन च प्रागभाव- प्रतियोगित्वरूपकार्यत्वस्याननुगततया महाकालान्यवृत्तिविशेषणतासंवन्धेन घटत्वादेर्महाकालवृत्तित्वेऽपि तेन संबंन्धेनाप्यनुगतघटत्वादिकमादाय विनिगमनाविरहासंभवाच । चतुर्विंशतिगुणविभाजकधर्मागां मध्ये केषां- चित् पृथिव्यादिमनोऽन्तसकलवृत्तितावच्छेदकत्वासंभवात् केषांचिन्नित्यगुणवृत्तित्वाच्च संयोगत्वविशिष्टस्य कार्य- बमभिहितम् । यद्यप्यत्राप्युक्तरीत्या तत्तव्यक्ति समवेतकार्य प्रति तत्तद्वयक्तित्वेन समवायिकारणत्वस्वीका- रेणैच सामन्जस्ये संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वानङ्गीकारेऽपि न क्षतिः तथापि कार्यमात्रवृत्तिजा. मजूषा. तावच्छेदकजात्य वच्छिन्नं कुतो न शक्यतेऽनावापादयितुम् । तद्वारणं च तादृशजातिव्यापकनीलवाद्यवच्छिन्नं प्रति पृथिव्याः कारणत्वकल्पनया शक्यमेव किंच जातरनियाम्यत्वेन सर्वेषां सर्वजातीयत्वं एकजातीयत्वं वा स्यादिति जातेनियामकापेक्षायां कार्यमात्रवृत्तिजातेः कार्यताविशेषनियाम्यतायास्सिद्धान्तसिद्धत्वेन त- त्राग्निसंयोगावयवनीलादिजन्यताविशेषयोयोनीलत्वादिजातिनियामकत्वे गौरवापत्त्या नालवाद्यवच्छिन्नं प्रति पृथिवीत्वादिना हेतुतां स्वीकृत्य तादृशजन्यताविशेषस्यैव नीलत्वादिजातिनियामकत्व आवश्यकम् । अत एव कार्यमात्रवृत्तिजातेः कार्यतावच्छेदकत्वमिति नियमः । नियाम्यानियामकभावश्चायं प्रातातिकस्त्र- रूपसंबन्धविशेषः । तथाच कि कार्यत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणतास्वीकारेणेति चेन्न । गुणादी सम- वायसंवन्धेन कार्यत्वावच्छिन्नानुत्पादे कार्यत्वव्याप्यतत्तद्धर्मावच्छिन्नजनकसामन्यभावकूटस्य प्रयोजकत्व- कल्पनापेक्षया द्रव्यभेदस्यकस्यानुगतस्य प्रयोजकतास्वीकारे लाघवानुरोधेन तादृश कारणताया आवश्यक- त्वात् । नचैवं गुणादी भावत्वप्रमेयत्वाद्यनन्तधर्मावच्छिन्नानां समवायेनानुत्पादनयोजकभेदप्रतियोगितया कारणान्तराणि स्युरिति वाच्यम्। समवायेन भावत्वाचवच्छिन्नोत्पत्तिं प्रति समवायेन या व्यापकता तद- वच्छेदकीभूतकार्यत्वावच्छिन्नजनकद्रव्यभेदस्थैव समवायेन भावत्वाद्यवच्छिन्नानुत्पादप्रयोजकत्वसंभवात् । नच तथापि द्रव्यजन्यतावच्छेदक कार्यत्वं भावत्वादिकमेवेत्यत्र विनिगमनाचिरह इति वाच्यम् । कार्यताशून्य. बहुतरव्यक्तिव्यबृत्तधर्मस्य कार्यतावच्छेदकत्वे संभवति तत्साधारणधर्मस्य कार्यतावच्छेदकताया अन्याय्य- स्वात् । एवञ्च उक्तकार्यतावच्छेदकतयैव सत्ताजातिरपि सिद्धयति तस्याश्च द्रव्यत्वादिना सार्यवारणाय नित्यसाधारण्यम् । कार्यतातिप्रसक्तधर्मस्य कार्यताबच्छेदकत्वानङ्गीकारे त्वस्मद्गुरुचरणोपदर्शितसंवन्धत्रयस्य कार्यतावच्छेदकतावच्छेदकत्वं वाच्यम् । समवायेन कार्यत्वभावत्वाद्यवच्छिन्नोत्पत्तिव्यापकतावच्छेदकस. दिनकरीयम्. मानाभावः, न च नीले नीलोत्पत्तिवारणाय तथा हेतुत्वमावश्यकमिति वाच्यं, समवायेन नाल प्रति स्वाश्रय समवेतद्रव्यत्वसम्बन्धेन नीलस्य हेतुतयेव तद्वारणात् कार्यत्वस्य कार्यतावच्छेदकत्वे गौरवात् कालिकसम्बन्धेन रामरुद्रीयम्. स्य कार्यतावच्छेदकत्वेऽनन्तस्वरूपाणां कार्यतावच्छेदकताघटकसंसर्गता स्वीकरणीया, सत्त्वस्य तथात्वे तु एकस्य समवायस्यैव तथाविधसंसर्गता कल्पनीयेति लाघवमभिप्रेत्याह । जन्यसत्त्वरूपति ॥ स्वाश्रयसम- घेतद्रव्यत्वेति ।। स्वाश्रयसमवेतत्वसम्बन्धेन स्वस्मिन्नपि नीलस्य सत्त्वेन तत्र नालोत्पत्तिवारणाय सम्बन्ध- कोटी द्रव्यत्वप्रवेशः । नन्वेवमुक्तकार्यकारणभावविरहेऽप्युक्तकारणतावच्छेदकसंसर्गघटकतयैव द्रव्यत्वजातिसि- द्विनिष्प्रत्यूहेवेति सिद्धं नः समीहितमित्यत आह । कार्यत्वस्येति ॥ ननु तर्हि लाघवात्कालिकसम्बन्धन 28 कारिकावली 1 प्रभा. तेः कार्यता छदकत्वनियमानुरोधेन इंटशकारणत्वमावश्यकमिति हृदयम् । ननु नित्यसंयोगाङ्गीकर्तृमते संयोग- त्वस्य समय संबन्धन कार्यतावच्छेदकत्वं न संभवति नित्यसंयोगेऽपि संयोगत्वस्य सत्वात् कालिकस- मवायोभयसंबन्धन तस्य कार्यतावच्छेदकत्वे कालिकसमवाययोः कार्यतावच्छेदकताघटकसंवन्धत्वकल्पने गरिवमिति उ कमेण द्रव्यत्वसिद्धद्यसंभवादाह । विभागस्य वेति । भिल्ल संयोगाङ्गीकर्तृमतेऽपि नित्यवि- भागासंभवानि भावः । नत्र व्यनिष्टविभागसमथाथिकारणतायां परम्परया गुणत्वस्यैवावच्छेदकत्वसभवात् नंदं द्रव्यत्व जातिसाधकमिति वाच्यम् कृप्तानां गुणत्यसंख्यात्वपरिमाणत्वपृथक्त्वत्वसंयोगत्वानां विनिगम- नाविरहेण कलव्यसमवेतद्रव्यत्व जातिांसद्धनिष्प्रत्यूहत्वात् । इदमुपलक्षणम् । द्वित्वादिसमवायिकारणताव- च्छेदकतथापि द्रव्यत्वजातिसिद्धिवाध्या । केचित्तु इदमुपलक्षणम् द्रव्यवति द्रव्यान्तरानुत्पत्त्या समवायेन द्रव्य- स्थ प्रतिबन्ध त्वं कल्पनीयमिति प्रतिबन्धकतावच्छेदकता द्रव्यत्व जातिसिद्धिर्योध्या प्रतिबध्यतावच्छेदकंतु पृथिव्यादिचतुष्टयमात्रवृत्तिभूतत्वभव नित्यव्यावृत्तत्वात् भूतत्वस्य प्रतिबन्धकतावच्छेदकत्वे तु मूर्तत्वस्य तथात्व- मजूपा. स्वावच्छिन्न जनकदव्यभेद एव समवाचन कार्यत्वभावत्वाद्य वच्छिन्नानुत्पादप्रयोजकः । एवं च अखण्डानुगत- धर्मस्य कार्यतावच्छेदकत्ये लाघवमा५ कार्थत्वभावत्वादेरतपाद विनिगमकमित्यास्तां बिस्तरः । द्रव्यत्व- जातावनुमानान्तरमाह || संयोगस्यति ॥ ननु किमर्थोऽयं कार्यकारणभावः । नच गुगादौ तदापत्ति- चारणाय स आवश्यक इति वाच्यम् । तत्तद्वयक्तिसमवेतस सामान्य प्रति तत्तद्वयक्तित्पेन समवाथिकारण- स्वावश्यकत्वेनव तद्वारणात् । तथाहि घटादी प्रसिद्धासंयोगव्यक्तयः गुणादो किं तत्तद्वयक्तिरवेनापाद्यन्ते उत संयोगत्वावच्छिन्नं आये उक्तकारणतया वारण संभवति तत्तत्संयोगव्यक्तित्वव्यापकतत्तद्घटादिव्य- तिसमवेतसत्त्वावच्छिन्नजनकतत्तद्धटादिव्यक्तस्तादात्म्येन गुणादावभावात् नच तद्धटव्यक्तिसमवे. तसंयोगद्वित्वादिव्यक्तेः पटादावुत्पत्त्या व्यभिचार इति वाच्यम् । तत्तदरक्तिसमवेतत्वस्य विशेषण- विधया कातावच्छेदकत्वेन तद्विशिरस्यान्यत्रानुत्पत्तेः उपलक्षणत्वेऽपि कार्यतावच्छेदकाश्रय यत्कि- चिद्वयक्त्यधिकरण यावद्वयक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्यभिचारपदार्थत्वेन दोषाभावाच । नच तथापि तसयोगव्यवस्तादात्म्यसंबन्धन तटव्यक्तिरूपकारणामावऽपि यथा पटादा बुत्पत्तिस्तथा गुणादावपि स्या- दिति वाच्यम् । तत्पटव्यक्तिसमवेतमत्सामान्य प्रति तत्पटव्यक्तेरपि समवायि कारणतया तत्कार्यताच. च्छेदकधर्मस्यापि तत्संयोगव्यक्तिसाधारण्यन तरिक्रयादिव्यत्तया समवायेन तत्संयोगव्यक्ती जननीयायां तद्ध व्यक्तितत्पटव्यक्त्योस्तादात्म्येन सहकारित्वस्वीकारात् । तत्सहकारित्वं च तनि कार्यव्याप्यतावच्छे- दककोटिप्रविष्टकम् । द्वितीये रवापादकाभावः । नहि संयोगवावच्छिन्नं प्रति किश्चित्कारणमास्ते । द्वे हि संयोगकारणे संयोगः कर्म च तयोश्च कार्यतावच्छेदकः जात्यद्वयं स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसंवन्धेन तत्तद्विशिष्टसंयोगत्वं वा । एवञ्च संयोगकर्मणारभावादेव न तत्कार्यतावच्छेदकावच्छिन्नापत्तिरिति किं सं. दिनकरीयम्. पदत्वादिकमादाय विनिगमनाविरहांश्च त्यत आह । संयोगस्यति । अत्र च रूपादिगुणानां सकलद्रव्यसाधा- रण्याभावेन द्रव्यकार्यतया परित्यागः । सकलद्रव्यवृत्तिसङ्ख्यादित्रयस्य च गगनादिवृत्तनित्यत्वात् । न च संयोगत्वावच्छिन्नं प्रति व्यत्वेन समवायिकारणखे मानाभावस्तत्तद्वयक्तिसमवेतसत्सामान्य प्रति तत्तद्वयक्ति- रामरुद्रीयम् घटत्ववत्वमेव कार्यतावच्छेदकमवत आह । कालिकसम्बन्धेनेति ॥ द्रव्यकार्यतया परित्यागः द्रव्य- कार्यत्वेनानुक्तिः । इदञ्च संख्यादित्रयस्य चेत्यत्राप्यनुपज्यते । सत्सामान्यमिति ॥ सत्वं समयसम्बन्धः समय- धान स्वाधिकरणसमयध्वंसानधिकरणाभूतो ग्राह्यः तेन तादृश समयसम्बन्धस्योत्पत्तिरूपत्वेनोत्पत्तिमत्त्वलाभात नित्यगुणादिव्यावृत्तिः।यद्यप्यभावस्सनिति प्रतीत्या समयसम्बन्धमानमेव सत्पदार्थः। तथापि सामान्य शब्दस्यात्र मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ग प्रभा. मादाय विनिगमनाविरहापत्तिः द्रव्यत्वस्य प्रतिवन्धकतावच्छेदकत्वं तु धर्भिग्राहकमानसिद्धम् । नच रास्य गनादिवृत्तित्वे मानाभाव इति वाच्यम् भूतत्वेन तुल्य व्यक्तिकत्वापत्त्या विनिगमनाविरहेण गगनादिवृत्ति- वाभ्युपगमात् । नच भूतत्वेन तुल्यव्यक्तिकत्वापत्तिवारणाय मनोवृत्तित्वमेव द्रव्यत्वे कल्प्यता गगनादिवृ- तित्वकल्पने गौरवात् गगनादिवृत्तित्वकल्पनेऽपि मूर्तत्वेन सांकर्यवारणाय मनोवृत्तित्वस्यावश्यकत्वादिति वाच्यम्। तथासति मूर्तत्वजात्या द्रव्यत्वस्य तुल्य व्यक्तिकत्वापत्तिरिति प्रकारान्तरेण द्रव्यत्व जात्तिसाधनमाहुः । तदसत् भूतत्वस्य प्रतिबन्धकतावच्छे दकत्वे मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहापत्तिरिति दूषणं न सम्यक् शब्दस्पर्शान्यतरवत्त्वरूपभूतत्वस्य मूर्तत्वजात्यपेक्षया गुरुभूतत्वेन संभवति लघ।विति न्याये न लाघवस्यैव विनिगमकत्वेन मूर्तत्वस्यैव प्रतिबन्धकतावच्छेदकत्वसिद्धेः । भूतत्वेन तुल्यव्यक्तिकत्वा- पत्त्या विनिगमनाविरहेण गगनादिवृत्तित्वाभ्युपगमादिति दूषणमप्यलग्नकम् पृथिव्यादिपञ्चवृत्तिभूतत्वेन पृथिव्यादिचतुष्टय वृत्तिद्रव्यत्वजातेः तुल्यव्यक्तिकत्वाप्रसक्तः । नच पृथिव्यादिचतुष्टयमात्रवृत्तिभूतत्वेन मञ्जूषा. योगत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणतयेति चेन्न । गुणादौ संयोगत्वावच्छिन्नानुत्पादे संयोगत्वव्याप्यत- तद्धर्मावच्छिन्नजनकसामग्र्यभावकूटस्थ प्रयोजकत्वे गौरवेण तदावश्यकत्वात् । यदितु संयोगत्वव्यापक- सत्वावच्छिन्नं प्रति द्रव्यत्वेन दर्शितकारगतयाप्युपपत्तिरिति मन्यते तदा कार्यमात्रवृत्तेसंयोगत्वजातेः कार्य- तावच्छेदकत्वानुरोधेनैवोक्त कारणताऽऽवश्यकाति बोध्यम् । एवं विभागस्थलेऽपि । अत्र द्वित्वादिसमवायि- कारणतावच्छेदकतयाऽपि द्रव्यत्वजातिसिद्धिरस्मद्गुरुचरणेरुता । नचात्र सर्वत्र परंपरासंबन्धेन गुणत्वस्यैवा- वच्छेदकत्वमस्त्विति वाच्यम् । साक्षात्संबद्धधर्मबाधे सत्येवानुमितेः परंपरासंबद्धधर्मविषय करवस्य चाच्यत्वा- तू एकत्वत्यैकपृथक्तवत्वसंख्यात्वादिकमादाय विनिगमनाविरहाच । अन्न कोचि व्यवति द्रव्यान्तरानुत्पत्या समवायेन द्रव्यस्य प्रतिबन्धकत्वं कल्पनीयमिति प्रतिवन्धकतावच्छेदकतया द्रव्यत्वजातिसिद्धिः प्रतिबध्य- तावच्छेदकं च पृथिव्यादिचतुष्टयमात्रवृत्तिस्पर्शसमवायिकारणतावच्छेदकतया द्रव्य समवायिकारणतावच्छेद- कतया वा सिद्धजातिविशेषरूपं , पृथिवीत्वादिना सांकर्यवारणाय स्वीकृतान्त्यावयविवृत्तिकं भूतत्वं नतु द्रव्य त्वं मूर्तत्वं वा बहुतरनित्यद्रव्यव्यावृत्तधर्मस्य प्रतिवध्यतावच्छेदकरवे संभवति तत्साधारणधर्मस्य तथास्वानो. चित्यात् । भूतत्वस्य प्रतिबन्धकतावच्छेदकत्वे तु मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहः । नच तस्य गगनादिवृत्तित्वे मानाभाव इति वाच्यम् । भूतत्वेन तुल्यव्यक्तिकत्वापत्त्या विनिगमनाविरहेण गगना- दिपञ्चवृत्तित्वाभ्युपगमात् । नच घटत्वकलशस्वयोरिवाभेदस्वीकारेण तुल्यव्यक्तिकत्ववारणमस्त्विति वाच्यम् तावता भूतत्वत्यैव प्रतिबन्धकतावच्छेदकत्वनाप्त्या मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहस्यावा- रणात् । नच गगनादिवृत्तित्वकल्पनेऽपि मूर्तत्वेन साङ्कर्यवारणाय मनोवृत्तित्वस्यावश्यकतया कि गग- नादिवृत्तित्वकल्पनेनेति वाच्यम् । तथा सांते मूर्तत्वजावा द्रव्यत्वस्य तुल्यव्यक्तिकस्वापत्तेः अभेद- दिनकरीयम् . वेन समवायिकारणत्वस्यावश्यकतया गुणादौ तदुत्पादासम्भवादिति वाच्य, कार्य मात्रवृत्तिजातेः कार्यताव-. रामरुद्रीयम्. विशेषपरताभ्युपगमादुक्तार्थलाभः । सत्पदस्य सत्तावदर्थकत्वे नित्यगुणव्यावर्तनाय जन्यत्वप्रवेशस्यावश्यकतया तत एव जातिवारणे तद्वारकसत्पदवैयापत्तेः । प्रागभावस्य सर्वमतासिद्धतया प्रागभावप्रतियोगित्वं नोपात्त- मिति ध्येयम् । आवश्यकतयेति ॥ अन्यथा एकत्र समवेतस्यापरत्र समवायेनोत्पादप्रसंगादिति भावः । बस्तुतस्तु उक्तकार्यकारणभावस्य प्रतिव्यक्ति भिन्नतया घटादौ नित्यगुणाभावेन तदभिप्रायेण जातिमात्रव्यावर्त. नाय लाघवेन सत्पदं यथाश्रुतमेव सम्यगिति प्रतिभाति । गगनादिस्थल एवागत्या जन्यत्वं प्रवेश्य कोयकार- णभाव इति भावः । कार्यमात्रवृत्तिजातेरिति ॥ अन्यथा तदवच्छिन्नस्याकस्मिकत्वापत्तेरिति भावः । ८६ कारिावली प्रभा. तुल्यव्यक्तिकत्वापादने तात्पर्य भिति वाच्यम् । पृथिव्यादिचतुष्टयमात्रवृत्तिभूतत्वं स्पर्शवत्त्वरूपं पृथिवीत्वादि- चतुष्टय न्यतमवत्वं वा नाद्यः स्पर्शवत्त्वस्य जातिरूपत्वाभावेन तेन सह तुल्यव्यक्तिकत्वस्यादोषत्वादन्यथा पृथिवीवादरपि गन्धवत्वादिना तुल्यव्यक्तिकत्वेन पृथिवीत्वा देरपि जातित्यानुपपत्तेः । न द्वितीयः मूर्तत्वस्यापि पृथिवीत्वाप्त्वतेजस्त्ववायुत्वमनस्त्वान्यतमत्वावच्छिन्नन सह तुल्यव्यक्तिकत्वान्मूर्तत्वस्यापि जातित्वानुपप- तेः । नन्वेष्टापन्तिः मूतत्वजात्या द्रव्यत्वस्य तुल्य व्यक्तिकत्वापत्तिरित्यप्रेतनत्वदुक्तप्रन्थविरोधापत्तेः । तस्मात्स्व- भिन्न कजातिसमाने यतत्वमेव तुल्यव्यक्तिकत्वं वाच्यम् । एवंच द्रव्यत्वस्य पृथिवीत्वादिजातिचतुष्टयान्यतमेन सह तुल्यव्यक्तिकत्वेऽपि एकजात्या सह तुल्यव्यक्तिकत्वाभावात् न तस्य गगनादिवृत्तित्व संभवः । नच पृथि- व्यादि चतुथ्यमात्रवृत्तिभूतत्वं द्रव्य समवारिकारणतावच्छेदकतया सिद्धो जाति वशेषः तस्य चरमावयववृत्ति- त्वं स्वीक्रियते तेषामनित्यत्वेन निलस्येत्यादिनियमानवकाश इति वाच्यम् द्रव्यत्वजातिसिद्धेः प्राक द्रव्य- समवाय कारणतावच्छेदकतया पृथिव्यादिचतुष्टयमात्रवृत्तिजातिसिद्धरसंभवात् । अस्तु वा तादृश जातिविशे- मम्जूपा. स्वीकारे च भूतत्वस्थ प्रतिबन्धकतावच्छेदकतामादाय विनिगमनाविरहापत्तरित्याहुः । तन्न अत्यन्ता- प्रतिबन्धकबहुतव्याक्तिव्यावृत्तधर्मस्य प्रतिबन्धकतावच्छेदकत्वे संभवति तत्साधारणधर्मस्य तथात्वानी- चियेन अणुरपि विश पोऽध्यवसायकर इति न्यायन मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहप्रसक्ते- रभावन भूतत्वस्यैव प्रतिबन्धकतावच्छेदकत्वसंभवात् । साधर्म्य प्रकरणे जलत्यादीनां द्रव्यत्वसाक्षाव्या- प्यत्वस्य अग्रे वक्ष्यमाणतया दर्शिनभूतत्वमूर्तत्व जात्याग्रन्थकुदभिमतत्वाच्च । किंच न पृथिव्यादिचतुष्टयवृत्ति- भूतत्व जाती प्रमाणमस्ति तद्धि न प्रत्यक्षण द्रव्यत्वादतिरिक्तमनुभूयत नाप्यनुमानगम्यं योग्यवृत्तिजाते. ग्यित्वापत्तेरनुमानभ्याप्यसंभवाच । तद्धि न द्रव्यसमवायिकारणताचच्छेदकतया सिध्यति द्रव्यारम्भ- कविजातीचावयवसंयोगाभावात् समवायेन द्रव्यं प्रति स्पर्शस्य समवाय संबन्धन हेतुत्वस्वीकारद्वा ग- गनाद। द्रव्योत्पत्तिवारणसंभवेन अतिरिक्तभूतत्व जातिपुरस्कारेण पृथिव्यादीनां कारणताया अप्रामाणिकत्वात् नापि स्पर्शसमवायिकारणतावच्छेदकतया तसिद्धिः तत्र प्रमाणाभावात् नहि स्पर्शत्वं कार्यमात्रवृत्ति येन कार्यताविपनियाम्यतथैव तथात्वमावश्यकं स्यान अनुपदोक्कद्रव्य कारणत्वादेरेव स्पर्शत्वजातिनि- यामकता या मतद्वयेऽप्यावश्यकत्वात् नच गगनादी स्पर्शत्वावच्छिन्नाभावे अनुगतप्रयोजकलाभाय तद्धेतु- त्वमावश्या कामिति वाच्यम् । योग्यवृत्तिजातेर्योग्यत्वनियमेन पृथिवीजलादिषु द्रव्यत्वादतिरिक्त स्यानुगतध- भंस्य प्रत्यक्षतोऽनुपलम्भन कल्पयितुमशक्यतया साथ यसमवेतत्वसंवन्धावच्छिन्न प्रतियोगिताकानुष्णाशीत- द्यभावसमवायसंबन्धावच्छिनप्रतियोगिताकविजातीयामिपंयोगाभावकूटस्यैत्र अनायत्या तत्प्रयोजकताया व. क्तव्यत्वात् अन्यथा रूपसमवायिकारणतावच्छेदकतया पृथिव्यादिपु लिघु रससमवायिकारणतावच्छेदकतया पृथिवीजलयोनैमित्तिकद्रवत्वसमचायिकारणतावच्छेदकतथा पृथिव'तेजसोरनुष्णाशीतस्पर्शसमवायिकारणताव- दिनकरीयम्. च्छेदकत्वानियमेन तादृशकारणत्वस्यावश्यकत्वात् । नित्यसंयोगाङ्गीकर्तुर्मतसाधारण्येनाह । विभागस्यैवेति ॥ द्रव्यत्वसिद्धेः द्रव्यत्वजातिसिद्धेः । क्वचित्तथैव पाटः । अत्र यद्यपि गुणत्वेनान्यधासिद्धिः सम्भवति तथापि साक्षात्सम्बद्धधर्मबाधे सत्येवानुमितेः परम्परासम्बद्धधर्मविषयकत्वमिति भावः । इदमुपलक्षणम् । द्रव्यवति द्रव्यान्तरानुत्पत्त्या समवायेन द्रव्यस्य प्रतिवन्धकत्वं कल्पनीयमिति प्रतिबन्धकतावच्छेदकतया द्रव्य- त्वजातिसिद्धिः, प्रतिबध्यतावच्छेदकं तु पृधिव्यादिचतुष्टय मात्रवृत्तिभूतत्वमेव, नित्यव्यावृत्तत्वात् , भूतत्वस्य रामरुद्रीयम्. गुणत्वनान्यथासिद्धिरिति ॥ स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धेन गुणत्वस्यापि द्रव्यनिष्टकार- पतावच्छेदकत्वसंभवादिति भावः । नित्यव्यावृत्त त्वादिति ॥ यद्यपि भूतत्वं पृथिव्यादिपरमामुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । तद्धि प्रत्यक्षेण गृह्यते तस्य च रूपवत्त्वात्कर्मवत्त्वाच्च द्रव्यत्वम् तद्धि गन्धशून्यत्वान्न प्रभा. - षसिद्धिः तथापि पृथिव्यादिचतुथ्यमात्रवृत्तिजात्या सह द्रव्यत्वजातेः तुल्यव्यक्तित्वापत्तिः घटत्वकलशत्वयो- क्याहीकारेण यथा तुल्यव्यक्तिकत्वदोषो वारितः तथा ताटशजात्योरै क्य माजीकृत्यैव वारणीय इति द्रव्यत्वजा- तेर्गगनादिवृत्तित्वे उक्तयुक्तरसाधकत्वात् । मीमांसकमतमुपन्यस्य दूषयति । नन्विति ॥ तमः पदार्थ एवेल्य. लोक इत्याशङ्कायामाह । तद्धीति ॥ हि हेनौ । तथाच तमो यतश्चक्षुषा गृह्यते अतस्तमः पदार्थ इति ना- मञ्जूपा. च्छेदकतया पृथिवीवाम्बोश्च जातिसिद्धिप्रसंगात् । अथ पृथिव्यादिष्वनुभूयमानोऽनुगतो धर्मो भूतत्वमेवास्तु न द्रव्यत्वमिति चेदान्तोऽसि । नवद्रव्यसाधारणं कंचन धर्म भवानप्यनुमन्यते । सच गगनादिध्वयोग्यः पृथिव्यादिपु योग्य इति च भवताप्य कार्य किन्तु तदतिरिक्तं पृथिव्यादिचतुष्टयमात्रवृत्तिनं कमपि धर्मम जी- कुर्वाणो भवान् पृच्छते किमतिरिक्त कमपि धर्म प्रत्यक्षणानुभवसीति । एतेन मूर्तत्वमपि प्रत्याख्यातम् द्रव्यत्वाद्भेदेन तस्यानुपलब्धेः । यद्यपि स्पन्दत्वं कार्थमात्रबृत्तितयावश्यं कार्यतावच्छेदकं वाच्यम् तथापि तदवच्छिन्न कारणतावच्छेदकं न जातिरूपं किंत्वपकृष्टपरिमाणवत्त्वम् । यथा चापकृष्टत्वं मूर्तपरिमाणेष्वनुगतं तथा पारिमाण्डल्येति श्लोक व्याख्यानावसरे वक्ष्यते । नच स्पन्दसमवायिकारणतावच्छेदकमेव जातिरूप. मस्तु संयोगादिसमवायिकारणतावच्छेदकमन्यदास्तामिति वाच्यम् तत्रानुगतस्यैकस्य विनिगन्तुमशक्यत्वात् । तदेतत्सर्वमभिप्रेत्यैव वक्ष्यति जलवादीनां द्रव्यत्वसाक्षाद्वयाप्यत्वं मूर्तत्वमश्कृटपरिमाणवत्त्वमिति च प्र- न्थकृत । तर्हि द्रव्यं प्रति द्रव्यस्य प्रतिबन्ध ताया कि प्रतिवध्यतावच्छेदकमिति चेत् द्रव्यत्वमेव तस्यानायत्या बहुतरनित्यसाधारण्यऽपि क्षतेरभावात् । जन्यत्वं वा विशेष्यतां पूर्वोक्तसंबन्धत्रयस्य कार्यतावच्छेदकतावच्छेदकत्वं वास्तु । एवं चौक्तप्रतिबन्धकतावच्छेदकतया द्रव्यत्वजातिसिद्धिः पर निष्प्रत्यूहैवेत्यलमति जल्पनेन । दशमद्रव्यमिति । पृथिवीत्वादिशून्यद्रव्यमित्यर्थः । ननु तमसस्स- त्त्व एवं किं मान सत्वे वा कथं द्रव्यत्वं द्रव्यत्वे वा कुतः पृथिवीत्वादिशून्यत्त्वमित्याशङ्कात्रयं क. मेण वारयति । तद्धीत्यादिना ॥ तस्यात्र गन्धशून्यत्वादिति गन्धाभावस्य हेतुती तो घटगतगन्धप्रति- दिनकरीयम्. प्रतिबन्धकतावच्छेदकत्वे तु मूर्नवस्य तथात्वमादाय विनिगमनाविरहापत्तिः, द्रव्यत्वस्य प्रतिबन्धकतावच्छेद- कत्वं तु धर्मिग्राहकमानसिद्धम् न च तस्य गगनादिवृत्तिवे मानाभाव इति वाच्यं, भूतत्वेन तुल्यब्यक्तिक- त्वापत्त्या विनिगमनाविरहेण गगनादिपञ्चवृत्तित्वाभ्युपगमात्, न च भूतत्वेन तुल्यव्यक्तित्वचारणाय मनोबृ- त्तित्वमेव द्रव्यत्वे कल्प्यतां गरनादिवृत्तित्वकल्पने गौरवात् गगनादिवृत्तित्वकल्पनेऽपि मूर्तत्वेन सायवारणाय मनोवृत्तित्वस्यावश्यकत्वादिति वाच्यम् , तथा सति मूर्तत्वजात्या द्रव्यत्वस्य तुल्यव्यक्तित्वापत्तरिति ॥ ननु दशमद्रव्यस्य तमसस्सत्त्वान्नव द्रव्याणील्ययुक्तमित्यभिप्रायण मीमांसकः शङ्कते। नन्विति ॥ ननु तमसि माना- भावेन नोक्तमित्याशङ्कय तमस्साधकप्रत्यक्षप्रमाणमाह । तद्धीति ॥ तमो हीत्यर्थः । प्रत्यक्षेण चक्षुरिन्द्रिये- रापरुद्रीयम्. ‘णुवृत्तित्वेन न नित्यव्यावृत्तम् , न चेदं प्रतिबध्यतावच्छेदकं भूनन्वं परमाणुव्यावृत्तमेव स्वीकार्यमिति वाच्यम् , तथा सति पृथिवीत्वादिना सातपित्त्या तस्य जातित्वानुपपत्तेः । तथापि साकर्यस्य दोषत्वानुपगमेनैतदाभिहि- तम् । ननु द्रव्यत्वस्यापि प्रतिबन्धकतावच्छेदकत्वे भूतत्वमूर्तत्वाभ्यां विनिगमनाविरहतादवस्थ्यमत आह । द्रव्यत्वस्येति ॥ धर्मिग्राहकमानेति ॥ द्रव्यत्वसाधकानुमानेत्यर्थः । तथा च तस्य प्रतिबन्धकतानवच्छे- दकत्वे द्रव्यत्वमेव न सिद्धयेदिति क्लुप्तयोरेव परस्पर विनिगमनाविरहः न तु क्लप्तस्याक्लप्तेनेति भावः । साकर्यवारणायेति ॥ यद्यपि स्वमते साय न दोषः, तथापि तुष्यतु दुर्जन इति न्यायेन तस्य दोषत्वम. ८८ कारिकावली प्रभा. लीक इति फलितः । इत्थंच तमः पृथिवीत्यादिमनस्त्वान्तान्यतमभिन्नद्रव्यविभाजकधर्मबत् एतादृशान्यतमजू न्यत्वे सति द्रव्यत्वादिति परिशेषानुमानेन तमसोऽतिरिक्तद्रव्यत्वं साधयितुं विशेष्यासिद्धिनिरासाय प्रथम दव्यत्वं साधयति । तस्य चेति ॥ तमसोऽपीत्यर्थः । तथाच घटाद रूपबत्त्वाद्यथा द्रव्यत्वं तथा तमसोड- पीति भावः । ननु तभी नीलमिति प्रत्यक्षवत् तमचलति परमपरं संयुक्तं विभक्तं चेति प्रत्यक्षेण रूपस्येव क्रियापरवापरत्वसंयोगविभागानामपि तसि सिद्धत्वात् 'तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्य- वैधानवभ्यो भत्तुमर्हति' ।। इति वचनेन पण्णामपि द्रव्यत्वसाधकत्वप्रतिपादनाच। अत्र सर्वेषां अनुपन्यासात् न्यूनतेलाशङ्का हेत्वन्तरसाधनेन परिहरति । कर्मवत्त्वादिति ॥ तथाच कर्मवत्त्वपद सर्वहेतूपलक्षकम् । कर्मवत्त्वपदसमाभिव्याहतो वा च कारः अनुक्त सकलहेतुसमुच्चायक इति न न्यूनतेति भावः । सत्यन्तासिद्धी निरस्यनि । तच्चेति ॥ गन्धशुन्यत्वादिति ॥ गन्धन्वावच्छिन्नप्रतियोगिताकाभाववत्वादित्यर्थः। अन्यादिप- दसमनिम्याहारस्येव शून्यपदगमाभिव्याहारस्यापि अन्वयितावच्छेद काांच्छन्न प्रतियोगिताकत्वविषय कशाब्द- बोधहेतु बादत एव यत्किंचिद्धर घटशून्यं भूतलमिति वाक्यस्याप्रमाणत्वं यत्किाचिद्धटवति देशान्तरवृत्ति- मञ्जूपा. योगिका भाव मादाय पटे व्यभिचार: । अतस्तच्छन्यत्वमुक्तम् । हेतुश्च प्रतियोगिव्यधिकरणस्समवायसंब- न्धावच्छिन्न प्रतियोगिताकोऽपि योभ्यः । तनोत्तत्तिकालीने संयंगसंबन्धावच्छिन्नगन्धाभाववति वा घटे न व्यभिचार इति महादेवः । तत्रच गन्धवावच्छिन्न प्रतियोगिताकत्वं शुन्यपद समभिव्याहारेणेव लभ्यते । प्रतियोगिव्याधिकरण वादिकं तु चैवक्षिकानिति भावः । अत्र प्रतियोगिव्याधि करणत्वं प्रतियो- ग्यनधिकरण वृत्तिवं प्रतियोग्यधिकरणावृत्तिवं वा । आये प्रतियोग्बनधिकरणत्वं समवाय सम्बन्धेन प्रतियो- गिताब च्छेदकसम्बन्धन वा आये गन्धसमवायिभिजलपतेगन्धाभावस्योत्पत्तिकालावच्छेदेन घटे सत्त्वाय भिचारतादवाव्यम् । प्रतियोग्यनधिकरणवृतित्वविशिष्टस्य हेतु वे तावतेव गन्धसमवामिभिन्नज- लादिवृत्तित्वविशिष्टस्य संयोगसम्बन्धावच्छिन्नगन्याभावस्य घटेऽभावादेव तन्त्र व्यभिचारवारणे समवाय- संवन्धावच्छिनप्रतियोगिताकत्वविशेषणमनर्थकम् । द्वितीये समवाय संबन्धावच्छिन्नगन्धाभावस्यापि प्र. तियोगितावच्छेदकीभूनविशेषणतासंबन्धेन किञ्चिद्विशिष्टस्वाभावरूपप्रतियोग्यधिकरणमेव जगदित्यप्रसिद्धिः । भावनिष्ठ प्रतियोगितानिवेशेऽपि संयोगेन गन्धाभावस्य स्वरूपसम्बन्धेन गन्धाभावस्य संयोगसंबन्धेन वा. च्यवाभावस्य च त्रयाणां सानियततया भेदाभावेन संयोगेन गन्धाभावस्य स्वरूपसंवन्धोऽपि प्रतियोगि- तावच्छे दकसम्बन्धः वाच्यत्वमा प्रतियोगीति तदनधिकरणाप्रसिद्धचा संयोगेन गन्धाभावो न प्रतियोगिव्य- धिकरण इति समवायसम्बन्धावच्छिन्न त्वनिवेशो व्यथः । स्वीयभावान प्रतत्प्रतियोगितावच्छेदकसंबन्धेन त- प्रतियोगिताश्रयानधिकरणवस्य स्वीयगन्धनिप्रतियोगितावच्छेदक सम्बन्धेन गन्धनिष्ठप्रतियोगिताश्रया- नधिकरणत्वस्य वा विवक्षण तु तादृशसंयोगसंबन्धेन गन्धाधिकरणत्वस्यैवाप्रसिद्धया सुतराम् । अथास्तु दिनकरयिम्. ण । ननु तमसः सिद्धावपि तस्य द्रव्यत्वे किं मानमित्याशयानुमानप्रमाणमाह । तस्येति ॥ तमस इत्यर्थः । चकारो द्रव्यत्वमित्यनेनान्वेति । तथा च तमो द्रव्यं रूपवत्त्वादित्यनुमानं तमसो द्रव्यत्वे प्रमाणमिति सूचितम् । इदमुपलक्षणम् । परत्वाद्याश्रयत्वादिलपि बोध्यम् । इदं तमः परमिदमपरामाते प्रतीते; । ननु तमसि रूपे माना. भावः, न च नीलं तम इति प्रती या तसिद्धिरिति वाच्यम् , प्रतीतेभ्रान्तित्वादतो हेत्वन्तरमाह । कर्मव स्वादिति ॥ कर्मवत्त्वं च समवायसम्बन्धेन विवक्षितं तेन जन्यमानस्य कालिकसम्बन्धेन कर्मवत्त्वेऽपि न व्यभिचारः । न च स्वरूपासिद्धिः । चलतिच्छायेति प्रतीला कर्मवत्त्वसिद्धः । तमसः क्लप्तद्रव्येष्वन्तभावं रामरुद्रीयम्. भ्युपेत्यापि दोषान्तरमाह । तथा सतीति ॥ चलतिच्छायेति प्रतीत्येति ॥ यद्यपि नीलं तम इति मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ८९ प्रभा. घटव्यक्त्यभावं पूर्वक्षणवृत्तित्वविशिष्टघटाभावं घटपटोभयाभावं च विषयीकृल बोधतात्पर्येण प्रयुक्त घटाभाववद्भूतलमिति वाक्यस्य प्रमाणत्वं च घटते । एतत्सर्वं हृदि निधाय गन्धाभाववत्त्वादि- त्यनुक्त्वा गन्धशून्यत्वादित्युक्तम् । अत्र समवायसंवन्धावच्छिन्न प्रतियोगिताकत्वं हेतौ विशेषणीयम्। तेन गन्धवति संयोगसंबन्धेन गन्धाभावसत्त्वेऽपि न व्यभिचारः । नच तथाप्युत्पत्तिकालघटे ता- दृशगन्धाभावसत्त्वात् व्यभिचारस्तदवस्थ एवेति वाच्यम् । समवायेन गन्धसंवन्धित्व शून्यत्वस्यैव विव- क्षितत्वात् । नचैवं सुरभ्य सुरस्यवयवारब्धे निर्गन्धघटे व्यभिचारो दुर्वार इति वान्यम् । समवायेन गन्धसंबन्धित्व-समवाय घटितसामानाधिकरण्यसंवन्धेन गन्धसंबन्धित्व-एतदन्यतरत्वावच्छिन्नस्वरूपसंव- न्धावच्छिन्नप्रतियोगिताकाभावस्यैवाभावीयदेशिकविशेषणतासंबन्धेन हेतुत्व एतादृशग्रन्थतात्पर्यात् । नि. र्गन्धवटे समवाय घटितसामानाधिकरण्येनावयवगन्धसंबन्धित्वसत्त्वेन निरुक्तहेत्वभावाद्यभिचाराप्रसक्तः । केचित्तु अभावश्च प्रतियोगिव्यधिकरणः समवायसंवन्धावच्छिन्न प्रतियोगिताकश्च बोध्यः । तेनोत्पत्ति- कालीने संयोगसंबन्धावच्छिन्नगन्धाभाववति घटे न व्यभिचार इत्याहुः तदसत् प्रतियोगिव्यधिक- रणत्वमत्र समवायेन प्रतियोगितावच्छेदकसंवन्धेन वा । नायः समवाये गन्धानधिकरणजलादिवृत्ति- त्वविशिष्टस्य संयोगेन गन्धाभावस्य घटेऽसत्वाद्यभिचाराप्रसक्तेः । न द्वितीयः संयोगेन गन्धाभाव- स्य प्रतियोगितावच्छेदकसंयोगसंबन्धेन गन्धाधिकरणाप्रसिद्धया प्रतियोगिव्यधिकरणत्वाभावेनैव व्यभि. चारवारणे अभावे समवायसंबन्धावच्छिन्न प्रतियोगिताका वाविशेषणवैवात् । स्वप्नातयोगितावच्छेदक- संवन्धन प्रतियोगितावच्छेदकावच्छित्रसमानाधिकरणं यद्यत्स्वं तत्तयक्तित्वावच्छिन्न प्रतियोगिताकभेदकूटव - त्वरूपं प्रतियोगिव्यधिकरणसंबन्धावच्छिन्नसाधारणं प्रतियोगिवैयधिकरण्यं निवेश्य समवायसंवन्धावच्छि- नप्रतियोगिताकत्वविशेषणसार्थक्यसमर्थनस्य प्रक्षाटनाद्धीति न्यायग्रस्तत्वात्तावतापि निर्गन्धघटे व्यभि- चारवारणाच । नच प्रतियोगिव्यधिकरणनिरूक्तगन्धाभाव-समवायटित सामानाधिकरण्यन गन्धाभाव - तदुभयत्वावच्छिन्नस्य हेतु चानोक्तस्थले व्याभिचार इति वाच्यम् एवमपि वृत्त्यनियामकसंबन्धस्याभा- मञ्जूषा. स्वप्रतियोगितावच्छेदकसम्बन्धेन स्वप्रतियोग्यधिकरणवृत्ति यत्तदन्यत्वं प्रतियोगिव्यधिकरणत्वमिति चे. त्तहि समवायेन गन्धाभावस्य प्रतियोग्यधिकरणे घटे उत्पत्तिकालावच्छेदेन वर्तमानत्वादप्रसिद्धिरिति स्वप्रतियोगितावच्छेदकसंवन्धेन स्वप्रतियोगिसमानाधिकरणं यत्तद्भिन्नत्वमेवेह प्रतियोगि- दिनकरीयम्. निराकुरुते । तद्धीत्यादिना ॥ गन्धेति ॥ गन्धाभावस्य हेतु त्वोक्तो पटगतगन्धप्रतियोगिकाभावमादाय घटे व्यभिचारोऽतः शून्यत्वमुक्तम् । हेतुश्च प्रतियोगियधिकरणः रामवायसम्बन्धावच्छिन्नप्रतियोगि- ताकोऽपि बोध्यः । तेन नोत्पत्तिकालीने संयोगसंबन्धावच्छिन्नगन्धाभाववति च घटे व्यभिचारः रामरुद्रीयम्. प्रतीतेरिव एतस्या अपि प्रतीतेभ्रंमत्वकल्पनसम्भवात्पूर्वोक्तावतारणासङ्गतिः, तथापि बह्नयादितेजस्यौपाधि- करक्तादिरूपभ्रमस्य सर्वसिद्धतया रूपवत्ताप्रतीतो भ्रमत्वकल्पनसंभवः, क्रियावत्ताप्रतीतौ तु न तथा सम्भवः, क्वापि कियावत्ताप्रतीतौ तथात्वादर्शनादिति भावः यद्यपि वेगवतः पुंसः स्थिरे वृक्षादौ भ्रमरूपा क्रियावत्ताप्रतीतिरनुभूयते, तथापि तत्र भ्रान्तपुरुषनिष्ठदोषस्यैव क्रियावत्ताभ्रमजनक- वेन क्लप्ततया भ्रमविशेषे समीपवृत्त्युदासीनपदार्थनिष्ठक्रियारूपदोषस्य क्रियानमजनकत्वेन कुत्राप्य कल्प- नात नान प्रतीतेभ्रमत्वकल्पनसंभव इति भावः । ननु गन्धाभावादित्यनुक्त्वा गन्धशून्यत्वान्न पृथिवीति किमर्थमुक्तमित्याशङ्कय गन्धाभावादित्युक्ते गन्धप्रतियोगिकाभावहेतुता लभ्यते तथा च तत्तद्गन्धाभावस्यापि तथात्वेन तस्य च पृथिवीत्वाभावव्याभिचारित्वात् गन्धसामान्याभावस्य हेतुतालाभाय गन्धशून्यत्वादियुक्तमि- 12 चेदत्र ब्रूमः - - 1 7 ९० कारिकावली पृथिवी, नीलरूपवत्त्वाच न जलादिकम । तत्प्रत्यक्षे चालोकनिरपेक्षं चक्षुः कारणमिति प्रभा. - वप्रतियोगितानवच्छेदकत्वमते सामानाधिकरण्येनाभाववत्त्वघटितनिरुक्तहेतोरप्रसिद्धेः । न पृथिवीति । पृथिवीत्वशुन्यमित्य: । एकहेतु व जलत्वादिमनस्त्वान्तान्यत्तमशुन्यत्वसाधमसंभवे स्नेहशून्यत्वादितत्त- हेतुना अलवाभावादेः प्रातिस्विकरूपेण साधनमनाचतामित्यभिप्रायेणाह । नीलरूपवत्त्वादिति ॥ ननु तमो न रूपिद्रव्यम् आलोकासहकृतचक्षुग्राह्यत्वादालोकाभाववत इत्य गुमानेन रूपिद्रव्यभिन्नत्वसिद्धौ नीलरू- पवत्वेन तमास कथं जलत्वादिमनस्स्वान्तान्यतमशून्यत्वसिद्धिरित्याशङ्कां रूपिद्रव्यभिन्नत्वसाधकहेतोयंभि- चारप्रदर्शनेन परिहरति । तत्प्रत्यक्ष इति॥ तमःप्रत्यक्ष इत्यर्थः । आलोक इति ॥ आलोकासहकृतचक्षुरेव कारणमित्यर्थः । तथाच द्रव्यत्तिलौकिकविषयतासंबन्धेन चाक्षुषमाने आलोकस्य न कारणत्वं आलोकादौ मजूपा. व्यधिकरणत्वम् । मीमांसकमते अधिकरणस्वरूपानतिरिक्तस्याभावस्याधिकरणभेदेन भिन्नतया तमोनिष्टस्य गन्याभावस्य निरुक्तप्रतियोगिव्यधिकरण त्वोपपत्तिः । अथवा स्वीयभावनिष्टप्रतियोगितावच्छेदकसंबन्धेन भावरूपप्रतिश्रोग्यनधिकरणवृत्तित्वं प्रतियोगिव्यधिकरणत्वं, संयोगपदं च समवायातिरिक्त त्वेन रूपेण का- लिविशेषणताविषयितादिसंबन्धपरम् । अतस्तत्संबन्धावच्छिन्न प्रतियोगिताकाभावमादाय व्यभिचार चार- णाय समचायावच्छिन्न प्रतियोगिताकत्वविशेषणसाधक्यं इति बोध्यम् । परन्तु समवायेन प्रतियोग्यन- धिकरणवृत्तित्व विशिष्टगन्धाभावगन्धाधिकरणत्वाभावगन्धवद्भेदादेरपि लघोहे त्वन्तरस्य संभवः । अथैवमपि नानाजातीयगन्धव दवयवारब्धस्यावयविनों निर्गन्धताया अप्रे वक्ष्यमाणतया तत्र व्यभिचारः | नच समवायसामानाधिकरण्यान्यतरसंवन्धेन गन्धशुन्यत्वविवक्षया न व्यभिचार इति वाच्यमें । निर्गन्ध- कपालारब्धघटे निर्गन्धकपालावयवारब्धकपालारब्धघटादौ च व्यभिचारस्य तावताप्यपरिहारादिति चे- न । गन्धवत्तिद्रव्यत्वव्यायजातिशून्यत्वस्थ गन्धवदत्तिजातिमत्त्वस्य वा विवक्षितत्वात् । ननु तमसो द्रव्यत्वे व्यनिष्टलौकिकविषयतासंबन्धन चाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगस्यालोकावच्छिन्नचक्षुस्सयोगस्य वा कारणतायां व्यभिचारः । न चालोकचाक्षुषे व्यभिचारवारणाय स्थाव्य चाहतोत्तर क्षणोत्पत्तिकत्वसंबन्धने दिनकरीयम्. नीदरूपेति ॥ अनुगतेनकेनैव नीलरूपेण हेतुना जलाद्यष्टक भेदसिद्धेः स्नेहाभावभास्वररूपादीनामन - रामभद्रीयम्. त्यभिप्रायेणाह । गन्धाभावस्येति ॥ संयोगसम्बन्धावच्छिन्नगन्धाभाववति चेति ॥ नच संयोगेन गन्धाभावे प्रतियोगिव्यधिकरणत्वस्यैव दुर्घटतया तादृशाभावमादाय व्यभिचारप्रदर्शनमसङ्गतं संयोगेन प्रतियोग्याधिकरणाप्रसिद्धरिति वाच्यम् । यादशसम्बन्धसामान्ये यदभावप्रतियोगिप्रतियोगिकत्वयदभावाधि. करणीभूत यत्किंचिद्धबक्त्यनुयोगिकत्वोभयाभावः तदधिकरणे तदभावस्य तादृशसम्बन्धेन प्रतियोगियधिकर गत्वमित्युक्त तादृशामावस्यापि प्रतियोगिव्याधिकरणत्वसम्भवादिति भावः । वस्तुतस्तु सुरभ्यसुरभ्यवयवा- रब्धघटे व्याभिचारो दुर्वारः. तल परस्परविरोधेन कस्यापि गन्धस्यानुत्पत्त्या प्रतियोगिव्यधिकरणसमवायस- म्बन्धावच्छिन्नगन्धसामान्याभाव सत्त्वादिति प्रतियोगिव्यधिकरणत्वं स्वसमवायिसमवेतत्वसम्बन्धेन गन्धान- धिकरणे निरवच्छिन्नदशिकविशेषणतया वृत्तित्वं तद्विशिष्टगन्धाभावस्य हेतुत्वे तात्पर्यमुपगन्तव्यम् । उक्तघटे च उक्त सम्बन्धेन कपालनिष्टगन्धसत्त्वेन तत्र गन्धाभावस्थ प्रतियोगिव्यधिकरणत्वासम्भवान्न व्यभिचारः । नच यत्र मुरभ्य मुराभिकापालिकारब्धं कपालद्वयं तत्र समवेतस्य घटस्य स्वाश्रयसमवेतत्वसम्बन्धेनापि गन्धा- धिकरणत्वविरहावयभिचारतादवस्थ्यमिति वाच्यम् । कपालद्वयसंयोगादुत्पत्स्यमानस्य घटस्य कपालावयवा- दिष्वपि समवायेनोत्पादस्वीकारात् । अन्यथा घटसत्त्वदशायामेव कापालिकादौ समवायेन घटाभावस्य मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. व्यभिचारात् किन्वालोकादिभिन्नद्रव्यवृत्तिलौकिकविषयतासंबन्धन चाक्षुष एव आलोकादिवृत्तिलौकिकविषय- मञ्जूषा. आलोकसंयोगवशिष्ट्यस्य तदवच्छिन्न चक्षुस्संयोगवैशिष्टयस्य वा कार्यतावच्छेदककोटी अवश्यं निवेशनीयतया तमश्चाक्षषे न व्यभिचार इति वाच्यम् । आलोकसंयोगस्यालोकवृत्तिसंयोगत्वेन कारणतया आलोकचाक्षुपे ऽप्यालोकवृत्तिगगनादिसंयोगस्याप्यन्ततस्संभवेन तत्र व्यभिचारप्रसक्त्यभावात् । अत एव संयोगसं- वन्धेनालोकस्य कारणता परित्यज्यालोकसंयोगस्यैव कारणता स्वीक्रियते । अन्यथा संथाग. संबन्धेनालोकस्यालोकावच्छिन्नचक्षुस्सयोगस्य वाऽभावेन व्यभिचारापत्तेः । अत एवं गृह्णाति चक्षु. स्संब धादालोकोद्भूतरूपयोरिति मूले आलोकपदं आलोकसंयोगपरतया व्याख्यास्यति ग्रन्थकृत् । अथा. लोकवृत्तित्वसंयोगत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयापत्त्या संयोगसंवन्धनालोकत्व तदवच्छिन्नचक्षुस्संयोगस्य वा कारणव युक्ता । तथाचालोकचाक्षषे व्यभिचारवारणाय कारणवैशि- ट्यस्य कार्यतावच्छेदककोटौ निवेशनीयतया न तमश्चाक्षुषे व्यभिचारः । न चालोकचाक्षुषे व्य- भिचारवारणायालोकभिन्नद्रव्यचाक्षुषत्वमेव कार्यतावच्छेदकं स्वीक्रियते अव्यवहितोत्तरत्वानिवेशे गौरवात तथाच तमश्चाक्षुषे व्यभिचारो दुवार इति वाच्यम् । एतदोषवारणार्थव गौरवेऽपि अव्यवाहितोत्तरत्वघ, टितधर्मस्य कार्यतावच्छेदकत्वस्वीकारसंभवादिति चेन्न । यथोक्तकारणवैशिष्टयस्य कार्यतावच्छेदककोट, निवेशेऽपि तादृशकारणवैशिष्ट्यचाक्षपत्वयाविशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयस्याविशि. टतया अव्यवहितोत्तरत्वनिवेशप्रयुक्तगौरवाधिक्येन तदपेक्षया आलोकवृत्तिसंयोगत्वेन कारणताया एव युक्तत्वात् । किंचालोकस्य तदवच्छिन्नचक्षुस्संयोगस्य वा स्वविशिष्टचाक्षुषं प्रति कारणतास्वीकारे आलोकस्य तवच्छिन्नचक्षुस्संयोगस्य वाऽभावदशायां महद्भूतरूपादिघटितसामान्यसामग्रीबलात् घटादौ द्रव्यचाक्षुष. त्वावच्छिन्नापत्तिः । कारणतावच्छेदकावच्छिन्नसत्त्वे कार्यतावच्छेदकावच्छिन्नोत्पत्तेरावश्यकत्वात् । नच विशेषसामप्रसिमबहिताया एव फलोपधायकत्वेनोद्भूतरूपादिघटितसामान्य सामग्या दिनकरीयम्. नुगतानां न हेतुतयोपन्यासः, जलादिकमित्यादिना तेजःप्रभृतिद्रव्यसंग्रहः । तथा व नवसु द्रव्येष्वन्त- रामरुद्रीयम्. प्रत्यक्षापत्तेः । नच कपालस्य घटप्रतिबन्धकत्वात्कथं कापालिकादौ तदुत्पाद इति वाच्यम् । द्रव्यविभाजकोपा- धिव्याप्या या घटत्वादिजातयः तत्तज्जात्यवच्छिन्नं प्रति तत्तज्जात्यवच्छिन्नस्यैव प्रतिवन्धकत्वोपगमेन घट प्रति कपालस्याप्रतिबन्धकत्वात् । तद्व्यं प्रति तद्दव्यानारम्भकद्रव्यत्वेन वा प्रतिबन्धकतायाः स्वीकरणी. यत्वादिति । पार्थिवपरमाणौ गन्धनाशदशायां गन्धाभावसत्दात्तत्र व्यभिचारवारणाय विशेषणता निरव- च्छिन्नत्वप्रवेशः । इत्थं च संयोगेन गन्धाभावस्यापि प्रतियोगिव्याधिकरणत्वात् तद्वारणाय रामवायावच्छिन्न प्रतियोगिताकत्वनिवेशसार्थक्यम् । एतन प्रतियोगिव्यधिकरणत्वं यदि प्रतियोग्यधिकरणावृत्तित्वं तदा ताट शगन्धाभावाप्रसिद्धिः अधिकरणभेदेनाभावाभेदात् । यदि प्रतियोग्यनधिकरणवृत्तित्वं तदा गन्धाभावप्रतियो. गित्वेन गन्धोपादाने शिरोवेष्टनेन नासिकास्पर्शतुल्यता यदि गन्धानाधिकरणवृत्तित्वं तदापि गन्धान- धिकरणजलादिवृत्तिगन्धाभावस्य पृथिव्यामपि सत्त्वाव्यभिचारतादवस्थ्यम् , यदि च गन्धानधिकरण वृत्तित्वविशिष्टगन्धाभावस्य हेतुत्वान्न व्यभिचार इति विभाव्यते तदापि तद्धटक गन्धानधिकरणत्वमावस्या हेतुतासम्भवेन शेषवैयर्थ्यमिति दूषणानि प्रत्युक्तानि । स्वाश्रयसमवेतृत्वसम्बन्धेन गन्धानधिकरणत्वस्थ पार्थिवपरमाणौ व्यभिचारित्वेन शेषसार्धक्यादिति विभावनीयम् । न हेतुतयति ॥ एतेन प्राचीन प्रन्थेषु जलादिभेदसाधने मनाहेतूपन्यासो व्यर्थप्रयास इति सूचितम् । परिशेपेणेति । पृथिव्यादि. सामान्यसामन्याः ९२ कारिकावली प्रभा. तासंबन्धेन चाक्षुपं प्रति आलोकासकृतचक्षुष एव कारणतया आलोकासह कृतचक्षुर्ग्राह्यत्वहेतोरालोकादों मजूपा. फलजनने आलोकस्य तदवच्छिन्त्रचक्षुस्संयोगस्य वा विशेष सामग्रीत्वान्नानुपपत्तिरिति वाच्यम् । आलोका- दिकं विना युद्धनरूपादिघटित सामन्या आलोके दव्य चाक्षुषत्वावच्छिन्नोत्पादेन आलोकादेविशेषसामग्री- त्वासंभवेन तत्र फलोत्पादकतावच्छेदकधर्मावच्छिनघटित सामग्या आलोकाद्यसंयुक्तघटादावष्यविशिष्टतया तत्र फलापत्तेवारत्वात् अतः आलोकचाक्षुषं प्रति तादात्म्येनालोकस्य समवायनालोकयत्ति चक्षुस्संयोग- स्य वा हेतुत्वान्तरं परिकल्प्य उद्धृतरूपादिघटित सामग्या फले जनूनीय संयोगतादात्म्यान्यतरसंबन्धेनालो. कत्यालो कावन्छिनचक्षुस्संयोगालोकयुत्तिचक्षुस्संयोगान्यतरस्य वा विशेषसामप्रीत्वस्वीकारेण नालोकाद्यसं- युक्तघटादियालपापत्तिरिति वक्तव्यं तदर्पक्षया द्रव्यचाचपं प्रत्यालोकवृत्तिसंयोगत्वेनैव कारणताकल्प- नं युक्तमिति तमश्चाक्षुपे व्यभिचारी दुर्वारः । अथ तमागिनद्रव्य चाशुपत्वस्यैवालोकसंयोगादिकार्यताव- च्छेदकत्वान्न तमश्चाक्षुपे व्यभिचारः । नब तमोमिनत्वस्य कार्यतावच्छेदककोटिप्रवेशे गौरवं तमोभिन्नत्व- द्रव्यत्वयाविशेषणविशेप्यभावे विनिगमनाविरहण कार णताबाहुल्यं चेति वाच्यम् द्रव्याधिकरणकाभावविषय- कलौकिकचाक्षयं प्रति स्वाश्रयाविशेषणतासंबन्धेनालोकसंयोगस्यालोकसंयोगावाच्छन्नच संयोगाश्रयाविशेष. णताया वा कारणतायां तमश्चाभुपे व्यभिचारवारणाय तहकार्यतावच्छेदका कीटो तमाभिन्नत्वस्याभावे विशेषण- तथा निवेशस्य त्वन्मते आवश्यकत्वेन साम्यात् । प्रत्युन तामित्रत्वद्रव्याधिकरणकत्वाभावत्वानी त्रयाणां विशेषणविशेष्यमा विनिगमनाविरहस्तव मते । मन्मते तु तमोभिन्नत्वद्रव्यत्वयायाचति लाघवमिति चेन्न तमोऽतिरिक्तत्ववादिभिरपीहालोको नास्तीत्यालोकामावचाक्षुषस्य दुपहवतयालोकाभावभिन्नत्वस्य तत्कार्य. तावच्छेदककोटा ववश्यं निवशनीयत्वेनालोकाभावस्यैव चास्माकं तमःपदार्थत्वेन तत्राधिकस्यानिवेशनीयत्वात् द्रव्यचाक्षुपनिष्टकार्यतावच्छेदककोटी तमोभिन्नत्वनिवेशनस्य तब मतेऽधिकत्वात् । ननु रूपादिमत्वेन तमसो द्रव्यत्व सिद्धी द्रव्य चाक्षुपनिष्ठकार्यतावच्छेदक कोटी तमोभिन्नत्वनिवेशनप्रयुक्तगौरवं न दोपाय प्रामाणिकत्वा- त् । नचैवमालोकादेस्तमोभिन्नद्रव्यचाचपत्वस्यैव कार्यतावच्छेदकत्वे आलोकसंयोगादिशून्यतादशायामु- द्रुतरूपादिघटितसामान्यसामग्रीवलात्तत्कार्यतावच्छेदकी भूतद्रव्य चाक्षपत्वावच्छिन्नापत्तिः । आलोकसंयोगादिक विनाप्युद्धतरूपादिघटितसामग्रया तमसि द्रव्य चाक्षुषत्वावच्छिन्नोत्पादेन त सामप्रया फलजनने अ लोकसंयोगादबिशेपसामप्रत्विासंभवादिति वाच्यम् एवं सति च्याधिकरणकाभावचाक्षुषनिष्टका. यंतावच्छेदककोटावपि तमोभिन्नत्वनिवेशस्याप्रामाणिकत्वापत्तेः । तथाहि तमोभिन्नद्रव्याधिकरणकाभावचाक्षुष- स्वस्यैवालोकसंयोगादिकार्यतावच्छेदकत्वे आलोकसंयोगाद्यभावदशायामपि भूतलादौ घटाभावादिचाक्षुषा, पत्तिः । तमश्चाक्षषे क्लप्तसामान्य सामग्र्यास्तत्राप्यक्षतत्वात् आलोकसंयोगादिकं विनापि सामान्यसाम. दिनकरीयम्. भर्भावासम्भवेन परिशेषेण तमसोऽधिकद्रव्यत्वसिद्धिरिति भावः । तदुक्तम् । “तमः खलु चलं नीलं परापरवि भागवत् । प्रसिद्धद्व्यवैधान्नवभ्यो भेत्तुमर्हति ॥” इति । ननु तमसो द्रव्यत्वे आलोकनिरपेक्षेण चक्षुरिन्द्रि येण ग्रहो न स्यात् द्रव्यग्रहे ह्यालोकसापेक्षचक्षुरिन्द्रयस्य हेतुत्वादित्यत आह। तत्प्रत्यक्षे चेति ॥ तम प्रत्य रामरुनीयम्. भिन्नत्वे सति द्रव्यत्वरूपहेतुनेत्यर्थः । नच विशेष्यासिद्धिः रूंपादिना तत्साधनादिति भावः । उतार्थे ममिांस कानां समतिमाह । तदुक्तमिति । परापरयोयौं विभागो विशेषधौ परत्वापरत्वखरूपौ तद्वदिति विभागवदित्यस्याओं । प्रसिद्धद्रव्यवैधादिति । प्रसिद्धानि यानि पृथिव्यादिद्रव्याणि तेषां वैधा त् तदवृत्तिगन्धशून्यत्वादेरित्यर्थः । ननु तत्प्रत्यक्षेचेत्यादिमूलं प्रकृतानुपयुक्तमित्याशङ्कां निराकुर्वन् । तद् न्यमवतारयति । नन्विति ॥ ननु तेजोऽभावस्तम इति वादी प्रष्टव्यः किं तेजस्समारन्याभावस्तमश्शब्दार्थ परापर मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । ९३ चन्ने । आवश्यकतेजोऽभावेनैवोपपत्तौ द्रव्यान्तरकल्पनाया अन्याय्यत्वात् । रूपवत्ता- प्रभा. व्यभिचारित्वेन निरुक्तसाध्यसाधकत्वासंभवादिति भावः । आवश्यकतेजोऽभावेनैवेति ॥ महाप्रभा- त्वावच्छिन्न प्रतियोगितामाभावेनैवेत्यर्थः । तमसोऽभाव एव तेजः किन्न स्यादित्याशङ्का वारयितुं तेजस्या- वश्यकत्वविशेषणम् । तेने।णस्पर्शान्यथानुपपत्त्या तेजसः भावरूपत्वमावश्यकर्मिति लभ्यते । उपपत्तावि- ति ॥ इदं तम इति प्रत्यक्षनिर्वाह इत्यर्थः । द्रव्यान्तरेति ॥ कृतद्रव्यातिरिक्तद्रव्यस्य कालसंवन्धिताया इत्यर्थः । अन्याय्यत्वादिति ।।अप्रामाणिकत्वादित्यर्थः । तथाच मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणा दिति नियमेन इदं तम इति प्रत्यक्षमेव तमसि प्रमाणं वाच्यं क्ल्टप्तनिरुक्ताभावस्य तादृशप्रत्यक्षविषयत्वे बा. धकाभावात् नेदं द्रव्यान्तरसाधकामेति तदलीकमेवेति भावः । ननु कथं तर्हि नीलं तम इति प्रतीतिः अत आह । रूपवत्तेति ॥ तुरवधारणे । भ्रमरूरत्वादिति योजना । भ्रमरूपैवेत्यर्थः । तथाच नीलनम- मञ्जूषा. ग्र्या तमश्चाक्षुषजननेन आलोकसंयोगादेविशेषसानीत्वासंभवादिति चेन्न । अभावचाक्षुषनिष्ठकार्यता- वच्छेदककोटावालोकाभावभिन्नत्वं निवेशयतस्तवाप्येतद्दोषस्याविशिष्टतयाऽऽलोकाभाव चाक्षुषं प्रत्यालोकाभाव- स्य तादात्म्येनालोकाभाववृत्तिचक्षुस्संयुक्त विशेषणताया वा कारणतान्तरं परिकल्प्य सामान्यसामग्या द्रव्याधिकरणकाभावचाक्षुषरूपफले जननाये आलोकसंघोगालो काभावान्यतरस्यालोकसंयोगावच्छिन्नचक्षु- संयुक्त विशेषणतालोकाभाववृत्तिचक्षुस्संयुक्तविशेषणतान्यतरस्य वा विशेषसामग्रीत्वस्वीकारणोक्तदोषस्य चा- रणीयतया तमापदेनवालोकाभावं व्यवहरतामस्माकमप्युक्तदोपवारणसंभवात् । तमोऽतिरिक्तत्ववादिनस्तु आलोकसंयोगाद्यभावदशायां सामान्यसामग्रीवलाद्धटादिचाक्षुषं दुर्वा रामति दूषणमवाशिष्यत इत्यत आह । तत्प्रत्यक्षे चेति । तमःप्रत्यक्ष चेत्यर्थः । आलोकनिरपेक्षमिति ! आलोकसंयोगासह कृतमित्यर्थः । चक्षुरिति । चक्षुस्संयोगाविघटित सामान्य सामप्रीत्यर्थः । कारणमिति ॥ उत्पादप्रयोजकमित्यर्थः । अय- माशयः । तमोभिन्नद्रव्यचाक्षुषं प्रति आलोकसंयोगस्य समवायेन तमश्चाक्षुषं प्रति च तादात्म्येन तमसः का- रणत्वं कल्पयित्वा चक्षुस्संयोगोद्भूतरूपादिघाटितसामान्यसामग्या फले जननीये आलोकसंयोगतमोऽन्यतरस्य दिनकरीयम्. क्षेचेत्यर्थः । तमोभिन्नद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येव संयोगसम्बन्धेनालोकत्वेन कारणत्वावधारणादिति भावः । आवश्यकतेजोऽभावेनेति ॥ प्रकृष्टमहत्त्वोद्भूतानभिभूतरूपवत्तेजस्त्वावच्छिन्नाभावेनेत्यर्थः । अन्धकाराभाष एव तेजः किन्न स्यादिति तु न सम्यक् , उष्णस्पर्शभास्वररूपबुद्धेरनुपपत्तेरिति सूचनायावश्यकपदम् । उपपत्तौ तमोव्यवहारोपपत्तौ । ननु तमसस्तेजोऽभावत्वे रूपवत्ताप्रतीतिः कथं अभावे रूपाभावादित्यत आह । रूपव. रामरुद्रीयम्. उत्त तद्विशेषाभावः नाद्यः गाढतरतमस्यपि तमःप्रतीत्यनुपपत्तेः सर्वदेव सर्वत्र तेज परमाणूनां सत्त्वात् न द्वितीयः सौरालोकसत्त्वेऽपि यत्किञ्चित्तेजोऽभावसत्त्वेन तमःप्रतीत्यापत्तेरित्यतो यादृशतेजोऽभावस्य तमशब्दा- थता तादृशं तेजोऽभावं दर्शयति । प्रकृप्टेति ॥ तेजस्यणुकसत्त्वेऽपि तमःप्रतीतेरनुभवसिद्धत्वात् महत्त्वे प्रकृष्टत्वविशेषणं चक्षुरादितेजस्सत्त्वेऽपि तमःप्रतीतेः उद्भूतत्वनिवेशः हिरण्यादितेजःसत्त्वेऽपि तमःप्रतीतेः अनभिभूतत्वस्यापि निवेशः तथा चैतादृशविशेषणविशिष्टतेजस्सामान्याभावस्य तमश्शब्दार्थतया नोक्ताप. त्तिरिति भावः । ननु तेजोऽभावे आवश्यकलं अवश्यक्लप्तत्वं तच्च घटो नास्तीत्यादिप्रतीत्या यथा घटाभावा- दिरवश्यं क्लप्तः तथा तेजो नास्तीति प्रतीत्या तेजोऽभावोऽपीत्युपपदनीयं तच्च न सम्भवति तेजोरूपद्रव्ये मां- नाभावात् तमोरूपद्रव्याभाव एव तेज़स्त्वप्रतीतेरुपगमसंभवादित्याशङ्कामपनेतुं तेजोरूपद्रव्यस्यावश्यकतां प्रद. र्शयति । अन्धकारभाव एवात । आवश्यकपदमिति ॥ तथाच तमोऽभाव एव तेजः किं न स्थान कारिकावली प्रतीतिस्तु भ्रमरूपा । कर्मवत्ताप्रतीतिरप्यालोकापसरणोपाधिकी भ्रान्तिरेव । तमसो- प्रभा. इतिवत् नालं तम इति प्रतीते. भ्रमत्वे वाधकाभाव इति भावः । ननु नभसि कस्यचित् पदार्थस्य चाक्षुषाभा. वोपाधिकनीलन्नभ इतिवत् अन्धकारे ऽपि कस्यचित्पदार्थस्य चाक्षुपाभावोपाधिकतया नीलं तम इति प्रतीते- रपि भ्रमत्वमस्तु तमश्चलतीति प्रतीतेनिरुपाधिकतया प्रमात्वमस्त्वित्यत आह । कर्मवत्ताप्रतीतिरपीति॥ अपिशब्दः उक्तप्रतातिसमुच्चायकः । आलोकापसरणेति ॥ आलोकसमवेतापसरणात्मक क्रियाविषयिणी- त्यथः । तथाच स्फटिक जपाकुसुमसंबन्धात् यथा लौहित्य प्रत्ययः तथा प्रतियोगिरूपालोकसंबन्धात् तमसि आलोकसमवेतक्रियाविषयिण। तादृशप्रतीतिरिति भावः । ननु विशिष्टबुद्धित्वलिङ्ग काविशेषणविशेष्यसंबन्ध- विषयकत्वविधेयकानुमिती स्वरूपाणां संसर्गतया विषयत्वसंभवेऽपि तदपहाय अनुमितिविषयताया अतिरिक्तसमवायो यथा अङ्गीकृतः तथा इदं तम इति प्रत्यक्षेऽपि उक्ताभावस्य विषयत्वसंभवेऽपि तमपहा- य तादृशप्रत्यक्षविषयतयातिरिक्तद्रव्यत्वं स्वाक्रियेत तत्स्वीकारे उक्तप्रतीत्योः भ्रमत्वाकल्पनलाघवस्यापि संभ- वादत आह । तमस इति ॥ तथाचोक्तानुमिता अनन्तस्वरूपाणां संसर्गतया विषयत्वकल्पने गौरवात् एक- मम्जूपा. विशपसामग्रीत्वं स्वाक्रियते । एवं च नालोकासंयुक्त घटादिचाक्षपापत्तिः । तत्र समवायेनालोकसंयोगस्य तादात्म्येन तमसो वाऽभावात् । तमश्चाक्षयं तु तमोरूपविशेषसामप्रीवलादेवोपपद्यत इति न तत्र चक्षुस्सं- योगादिधटितसामान्यसामय्या आलोकसंयोगसापेक्षत्वमिति । एवञ्चालोकसंयोगस्य स्वातन्त्र्येणैव चाक्षुप. कारणत्वं नतु चक्षुस्संयोगनिकारणतावच्छेदकघटकत्वमिति मताभिप्रायेण स्वारसिकोऽयं प्रन्थः । तन्मत- स्यैव प्रसिद्धत्वात् । आलोकसंयोगस्य चक्षुस्संयोगविशेषणत्वमेवेति वक्ष्यमाणसिद्धान्तपक्षे तु तमोभिन्नद्रव्य- चाक्षयं प्रति आलोकसंयोगावच्छिनचक्षस्संयोगस्य तमश्चाक्षुपं प्रति तमोवृत्तिचक्षुस्संयोगस्य च कारणताद्वयं परिकल्प्य उद्धृतरूपादिघटित सामान्यसामथ्या पले जननाये दर्शितचक्षसंयोगद्वयान्यतरस्य सहकारित्व- मिति रीत्या उपपादनीयम् । एतन्मते चक्षस्संयोगस्य विशेषसामग्रीत्वेन सामान्यसामग्रीत्वाभावात् अथ. दिनकरीयम्. त्तेति ॥ ननु रूपवत्ताप्रतीतान्तित्वेऽपि चलतीति प्रत्ययासद्धकर्मवत्त्वहेनुना द्रव्यत्वं सेत्स्यतीत्यत आह । कर्मवत्ताप्रतीतिरपीति ॥ नहि द्रव्येऽन्योपाधिकी कर्मवत्ताप्रतीतिरिति भावः । ननु प्रतीतान्तित्वं तत्रैव स्वीक्रियते यत्रोत्तरकाले बाधज्ञानं प्रकृते च तमो न चलतीति उत्तर काले बाधज्ञानाभावात्कथं प्रतीते. भ्रान्तित्वभिलतो दूषणान्तरमाह । तमस इति ॥ अवयवादीत्यादिना उत्पत्तिध्वंसपरिग्रहः । यत्वारोपितं रामरुद्रीयम् दित्याशङ्कानिरासाय मूले तेजस एवावश्यकत्वं प्रदर्शित मिति भाव: । यत्रोत्तरकाल इति ॥ इदं रजतमि- ति भ्रमानन्तरं नेदं रजतमिति वाधनिश्चयादेव पूर्वतनप्रतीभ्रंमत्वं कल्प्यते न तूत्तरकाले बाधनिश्चयाभावे अन्यथा घटादिविषयकप्रतीतीनामपि भ्रमत्वकल्पनापत्त्या शून्यवादापत्तेरिति भावः । दूषणान्तर- माहेति ॥ तथाच धूमो यदि वहिव्यभिचारी स्यात्तहि वहिजन्यो न स्यादिति तर्केण व्यभिचारज्ञानप्रतिवन्ध, वत्तमो यदि द्रव्यं स्यात्तक्लृिप्तानन्तावयवसमवेतं स्यादिति तर्केण द्रव्यत्वज्ञान प्रतिबन्धसभ्भवात् क्रि. यादिहेतुनापि तमसो न द्रव्यत्वसिद्धिरिति भावः । न चैवं धूमेन वहयनुमितिरपि न वहियदि पर्वतवृत्तिः स्यात् तीक्लप्तानन्तावयवसमेतः स्यादिति तण वयनुमितिप्रतिबन्धसम्भ- वादिति वाच्यम् । प्रत्यक्षसिद्धमहान सीयवहयारम्भकपरमाणूनां क्लप्तत्वात् । न च वह्नयारम्भकपरमाणूनां क्लप्तत्वेऽपि पर्वतीयवलयारम्भाकाणां तेषामक्लप्तत्वात्त्वदुक्ततावतारः सम्भवतीति वाच्यम् । महानसीय- वह्वयारम्भकपरमा गुभिरेव पर्वतीथवढ्यारम्भसम्भवात् तम परमाणूनां क्वाप्यकुप्तत्वात् । न च तमोऽस- स्यात् मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-राम रुद्रीयसमन्विता । ऽतिरिक्तद्रव्यत्वे अनन्तावयवादिकल्पनागौरवं च स्यात् । सुवर्णस्य यथा तेजस्यन्त वस्त- थाग्रे वक्ष्यते ॥ ३॥ स्पर्शः सङ्ख्या परिमितिः पृथक्त्वं च ततः परम् । संयोगश्च विभागश्च परत्वं चापरत्वकम् ।। ४ ।। बुद्धिः सुखं दुःखमिच्छा द्वेपो यत्नो गुरुत्वकम् द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥ ५ ॥ गुणान्विभजते । अथ गुणा इति ॥एते गुणाश्चतुर्विंशतिसङ्ख्याकाः कणादेन कण्ठ- तश्चशब्देन च दार्शताः । तत्र गुणत्वजातिसिद्धिरणे वक्ष्यते ।। ४ ।। ५ ॥ प्रभा. स्समवायः अनुमितिविषयतयाङ्गीकृतः । इदं तम इति प्रत्यक्षे तु एकस्य निरुक्ताभावस्य विषयत्वस्वीकारे लाघवात् अतिरिक्तद्रव्यस्य विषयत्वस्वीकार एवानन्तावयवकल्पनारूपगौरवात् त्वदुक्तदृष्टान्तवैषम्येण निरुक्ता- भावस्य प्रत्यक्षविषयत्वमावश्यकम् । एवञ्च लाघवात् कृप्ताभावस्य प्रत्यक्षविषयत्वे सिद्धे उक्तप्रतीत्योः भ्रम • खकल्पनागौरवस्य फलमुखत्वेनादोषत्वादित्यभिप्रायः । ननु तमसस्तेजोऽभावरूपत्वेऽपि सुवर्णस्य पीतरूप- त्वेन द्रव्यत्वे सिद्धे अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पृथिवीत्वाभावस्य पीतरूपबत्त्यने जलत्वादिमनस्त्वान्तान्य तमशन्यत्वस्य च सिद्धान्तत्वात् परिशेषानुमानेन तस्यातिरिक्तत्वं सिध्यतीत्यत आह । सुवर्णस्थति ॥ वक्ष्यत इति ॥ तेजोनिरूपणावसर इति शेषः ॥ ३ ॥ चतुर्विंशतिसंख्याका इति ॥ रूपत्वादिशब्दत्वान्तगुणविभाजकचतुर्विंशतिधर्मान्यतमधर्मवन्त इत्यर्थः । ननु मृदुत्वकठिनत्वादिरूपातिरिक्तगुणानां सत्त्वात् पृथक्त्वस्यान्योन्याभावरूपत्वाञ्चोक्तधर्माणामे कथं विभाजकत्वमित्याशङ्कायामुक्तार्थे सूत्रकारकणादसंमतिमाह । कणादेनेत्यादि ॥ रूपरसगन्धस्पर्शा- मञ्जूषा. वाऽऽलोकनिरपेक्षं चक्षुः कारणमित्यस्याऽलोकसंयोगावच्छिन्नत्वाविशेषितस्तमोवृत्तित्वावशेषितश्चक्षुस्संयोगस्त- मःप्रत्यक्षत्वावच्छिन्नं प्रति हेतुरित्यर्धकतया सिद्धान्तपक्षेऽपि तादृशग्रन्थसमर्थनं युज्यत एवेति बोध्यम् । नच कार्यकारणभावद्वयकल्पने गौरवं उपदर्शितयुक्त या द्रव्यत्वसिद्धौ उपदर्शितगौरवस्य प्रामाणिकत्वादिति तात्पर्यम् । भ्रमरूपेति ॥ नीलं नभ इति प्रतीतिवदिति शेषः ॥ ३ ॥ दिनकरीयम्. नीलरूपं तम इति कन्दळीकारमतं तन्न । इह महानन्धकार इति प्रनीतेरपि भ्रमत्वापत्तेः, तमो नीलं न नीलिमति प्रत्ययाच । ननु तमसोऽनतिरिक्तत्वेऽपि सुवर्णस्यातिरिक्तस्य द्रव्यस्य सत्वान्नवत्वव्याघातस्तदवस्थ एवेत्यत आह । सुवर्णस्येति ॥ वक्ष्यत इति ॥ तेजोनिरूपणावसर इति शेषः ॥ ३ ॥ कण्ठत इति ॥ “रूपरसगन्धस्पीः सङ्ख्याः परिमाणानि पृथक्तवं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुण' इति विभागसूत्रे सप्तदश कण्ठेनोक्ताः । चशब्देन सूत्रस्थ- च शब्देन गुरुत्वद्वत्वस्नेहसंस्कारधर्माधर्मशब्दाः समुचिताः । ते व सर्व एकतया चतुर्विंशतिगुणा इह व्य- बहता : । ननु चतुर्विशतो किं नाम गुणत्वं न च जातिविशेषस्तत्र प्रेमाणाभावादियत आह । तत्रेति ॥ गुणाष्वत्यर्थः। अग्ने गुणनिरूपणावसरे ।। वक्ष्यत इति ॥ द्रव्यकर्मभिनसामान्यवति या कारणता सा किंचिद्ध- रामरुद्रीयम्. मवेर मेव स्वीकार्यामिति वाच्यम् । तथा सति निरवयवत्वेन तमसो नाशासम्भवादिति भावः । इहेति ।। जलादावित्यर्थः । भ्रमत्वापत्तेरिति । जलादौ प्रकारीभूतनीलरूपविरहादिति भावः ॥ ३ ॥ काशिकावली उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पञ्च च॥ ६॥ प्रमा. संख्यापरिमाणे पुथनवं संयोगविभागों परवापरत्वयुद्धयः मुखदुःखच्छाद्वेषप्रयत्नाच गुणा इति वि. भागमूत्रे समदश कष्टोक्ताः । मुत्ररथ चशदन गुन्वन् वत्वन्नेहसंस्कारधर्माधर्मशब्दास्समुच्चिता इत्यर्थः । तथाच मृबक्रमेण चतुर्विंशतिधा विभागकरणात् नास्माकं दोप इति भावः । उक्तशायाः परिहार स्तु तत्तनिरूपणाचसरे वक्ष्यते ।। ननु सामान्यधर्मप्रकारकज्ञानम्य विशषधर्मप्रकारकजिज्ञासां प्रति हेतु- तया प्रकृते सकलगुणसाधारणलक्षणात्मकमाचारणधर्मप्रकार कज्ञानाभावेन जिज्ञासाबा एवानुयात् रूप त्वादिना विभागाऽनुपपन्न इति चन्न । अथ गुणा रूपमित्यादिकारिका घटक गुणपदेनैव गुणत्वजातिम- त्वरूपलक्षणात्मक साधारणधर्मम्य ज्ञानसंभवोक्तदोपानय काशात् । ननु कथं चतुर्विशतिगुण साधारणगुणत्वजा- तिसिद्धिरिलत आहे ॥ तत्रति ॥ चतुविनिगुणवत्यर्थः । अग्रे वश्यत इति । द्रव्यकर्मभिन्न सा- मान्यवनि या कारणना मा किचिवांच्छिन्ना कारणतात्यान् दण्डनिष्टघटकारणतावदित्यनुमानात् च- नुर्विशनिगुणमाधारणगुमल्ल जातिसिद्धिरिति गुणनिरूपणावसरे वक्ष्यत इत्यर्थः । तादृशानुमाने पक्षप्रसिद्ध्या- दिकन्तु तादशग्रन्थव्यान्यानावसर एव स्फुटतरं प्रतिपादयिष्यामः । ४ ।। ७ ।। मजूपा. ननु गीतमादिभिर्गुणाचतुर्विंशतिरुक्ता: कथामिह त्रयोविज्ञान याच्यन्न इत्यत आह । एते गुणा इति । तत्रधर्मा धर्मयोः पृथगर्भिधानाच्चतुर्विशतित्व इह त्वदृष्टयेन तयोविभागात्रावितित्वम् । तथाचत एव गुणाश्चतुर्विशति- संख्याका भवन्तीत्यर्थः । ननु कणादपत्र सप्तदशानामयाक्तत्वात्तद्विरोध इत्यत आह । कणादनति ॥ ४॥५॥ दिनकरीयम् भावच्छेया कारणतात्यादित्यनुमानं गुणत्व जाती प्रमाणमिनिभावः । एतनत्वं नंब स्फुटीभविष्यति !!४!/- रामद्रीयम्. एकतयेति ॥ एकसंख्यावत्तयेलर्थः तेज गन्धरूपादनामैक्यामम्भवेऽपि क्षतिः। संख्या चात्र विषयतया अपेक्षाबुद्धिसव, गुणे गुणानाकारादिति । इत्यनुमानमिति ॥ नन्यवच्छे. दकावच्छेदेन साध्यसिद्धदस्यत्वे बाधः गन्धादिनिष्टसमवायमम्वन्धावच्छिन्न कार्यतानिरूपितस्वसमवायि- समवेतद्रव्यत्वसम्बन्धावच्छिन्नगन्धादिनिष्टकारणताया अतिप्रसत्तत्वेन गुणत्वानन्छिन्नत्वात् , सामानाधि- करण्येन तथात्वे चतुर्विंशतिगुगनिष्टकारणदेव पक्षाकर्तव्या तम्या ज्यानतिप्रसक्तगुणत्वावच्छिन्नत्वसम्भवात् सा चाप्रसिद्धव गुणत्वेन किंचित्कार्य प्रति सकल गुणानासकारणत्वात् तथा च पक्षाप्रसिद्धिः, न च गुणत्वावन्छिन्नं प्रत्येव गुणवेन कारणत्वात् नासिद्धिमिति वाच्यम्, कार्यन्वकारणत्वयोरतिप्रसक्तत्वेन गुणत्वस्य तदवच्छेदकत्वासंभवात्, न च गुणप्रत्यक्षत्वावच्छिन्नं प्रत्येव गुणत्वेन कारणत्वात् नाप्र- सिद्धिरिति वाच्यम्, प्रत्यक्षवालिछन्ने प्रति विषयन्वन सामान्यतः तत्तद्वयक्तिप्रत्यक्षत्वेन तत्तद्वयक्ति- स्वेन विशेषतश्च कार्यकारणभावरेवी पत्त्या घटप्रत्यक्षत्यत्वघटप्रत्यक्षत्वचैत्रावलोकितमैत्रनिर्मितघटप्रत्य. क्षत्वाद्यनन्तमध्यवर्तिधर्मावच्छिन्न कारणाताकल्पने प्रयोजनविरहादिति चेन्न । बायमानालिङ्गकरणतावादिम- ताभिप्रायेणैव तदभिधानात् , इदं द्रव्यं गुणादिलनुमिता वड्यनुमितो धमत्वानेव गुणत्वन सकलगु- णानां कारणताया आवश्यकत्वात् कथमन्यथा गुणत्वं हेतुतावच्छेदकामिति भावः । लिङ्गज्ञानम्य कारण- तावादिमते तु गुणत्वस्य जातित्वसियसंभवेऽपि न क्षतिः। तन्मते द्रव्यकर्मभिन्नत्वे सति सामा- न्यवत्त्वख्योपाधेरेव गुणपदप्रवृत्तिनिमित्तत्वोपगमादिति ध्येयम् ॥ ४ ॥५॥ मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामन्द्रीयसमन्विता । भ्रमणं रेचनं स्यन्द अर्बज्वलनमेव च । तिर्यग्यमनमप्यन्त्र गमनादेव लभ्यते ।। ७ ।। कर्माणि विभजते । उन्क्षेपणमिति ।। कर्मत्वजातिम्तु प्रत्यक्षसिद्धा। एवमुत्क्षेपणत्वादिकमपि । ननु भ्रमणादिकमपि पृथकर्म अधिकतया कुतो नोक्तमत आह । भ्रमणमिति ॥ ६॥ ७॥ सामान्यं द्विविधं प्रोक्तं परं चापरमेव च । द्रव्यादिनिकत्तिस्तु सत्ता परतयोच्यते ॥ ८ ॥ प्रभा. प्रत्यक्षसिद्धेति । चलतीति प्रतीतिविषयेत्यर्थः । भ्रमणादिकमपीति ॥ यत इत्यादिः अपिशब्दे. नोक्षपणत्वादिकर्मविभाजक्रपश्चान्यतमावच्छिन्नं गृह्यते । तथाच कत्क्षेिपणत्वादिपञ्चविभाजकधर्मान्यतमा- वच्छिन्नं भवतीति कृत्वा तादृशधमः यथा विभाजितं तथा कर्म भ्रमणत्वादिरूपपञ्चविभाजकधर्मा- न्यतमावच्छिन्नं भवतीति तादशधमैरपि कुतो न विभाजितमिति भावः । पृथक्कर्मेति ।। भवतीति शेषः । अधिकतयति || उत्क्षेपणन्वादिपञ्चविभाजकधर्मान्यतमभिन्नभ्रमणत्वादिपञ्चान्यतमवत्तयेत्यर्थः । कुतो नोक्तमिति ॥ कुतो न विभाजितमित्यर्थः । तथाच यतः भ्रमणादिकमपि पृथक्कर्म भवति ततः अधिकतया कुतो नोक्तमिति पूरणमिश्रितवाक्ययोजनया पूर्वोक्ता ों लभ्यत इति भावः । यद्यप्यूचं गच्छति अधो ग. च्छतात्यनुगतनत्यग्रेनोक्षे रणादीनामपि गमन वासिद्धयोरक्षेपणत्वादिगमनत्वान्तपञ्चधर्माणां परस्परवैयधि- करण्याभावेन विभाजकत्वासंभवात् पञ्चधा विभागोऽप्यनुपपन्नः तथापि स्वतन्त्रेच्छेन मुनिनोत्क्षेपण- स्वादिगमनत्वान्तपञ्चधर्मः विभजनात्पर्यनुयोगासंभव इति हृदयम् ॥ ६ ॥ ७ ।। मञ्जूपा. पृथगिति । उत्क्षेपणादिभिन्नमित्यर्थः । इदं च हेतुगर्भविशेषणम् । तथाच यस्माद्मणादिकं उत्क्षेप- णादिभिन्नं कर्म तस्मादधिकतया उत्क्षेपणत्वादिभिन्न विभाजकरूपेण कुतो नोक्तमित्यर्थः । मूले गमनादे- वेति । विभागवाक्यघटकगमनपदादवेत्यर्थः । लभ्यते वोध्यते । ।। ६॥ ७ ।। दिनकरीयम् प्रत्यक्षसिद्धेति । चलनाकारानुगतप्रत्ययवेधेत्यर्थः ।। अधिकतयेति ॥ कर्म विभाजकोपाधिभित्रं- मणत्वादिभिः । मूले गमनादेवेति । अथैवमुत्क्षेपणादीनामपि गमनेऽन्तभीवात् गमनादेव लाभे उत्क्षेपण. स्वादिभिरपि विभागोऽनुचितः नहि उत्क्षेपणादौ गमनत्वं नानुभाविकं ऊर्ध्वमधश्र प्रक्षिप्तलोप्टादावूर्ध्व गच्छ. ति अधो गच्छनीति प्रययादिति चेन स्वतन्त्रेच्छस्य मुनेनियोगपर्यनुयोगानहत्वादिति ॥ ६॥ ७ ॥ रामरुद्रीयम्. गमनादेवेति ॥ गमनपदादेवेति कारिकार्थः । लोटादाविति ॥ प्रामादिकोऽयं प्रन्थः । उरिक्षपतीति व्यवहारो हि वेतनेष्वे बानुभूयते न बचेनने लोटाद तस्मालोटादिनिष्ठगत्यनुकूलचेतनव्यापार एव उत्पूर्वक- क्षिपधातोरर्थः आश्रयत्वं आख्यातार्थ इत्यवझ्यमङ्गीकरणीयं तथा चाचेतने घटः प्रक्षिपतीति व्यवहाराभावेन लोष्टायचेतनक्रियायां गतित्वोपपादनस्य प्रकृतानुपयोगात् परं तु लोप्टादिक प्रक्षिपति चैत्रो गच्छतीति प्रत्य- यात् उत्तरदेशसंयोगानुकूलक्रियामात्रस्यैव गतित्वादित्येव लेखनीयमिति मन्तव्यम् । नियोगपर्यनुयोगति॥ अयमाशयः गतित्वं प्रकृते उत्क्षेपणादिभिन्नत्वे सयुत्तरदेशसंयोगानुकूलकियात्वमेव विभाजकतावच्छेदकत्वे- नाभिमतं तेन द्रव्यत्वपृथिवीत्वाभ्यामिव गतित्वोत्क्षेपणत्वाभ्यामपि विभागस्यानहत्वेऽपि न क्षतिः । नन्वेवं पृथिव्यन्यद्रव्यत्वादिना विभागापत्तिरिति चेत् । एतदाभप्रायेणैव नियोगपर्यनुयोगानहन्वादिलस्योत्तत्वात् । नियोगपर्यनुयोगी प्रश्ननिन्दे ॥ ६ ॥ ७ ॥ 13 कारिकावली सामान्यं निम्पयति ।। सामान्यमिति ॥ तलक्षणं तु नित्यत्वे सत्यनेकसमवेत्तत्वम। अनेकसमवेतत्वं संयोगादीनामप्यतीत्यत उक्तं नित्यत्वे सतीति । नित्यत्वे सति समवेतत्वं गगनपरिमाणादीनामप्यतीत्यत उक्तमनेकेति । नित्यत्वे सत्यनेक्रवृत्तित्वमत्यन्ताभावम्या- प्रभा. - ननु लक्षणात्मकसाधारणधर्मज्ञानं विना विभागोऽनुपपन्न इनि आशङ्का मूलस्थ सामान्यपंदन सूचि. तलक्षणप्रदर्शनेन परिहगति । तल्लक्षणं स्विति ॥ अत्र न एकत्वम ने कत्वमिति व्युत्पच्या अनेकशब्देन ए. कन्वान्यसंख्या लब्धा । अनेकन्वावशिष्टमने कन्वामति । अनेक समवनशब्देन एकत्वान्यसं यावत्समवेत- त्वं लभ्यते इत्यभिप्रायेण नियत्वविशेषगप्रयोजन नाह । संयोगादीनामिति ॥ तथाच संयोगविभा- मजूपा. ननु विशेषधर्मप्रकारक ज्ञानानुकूलच्यापार रूपविभागम्य विशेषधर्मप्रकारकजिज्ञासायां सन्यामेव नार्थकत विशेषधमजिज्ञासा न मामान्यधर्मज्ञाने सत्यव भवानि तम्य महामावान सामान्यं द्विविधामित्यादिविभागो- अनुपपन्न इत्यत आह । मुक्तावळयां तलुक्षणन्विान !! नच व्याख्याने लक्षणाभिधानमात्रेण कथं मूलम्थविभागप्रयोजकांवशेषधर्मजिज्ञानाधिनिर्मित वाच्यम् । द्रव्यं गुण इत्यायुशवाक्यघटक सामान्यप देनैव तदुपस्थिति मन्याभिनयान । अत एव द्रव्यशकमगां लक्षणान्तमाणि नाभिहितानि उद्देशवाक्यघट. कदव्यारंटपदोपस्थापितद्रव्यवादीनामेव नलक्षणन्यात । तेषां चाग्वद्धन या न निरुत्यक्षात जातिरूपत्वं व्यव. म्यापिनं इहतु सामान्यत्वम्य ज्ञानरूपवाभावान् निशक्तिः कृता । अवन क्षिन्यतनइत्यादिनत्तद्विभागवाक्य. घटकद्रव्यादिपदग्व ग मान्यलक्षगलाभं केचन मन्यन्त तनु न समाचीनत या वयं प्रतीमः । सामान्यध- मज्ञान नि विशपधमाजज्ञामान्थापनाविभागवाक्यपट कद्रव्यादिपदस्सामान्यधमनतिपादनम्य विरुद्धत्वा- न । अथैनं द्रव्यगुणइत्यादेशवायव्याख्यानायगर एवं व्यन्वादानां जातिवं मामान्यत्वादिस्वरूपं च वक्तव्यं स्यान्न नु तनद्विभागाचमर इति चन्न नदिभागदयायां तत्तविभागप्रयोजकज्ञानविषयगामान्यधर्म- स्त्र पप्रतिपादनेऽपि बाधकविरहान दमानि च लक्षणानि व्यावहारिकाण्य व ननु व्यावतकानि व्यावहारि. कन्वं व्यवहारजनक ज्ञानविपयन्वं व्यावत केलं च इतरभदानुमिति जनकज्ञानविषयत्वं नदुक्तं व्यावृत्तिर्व्यवहा- दिनकर्गयम तलक्षणं चिति । लक्षणप्रयोजनं वितरभेदस्य व्यवहारस्य वा सिद्धिः । सामान्यमितरेभ्यो द्रव्यादि- भ्यो भियते मामान्यमिति व्यवहारविषयो वा नित्यत्वं मन्यनकसमवेतत्वात् यन्नव तवं यथा दव्यामिति । एवं लक्षणान्तरेऽप्यूह्यम् । अनेकत्वमेकभिन्नन्त्रम् । जलपरमाणुरूपादावनिव्यातिवाणायोक्तो विश- यभागः । समवेतत्वघटकसमवायफल माह । नित्यत्वे सत्यनकवृत्तित्वमिति । नवं नित्यमयोगेऽति- व्याप्तिरिति वाच्यम् तस्य निरम्न वात् । कुता निराम् इति चेन्न ! द्रव्यनिष्टकारणतानिरूपिनमयोगनिष्टका- यतावच्छेदककोटी जन्यत्वनिवेशे गौरवान् । नित्यसंयोगाङ्गीकर्तृनये संयोगत्वस्य नित्य वृत्तित्वेन कार्यता- रामरुद्रीयम्, अन्वयदृष्टान्ताभावादाह । यन्नवमिति ॥ एकभिन्नत्वमिनि ॥ न च यत्किचिदेकत्वावच्छिन्नभेद- वत्समवेते रूपादौ जातिलक्षणातिव्याप्तिरित वाच्यम् । एकभिवत्वपदेन एकत्वावच्छिन्नप्रतियोगिताकभे- दस्यैवोक्तत्वात् । न चैवमप्रसिद्धिः ग्रन्थकारण उभयं नकमिति प्रतीत्यङ्गीकारेण उभयत्वावच्छिन्न एव तत्प्र- सिद्धेः। न चैवमपि जलपरमाणावपि उभयत्वावच्छेदेन तादृशभेदसत्त्वात् तत्समवेतरूपे अनिव्याप्तितादव- स्थ्यमिति वाच्यम् । भेदो यदवच्छेदेन वर्तते तदवच्छेदन वृत्तित्वस्यैव समवेतत्वपदेन विवक्षणीयत्वाना- तिव्याप्तिः । वस्तुतस्तु स्वप्रतियोगिसमवेतत्वस्त्राधिकरण समवेतत्वांभयसम्बन्धेन भेदविशिष्टत्वस्यैव अनेकस. मवेतत्वान्न काप्यनुपपत्तिः । एतेन तादृशभेदानुयोगितावच्छेदकद्वित्वाद्यवच्छिनजातिवृत्तित्वमप्रामाणिक जा. 1 -- -मुक्तावळा-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. गयोः निरुक्तलक्षणाकान्तत्वादिति भावः । यदि त्रित्वादिरूपानेकत्वघटितं सामान्यलक्षणं तथाप्यादिपद- ग्राह्यत्रित्वादिष्वतिव्याप्तिर्वाध्या । न चानेकशब्दम्य एकत्वान्यसंख्यावत्परत्वपक्षे नित्यत्वविशेषणेऽपि नित्य- संयोगेऽतिव्याप्तिस्तदवस्थैवेति वाच्यं । नित्यसंयोगे प्रमाणाभावात् । नचात्मा गगनसमवेतसंयोगनिष्टसम- वायसंबन्धावच्छिन्नाधेयत्वनिरूपक्रत्ववान् द्रव्यत्वात् घटवदित्यनुमानेनाकाशात्मनोस्सयोगसिद्धौ तयोनाशा. संभवात् विभागाभावाच्च तत्संयोगस्य नाशकाभावेन नित्यत्वमपि सिध्यतीति वाच्यं विपक्ष- बाधकतर्कविरहेणाप्रयोजकत्वादुत्पन्नविनष्टघटाङ्गीकर्तृमते तन्त्र हेतोयभिचारित्वापत्तेः किंचात्मा आकाशसन- वेतसंयोगनिष्ठसमवायसंबन्धावच्छिन्नाधेयत्वनिरूपकत्वाभाववान् क्रियानधिकरणत्वात् रूपवदिति सत्प्रतिप - क्षसत्त्वात् । नचेदमप्रयोजक संयोगं प्रति साक्षात्परंपरया वा क्रियाया हेतुत्वेन कार्यकारणभावरू- पानुकूलतर्कसत्त्वात् ईदृशानुमाने नाकाशात्मनोस्संयोगाभावसिद्धी कुतस्संयोगस्य नित्यत्वमिति । फेचित्त नित्यसंयोगाङ्गीकारे संयोगत्वस्य नित्यवृत्तितया द्रव्यनिरूपितसंयोगनिष्टकार्यतावच्छेदकत्वासंभवेन जन्यत्व- विशिष्टसंयोगत्वस्य कार्यतावच्छेदकत्वे गौरवात् तुल्ययुक्त्या नित्यविभागसिद्धयापत्तेवेति दूषणमाहुः तदसत् प्रमाणेन नित्यसंयोगसिद्धो कार्यतावच्छेदक कोटी जन्यत्वनिवेशस्यावश्यकत्वात् । अन्यथा प्रम। करणं प्रमाणमिति सूत्रसिद्धन्द्रियनिष्ठप्रत्यक्षप्रमाकरणत्वमीश्वरप्रत्यक्षव्यावृत्तजन्यत्वनिवेशनं विना न नि. वहाति तादशगौरवाभिया ईश्वरप्रत्यक्षस्वीकारानुपपत्तेः । यचात नित्यविभागसिद्धिरिति तदपि न ना- श्यनाशकयोयुगपदेकत्रावस्थानासंभवादिति । अत्र निलत्वं न ध्वंसाप्रतियोगित्वरूपं ध्वंसत्वस्योत्पत्ति. विशिष्टाभाववरूपस्य क्षणभेदेन मिन्नस्य एकरूपाभावेन तद्धठितध्वंसप्रतियोगित्वस्याषि अननुगततया तदवच्छिन्न प्रतियोगिताकामावरूपानुगतनित्यत्वाभावात् ध्वंसप्रतियोगित्वव्यक्त यभावरूपनित्यत्वस्य तु घटनि- छतादृशप्रतियोगित्वव्यक्तयभावमादाय द्वित्वादावतिव्याप्तधापत्तेः । नच ध्वंसप्रतियोगित्वव्यक्तयो या- वत्सः तत्तव्यक्तित्वावच्छिन्न प्रतियोगिताकभेदकूटवत्त्वरूपं तावदन्यतमत्त्वावच्छिन्न प्रतियोगिताकैकमेदवत्त्व। रूपं वा नित्यत्व लक्षणघटकमिति नोक्तदोष इति वाच्यं कूटनिवेशे गौरवात् असर्वज्ञः ज्ञातुमशक्यत्वान मञ्जूषा. रो वा लक्षणस्य प्रयोजनामति । लक्षणप्रयोजनवं लक्षणज्ञानजन्यत्वं । अत्रच पृथिव्याः पृथिचीत्वं व्यावहारिक लक्षणं गन्धवत्वं तु व्यावर्त कलक्षणं तथाहि पृथिवीति व्यवहारे पृथिवा त्वज्ञानं कारण व्यवहारे व्यव- हृर्तव्यतावच्छेदकज्ञानस्य कारणत्वात् व्यावर्तकत्वं तु तस्य न संभवति ५क्षतावच्छेदकहेत्वोरक्येन सिद्धसाधनापत्तेः । गन्धवत्वं तु यावर्त तन पृथिव्यामितरमेदानुभितिजननात नतु व्यावहारि- करवं तस्य सम्भवति व्यवहर्तव्यतावच्छेदकत्वाभावात् एवं चोद्देश्यवाचकपदप्रतिपाद्यतावच्छेदकधर्मः णं व्यावहारिक अन्यद्वयावर्तकमिति निष्कर्षः अयं च गदाधर भट्टाचार्यस्याप्यभिप्रेतः पक्षः । व्यावहारिकत्वेनाभिप्रतस्य दुष्टहेतुलक्षणस्य दुष्टपदप्रतिपाद्यत्वमुपपाय तदुपरि तल्लक्षणस्य तत्पदप्रातपाद्य- स्वाभावमाशङ्कथेतरभेदानुमापकमेवेदं लक्षणमित्यभिधानात् अत्र चेतरभेदानुमापकमेव लक्षणं तस्य व्या- वहारिकत्वं तु कादाचित्कं आस्तां वा मावा न चैवं प्रमेयत्वस्थैव लक्षणत्वानुपपात्तरिष्यत्वात् नचैवं पृथिवी. त्वस्य पृथिवीलक्षणत्वं न स्यात् पक्षतावच्छेदकहेत्वोरक्येन तस्य व्यावर्तकत्वासंभवादिति वाच्य तत्र पृथिवीपदवाच्यत्वस्थैव लक्ष्यतावच्छेदकत्वस्वीकारात् अतएव प्रमाकरणं प्रमाणमित्यादिलक्षणेषु प्रमाणपदवाच्यतादिकमेव लक्ष्यतावच्छेदकत्वेनाभिहितं ग्रन्थकारैः । नच प्रमाणप्रमेयेत्याद्यद्देशवाक्यघट दिनकरीयम्, नवच्छेदकत्वात् । तुल्ययुक्त्या नित्यविभागसिद्धयापत्तेश्च । नन्वाकाशत्वरूपजातावव्याप्तिस्तस्या अनेकसमवे रामरुद्रीयम्. तेनिरवच्छिन्नत्तित्वादिति दूषणमपास्तम् । नित्यविभागेति ॥ कदापि परस्परासंयुक्त परमावोः नित्यवि. . कारिकावली - प्यस्ति । अतो वृत्तित्वसामान्य विहाय समवेतत्वमुक्तम् । एकव्यक्तिमात्रवृत्तिस्तु न जातिः । प्रभा. नच कालिकसंबन्धन घटत्वादिद्भिन्नत्वरूपनित्यत्वस्य निवज्ञानात दोष इति वाच्यं महाकालन्य नि. रुक्तभिन्नत्वाभावेन नित्यत्वानुपपत्तः जन्यमात्रस्य कालंपाधितानगी नवीनते त्रित्वादेरपि कालिक संबन्धेन घटत्वादिमद्भिन्नत्वरूपनित्यत्वसम्बन तत्रातिव्याप्त्यापतः कालिक संबन्धन घटव्यवभिन्न व पटत्वव. भिन्नत्वादिरूपनित्यत्वान्यादाय विनिगमनाविरनिनिलवानां लक्षणं निवशनीयतया गौरवापत्तदन्छ किन्तु द्रव्यत्वावच्छिन्नप्रतियोगिताकभेद्गुणत्वावा छन्न प्रतियोगिताकमदेतदुभयवस्वरूपं द्रव्य गुणान्यतर त्या- वेच्छिमानित के दीने सत्वर वा नियत्व सामान्यलक्षणधटकामात नोक्तदाः । अनेक समयतत्व- मिलवाने के समवेतामति सतमा तत्सुझाबको पूर्व पदस्थ लगाया आवश्यकत्येन गौरवमिति समवे. तत्वे त्रित्ववनिरूपकत्वनियशापेक्षया नित्या १५२६ लाधवानांत यदि विसाव्यत तदानक समय तत्व मिल- त समतस्य भावः समवेतत्व अनेक व तत समय त्वं पति कर्मचार यसमासाश्रयन पूर्वपदम्य लक्षणाय अप्रसक्तया समवेतत्व एवं नित्ववान के वाया । यी पाराका जमियतायाः वस संवन्धर पत्वपक्षी घटत्वादिरूपाणां एकत्लन सनवायसंवन्यासनावंतालचाटनालासमअन्तानात विमान्यत तदा तत्प अधिकरणताया पि स्वरूपसंबन्ध विनायकरानाबमानसमवायसवधावार छनवियतारूपं स्वनिरूपितत्वविशिष्टसमवायसंवन्धावान छत्रत्व संबन्चना परतावावरायल नव वा स्वाधयनि- रूपितसमवेतस्विसंबन्धनाने कत्वविशियाययं अनमयतलक्षणे मिश्य उक्तदायी वारणायत न कोऽपि दोष इति दिक । नान्य लक्षण १.३५।वह जातावच्यातमननपरतवामापात् इत्या - कायां तस्बालश्यत्वप्रतिपादन परिहरति । एकव्यक्तीति ॥ जनकनयिमनवा इत्यर्थः । तथा चाका- मम्जूपा. कप्रमाणपदस्थाप्यतावच्छेदकधमानच्छिने चावताना प्रभाकर प्रागनि अन्योरिथखा प्रमाणपदवाच्यत्वावांछने लक्षणानियान असतारात वाच्यं ६ बायाभूतप्रमाणादिपदानामा प्रमाणपदवाच्यत्वावच्छिनोपस्थापकताया एवं स्वादिति का वन मन्नत । तमतम गुणा इत्यादेश वाक्ये द्रव्यादिपदानि तत्तत्पदवाच्यत्यावा छनपर।५दिपदबाच्यत्वर पसामान्यधर्मशानात् तित्यप्तेज इत्यादिविभागसंगतिः । मुक्तावळया दितिः पृथियात्यादिविवरणां तु तत्तत्पदनाच्यव्याकप्रद र्शनपर व्यत्वादीनां जातिवव्यवस्थापन सामान्यत्वादि चर्म च न सामान्यधर्मशानाय पितु द्रव्य पदवाच्या पायवच्छिन्नस्य व्यावर्तकधर्मज्ञापनाति वायम् न तन्न व्यादि ५६ वाच्यत्वस्य व पदार्थ त्वावच्छिन्न विभाजकता स्यान्न तु द्रव्यत्वायत्तदन्छिनावश्यक दिमागवावजन्यशाब्दयोचकारतावच्छेद, कत्वस्यैव तदवच्छिन्नविभाजकत्वंपदार्थत्वादिति वाच्यं इयत्वान्, तदवच्छिन।देश्य कविमागवाक्यजन्य शाब्दबोधप्रकारतावच्छेदकाभूतवाच्यतावच्छेदकत्वस्वयं तदवांच्छनावमा जकत्वपदार्थ वसंभवाच । महादे दिनकरीयम्. तत्वाभावादित्याशयालक्ष्यत्वनोत्तरमाह । एकव्यक्तिमा यति । व्यो मदरस्य वाधकस्य सत्त्वादिति रामरूद्रीयम्. भागसम्भवात् न च संयोगानन्तरमेव विभागप्रतीतः तादशपरमायोः कदापि विभागाप्रतीतः कथं नित्यविभागाभ्युपगमसंभव इति वाच्यम् तथासति क्रियानन्तरमेव संयोगप्रतीतः नित्येयु संयोगवतीत्य- संभवात् नित्यसंयोगाभ्युपगमोऽपि न संभवतीति तुल्यनिति भावः । न च नित्यविभागाही कारे संयो गनाशको गुण इति विभागलक्षगस्य तत्राच्यातिरिति वाच्यम् निलविभागानगी कारेणैव तल्लक्षण प्रणयनात् इदानीं तु विभागत्व जातेरेव तल्लक्षणत्वसंभवादिति ध्येयम् । व्यक्तरभेदेति । व्यफेराश्रयस्य । निठा- मुक्तावळी-प्रभा-मञ्जूपा-दिनकरीय-राम रुद्रीयसमन्विता । तथा चोक्तम् । व्यक्तरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धी जातिबाधक- प्रभा. शत्वस्यानेकसमवेतत्वासिद्धेः अनेकसमवेत्तत्वघटित जातित्वासंभवादिति भावः । नन्वाकाशत्वस्य तादृशत्वेऽपि न क्षतिः निस्सामान्यत्वे सति विशेषान्यत्वे सति समवेतत्वरूपजातित्वसंभवादिति चन्न । अनेकव्यक्तिविशे- ध्यककाकारप्रत्ययस्यैव जातिसाधकत्वात् । एकाकारप्रत्ययमानस्य जातिसाधकत्वे परमाणुनिष्टतव्यक्तित्वाना- मपि जातिरूपत्वापत्तेः तेष्वपि निरुक्त जातिलक्षणसत्त्वात् । एवंचाकाशस्थकव्यक्तित्वेनानेकव्यक्तिविशेष्यकै- काकारप्रत्ययानसिद्ध्या प्रमाणाभावेनाकाशत्वस्य जातिरूपत्वासंभवादिति । उक्तार्थे भाष्यकारसम्मतिमाह । तथाचोक्तमिति ॥ द्रव्यकिरणावल्यामुयनाचारिति शेषः । उक्तिप्रकारमाह। व्यक्तेरभेद इत्यादिना ॥ मञ्जूपा. वस्तु व्यावहारिकत्वं न व्यवहर्तव्यतावच्छेदकानिधया व्यवहारप्रयोजकत्वं किंतु लक्ष्यवाचकपदव्यव- हर्तव्यतानुभितिजनकज्ञानविषयत्वं तच्च पृथिवीत्व इव गन्धयत्त्वेऽप्यक्षतं पृथिवीत्वस्य पृथिवीपद- व्यवहर्तव्यतायां अवच्छेदकत्वेन तद्व्याप्यताज्ञानवत् तद्वयाप्यतया गन्धवत्त्वेऽपि पृथिवा पदव्यवहृर्तव्यता- व्याप्यत्वज्ञानसंभवात् एवंच ज्ञेयत्वादरपि लक्षणत्वमक्षतमिति मन्यते एवं सर्वत्रोद्देशवाक्यघटकविधेयपदानि स्वशक्यतावच्छेदकावच्छिन्न गराण्येव नतु ततत्पदवाच्यत्वावच्छिन्नपराणि ततश्च तत्तत्पदशक्यतावच्छेद - धोगामेव विभाजकत्वम् । लक्षण। काला च द्वेवापि संभवति । क्वचित्तत्तत्पदवाच्यत्वावच्छिन्ने कचिदुद्दे. शवाक्य घटकपदशक्यतावच्छेदकावच्छिन्ने च अनुभवसिद्धं चैतत् । तथाहि क्षित्यप्तेज इत्याद्युद्देशवा- क्यश्रवणानन्तरं यथा शितित्वावच्छिन्नस्य कि लक्षणमिति जिज्ञासा स्वारसिकी तथा क्षित्यप्तेजइत्यत्र क्षिति- शब्दनिर्दियस्य कि लक्षणमिति जिज्ञासापि । ततोऽभिधीयमानेषु लक्षणेषु तत्तत्पदशक्यतावच्छेदकधर्मस्य तत्तत्पदवाच्यत्वस्य च यथायोगं लक्ष्यतावच्छेदकत्वसंभवः । यत्रच लक्षणलक्ष्यतावच्छेदकयोरभेदप्रसक्तिः तत्र तत्तत्पदवाच्यत्वमेव लक्ष्यतावच्छेदकं यत्र च भेदस्तलोभयमपि यथाकाम संभवतीत्यपि महादेवो मन्यते । ननु समितऽपि सामान्यधर्मज्ञानं विना विभागो न संभवतीत्यविशिष्टं तत्र द्रव्यं गुण इत्यादि. विभागे का गतिरिति चेत्तत्र प्रथम सूर्यः पदार्थ इति वाक्यमध्याहृत्यैव तदुपरि द्रव्यं गुण इत्यादिविभाग- वाक्यमवतरणनिति मन्महे इत्यास्तां विस्तरः । अनेकेति ॥ किमिदमनकत्वं एकमिनत्वमिति महादेवः युक्त तत् एकं न भवतीति व्युत्पत्त्या तदर्थसिट न पैकत्वस्य केवलान्वयितया तदवच्छिन्नभेदोऽप्रसिद्ध इति वाच्यम् । एकत्वपर्याप्त्यनवच्छेदकाभयत्वायवच्छेदेनेकत्वावच्छिन्न प्रतियोगिताकभेदस्वीकारे बाधका- दिनकरीयम्. शेषः अनुगतधिया जातिकलिकाया अभावादिति भावः । ननु व्यक्त्यभेदस्य जातिबाधकत्वमेवासिद्धं नि:- रामरुद्रीयम्. पटयर्थः । आश्रयनिष्ठभेदप्रतियोमिकाभाव इति समुदायार्थः । न च घटत्वादेरपि जातित्वं न स्यात्तदा. श्रये यत्किचिद्भेदप्रतियोगिकाभावसत्त्वादिति वाच्यम् । भेदपदेन स्वाश्रय प्रतियोगिकभेदस्य विवक्षितत्वात् स्वाश्रयनिष्ठस्वाश्रयप्रतियोगिकभेदसामान्याभावः स्वनिष्ठजातित्वे वाधक इत्यस्य समुदायार्थत्वात् । नव गग- नत्वाययेऽपि स्वस्वैव द्वित्वादिना भेदखत्वाद्गनवादावपि जातित्वबाधो न स्यादिति वाच्यम् । स्वाश्रय- निष्ठप्रतियोगितायाः व्यासज्यवृत्तिधमनिवाच्छन्नत्वेन विशेषणीयत्वादिति भावः । ननु स्वाश्रयनिष्टस्य स्वा- श्रयनिष्टव्यासज्यवत्तिधर्मानवच्छिन्न प्रतियोगिताक्रभेदसामान्याभावस्य स्वस्मिन् जातित्ववाधकत्वे किं मान- मित्याशङ्कायामाह । अनुगतधिय इति ॥ नानाधामधु एकप्रकारकधिय इत्यर्थः । नानाघटाादिव्यक्तिषु एक- धर्मप्रकारकबुद्धयपपत्तये हि घटत्वादिजातिः कल्प्यते एकव्यक्तौ तु तथा प्रत्ययः तद्वयाक्तित्वमादायापि उ. पपद्यत इति तदतिरिक्तजातिकल्पने प्रमाणाभाव इति भावः । आसिद्धमिति । घटत्वं जातिरिति प्रत कारिकावली सङ्गहः ।। इति ।। परत्वमधिकदेशवृत्तित्वमपरत्वमल्प देशवृत्तित्वं सकलजात्यपेक्षया सत्ताया प्रभा. जातिबाधकसंग्रह इति ॥ जातिबाधकानां जातिजातित्वान्यतरप्रकार कज्ञानप्रतिबन्धकज्ञानविषयाणा मजूपा. भावात् । नकदेश तव्यासज्यवृत्तिधर्मावछिन्नानुयोगिताकभेदप्रतियोगितावच्छेदकत्वं नास्तीति वाच्यं तादशनियमानाकारात् । अतएव वक्ष्यति प्रत्येकमेकत्व सत्त्वेऽपि पृथिवीजलयोन गन्ध इतिवदुभयं नकमि- त्यस्य सर्वजनसिद्धत्वादिति ग्रन्थकृत नच तथापि एकत्वावच्छिन्न प्रतियोगिताकभेदाधिकरणोभयानतिरिक्तप्र- त्येकजलपरमाणु तिरूपादादातव्याप्तिवारेति वाच्यं एकत्वावच्छिन्न प्रतियोगिताकभेदावच्छेदकयाकिंचिद्ध- मांधिकरणयावयाशिवृत्तित्वस्य तादृशयात्किंचिद्धर्मव्यापकत्वस्य वा विवक्षितत्वात् । तादृशभेदावच्छेदकश्ची- भयत्वादिः तत्र जगतएव तादृशमंदावच्छेदकधर्माधिकरणतया तादशयावयक्तिवृत्तित्वस्य तादभिदावच्छे- दकधर्मत्वावनिनिरूपित व्यापकत्वस्य चासंभववारणाय यत्किञ्चित्त्वनिवेशः । एकत्वं च संख्यारूपमेव त दवच्छिन्नमंदावच्छेदकत्वस्य रूपादिप्रत्यकमात्रत्तिनद्वयक्तिवादी सत्त्वेऽपि तदधिकरण समवेतत्वस्य जातविक सत्वन दीपा भावादिति । यदि पैकदेश त्तव्यासज्यवत्तियविच्छिन्नानुयोगिताकभेदप्रतियोगिता- वच्छेदकत्वं नान्युपे यते तदेकामिनत्वमित्यस्य स्वसमानाविकरणयस्किविदेकत्वावच्छिन्न प्रतियोगिताकभेदव- पनित्यर्थः । सनमिव्याहतपदार्थसम्बन्धिनिष्ठयत्किंचिदकत्वावछिनप्रतियोगिताकभेदवद्बोधकताया अने- कपदस्थानीकारान् । यथा अनेकपिता चैत्र इत्युक्ते स्वत्तिपितृतानिरूपकव्यक्तिनिष्टेकत्वावच्छिन्न प्रतियोगिता- कमेदवनिरूपितास्तत्वाश्रयवेव इति बोधः । चैत्रस्य पुत्रा अनेक इत्यत्रापि चित्रपुत्राः चैत्रपुत्रनिष्ठयारकाच- देकत्वावच्छिन्न प्रतियोगिताकमेदवन्त इत्यर्थः । तथाच स्वसमानाधिकरणयक्किाचर्दकत्वावच्छिन्न प्रतियोगि- ताकदवत्समवेतत्वं पर्यवसन्नम् । स्वं लक्ष्यत्वेनाभिमतम् । एकत्वं चात्र न संख्यारू रूपत्वादावव्याते: किंतु तत्तद्वयक्तित्वादि तस्य च न तत्तद्यक्तित्वन अनेकपदार्थ प्रवेशः तत्तद्यक्ति वस्यानुगतस्यामावात् किंतु स्वसमानाधिकरणाव्यासज्यवृत्तिधमत्वन अव्यासज्य वृत्तित्वनिवेशान द्वित्वावच्छिन्नभेदमादाय जलपरमाशुरू- पतिव्यातिः । एवंच स्थापिकरणवृत्तियाकिचिदव्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकभेदबत्तित्वमिति । अथवा एकत्वावाच्छन्नप्रातयागिताका यावन्तो मदाः यथासंभवं तावदाश्रयसमवेतत्वमर्थः । जलपरमाणुरूपं तु न तादृशं तादृशयावद्दान्तर्गततत्परमाणुव्या निकत्वावच्छिन्न प्रतियोगिताकमैदाश्रयसमवेतत्वाभावात् । ऍतादृशायलाभस्तु द्रव्यादयः पञ्च भावा इति लोकव्याख्यानावसरे स्फुट भविष्यति अनेकसमवेतत्वप- दस्याक्षरलभ्य एवायमर्थः स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्यामयसंबन्धेन भेदपिशिष्टत्वं स्ववत्तित्वस्व- भिन्नवृत्तित्वोमयसम्बन्धेन याकचिद्विशिष्टरवं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसंवन्धन किंचि. विशिष्टत्वमित्यादयोऽयो पेवादीका एवेति बोध्यम् । दिनकरस्तु अनेकायिता गुणा इति मूलव्याख्यानावसरे गुणानिरूपणे एकत्वभिन्न संख्याविशिष्टवाचकत्वं अनेकपदस्थति व्याचख्यौ । तद्रीत्या यद्यपि प्रकृतलक्षणं परिष्कर्तुं शक्यते तथाप्ये कवभिन्नसंख्याविशिष्टवाचकत्वमनेकपदस्येत्येतदेवास्माकमरुन्तुदम् । अनेकपदं हि दिनकरयिम्. सामान्यत्वे सति विशेषान्यत्वे च सति समवेतत्वस्य जातिलक्षणत्वादित्यत: सम्मतिमाह । तथाचोक्तमि- रामरुद्रीयम्. तिवत् गगनत्वं जातिरिति प्रतीतिरेव तस्य जातिवसाधिका भविष्यतीति भावः । ननु गगनत्वादेजी- तित्वे तत्राव्याप्त्यापत्त्या पूर्वोक्तलक्षणस्य जातिलक्षणत्वासंभव इत्यतो लक्षणान्तरमाह । निस्सामान्यत्वे सतीति ॥ रूपादावातव्याप्तिवारणाय प्रथमसत्यन्तम् । विशेषेऽतिव्याप्तिवारणाय द्वितीयसत्यन्तम् रूपध्वंसा- दावतिव्याप्तिवारणाय विरोध्यदळमिति बोध्यम् । सम्मतिमाहेति ॥ व्यक्तरभदस्य जातिबाधकत्वे प्राचामित्या मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. संघहः संक्षपेण कथनामत्यर्थः । अल व्यक्तरभेदः स्वाश्रयकव्याक्तकत्वं तच्च स्वसमानाधिकरणान्योन्या- मञ्जूपा. एकं न भवतात व्युत्पत्त्या एकामेरमाचटे तत्पुरुषघटकनजस्वात्तरपदप्रतिपाद्यतावच्छेदकावच्छिन्नभेदबोधक- तायाः व्युत्पत्तिसिद्धत्वात् । अन्यथा अनश्व इत्यादेरप्यश्वत्वभिन्न जातिविशिष्टार्थकत्वसंभवन ताशपाथ- बीत्वादिजातिमादायाश्वेऽप्यनश्व इति व्यवहारापत्तेः नव नञः एकशब्देन तत्पुरुष सति न निष्पन्नाम- दमनेकपदम् किंतु प्रकृत्यन्तरं एकत्वभिन्न संख्याविशिष्टवाचकामात वाच्यम् । तथा सति एकशब्दोत्तरपदक- स्वाभावेन सर्वनामसंज्ञाविरहात अनेके अनेकस्मै इत्यादिषु शीभावस्मायादेशाद्यनुपपत्तः । एतनकशब्द- नैकत्वमुच्यते तत्समभिव्याहृतनत्रा तद्भिग्नसख्या नया भेदसादृश्ययोधिनात् संख्यात्वेन सादृश्यस्य चेह विवक्षितत्वात् ततो मत्वर्थीयः अर्शआयच् गुणवचनाद्रा मतुपो लुक् ततश्चेष्टासाद्धारित्यापि प्रत्युक्तं तदानामपि मत्वायप्रत्ययार्थोपसर्जनतयातिसर्व इत्यादाविव सर्वनामसंज्ञाविरहादित्य न्यदेतत् । प्रकृ- तलक्षणं तु न होयत एकत्वभिन्नयत्किचित्साट्याच्यापकत्वस्यैकत्वभिन्नसंख्यापर्याप्त्यवच्छेदकयास्काचद्धर्म- व्यापकत्वस्य वा विवक्षणेनातिव्याप्त्यभावात् । द्वित्वादिपर्याप्त्यवच्छेदकधर्मश्च तावयक्तिवृत्त्यन्यतरत्वा- दिः । रूपादावाष गुणरूपसंख्याया अभावेऽपि अपेक्षावुद्धिावशेषविषयत्वरूपा संख्याऽक्षतव । काचेत्त्वनेक - समवेतत्वामत्यत्रानेक च तत्समवेतत्वं चाते कर्मधारयः तत्पुरुषापेक्षया तस्य लघुत्वात समवतत्वे अनेकत्वं चकभिनत्वं सामान्यनिष्ठसमवंतत्ववृत्त्येकत्वावच्छिन्नप्रतियोगिताकोंदवत्त्वमिति यावत् । आस्मन् भूतले घटा अनेक इत्यत एतद्भूतलवृत्तिघटाः एतद्भूतलघटनिष्ठकत्वावाच्छन्नप्रातयोगिताकभेदवन्त इति प्रत्ययात् । तथाच स्वनिसमवतत्ववृत्त्येकत्वावच्छिन्न प्रतियोगिताक्रभेदवत्समवेतत्ववत्वमिति पर्यवसन- मित्याहुः । इदं चाधिकरणताभेदनाधेयताभेदमभ्युपेल तदनभ्युपगमे तु अनेकाधिकरणतानिरूपकत्वं स्वनिरू- पिताधिकरणतानिष्टकन्यावाच्छत्रप्रातयोगितानिरूपकोंदवदधिकरणतानिरूपकत्वपर्यवासत्तं विवक्षणीयामेति सर्व समजसम् । एकव्यक्तिमात्रवृत्तिरिति ॥ मात्रपदस्य समभिव्याहतपदाथसंसर्गित्वाभावव्याप्यभेद- प्रतियोगित्ववोधकत्वं व्युत्पत्तिासद्धम् । पृथिवीमात्र गन्धो वर्तत इति वाक्याद्गन्धनिष्टवृत्तितानिरूपक स्वाभावव्याप्यभेदप्रतियोगपृथिवानिरूपितवृत्तिताश्रयो गन्ध इति बोधात् । तथाच स्वनिष्ठवृत्तितानि- रूपकत्वाभावव्याप्यभेदप्रतियोग्येकव्यक्तिवृत्तियों धर्मन्स न जातिरित्यर्थः । यत्किचिदकव्यक्तिभिन्नावृत्तित्वे सति ताशव्याक्तत्रुत्तियों धर्मस्स न जातिरिति यावत् ॥ व्यक्तरिति ॥ व्यक्तस्वाश्रयस्याभेदः स्वाश्रयनिष्टकत्वावच्छिन्नप्रतियोगिताकभेदाभावः स्वाश्रयनिष्कर वावच्छिन्न प्रतियोगिताकभेदवत्तित्वाभाव- वत्त्वमिति यावत् तज्ज्ञानञ्चानेकत्तित्वघाटितजातित्वज्ञाने ग्राह्याभावावगाहितया प्रतिबन्धकम् । ननु जातित्वं नित्यत्वे सत्यनेकसमवेतत्वामति याच्यते तदैव व्यक्त्यभेदस्य जातित्वग्रहप्रतिबन्धकज्ञानविषयत्वरूपं जाति- त्वबाधकत्वं स्यात् तत्रैव च निर्वन्धं न पश्यामः । निस्सामान्यत्वे सति विशेषान्यत्वे च सति समवेतत्वस्यैव जातिलक्षण व संभ रात् । नत्र नित्पानान्यत्र सामान्यशून्यत्वं सामान्यत्वं च जातित्वमेवेत्यात्माश्रय इति वा- दिनकरीयम् . ति॥द्रव्यकिरणावल्यामुदयनाचारिति शेषः । बहुवृत्त्येकधर्मस्य सामान्यतया सर्वसिद्धत्वादेकव्यक्ती जात- रनभ्युपेयेति भावः । व्यक्तरभेद एकव्यक्तिकत्वमाकाशवादेातित्वे वाधकम् । तुल्यत्वं तुल्यव्यक्तिवृत्तित्वं ध- रामरुद्रीयम्. दिः। तथाच गगनत्वं न जातिरिति प्रतीतिरेव प्राचां सम्मतेति भावः । एकव्यक्तिकत्वमिति ॥ एकाश्रय' कत्वमित्यर्थः । आश्रये एकत्वं च स्वसजातीयाद्वायरहित्यं साजात्यं च तत्तदाश्रयत्वेन । नचैवं सिद्धयसिद्धि. भ्यां व्याघातः । स्वाश्रयनिष्ठभेदाप्रतियोग्याश्रयकत्वं भेदश्च पूर्ववदेव व्यासज्यवृत्तिधर्मानवच्छिन्न प्रतियोगि- ताकत्वेन विशेषणीय इति ध्येयम् । तुल्यव्यक्तिवृत्तित्वमिति ॥ अन्यूनानतिरिक्ताश्रय कत्वमित्यर्थः । कारिकावली प्रभा. तुल्यव्याक्तिकत्वेन न तस्य जातित्वमिति । एवंच कम्युग्रीवादिमत्त्वं न जातिः स्वभिन्न जातिसमनिय- तत्वात् । यद्यत्वभिन्न जातिसमनियतं तन्न जाति: द्रव्यत्वसमनियतपृथिव्यादिमनोऽन्तान्यतमत्ववदित्यनु- मजूपा. नानाशब्दाना द्वे शक्यतावच्छेदके स्याताम् दण्डादिजन्यतावच्छेदके च द्वे विनिगमनाविरहात् तथाच कम्बुप्रीवादिमत्त्वतावदन्यतमत्वादी जानित्वाभावव्याप्य जात्यन्तरसमनियतत्त्ववत्ताज्ञानात् जातित्वज्ञानं प्र. तिबध्यते धर्मितावच्छेदकधर्मश्च अत्र घटवभिन्नत्वविशिष्टघटत्वसमनियतधर्मत्वं कम्बुप्रीवादिमत्त्वत्वा- दिकं कम्बुप्रीवादिमानित्यादिप्रातिप्रकारतावच्छेदकं वा यदि चान्यतमत्वस्याखण्डे कभेदरूपस्य घटत्व. व्यापकत्वसंभवेऽपि कम्बुप्रीवादिमत्वस्य कम्बुसदृशग्रीवासमवेतत्वरूपस्य प्रत्यकविश्रान्ततया कथं घटत्व- व्यापकत्वं तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वस्य व्यापकत्वरूपत्वे द्रव्यत्वव्याप्यस्य द्रव्यत्वसमानाधिकरणात्यन्ताभावप्रतियोगितान वच्छेदकसमवेततादिमतः पृथिवीत्वादेरपि द्रव्यत्वादिना तुल्यत्वापत्तिवारणाय स्वानाधिकरणतज्जालधिकरणकमिन्नत्वस्य तत्समानाधिकरणात्यन्ताभावप्रतियोगितान- वच्छेदकतयक्तित्वकत्वस्य वा वाच्यत्वादिति विभाव्यते । तदा तुल्यत्वंन साक्षाजातित्वमहप्रतिबन्धकम् । किंतु जातित्वग्रहप्रतिवन्धकतकोत्थापकतया जातित्ववाधकम् । तथाहि तद्विशिष्टयुद्धि प्रति तदापादककाप- तेः प्रतिबन्धकतया कम्बुनीवादिमत्त्वं यदि घटत्वसमनियत जातिस्स्थातहि घटत्ववत्कम्बुनीवादिमत्त्वस्या- पि घटत्वसमनियतकार्यतावच्छेदकत्वं स्यादिति तर्कः कम्युग्रीवादिमत्त्वं घटत्व रामनियतजातिरिति ज्ञान प्रति प्रतिबन्धकः तादृशतकै च आपाद्यव्याप्यापादकवत्ताज्ञानमुद्रया घटत्वसमानयतत्वविशिष्टजातित्वव. ताग्रहो हेतुः । एवंच घटत्वसमनियतत्वविशिष्ट जातित्वप्रहप्रतिबन्धकीभूतो यो विनिगमनाविरह प्रयुक्त- गौरवसंपादकत यानिटभूतघटत्वसमनियतकार्यतावच्छेदकत्व प्रसञ्जनात्मकतकः तजनकसम्भावनाविषयत्वेन घटत्व समनियतत्वं जातित्ववाधर्क सम्भावना च अप्रामाण्यज्ञानविषयी भूतं ज्ञानं तक प्रति हि अप्रामाण्य- शकास्कन्दितमेवापादकवत्ताज्ञानं कारणं तत्र च जातित्वांश इव घटत्वसमनियत वांशेऽपि यद्यप्रामाण्यशङ्का स्यात्तदा किनः प्रच्छिन्नं न च विपर्ययपर्यवसायिनस्तकस्य घटत्व समनियतत्वाभावांश पर्यवसानसम्भवेऽपि दिनकरीयम्. घातरूपा विशेषस्य जातिमत्त्वे । यदा रूपस्य स्वतोव्यावर्तकत्वस्य हानिः । तत्र जातिस्वीकारे तयैव व्यावर्तक. रामरुद्रीयम्. म्तरनिरासो न स्यादित्यभिप्रायेण जातिबाधकशब्दस्य विशेष जातिमत्त्वबाधकतां सूचयति ।। विशेष- स्य जातिमत्त्व इति ॥ वाधकमिति पूर्वेणान्वयः । एतच्चापाततः एकशब्दस्य एकदा नानार्थक- त्वासम्भवेन विशेषवृत्तीनां जातित्वे इत्यस्येव वक्तुमुचितत्वात् । ननूतं विशेषलक्षणं अन्धकृता नो. कमिति तयाघातस्य विशेषे जातिमत्त्वबाधकत्वं न प्रन्थकृदाभप्रेतं अन्यथा तादशलक्षणाभिधानस्य प्रन्थकर्तुरावश्यकत्वापत्तिः किं तु परमाणूनां परस्परभेदसिद्धयर्थमेव विशेपा कार इति वदतो मूल- कारस्य भेद साधकत्वमेव तल्लक्षणमित्यभिप्रायो लभ्यते स च न सम्भवति घटभेदसाधकपटत्वादाव- तिव्याप्तः अतः स्वतो भेदसाधकत्वं तल्लक्षणमित्यर्थे मूलतात्पर्यमशीकरणीयं तथाच रूपहानिशब्दस्य तादशलक्षणव्याघातपरतैव युक्तेत्यभिप्रायेणाह। यद्वेति ॥ स्वतः स्वेन रूपेण । व्यावर्तकत्वं भेदानुमापकत्वम् । विशेषस्य परमाणो परमाण्वन्तरभेदसाधने तव्यक्तित्वेनैव हेतुता वाच्या, विशेषत्वेन हेतुत्वे परमाण्व. न्तरेऽपि विशेषान्तरसत्त्वेन व्यभिचारित्वापत्तेः, विशेषनिष्टं तब्यक्तित्वं च तादात्म्यसम्बन्धेन सैव व्याक्तिः अन्यस्य दुर्वचत्वात्, तन्मात्रविषयकज्ञानव्यक्तेः तत्त्वे तादृशजन्यज्ञानव्यक्त्यभावदशायां तब्यको तद्य- कित्वं नास्तीति प्रत्ययापत्तेः, तस्याश्चानवस्थाभयेन तन्मात्रविशेष्यकज्ञाने स्वरूपत एक प्रकारत्वमभ्यु- पगम्यते, तथा च विशेषस्य स्वेन रूपेणैव भेदानुमापकता निराबाधव, इदञ्च विशेषत्वस्य जातित्वे न सम्भवतीति, विशेषस्य जातिमत्त्वे भवति तादशलक्षणव्याघात इत्याह । तत्र जातिस्वीकार मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. मानात् कम्युप्रीवादिमत्त्वस्य जातित्वाभावसिद्धौ तत्र लिङ्गज्ञानविधया तुल्यव्यक्तिकत्वज्ञानस्य हेतुतया एतस्यापि जातित्वज्ञानप्रतिबन्धकज्ञानजनकत्वेन गौणप्रतिबन्धकत्वात् तदभावव्याप्यवत्तानिश्चयत्वेन मुख्य- मञ्जूषा. दर्शिततकस्य कम्बुग्रीवादिमत्त्वं घटत्वसमनियतजातिरिति ज्ञान प्रतिबन्धकत्वसंभवेऽपि कम्बुप्रीवादिमत्त्वं जातिरिति ज्ञानप्रतिबन्धकता न घटत इति वाच्यम् । कम्युप्रीवादि सत्त्वस्य प्रत्येकविश्रान्तत्वाधीनो यो ध. टत्वसमनियतत्वाभावः तस्य जातित्वाभावनिश्चयात् प्राग्दुनिश्चयतया दर्शिततर्कस्य घटत्वसमनियतत्वाभाव इव जातित्वाभावांशेऽपि पर्यवसानसंभवात् एवंचात्र समनियतत्वघटकं व्याप्यत्वं व्यापकत्वं च समवायसं- बन्धावच्छिन्नमेव प्राह्यं तस्य कम्वुग्रीवादिमत्त्वादी बाधेऽपि दर्शितत कमवतारयत्तः पुरुषस्य जातित्वाभाव- निश्चयात्प्राइसम्भावयितुं शक्यत्वात् । अथवा घटत्वं यदि स्वसमनियतजातिकं स्यात्तहि जातिन स्यादिति दिनकरीयम्. त्वं वाच्यं सामान्याश्रयस्य सामान्यरूपेणैव भेदसाधकत्वनियमात् न च सामान्यरूपेण विशेषाणां भेदसा- धकत्वं सम्भवति व्यभिचारात् तादृशनियमानङ्गीकारे परमाणुगतैकत्वानां तत्तद्वयक्तित्वेनैव परमाण्वन्तरभे- दसाधकत्वसम्भवेन विशेषस्य वैयर्यप्रसङ्गादिति तु ज्यायः । असम्बन्धः प्रतियोगितानुयोगितान्यतरस- म्बन्धेन समवायाभावः समवायाभावयोर्जातिमत्त्व इति॥ रामरुद्रीयम्. इत्यादिना ॥ सामान्यरूपेणैवेति । सामान्यावच्छिन्नत्वेनेत्यर्थः । व्यावर्तकत्वं भेदसाधने हेतुत्वम् । न चैवं नियमे सति घटवानितरेभ्यो भिद्यते कम्बुग्रीवादिमत्त्वादित्यनुमितिन स्यादिति वाच्यम् । तादृशनि- यमवादिमते इष्टत्वात् । न चैवमपि महानसीयवह्निसत्त्वावच्छेदेन तदितरभेदसाधने महानसीयवहिरेव हेतुर्वाच्यः महानसीयत्वं च न सामान्यमिति कथमुक्तनियम इति वाच्यम् । तस्य सामान्यत्वाभा- वेऽपि वह्नित्वस्य तथात्वेन व्यावर्तकतायाः सामान्यावच्छिन्नत्वनियमाक्षतेः । अथैवरीत्या तत्ताशिशिष्ट- विशेषत्वेन विशेषस्य हेतुत्वे विशेषत्वस्य जातित्वेऽपि नोक्तनियमक्षतिरिति तथैव स्वीक्रियत इति चेत् न । तस्य तत्तारूपसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितत्वेन व्याप्यतावच्छेदकत्वासम्भवादिति हृदयम् । ननूक्तनियमे मानाभावः तथा च विशेषस्य जातिमत्त्वे स्वतोव्यावर्तकत्वं न बाधकमित्या- शङ्का निराकरोति । तादृशनियमेति ॥ ज्याय इति ॥ ज्यायस्त्वञ्च मूलकृदभिप्रायानुसारित्वमेव बोध्यम् । प्रतियोगितेति ॥ न चाभावत्वादेः जातिवाङ्गीकारे समवायेनैव तत्सत्त्वमङ्गीकार्यमुक्तलक्ष- णानुसारात् तथा चोक्तान्यतरसम्बन्धेन समवायाभावः अभावादौ नोभयवादिसम्मतः कथं तेन हेतु- नाऽभावादी जातिमत्त्वाभावः सिद्धयतीति वाच्यम् । समवायपदेन जात्यतिरिक्त प्रतियोगिकत्ववि. शिष्टसमवायस्य विवक्षितत्वात् । इत्थं च अनुयोगितासम्बन्धेन तादृशसमवायाभाववति रूपादौ व्य- भिचारवारणाय प्रतियोगित्वनिवेशः गगनादौ व्याभिचारवारणायानुयोगितानिवेशः । केचित्तु समवायपदं जातिप्रतियोगिकसमवायातिरिक्तसमवायपरमित्याहुः । तदसत् । प्रन्थकृता समवायैकत्वस्य व्यवस्थापनी- यतया जातिप्रतियोगिकसमवायेतरसमवायाप्रसिद्धः जातिप्रतियोगिकत्व विशिष्टसमवायस्तु प्रतियोगितया जातावेव तिष्ठति नान्यत्र भूतलवृत्तित्वविशिष्टघटस्य भूतलमाले सत्त्ववदिति नास्मन्मते समवायैक्य- विरोध इति भन्तव्यम् । अथैवमपि जात्यतिरिक्तप्रतियोगिकत्वविशिष्टसमवायस्य प्रतियोगितया अनुयो- गितया चासत्त्वेन जातेातिमत्त्वेऽपि निरुक्तासम्बन्धस्यैव बाधकरवसम्भवादनवस्थायाः जातिबाधक- खेनोक्तियथेति चेत्सत्यम् । जात्यतिरिक्तत्यत्र जातिपदस्यासमवेतवृत्तिजातिपरत्वेन सत्तादौ तस्य जाति- भत्त्वबाधकत्वसम्भवेऽपि रूपत्वादौ तदाधकताया अनवस्थायामेवाभ्युपेयत्वात् । न चासमवेतवृत्तीति व्यर्थ अखण्डाभावघटकतया तत्सार्थक्यात् । वस्तुतस्तु अनुयोगितापदं सत्तावन्निष्टोभयवादिसिद्धं यत्समवाया. नुयोगित्वं तत्परमतत्समवायपदस्य यथाश्रुतार्थकत्वेऽपि न क्षतिरिति ध्येयम् ।। कारिकावली 1 प्रभा. प्रतिवन्धकत्वाञ्च तद्विप यनुल्यव्यक्तिकत्वस्य निरुतजानिबाधकत्वमुपपद्यत इति । सकरच परस्परात्यन्ता- भान समानाधिकरणयोधर्मयोरेकन समावेशः । अन्न परस्परात्यन्ताभाव समानाधिकरणयोरित्यनेन स्वाभाव- वत्तिवाभिन्नधर्माभाववहात्तित्वं बम्य एकत्र समावेश इत्यनेन सामानाधिकरण्यं च लभ्यते । तस्य पृथङ्- निवेश गौरव भू स्वभाववहात्तिन्वयमानाधिकरणधर्माभाववत्तित्व स्वनिष्टसकर इनि फलितम् । एतादृश साय भूतत्वमून्वयोरुभयोजातिववाधकामिनि प्राचां मतम । अन्यतरस्य जानियबाधकमिनि निगलितप्राची- नमतम् । अत्र भूनत्वं विहाय मनास वर्तमानं मूतन्वं सूर्तन्वं विहाय गगने वर्तमानं भूनन्तं तयो- रुभयोः पृथिव्यादिचनुष्ये समावेश इति लक्षण समन्वयः । अत्र भूतन्वं न शब्दम्पान्य तरवत्त्वं उत्पत्तिकालीन- घटे सृष्टिनाकालावच्छेदनाकाशे चाभावान् । नापि नादृशान्यनगराधिकरणत्वमुत्पन्नविनष्टाझीकर्तृमते तादृशघटे निम्तभूतत्वाभावात् । किन्तु गमवान शब्दस्पर्शान्यतर संबन्धिन्वं समवायटिनसामानाधिकरण्यमंबन्धेन शब्दम्पशान्यत संबन्धित्वं एतदन्यवरत्वं पृथिव्यादिगगनान्तान्यतमत्व वा भूतत्वम् । एवं मूर्तत्वस्या य- तिरिक्त जातित्वानजीकलमने क्रियाबवण्यमूनवम्बीकारे उक्तदोषापत्त्या पृथिव्यादिचतुय्यमन एतदन्यतम स्वरूपं पृथिवीलादि जातिचनुय्यमनम्न्व जात्येनदन्यतगचावच्छिन्नवत्वरूपं वा वक्तव्यं मूर्नत्यम् । खाभाव. वदत्तिवरूपविशपणानुपादाने स्वशन पृथिवीत्यमादाय पृथिवीत्वसमानाधिकरणबटवाभाववत्तित्वात् पृ. थिवीत्वस्य घटत्वादिना साध्यापसः ताटशविशेषणदाने तु घटत्वस्य पृथिवीत्वाभाववदवृत्तित्वात् न तेन मजूपा. तर्कः । तेन च घटचे स्वसनियत जातिकबाभावे सिद्ध जातित्वावच्छेदेम तत्समानियतत्याभा- थपर्यवसानान तन्ममनिगलवावच्छेदन जानित्वाभावपर्यवसानाष्टसिद्धिः यद्वा कम्युग्रीधादि- मत्स्य प्रत्येकविधान्तयं यदि प्रांगेय निश्चिनं तदा व्यक्त्यभेद एवं जातित्वबाधकः यदा तु न ज्ञातं नदा मुख्यत्वनिनि यदा त्वाधयतावच्छेदभेदेनैव आधयताभेदः न वाधेयभेदादित्युच्यते तदा कामशानाबानिरूपितसमवायसंबन्धावच्छिन्नायकवति नानुपपत्तिः । कित्वाधेयभेदादाधेयताभेदः सिद्धान्त सिद्ध इति वीयम्। अत्र कल्प व्याप्य व्यापकत्वं च सर्वाधारताप्रयो प्रकभिन्न संवन्धेन समवायस्वरू- पान्यतरसंवन्धेन वा बोध्यम्। केचित्तु तुल्यत्वं जाल्यो द वाधक यथा युग्यसमवाधिकारणतावच्छेदकतया सि- दानालपेक्षया दुःखसमयायिकार शतावच्छेदकतया सिद्धजातेभ द तथाच तुल्यत्वं जातिसमनियत जातित्वमि- स्याहुः । संकरच स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्यस्वसमानाधिकरणात्यन्ताभाव प्रतियोगित्वैतस्लि तयसंवन्धन जातिविशिष्टत्वं तज्ज्ञानस्य च तदभावव्याप्यवत्ताज्ञानमुद्रया जातित्वप्रहप्रतिबन्धक त्वं तस्य च जातिवाभावव्याप्यत्वे ब्रह्मक्षत्रादीनामकतरवा जेनापरक्षेत्रे पुत्पादितस्य शरीरस्य ब्रह्मवश्वत्रियत्वाद्यात्म- कजातिनिरासनपरस्मृतिपुराणान्येच प्रमाणम् । अन्यथा तप्र जातिद्वयस्वीकारसंभव तद्विरुद्धमूतत्वादि. जात्यन्तरवैफल्यान् । एतय काचद्विनिगमनाविरहाइयोजातित्व वाधकं यथा भूतत्वमूर्तत्वयोः काचिदन्यत- रस्य प्रबलप्रमाणेन जातित्वे निर्णाते इतरस्यैव जानित्वं वाध्यते यथा गन्धसमवायिकारणतावच्छेदकत या प्रत्यक्षप्रमाणेन च पृथिवीत्वस्य जातित्वे निति तेन सह सङ्कदिन्द्रियत्वं न जातिरिति अत्र च दयघ- टकवृत्तित्वयोः तृतीय दळघटकप्रतियोगित्वेऽपि च संबन्धविशेषावच्छि नत्वानिवेशे पटे कालिकसंबन्धेन वर्त- मानस्य घटत्वस्य पटत्वेन पृथिवीवाभावाधिकरणे कालिकरांबन्धेन वर्तमानस्य घटत्वादेः पधिवात्वेन घटनि- लाभावीयसंवन्धान्तरावच्छिन्न प्रतियोगिताश्रयस्य पथिवीत्वादर्घटत्वेन च सङ्करो दुर्वारः । वृत्तित्वयोस्समवा- यसंवन्धावच्छिनत्यनिवेशे ज्ञानकारणमनस्संयोगाश्रयत्वरूपन्द्रियत्वे तस्य बाधः। स्वरूपसंबन्धावच्छिन्न- स्वनिवेशे इन्द्रियत्वस्य जातित्ववादिनं प्रति साङ्कयोद्भावनानुपपत्तिरिति चेदत्र केचित् स्वाधिकरणा- समवेतं यत्समवेतं ताद्भिन्नत्वं स्वसमानाधिकरणत्वं तचन्द्रियत्वस्य जातित्वे तदभावे च तलाक्षतम् एवं स्वाभावसामानाधिकरण्यमपि स्वाभावाधिकरणासमंवतं यत्समवेतं तद्भिन्नत्वं एवं तृतीयदळं तु स्वसमानाधिकरणाभावीयसमवायसंवन्धावच्छिमप्रतियोगिताश्रयत्वमेवेत्याहुः । तदपरे न क्षमन्ते । एवं सति । मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. पृथिवीत्वस्य सांकर्यापत्तिः । स्वसमानाधिकरणत्यविशेषणानुपादाने घटत्वेन पटत्वस्य सांकर्यापत्तिः । स्वाभा. ववद्वृत्तिस्वसमानाधिकरणधर्मकत्वमात्रोक्तो पृथिवीत्वेन घटत्वस्य सांकर्यापत्तिः। अतस्तादृशधर्मकत्वमपहाय तादृशधर्माभाववद्वृत्तित्वमुक्तम् । स्वाभावेत्यत्र तादृशधर्माभावेल्यत्र च प्रतियोगितयोः वैशिष्टयव्यासज्यवृत्ति- धर्मानवच्छिन्नत्वविशेषणं देयम् । तेन विशिष्टाभावादिकमादाय पृथिवीत्वस्य घरत्वेन घटत्वस्य पृथिवीत्वेग न सांकापत्तिः । एवं प्रतियोगित्वे सर्वाधारदाप्रयोजकसंबन्धभिन्न समानाधिकरणसंबन्धावच्छिन्नत्वेन वि, शेषणीये तेन कालिकसंवन्धावच्छिन्न प्रतियोगिताकाभावमादाय व्यधिकरण संबन्धावच्छिन्न प्रतियोगिताका- भावमादाय च द्रव्यत्वस्य पृथित्वेिन पृथिवीत्वस्य द्रव्यत्वेन न सांकापत्तिः । म्वाभाववद्वृत्तित्वं स्वसामा-- नाधिकरण्यघटकवृत्तितायं तादृशधर्माभावचद्भुत्तित्वं च सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धावच्छिन्नं प्रा. छम् । नातः कालिकसंबन्धावच्छिन्नवृत्तित्वान्यादाय दोषः । उभयत्र अभाववत्त्वं दैशिकविशेषणतासबन्धन बोध्यम् । नातः कालिकसंवन्धेन तादृशाभाववत्त्वमादाय दोषः । तथाच सर्वाधारताप्रयोजकसंघन्धभिन्नसमा- नाधिकरणसंबन्धावच्छिन्ना वैशिष्टयव्यासज्यवत्तिधर्मा नवच्छिन्ना च या प्रतियोगिता तन्निरूपकाभाव- निष्ठदेशिकविशेषणतासंबन्धावच्छिन्नाधेयतानिरूपकाधिकरणनिरूपित सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धाव च्छिन्नवृत्तिताश्रयः तादृशसंबन्धभिन्न संबन्धावच्छिन्नस्वनिष्टाधेयतानिरूपकाधिकरणनिरूपितनिहतसंबन्धाव- च्छिन्नवृत्तिताश्रयश्च यो धर्मः तन्निष्ठतादृश संबन्धभिन्नसमानाधिकरणसंवन्धावच्छिन्ना वैशिष्ट्यव्यासज्य. त्तिधमानवच्छिन्ना च या प्रतियोगिता तन्निरूपकाभावनिष्टदेशिकविशेषणतासंबन्धावच्छिन्नाधेयतानिरूपका. धिकरणनिरूपिततादृशसंबन्धावच्छिन्नवृत्तित्वं स्वनिष्ठसांकर्यमिति न कोऽपिं दोषः । वस्तुतस्तु स्वपदार्थे तादृश- धर्माभावचढुत्तित्वोक्त्या तादृशधर्मे तुल्यवित्तिवेद्यतया स्वसमानाधिकरणाभावप्रतियोगित्वं लभ्यत इति लाघ. वात् त्रयाणां संसर्गत्वमङ्गीकृत्य स्वसमानाधिकरणत्वस्वाभावकद्वृत्तित्वस्वसमानाधिकरणाभावप्रतियोगित्वैतस्त्रि- तयसंबन्धेन किंचिद्धर्मसंबन्धित्वं मूर्तत्वस्य जातित्वपक्षे निरुक्ततत्रितयसंबन्धेन जातिसंवन्धित्वं वा स्वनिष्टसा- यम् । संबन्धत्रयघटकप्रतियोगित्वादीनां तत्तत्संबन्धावच्छिन्नत्वं तत्तद्धर्मानवच्छिन्नत्वं च निरुक्तदोषवारणाय निवेशनीयमित्यत्र न कोऽपि दोष इति प्रतिभाति । ननु तादृशसांकर्यम्य कथं जातिबाधकत्वमिति चेन्न लिङ्गविधयैव तम्य जातिबाधकत्वात्तथाहि भूतत्वं न जातिः निरुक्तत्रितयसंबन्धेन मूर्तत्वजातिमत्त्वात् यद्यत् निरुक्तत्रितयसंवन्धेन मूर्तत्व जातिमत् तन्न जातिः यथा गगनमनस्संयोग इति अनुमानात् भू- तत्वस्य जातिवाभावसिद्धी बाधज्ञानविधया जातित्वज्ञान प्रतिबन्धिका या निरुक्तानुमितिः तजनकल्या. प्यादिज्ञाने निरुक्तसांकर्यस्य विषयत्वात् साक्षात्प्रतिबन्धकज्ञानविषयस्येव प्रतिवन्धकज्ञानजनकज्ञानविष- मञ्जूषा. जातिवाचकान्तरविलोपप्रसङ्गात् । तथाहि कम्बुप्रीवादिमत्त्वगगनत्वयोस्समवेतत्वाभावेन निरुक्तत्रितयसं- बन्धेन जातिविशिष्टान्यत्वमव्याहतं एवं सामान्यादिवृत्तिधर्म सामान्यस्यैव समवेतत्वाभावेन निरुक्तत्रि- तयसंवन्धेन यत्किंचिजातिमत्त्वरूपवाधकात् जातित्वाभावे सिद्धे सामान्यादीनां जातिशुन्यत्वमप्यर्थात् सिद्धामिति अनवस्थित्यादीनामपि जाति बाधकता न स्यादिति तत्र विचारसहम् । तथाहि गगनत्वस्य जतित्वाभावनिर्णयात्प्रागसमवेतत्वं दुग्रहमित्युक्तम् । तथाच गगनत्वे पृथिवीत्वादिभिर्न साङ्कर्य निर्णेतु उत्था पयितुं वा शक्यं तदधिकरणासमवेतत्वविशिष्टसमवेतत्वसंभावनया विशिष्टभेदस्य दुर्ग्रहत्वात् नापि द्रव्यत्व- सत्ताभ्यां तथाकाशवे द्रव्यत्वायधिकरणासमवेतत्वसमवेतत्वयोः परस्परव्यतिरेकनियतत्वेन विशिष्टभेदरूप- प्रथमदळनिर्णयसंभवेऽपि द्वितीयदळनिर्णयासंभवात् उद्भावयत्तः पुरुषस्याकाशत्वं शब्दाश्रयत्वरूपमिति निर्णयदशायां दर्शितसाकर्यस्याकाशत्वे ग्रहीतुं शक्यत्वेऽपि शब्दरूपमाकाशत्वमिति निर्णयदशायां तस्य समवेतत्वनिश्चयेन साङ्कोद्भावनस्य सुतरामशक्यत्वाच्च । एवं कम्बुग्रीवादिमत्त्वेन पटत्वादीनां साय सुप्रहं प्रथमदळानिर्णयान्न पृथिवीत्वादिना द्वितीयदळानिर्णयान्न घटत्वेन द्वितीयतृतीयदळ्योरनिर्णयात् एवं सामान्यत्वादौ न कयाचन जात्या साङ्कयं सुग्रहम् प्रथमदळानिर्णयादिति व्यक्त्यभेदादीनां सर्वेषां कारिकावली प्रभा. यस्यापि जातिबाधकपदार्थत्वेन तस्य सांकयें अक्षतत्त्वात् अथवा जातित्वाभावानुमित्तिजनकजातित्वा- भावव्याप्याने रुक्तत्रितयसंबन्धेन मूर्तत्वजातिपरामर्शस्य तदभावव्याप्यवत्तानिश्चयत्वेन जातित्वप्रकारकज्ञानप्र- तिबन्धकत्वान्निरुक्तसार्यस्य तद्विषयत्वेन साक्षाजातित्वज्ञानप्रतिवन्धकज्ञानविषयत्वस्याप्यक्षतत्वादित्यास्तां विस्तरः । अनवस्था तु जातेः जातिमत्त्ये कुमघटत्वादि जातिसमुदायेषु सामान्यमित्यनुगतप्रतीतिवलात् जातिरूपानुगतधर्मस्वीकारे स्वीकृत जातिघटित कृतजातिसमुदायेऽपि सामान्यमित्यनुगतप्रतीतेस्तुल्यत्तया जालन्तरस्वीकारापत्तेः । एवं तादृशजात्यन्तरघटितपूर्वोक्त जातिसमुदायऽपीलनवस्था बोध्या । तथाचानन्त- जातिस्वीकारे अनुमानप्रमाणं दार्शतं तथाहि घटत्वादिजातिसमुदायः जातिमान् अनुगतप्रतीतिविशेष्य- त्वात् घटसमुदायवत् । अत्र यथा घटसमुदायस्यायं घटोऽयं घट इत्याकारकानुगतप्रतीतिविशेष्यत्वेन घटस्व- जातिमत्त्वं तथा घटत्वादिजाति समुदायस्यापादं सामान्यमिदं सामान्य मित्यनुगतप्रतीतिविशेष्यत्वेन तस्यापि जातिमत्त्वप्रसंगः । एवं सिद्धजातिघटित कृप्तजातिसमुदायेऽपि तेनैव हेतुना जात्यन्तरस्वीकारापत्तेरित्या- दिरीत्या अनन्तजातिसिद्धयापत्त्या इष्टापत्तेबक्तमशक्यत्वात् । तथाचानुगतप्रतीतिमात्रं नानुगतधर्मसाधकं कि न्तु असति बाधक इति बाधकामावविशिष्टानुगतप्रतीतिविशेष्यत्वस्यैव जातिसाधकत्वं वाच्यम् । एवंच घट- निष्ठुकाकारानुगतप्रतीतिविशेष्यत्वस्यानन्त जातिसाधकत्वाभावेन तादृशगौरवरूपबाधकामावविशिष्टत्वेन तत्र घटत्वजातिसिद्धावपि घटत्वादिजातिनिष्ठैकाकारानुगतप्रतीतिविशेष्यत्वस्य घटत्वांशे अनन्तजातिसाधकत्व- रूपबाधकसत्त्वेन बाधकामावविशिष्टनिरुक्तविशेष्यत्त्वस्यैव जातिसाधकहेतुतया विशिष्टहेतोरभावात् न तत्रानन्तजातिसिद्धिः । एकघट एवायं घटः इयं पृथिवी इदं द्रव्यमित्यायनुगतप्रतीतिविशेष्यत्वस्यानन्तजा. तिसाधकत्वात् दृष्टान्तासिद्धिः अतः हेतुघटकप्रतीतो एकाकारत्वमपि निवेशितं निरुक्तप्रतीतीनां भिन्नाकारत्वे- न न दोषः । इत्थंच स्वनिष्टैकाकारप्रतीतिविशेष्यत्वज्ञानज्ञाप्यस्वनिष्टानन्त जातिकत्वरूपानवस्थेति पर्यवसानात् तस्या गौरवरूपदोष एव पर्यवसानमिति जातिविधेयकानुमितिकारणविशिष्टलिङ्गज्ञान प्रतिबन्धकज्ञानविषयतया मजूपा. सार्थक्यामिति । अन्येतु वृत्तिताद्वयं प्रतियोगित्वं च सर्वाधारताप्रयोजकसंबन्धभिन्नसंवन्धावच्छिन्नत्वेन सभवायस्वरूपान्यतरसंबन्धावच्छिन्नत्वेन वा विशेषणीयामिति न काप्यनुपपत्तिरित्याहुः । अवेदमाशङ्कयते शब्देतरोद्भूतविशेषगुणानाश्रयस्वे सति ज्ञानकारणमनस्संयोगाश्रयस्वरूपेन्द्रियत्वेनोक्तत्रितयसंयन्धेन पृथि. वीवजातिमत्त्वसंभवः तस्य प्रतिव्यक्तिविश्रान्ततया पृथिवीत्वसामानाधिकरण्यतदभावसामानाधिकरण्य- योरेकनासंभवात् स्वाधिकरणवृत्तितावच्छेदकस्वाभावाधिकरणवृत्तितावच्छेदकस्वसमानाधिकरणप्रतियोगि- तावच्छेदकधर्मवत्त्वसंबन्धेन जातिमत्त्वविवक्षणे अभावीयविशेषणतासंबन्धेन यत्स्वाधिकरणं तनिरूपि. तसमवायसंबन्धावच्छिन्नवृत्तित्वात्मक सामानाधिकरण्यसंबन्धेन नीलान्यत्वादिविशिष्टजातित्वादेरपि ताहा शतया तद्घटितसंबन्धेन घटत्वादिमतः पृथिवीत्वादेरपि जातित्वाभावापत्तेः । अत्राहुः इन्द्रियत्वादेयंदा प्रत्येकविश्रान्तत्वज्ञानं तदा व्यक्त्यभेद एव जातिबाधकः यदा न तज्ज्ञानं तदा सार्य अथवा यदि पृथिवीत्वं स्वसङ्कीर्णजातिकं स्यात् तर्हि जातिन स्यादिति तर्केण पृथिवीत्वे स्वसङ्कीर्णजातिकत्वा- भावे सिद्धे पृथिवीत्वसङ्कीर्णत्वावच्छेदेन वा जातिवाभावे सिद्ध इन्द्रियत्वादौ जातित्वाभावनिर्णयात्प्राक् प्रत्येकविश्रान्तत्वस्य दुर्निश्चयतया सङ्कीर्णत्वाभावनिर्णयासंभवेन जातित्वाभाव एव पर्यवसानं बोध्यम् । इत्थं च जातित्वप्रहविरोधिसंभावनाविषयत्वादस्य जातित्ववाधकत्वं बोध्यम् । उक्तानि त्रीणि जाति- स्वबाधकानि अथ जातिबाधकान्युच्यन्ते अतो व्यवस्थादर्शनायाथशब्दः प्रयुक्तः । अनवस्थितिरनवस्था साच तत्र नैकरूपा प्रकृते जात्यनाश्रयवृत्तिपदार्थविभाजकधर्मशून्यत्वरूपा तज्ज्ञानस्य च तर्क विधया जातिमत्त्वप्र- हप्रतिबन्धकत्वं तथाहि जात्याकारानुगतप्रतीत्या जातीनां यदि जातिमत्त्वं स्वीक्रियते तदा स्वीकृतजाता. वपि जात्याकारानुगतप्रतीतेरविशिष्टतया घटत्वादिजातिषु तत्समवेतजातौ च जात्यन्तरस्वीकारापतिः । एवं तत्रापि तदाकारानुगतप्रतीत्या घटत्वादिजातिषु तत्समवेतजातो तद्वृत्तिजात्यन्तरे चैकजात्यन्तरस्वीकारापत्तिः मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. तस्य जातिबाधकत्वमवसेयमिति दिक् । रूपहानिः रूपस्य निस्सामान्यत्वघटितलक्षणस्यैव हानिरसंभवः कुत्राप्यवृत्तित्वं वा निस्सामान्यत्वे सति सामान्यान्यत्वे सति समवेतत्वस्य विशेषलक्षणत्वात् । तत्र द्रव्या- दावतिव्याप्ति वारणाय निस्सामान्यत्वे सतीति । सामान्येऽतिच्याप्तिवारणाय सामान्यान्यत्वे सतीति । समवायादावतिव्याप्तिवारणाय विशेष्यदलम् । नन्वत्र निस्सामान्यत्वं न सामान्यत्वावच्छिन्नप्रतियोगि- ताकाभाववत्त्वरूपं सामान्यत्वस्याधेयत्वघटितत्वेन नित्यत्वघटकध्वंसघटितत्वेन च तेषां भिन्नभिन्नत्वेनानु- गतसामान्यत्वाप्रसिद्धथा तवच्छिन्नप्रतियोगिताकाभावनिवेशासंभवात् । नापि सामान्यव्यक्तयो यावत्यः तत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताकाभावकूटवत्त्वं तावदन्यतमत्वावच्छिन्नप्रतियोगिताकैकाभाववत्त्वं वा लक्ष- पघटकमिति तत्तद्रूपस्य तत्तद्वयक्तिघटितत्वेनासर्वज्ञैः ज्ञातुमशक्यतया तद्रूपावच्छिन्नघटितलक्षणस्यापि दुझे. यत्वापत्तिरिति चेन्न समवायसंबन्धावच्छिन्नाधेयतात्रयवत्त्वरूपमधिकरणतात्रयनिरूपितसमवायसंबन्धाव- च्छिन्नाधेयस्वरूपं वानुगतं सामान्यत्वं प्रतियोगितावच्छेद कमिति तद्वच्छिन्नप्रतियोगिताकाभावरूपनि- सामान्यत्वस्य लक्षणघटकतास्वीकारेणोक्तदोषाभावात् । एवं लक्षणघटकसामान्यभिन्नत्वमप्यधिकरणतानि रूपितसमवायसंबन्धावच्छिन्नाधेयत्वावच्छिन्नस्वरूप संबन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवत्त्वरूपमे- वेत्युक्तदोषाप्रसके । यदिच सामान्यत्वस्योक्तरूपस्य लक्षणघटकत्वेऽपि लाघवात् द्रव्यत्वगुणत्वकर्मत्वान्य. तमाभाववत्त्वरूपं वा सत्ताभाववत्त्वरूपं वा निस्सामान्यत्वं लक्षणघटकामिति विशेष सामान्यस्वीकारेऽपि निरुक्तलक्षणस्य समन्वयसभवात् कथं निरुक्तरूपहानेः जातिवाधकत्वमिति विभाव्यते तदा रूपस्य विशेष- स्वरूपस्य हानिरसिद्धिरित्यर्थकरणात् रूपहानिशब्दस्य विशेषासिद्धयर्थकत्वात् तथाच विशेषे सामान्यस्वी. कारे सामान्याश्रयस्य सामान्यरूपेणैव भेदसाधकत्वनियमात् परमाणुगततत्तदेकत्वादेरिव परमाणुगतविशेष- मञ्जूषा. एवं तत्रापि तथाच जात्यनाश्रयजातिरेव न प्रसिद्धयति तथाच यदि जातिर्जातिमती स्यात्तहि जा. त्यनाश्रयवृत्तिपदार्थविभाजकधर्मवती न स्यादिति तर्केण जाति तिमतीति ज्ञानं प्रतिवध्यत इति रूपहानिरिति ॥ रूपं निस्सामान्यत्वे सति सामान्यभिन्मत्वे सति समवेतत्वरूपं विशेषलक्षणं तस्य हानिरित्यर्थ इति केचित् तन्न तस्यैव विशेषलक्षणत्वं वक्तव्यमिति निर्बन्धाभावात् न ह्यस्मदुक्त- लक्षणानुरोधिनी विषयसिद्धिः किंतु प्रमाणानुरोधिनीति । रूपं स्वरूपं तच्च विशेषाणां विशेषत्वं स. जातीयपरमाणूनां परस्परव्यावर्तकत्वलक्षणं तस्य हानिरभावः तज्ज्ञानस्य विशेषो जातिमानिति ज्ञानं प्रति तर्कविधया प्रतिबन्धकत्वं तथाहि विशेषाणां जातिमत्त्वे सामान्याश्रयाणां सामान्यरूपेणैव भेदसाध. कत्वनियमात् विशेषाणां सामान्यरूपेणैव भेदसाधकत्वे तु विशेषाणां परमाणुषु परस्परभेदसाधकत्वं न संभवति व्यभिचारात् तादृशनियमानङ्गीकारे परमाणुगतैकत्वादीनां तत्तव्यक्तित्वेनैव परमाण्वन्तरभेद- साधकत्वसंभवेन विशेषस्य वैयर्थ्यप्रसङ्गात् । तथाच यदि विशेषो जातिमान् स्यात्तहि परमाणुषु परस्परव्यावर्तको न स्यादिति तर्को बोध्य इति केचित् । अत्र विचार्यते सामान्याश्रयस्य सामा- न्यरूपेणैव भेदसाधकत्वमित्यस्य कोऽर्थ इति किं सामान्याश्रयनिष्ठभेदकत्वं सामान्यरूपेणैवेति किंवा सा- मान्याश्रयस्य अवश्यं सामान्यरूपेण भेदकत्वमिति । अथवा सामान्यरूपेण भेदकत्वं सामान्याश्रय- स्यैवेति आये नित्यज्ञानादीनां ईश्वरलक्षणत्वं जन्यज्ञानादीनां जीवलक्षणत्वं च न स्यात् नित्यत्वज. न्यत्वादिघटितरूपेण तेषां व्यावर्तकतायास्तवासंभवात् । नच सामान्यरूपेणैवेत्यस्य सामान्यघटितरू. पेणैचेत्यर्थः । अतो नित्यत्व विशिष्टज्ञानत्वादिना तेषां व्यावर्तकता युज्यते एतत्त्वविशिष्ठविशेषत्वरूपस्य एतद्विशेषत्वस्य तु परमाण्वन्तरभेदकतावच्छेदकत्वं न संभवति विशेषत्वांशवैयापत्तेरिति वाच्यम् । तथासति नित्यद्रव्याणीतरेभ्यो भिद्यन्ते जात्यतिरिक्तनित्यधर्मवत्त्वादित्यनुमानोच्छेदापत्तेः परमावेक- स्वादीनां तेन रूपेण भेदकतायास्तवासंभवात् व्याप्तिपक्षधर्मताप्रहसत्त्वे तत्रानुमितेर्दुरपलबतया इष्टापत्ते- रयोगात् द्वितीये विशेषाणां परमाणुषु परस्परभेदकताया विशेषत्वेन रूपेणासंभवेऽपि नित्यध्यत्वान" 1 ११२ कारिकावली प्रभा. व्यक्तेरपि तत्तद्र्व्यक्तित्वेन परमाण्वन्तरभेदानुमापकत्वासंभवेन विशेषपदाथासिद्धिप्रसंगादिति निगूढार्थः । विशेषासिद्धेः कथं जातिबाधकत्वमिति चेदित्थम् । अयं परमाणुस्तत्परमाणोभिन्न इत्याकारकनिश्चयस्य प्रत्यक्षरूपता न संभवति अतीन्द्रियाविषयकत्वात् न शाब्दरूपता वेदादिपु तादृशशब्दाभावात् आधुनि- कतादृशशब्दानामाप्तोक्तत्वानिश्चयाच किन्त्वनुमितिरूपो वाच्यः । तस्य लिङ्कज्ञानसाध्यत्वेन परमाणु- गतकत्वादेः सामान्यरूपेण व्यभिचारित्वात् तत्तद्वयक्तित्वेनानुमापकत्वासंभवाच कृप्तमेव किंचिलिङ्गज्ञान- मनुभयम् । तथाहि तादृशानुनितिरसामान्यानाश्चयकिंचिल्लिङ्गज्ञानजन्या सामान्याश्रयलिङ्गकवाभाववत्त्वे सति अनुमितित्वात् धूमप्रागभावलिङ्गकवयनुमितिवदित्यनुमानात सामान्यानाश्रययात्किचिलिमज्ञानजन्यत्वे सिद्धे विशेपो यदि सामान्यवान् स्यात् तदानुमितिविषयो न स्यादित्यनिष्टप्रसञ्जनात्मकतर्कस्य मणिमन्त्रादि- न्यायेन जातिप्रकारकज्ञानप्रतिवन्धकस्येनानुमितिविषयत्वाभावरूपासिद्धेः तादृशप्रतिवन्धकज्ञानविषयत्वरू- पजातिबाधकत्वमक्षतमेवेति दिगिति हृदयम् । असंबन्धः प्रतियोगितानुयोगितान्यतरसंबन्धेन सम- वायाभावः । इदंचान्यतरत्वेन संसर्गत्वाभ्युपगमेन । अन्यथा प्रतियोगितासंवन्धेन समवायाभाव- अनुयोगितासंबन्धेन समवायाभाव एतदुभयबत्त्वमेव । इदमपि वृत्त्यनियामकसंवन्धस्याभाचप्रतियोगितावच्छे. दकत्वाङ्गीकारेण । अन्यथा समवायानुयोगित्वसामान्याभावसमवायप्रतियोगित्वसामान्याभावैतदुभयवत्त्वं समचायानुयोगित्व रामवाअप्रतियोगित्वतदन्यतरत्वावच्छिन्न प्रतियोगिताकाभाववत्त्वं वाऽसंवन्धपदार्थ इति ज्ञेयम् । एतस्य जातिबाधकरवं कथमिति चेत् इत्थम् । जातिवाचक जातित्व जात्यधिकरणत्वान्यतरप्रका. मजूपा. च्छिन्नेवितरभेदकताया विशेषत्वेन रूपेण संभवन तादशनियमव्याघाताभावात् । नावि तृती यः अप्रसक्तप्रतिषेधापत्त: प्रकृतानुपयोगाश्च प्रमाणमपि नास्मिन्नियमे व्यक्तीक्षामहे तस्मात्सामान्या- श्रयस्येत्यादिनियमोपटम्भेन विशेषस्य जातिमत्त्वनिराकरणं गतिरमणीयमित्यस्माकं प्रतिभाति । व- स्तुतस्तु परमाणुपु परस्परव्यावर्तकतया विसपास्सिध्यन्तः अव्यावृसध न व्यावर्तक इति परस्परम- व्यावृत्तानां व्यावतकत्वासंभवेन तत्र व्यावर्त कान्तरापेक्षायां अनवस्थापत्त्या स्वत एव परस्परव्या वृत्ता. स्सिध्यन्ति स्वतो व्यावृत्तत्वज्ञ व्यावर्तकान्तरानपेक्षसिद्धिविषयपरस्परभेदकत्वं तच विशेषाणामेकजाती- यत्वेनोपपद्यते एकजातीयानां हि परस्परभेदः प्रत्यक्षतोऽवगन्तव्यः परस्परव्यावृत्तधमाद्वा न चेह् प्रत्य- क्षसंभवः परस्परव्यावर्तकधर्मस्तु अनवस्थितः एवंच विशेषाणां अव्यावृत्तत्वात् व्यावर्तकता न स्यात् । एवं च विशेषाणां रूपं व्यावर्तकान्तरानपक्षसिद्धिविषय परस्सरभेदकत्वरूपस्वतोव्यावर्तकत्वं परमाणुयु परस्परव्यावर्तकत्वमेव वास्तु विशेषाणां जातिमात्य बाधिवेति मन्यामहे । असंवन्धः समवायाभावः स च यदि प्रतियोगितासंबन्धन समवायाभावः तदा गगनादों जायभावप्र- संगः यद्यनुयोगितासंबन्धेन तदभावः तदा तेनैव सामान्य विशेषयोर्जातिमत्त्वधारणादन वस्थितिरूपहान्योः पृथग्जातिबाधकत्वं न स्यादित्यालोच्य प्रतियोगितानुयोगितान्यतररांबन्धेन समवायाभाव इत्युक्तवान्महादे- भः । प्रत्येक संबन्धावच्छिन्न प्रतियोगिताकाभाववयादयमतिरिक्तोऽभाव इति न वैयर्यशङ्का । यदि चान्यत. रत्वेन संबन्धानां न प्रतियोगितावच्छेदकसंबन्धता स्वाकियते तदा रामवायप्रतियोगित्वसमवायानुयोगित्वा- न्यतराभाव एव तथा अयं च समवायाभावयोजातिमत्त्वे बाधकः जातिवाचकत्वं चास्य तदभावव्याप्यवत्ताज्ञा- नमुद्रया तथाहि यत्र समवायानुयोगित्वं नास्ति न तत्र जातिवितुमर्हति तत्समवेतत्वासंभवात् तथाच समवा- यानुयोगित्वाभावस्य जात्यभावव्याप्यत्वे सिद्धे सुतरां तद्व्याप्यस्य समवायप्रतियोगित्वानुयोगित्वान्यतराभा- वस्य जात्यभावव्याप्यत्वामिति । अस्मद्गुरुचरणास्तु असम्बन्धो जातित्वे जातिमत्त्वे च बाधकः तथाहिं यथा समवायानुयो गित्वाभावो जायभावव्यायः तथा समवायप्रतियोगित्वाभावो जातित्वाभावव्याप्यः ततश्च समवायप्रतियोगित्वानुयोगित्वान्य तराभावस्य जातित्व जातिमत्त्वान्यतराभावव्याप्यत्वमक्षतमिति ता- दृशान्यतरत्वावच्छिन्नवत्ताज्ञानविरोधित्वं असंबन्धस्य तथाच व्यक्तदभेदादित्रयं जातित्वबाधकं अनवास्थ तस्य मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. रकज्ञान प्रतिबन्ध कज्ञानविषयत्वम् । तच प्रकृते अभावो जातित्वजात्यधिकरणत्वान्यतराभाववान, समनाय- प्रतियोगित्वसमवायानुयोगित्वान्यतराभाववत्त्वात्समवायवत् समवायेऽपि साध्यस्यासिद्धत्वं व्यतिरेकव्या- तो घटादिदृष्टान्तो बोध्यः । तथाचैतादृशासंबन्धप्रकारकाभावविशेष्यकज्ञानस्य जातित्वजात्यधिकरणत्वान्य तरप्रकारकज्ञान प्रतिबन्धकनिरुतानुमित्यात्मकज्ञानजनकत्वेन विरोधिज्ञानसामग्रीत्वात्तदभावव्याप्यवत्तानिश्च- यत्वाच तस्यापि तादृशान्यतरप्रकारकज्ञानप्रतिवन्धकत्वमव्याहतामिति तद्विषयवादसंबन्धस्य जातिबाधक- विम् । यद्यपि समवायप्रतियोगित्वसामान्याभावस्य जातित्वाभावानुमापकत्वात् समवायानुयोगित्वसामा- न्याभावस्य च जात्यधिकरणत्वाभावसाधकत्वात् प्रत्येकलिङ्गेन प्रत्येकाभावसाधनेनैवीभयोरसंवन्धले सिद्ध उक्तहेतुद्वयनिष्ठोभयत्वेन तादृशप्रतियोगित्वानुयोगित्वान्यतरत्वावच्छिन्नाभावत्वेन वा तादृशान्यतराभावा- नुमापकत्वोपपादनं व्यर्थमेव तथाप्येकेन रूपेण अन्यतराभावानुमापकत्व संभवेऽपि प्रत्येकरूपणकै कस्य प्रत्येक- साध्यानुमापकत्वस्वीकारे व्याप्तिद्वयकल्पनेन परामर्शद्वयकल्पनेन च गौरवप्रसङ्गात् द्वयोः प्रत्येकरूपेण जाति- मजूषा. तिरूपहानी तु जातिबाधिके असंवन्धस्तूभयबाधकः तेन समवायाभावयोतित्वं जातिमत्त्वं च वाध्यत इत्याहुः अथ समवायाभावयोस्समवायप्रतियोगित्वाभावस्य जातित्वाभावनिश्चयात्समवायानुयोगित्यामात्र स्य च जात्यभावनिश्चयात्माग्दुनिश्चयतया कथं जातित्वजातिमत्त्व प्रहप्रतिबन्धकत्वं इति चेन्न जातिय जातिम- त्वाभावनिश्चयात्प्रागेव तयोनिश्चेतुं शक्यत्वात् । तथाहि समवायस्यापि समवेतत्वमभ्युपेख नित्यानेकसमवे- तत्वाचातित्वस्वीकारे समवायप्रतियोगिकसमवायस्यापि समवायत्वाविशेषात्समवेतत्वापत्त्याऽनवस्थानात् ।।- वं समवायो न समवायानुयोगी तत्प्रतियोग्यनिरूपणात् तद्धि न समवायत्वाभावत्वप्रमेयत्वादि त. थासति तत्समवेत्तस्य तदन्यतया समवायनिष्ठानां तेषां समवायातिरिकत्वस्वीकारे गौरवात् किंत्र सम- वायत्वं यदि समवेतं स्यात् तर्हि समवायानुयोगिकस्समवायत्वप्रतियोगिको यस्समवायः तत्रापि समवाय- त्वं समवेत स्यादेवं तदनुयोगिकसमवायेऽपीत्यनवस्था तस्मात्समवायस्य यतकुत्रापि रामवाय स्वरूपमेव संबन्धः सच यद्यपि वस्तुगत्या समवायानतिरिक्तस्तथापि तस्य स्वरूपत्वेनव संवन्धता नतु समवायत्वेनेति बोध्य एवमत्यन्ताभावो न जातिः असमवेतत्वात् अन्यथा घटानयनानन्तरमपि घटाभावयु- द्धिस्स्यात् प्रतियोगिनो घटाभावस्यानुयोगिनो भूतलस्य समवायस्य च संवन्धस्याव्यवहितपूर्व प्रतीतस्या- नपगमात् ममतु विशेषणताख्यस्य संबन्धस्य तदानीमभावात् भूतलादिस्वरूपस्य वा तत्कालान्तर्भावण सं. बन्धत्वानुपगमानानुपपत्तिः नत्वेवं समवायस्सतोप्रतियोग्यनुयोगिनोः कदाचित्संवन्धो भवति कदाच. नेति क्वचिदृष्टं नवा जातेः कालिकाव्याप्यवृत्तित्वं किंच समवाये यो घटायन्ताभावः स यदि समवा- यसमवेत्तः स्यात्तहि समवायानुयोगिको घटात्यन्ताभावप्रतियोगिको यस्समवायः सोऽप्यातरिक्तस्स्यात् एवं तत्राप्यनवस्था एवं घटात्यन्ताभावे यः पटात्यन्ताभावस्स यदि घटात्यन्ताभावसमवेतस्स्याताई सोs- धिकरणभिन्नस्स्यात् नहि सएव तत्समवेतो भवितुमर्हति अन्यथाह्यभावस्य संवन्धे समवायसंज्ञा पारि भाषिकी स्यानतु वास्तविक समवायत्वं नाभिन्न योस्समवायस्संवन्धः स्वरूपं तु स्यात् प्रमेयत्वे व- रूपसंबन्धेन वर्तमानस्य प्रमेयत्वस्याधिकरणखरूपानतिरिक्तत्वात् एवमत्यन्ताभावो न जातिमान् अस. मवायित्वात् नहि स समवायानुयोगी तत्प्रतियोग्यनिरूपणात् तद्धि नात्यन्ताभावत्वादि तथासति अ. त्यन्ताभावनिष्ठानां धर्माणां तदतिरिक्तत्वस्वीकारे गौरवात् किं चैवं घटात्यन्ताभावे यदलन्ताभावत्वं तत्र यो घटात्यन्ताभावस्स किमाश्रयभूताटात्यन्ताभावाद्भिद्यते उत न आये गौरवं द्वितीये तत्समवेतस्य तदाश्मय- स्वानुपपत्तिः नहि स्ववृत्तिधर्मसमवेतत्वं जातेस्तदन्यस्य वा कस्यचिदृष्टं ला के स्वरूपसंबन्धन वर्त. मानत्वंतु स्वत्तिप्रमेयत्वे अमेयत्वस्य दृष्टं एवमन्योन्याभावस्य समवतत्वे समवाय घान्योन्यानावस्य समया- यान्तरस्वीकारापत्तिः धतान्योन्याभावाधिकरणस्य घटान्योन्याभावस्य भेदापत्तिश्च अन्योन्याभावस्य समवाचित स्वे च घटान्योन्याभावे यदन्योन्याभावत्वं तस्य घटान्योन्याभावाश्रयत्वानुपपत्तिः स्वस्य स्ववृत्तिधर्मसमवे. 16 कारिदावली परभिन्ना तु या जातिः संवापरतयोच्यते । द्रव्यत्वादिकजातिस्तु परापरतयांच्यते ॥ ९ ॥ व्यापकत्वात्परापि स्याद्वयाप्यत्वादपरापि च । अधिकदेशवृत्तित्वात्परत्वं तदपेक्षया चान्यासां जातीनामपरत्वम् । पृथिवीत्वाद्यपेक्षया द्रव्यत्व- स्याधिकदेशवृत्तित्वाद्वयापकत्वात्परत्वं सत्तापक्षयाल्पदेशवृत्तित्वाद्वयाप्यत्वादपरत्वम् ।। ८-९ ।। बाधकत्वे असंबन्धपदस्य नानार्थकत्वापत्तति तदुपेक्षितमिति हृदयम् ॥ मुक्तावल्यां सकलजात्य- पेक्षयाधिकदे शवृत्तित्वादिति । अत्र स कर जालपेक्षयाऽधिक देशवृत्तित्वं र स्वभिन्नसकलजातिघट- कप्रत्ये कसमानाधिकरणाभावी यवैशिष्ट्यव्यासज्यस्तिधमानच्छिन्न समवायसंबन्धावच्छिन्न प्रतियोगिताध्यक्त- यो यावत्यः तत्तयचित्विावच्छिन्नप्रतियोगिताकाभावकूटवत्वम् । सत्तायाः सत्तापक्ष याऽधिकदेशवृत्तित्वव्य. वहारवारणाय स्वभिन्नत्वं सकल जातिविशेषणं सत्ताया अपि विशिष्टाभावादिप्रतियोगित्वेन संबन्धान्त. मजूपा. तत्त्वानहीकारात् ध्वंसप्रागभावयोस्तू पाविना शशालिवादेव जाति याप्रसक्तिः तत्र च बसस्य समवतत्वा. ङ्गाकारे तु कपालसमवेतकार्यनाशं प्रनि कपालनाशस्य हेतुतया कपालनाश सक्ति कपालसमवेतरूपादेरिव मदध्वंसस्यापि नाशापत्त्या विनष्टफ्टस्य पुनमन्म जनप्रसशः कार्यतावच्छेदककोटी भावत्वनिवेशे च गारवं प्रागभावे स्वभावत्वहेतुना असमवेतत्वं साधनाय मेवं ननर हेतुना समवायित्वाभावोऽपि ध्वंसप्रागभा. वयोस्साधनीयः युक्त्यन्तरंतु मृग्यम् । ननुसामान्यं द्विविभिल्लादिमूलाक्तविभागोऽनुपपन्नः परापरतया निरू. पयिष्यमाणद्रव्यत्वाद्यसंप्रहान् परत्वेनापरत्वेन परापरत्वेन च विभजनीयतया न्यूनवाया दुरित्वात् नचा. परं द्विविध केवलापरं परापरं चेति परापरम्यापरत्वरूपविभाजकधमाकान्तत्वा न न्यूनतति वाच्यम् । परभिन्नातु या जातिस्सवापरतयोच्यन इत्युक्तस्य परभिन्नत्वरूपस्यापरत्वस्य घटत्वाद्यपक्षया परभूतेषु द्र- व्यत्वादिषु असंभवादिति चेन्न परमिन्ना तु या जातिरित्यस्य केवलापरत्वनिवंचनपरत्वान् तथाहि द- ध्यादित्रिकवृत्तिरित्यादिना परजातिमुक्त्वा द्विविधामपर जाति कमेणाचष्टे । परभिन्नत्यादिना ॥ संवत्सेवकारो भिन्नकमः अपरत यवेत्यर्थः । एक्कारेण परत्वव्युदासान कंवलत्व लाभः तथाच या जातियत्किंचि. दयेक्षयापि 'परा न भवति सा केवलापरेत्यर्थः साच घटत्वादिरूपा अतराव बहुपु पुस्तकेषु सेवापर- तयोच्यत इत्यत उपरिष्टाहव्यत्वादीत्यतच प्राक घटत्वादि कजातिस्तु तनापरत योच्यत इत्यपि पाठः । तत्रवापरत येत्यस्य अपर तयैवत्यर्थः यस्यां त्वपर जाती परत्वमपि सा परापरत्याह ॥ द्र- ब्यत्वादीति ॥ तथाच सर्वजातिव्यापकत्वं परत्वं जातिव्याप्यत्वमपरत्वं तत्रच जात्यव्यापकत्वे सति जातिव्याप्यत्वं केवलापरत्वं जातिव्याप्यत्वे सति जातिव्यापकत्वं परापरत्वं तदेतदभिप्रेत्येवोक्तम् ॥ मुक्ता. वळ्यां सकलजात्यपेक्षया सत्तायाः परत्वं तदपेक्षयाऽन्यासां जातीनामपरत्वमिति ॥ दिनकरीयम् तदपेक्षया चेति ॥ सत्तापेक्षया चेत्यर्थः । सत्ताजातिश्च द्रव्यं सत् गुणस्सन्नित्याद्यनुगतप्र. सीत्यैव सिध्यति । अत्र नव्याः सन्निति प्रातिविषयो भावत्वमेव अत एव सामान्यादि वपि सदिति व्यवहारः न स्वतिरिक्ता द्रव्यादित्रिकवतिनी सत्तारख्या जातिरिति तेन परमपरं द्विविधं सामान्य परं सत्तेति पैशेषिकविभागो नियुक्तिकत्वादनादेय इत्याहुः । तन्न सत् । ध्वंसकारणतावच्छेदकतया सत्ताजा- रामरुद्रीयम्, भावत्वमेवेति ॥ नचैवमिह भूतले घटाभावः सन्निति प्रतीत्लनुपपत्तिः घटाभावे भावत्वविरहादिति वाच्यं तदनुरोधेनापि कालसम्बन्धस्यैव सत्त्वरूपत्वौचित्यात , तावतापि सत्ताजातेरसिद्धरिति भावः ॥ सत्ताजा. तिसिद्धेरिति ॥ ननु प्रतियोगितया ध्वम प्रति समवायेन सतः कारणत्वे गगनादीनां तदापत्तिरित्याशमुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. रावच्छिन्नाभावप्रतियोगित्वेन च तादृशव्यवहारानुपपत्तिः । अतः प्रतियोगित्वे वैशिष्ट्यव्यासज्य वृत्तिधर्मा- नवच्छिन्नत्वं समवायसंबन्धावच्छिन्नत्वं च निवेशितमिति प्राचः । तन्न व्यापकत्वादिघटि तत्वेन गौ. रवात् । अन्येतु सकलशब्दम्य व्यापकत्वार्थतया म्वभिन्न जातित्वव्यापकस्वसमानाधिकरणाभावप्रति- योगित्वकत्वमेव सकलजात्यपेक्षयाऽधिकंदशवृत्तित्वमित्याहुः तदापि नोक्तगौरवापत्तेः। अस्मद्गुरुचरणास्तु मञ्जूपा. अथवा परभिन्नत्यपरसामान्य लक्षणमेत्र तत्रच परशब्दस्सत्तात्वेन रूपेण द्रव्यादित्रिकवृत्तित्वेन वा पूर्वो- पस्थितसत्तामाचष्टे सवेत्येवकारश्च कास्यपरः सा सर्वापीत्यर्थः तथाच सत्ताभिन्नत्वं अपरजातिसामान्य. लक्षणं तत्रच घटत्वादिकजातिस्त्वित्यादिना केवलापरजातिरुक्ता द्रव्यत्वादिकजातिस्त्वित्यादिनातु परा- परजातिः नच घटत्वादिजातिमेव अपरत्वेन निरुच्य तद्भिनत्वेन संवासां जातीनां परत्वमुक्त्वा सत्र दिनकरीयम्. तिसिद्धेः । यत्र प्रतियोगितासम्बन्धेन ध्वंसोत्पत्तिस्तत्रैव तादात्म्यसम्बन्धेन सदिति सामानाधिकरण्यप्रत्ला- सत्त्या कार्यकारणभावात् । न च प्रागभावे व्यभिचारः प्रागभावे सत्ताविरहादिति वाच्यम् । प्रागभाववृत्तिप्र- तियोगिताभित्र प्रतियोगितायाः कार्यतावच्छेदकसम्बन्धत्वादिति । वस्तुतस्तु समवायेन सत्तावच्छिन्नं प्रति ता. दात्म्येन द्रव्यत्वेन कारणतया जन्यतावच्छेदकतया सत्ताजातिसिद्धिः । तादृशकार्यकारणभावे मानाभाव इतितु न स्वाश्रयसमवेतत्वसम्बन्धेन नीलादेनीलादावाप सत्त्वात्तत्र नीलोत्पत्तिवारणाय तादृशकार्यकारणभावत्याव- श्यकत्वात् । नच स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसम्बन्धेन नीलादेहेतुतयैव न तदापत्तिरिति वाच्यम् । ताह- शसमवेतत्वद्रव्यत्वयाविशेषणविशेध्यभावे विनिगमनाविरहेण कारणताबाहुल्यापत्तेः । कालिकसमवायोभयस. म्बन्धस्य कार्यतावच्छेदकत्तावच्छेदकत्वात्सत्ताया नित्य साधारण्येऽपि न क्षतिरित्यन्यत्र विस्तरः ॥ ८॥९॥ रामरुद्रीयम् . वामपनेतुं तादात्म्येन सतः कारणतां ग्राहयति ॥ यत्रेति ॥ न चैतादशकार्यकारणभावानङ्गीकारे सामान्या. दो ध्वंसापत्तिरेव दूषणं एतादृशकार्यकारणभावस्वीकारेऽपि गगनादौ तदापत्तिरशक्यपरिहारैवेति वाच्यम् । कालिकसमवायोभयसम्बन्धस्यैव कारणतावच्छेदकताघटकत्वादिति भावः । न चैवमपि महाकाले प्रति- योगितया ध्वंसापत्ति: समवायकालिक विशेषणताभ्यां तस्यापि सत्तावत्त्वादिति वाच्यम् । महाकालान्य- स्वेन कालिकाविशेषणतायाः विशेषयित्वादेवमुत्तरत्राप्यनुसन्धेयम् ॥ व्यभिचार इति ॥ प्रतियोगितया प्रागभावे ध्वंसोत्पत्त्येति शेषः । कार्यतावच्छेदकसम्बन्धत्वादिति ॥ प्रागभाववृत्तिप्रतियोगितास- म्बन्धेन ध्वंसं प्रति तु प्रागभावत्वेन हेतुत्वान्तरमेवेति भावः । नन्वेतत्कार्यकारणभावस्य प्रयोजनं प्रा- गभाववृत्तिप्रतियोगितासम्बन्धन प्रागभावाभन्ने ध्वंसापत्तिवारणमेव तथा च तुल्ययुक्त्या घटादिवृत्ति- प्रतियोगितासम्बन्धेन ध्वंसं प्रति घटत्वादिनापि कारणत्वमावश्यकं एवं च कृप्ततत्त्कारणविरहादेव सामा. न्यादौ ध्वंसापत्तिवारणात उक्त कार्यकारणभावो निष्प्रमाणक एवेत्यस्वरसात्कार्यतावच्छेदकतया सत्ता साधय. ति ॥ वस्तुतस्वित्यादिना ॥ विनिगमनाविरहेणेति ॥ नत्र स्वाश्रयसमवेतत्वद्रव्यत्वोभयसम्बन्धेनैव नीलादेः कारणताङ्गीकरणीया नातो विनिगमनाविरहापत्तिरिति वाच्यम् । द्रव्यत्वस्य नीलादिप्रतियोगिकत्वे मानाभावेन तत्संसर्गकत्वासम्भवात् । विशिष्टस्य संसर्गत्वे तु विशेषणविधया प्रविष्टस्याश्रयत्वस्य नीलादि- प्रतियोगिकतया तत्संसर्गत्वसम्भवादिति भावः । ननु सत्तायाः नित्य साधारणत्वेन कथं कार्यतावच्छे- दकत्वसम्भव इत्याशङ्का निराकुरुते ॥ कालिकेति । ननु कालिकसमवाययोरुभयोः कार्यतावच्छेदकता. घटकसम्बन्धत्वे गौरवादु क्तकारणस्य कार्यतावच्छेदकतया जन्यमानसमवेतैच सत्ता सिध्येत् नतु ज- न्यनित्यसाधारणी भवदभिमतसत्तेत्याशङ्कायामाह ।। अन्यत्र विस्तर इति ॥ अयं भावः । गगनादौ सत्तानङ्गीकारे दव्यत्वादिना सार्यापत्त्या सत्ताया जातित्वमेव न स्यात् साङ्कर्यस्यापि जातिबाधकतायाः प्राचीनैरङ्गीकारादिति ॥८॥९॥ कारिकावली प्रभा. स्वभिन्नसकल जातिघटकप्रत्येकावच्छिन्न प्रतियोगिताकान्योन्याभाववान्निरूपितवृत्तिताकूटवत्त्वमेव स्वभिन्नसकल- जात्यपेक्षयाऽधिकदेशवत्तित्वमिति नोक्तदोषाधकाश इति व्याचक्रुः ॥ तदपेक्षयाऽन्यासां जातीनामिति॥ अत्र सत्तापेक्षया सकल जातिनिष्ठाल्पदेशत्तित्वं तन्निरूपितव्याप्यत्वमेव । तच्च सत्ताभिन्नत्वे सति सत्ता- बदन्यनिरूपिततित्वाभाववत्त्वं न भवति सत्तावदन्यध्वंसनिरूपितवृत्तित्वमादाय व्याप्यत्वानुपपत्तेः सम. वायसवन्धावच्छिन्नवृत्तिवानिवेशे अप्रसिद्धयापत्तेः सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धावच्छिन्नवृत्तित्वनि- वेशे गगनादेः सत्ताव्याप्यत्वापत्तथ । किन्तु सत्ताभिन्नत्वे सति सत्तावदन्यनिष्ठाधिकरणत्वानिरूप- झासमवायसंबन्धात्रच्छिन्नग्धेय तावत्त्वरूपं सकलजातिनिष्ठं सत्तानिरूपितव्याप्यत्वमिति न कश्चिदोष इत्याहुः ग्रामः । अस्मद्गुरुचरणास्तु सन्तासमानाधिकरणभेदप्रतियोगितानिरूपितसमवायसंबन्धावच्छिन्नव्यासज्यवृत्ति- धर्मानवाच्छ नावच्छेदकत्वमेव ग्यभिन्नसकल जातिनिष्टं व्याप्यत्वं इदमेवच सकल जातीनां अपरत्वव्यवहारनि. यामकम् । सत्ताधिकरणगगनादौ कालिकरांबन्धन सत्तावद्भेदमादाय सत्ताघटत्वोभयचद्भेदमादाय सत्तायां स. स्तानिकापितव्याप्यन्दापतिवारणायावच्छेदकतायां समवायसंबन्धावच्छिन्नत्वं व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं च निवेशितम् । अनयव दिशा द्रव्यत्वादरपि व्यापकत्वव्याप्यत्व उपपादनीये इति व्याच ख्युः। ननु सत्तायामेव प्रमाणाभावान् तस्यास्सकल जालपेक्षया परत्वोपपादन मसङ्गतमिति चेन्न द्रव्यं सद्गुणस्सन्नित्याद्यनुगतप्रतीतरेव तव प्रमाणन्यात् । प्राशस्तु यदि मन्नितिप्रतीतिः न सत्ताविषयिणी सामान्यादौ सनिति प्रतीत्यनापत्तेः किंतु भावत्वमेवेति द्रव्यादित्रिकवृत्तिसत्तायां नोक्तानुगतप्रतीतिः प्रमाणमिति विभाव्यते तदा ध्वंसकारणताव- छेदकतयैव सत्ताजातिासद्धिाभ्या । प्रतियोगितासंबन्धेन ध्वंसं प्रति तादात्म्येन :तियोगिनः कारणतया तम्या इव्यादिविकस्तितया तदवच्छेदकतया त्रिषु सत्ताजातिसिद्धिसंभवात् । नच प्रागभावेऽपि प्रतियोगि- तागंबन्धन सरूपकार्यसत्त्वेन तस्यापि तादात्म्येन हेतुत्वावश्यकतया तत्साधारणधर्मस्यैव कारणताव- छेदकत्र याच्यमिति न तस्य जातिरूपत्व संभव इति वाच्यं प्रागभाववृत्तिप्रतियोगिताभिन्न प्रतियोगित्वस्यैव आर्यतावच्छेदकसंबन्धत्वादुक्तसंवन्धन नाशरूपकार्य प्रति द्रश्यादित्रिकवृत्तिधर्मस्येच कारणतावच्छेदकत. मञ्जूपा. सत्तायाः केवलपरत्वं द्रव्यत्वादीनां च परापरत्वं कुतो नोक्तमिति वाच्यम् । घटत्वादीनां बहुतया तेपां आपरभिन्नत्वरूपपरत्वघटकभेद प्रतियोगितया निवेशे गौरवादिति सर्व समन्जसम् । द्रव्यादित्रिक- वृत्तिगिति परजातलक्षणं तदर्थश्च द्रव्यवृत्तित्वे सति गुणवृत्तित्वे सति कर्मवृत्तित्वं अत्रच रेव दळ्योल- क्षणत्यसंभव तृतीय सोपादानं लक्षणत्रयलाभाय तद्यथा द्रव्यवृत्तित्वे सति गुणवृत्तित्वं द्रव्यवृत्तित्वे स- नि कर्मवस्तित्वं गुणवृत्ति चे सति कर्मवृत्तित्वं च गुणकर्ममात्रवृत्तिवैजाल्यस्वीकार पक्षे तु तृतीयल- क्षणस्यातिच्याप्तत्वालक्षणद्वयमेवाभिप्रेतम् । अथवा द्रव्यादित्रिकवृत्तिरित्यनेन स्वेतरनिखिलजातिव्यापकत्वं वि- वक्षितं तच्च स्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकस्वेतरजातिकभित्रत्वं तद्भिग्नत्वमपरत्न स्व. समानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकस्वेतरजातिकत्वपर्यवसितं द्वितीयकल्पे परभिन्नत्यनेनाभि- हितं प्रथमकल्पे स्वास्सिद्धम् । प्रथमकल्पे परभिन्नत्यस्य स्वसमानाधिकरणयत्किंचिजातिमदन्योन्याभावस. मानाधिकरणाभिनेत्यर्थी बोध्यः कल्पद्वथेऽपि व्यापकत्वादित्यस्य स्वसमानाधिकरणयात्किंचिजातिमदन्योन्या- भावसमानाधिकरणत्वादिति व्याप्यत्वादित्यस्य च स्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदक. स्वेतरजातिकत्वादित्यर्थः । इमे एव चाधिकदेशवृत्तित्वाल्पेदशवृत्तित्वे अत्रच सत्ताजातिसिद्धिः प्रागे- वास्माभिरुपदर्शिता अन्येतु सामान्यादी प्रतियोगितासंबन्धेन ध्वंसत्वावच्छिन्नाभाचे तत्तत्प्रतियोगिव्य- क्तिभेदकूटस्य प्रयोजकत्वकल्पने गौरवात्सामान्यत: प्रतियोगितासंबन्धेन ध्वंसत्वावच्छिन्नं प्रति ता- दात्म्यसंवन्धेन सतः कारणताया वाच्यतया तवच्छेदकतया सत्ताजातिसिद्धिः तस्याश्च द्रव्यत्वादिना संकरवारणाय निस्यसाधारण्यं नचैवं परमावादी ध्वंसाभावे सद्भेदस्य प्रयोजकत्वासंभवेन तत्त- प्रतियोगिव्यक्तिभेद्कूटस्य प्रयोजकताया अवयं वाच्यतया सामान्यादावपि तत्र तस्यैव कूटस्य मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. या सिद्धस्य जातिरूपत्वे बाधकामाचात् सैव सत्तेत्युच्यत इत्याहुः तदसत् । नाशं प्रति प्रतिनो- गिनः तत्तद्वयाक्तित्वेनैव कारणतायास्सिद्धान्तसिद्धत्वेन ताशसामान्य कार्यकारणभावे मानाभावात् ध्वंसत्व- स्य सकलध्वंससाधारणस्याभुगतस्याभावेन ध्वसत्वेन सत्त्वेन सामान्यकार्यकारणभावासंभवाच्च । नच याव- तो ध्वंसाः तावदन्यतमत्वस्य सकलध्वंससाधारणानुगतधर्मस्य प्रसिद्धया तादृशकार्यकारणभावस्सुवच इति वाच्यं अन्यतमत्वस्य कार्यतावच्छेदकत्वे मानाभावात् । अन्यथा क्रियाशब्दान्यतरत्वावच्छिन्नं प्रति मन- सहकृतपृथिव्यादिपञ्चानां हेतुत्वमादाय षट्स्वपि एकजातिस्वीकारापत्तेः परमाणुषु प्रतियोगितासंवन्धन ध्वंसानुत्पत्त्या कारणतावच्छदकतया सिद्धधर्मस्य तत्साधारण्ये मानाभावाच्च । अन्यथा कृप्तभावत्वस्यैव कारण तावच्छेदकत्वसंभवेनोककार्यकारणभावस्याप्रामाण्यापत्तेः नच तादृशधर्मस्य तदसाधारण्येऽपि द्रव्यत्वादिना सांकर्यात् जातिरूपत्वासंभवभिया नित्यसाधारण्यमावश्यकमिति वाच्यं तस्य जातित्वानजीकारे क्षतिविरहेण नित्यानेकपदार्थवृत्तित्वाकल्पनाच विशेषरूपेण संसर्गत्वानङ्गीकर्तप्राचीनमते केवलप्रतियोगित्वस्यैव संसर्गत्वेन प्रागभावसाधारणरूपस्यैव कारणतावच्छेदकतावश्यकतया सुतरां जातिरूपत्वासंभवाच । केचित्तु वस्तुतस्तु सम. बायेन सत्त्वावच्छिम्नं प्रति तादात्म्येन द्रव्यत्वेन कारणतया तजन्यतावच्छेदकतया सत्ताजातिसिद्धिः ताद. शकार्यकारणभाव मानाभाव इतितु न स्वाश्रयसमवेतत्वसवन्धेन नीलादेनीलादावपि सत्त्वेन तत्र नीलोत्पत्त्या- पत्तिवारणाय तादृशकार्यकारणभावस्यावश्यकत्वात् । नच स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसंबन्धेन नीलादे. हेतुतया न तदापत्तिरिति वाच्यं तादृशसमर्वतत्वद्रव्यत्वयोः विशेषणविशेष्यभावे विनिगमनाविरहेण कारण ताबाहुल्यापत्तेः । कालिकसमवायोभयसंबन्धस्य कार्यतावच्छेदकतावच्छेदकत्वात् सत्तायाः नित्यसाधारण्येऽ- पि क्षतिविरहादित्यन्यत्र विस्तर हत्याहुः तदसत् । द्रव्यत्वावच्छिन्नतादात्म्यसंबन्धावच्छिन्नकारणतानिरूपित. समवायसंबन्धावच्छिन्नकार्यतावच्छेदकतया सिद्धस्य तादृशकार्यताशून्यनित्यद्रव्यादिवृत्तित्वे मानाभावः अ. तिप्रसक्तत्वात् । अन्यथा कुप्तभावत्यस्यैव कार्यतावच्छेदकत्वसंभवेन भावत्वावच्छिन्नं प्रति तादात्म्येन द्रव्य- त्वेन कारणत्वमित्यस्यैव वक्तुं शक्यतया निरुक्तकार्यकारणभावे मानाभावेन द्रव्यादित्रिकवृत्तिसत्तायाः कार्य- मञ्जूषा. प्रयोजकत्वमास्तामिति वाच्यं तत्रानायला भेदकूटस्य प्रयोजकत्वेऽपि सामान्यादौ सद्भेदस्यैकस्य प्रयो- जकत्वे लाघवानपायात कार्यतावच्छेदकं च ध्वंसत्वं तच्चाखण्डोपाधिरूपं अनुयोगिताविशेषरूपं जन्याभा- वत्वरूपं वा तत्र प्रथम द्वितीयपक्षयोः प्रागभावे व्यभिचारः घटात्मके घटप्रागभावध्वंसेऽपि ध्वंसा- कारानुगतप्रतीत्या अखण्डोपाधिरूपस्य अनुयोगिताविशेषरूपस्य च ध्वंसत्वस्य सत्त्वादतः प्रागभाववृत्तिप्रतियोगिताभिन्नप्रतियोगितायां कार्यतावच्छेदकसम्बन्धत्वमभ्युपेयं सद्भिन्नत्वविशिष्टध्वंसत्व- मेव वा कार्यतावच्छेदकं न चैवं सद्भेदस्य प्रतियोगितासंबन्धावच्छिन्नध्वंसत्वाच्छिन्नप्रतियोगिताका- भावप्रयोजकत्वासंभवः प्रागभावे सफ़ेदवत्त्वेऽपि दर्शिताभावाभावादिति वाच्यं प्रागभाववृत्तिप्रति- योगितासंबन्धेन ध्वंसत्वावच्छिन्नं प्रति प्रतियोगितासंबन्धेन सद्धसत्वावच्छिन्नं प्रति वा तादात्म्ये- न प्रागभावस्यापि हेतुत्वान्तरं कल्पयित्वा प्रतियोगितासंबन्धावच्छिन्नध्वंसत्वावच्छिन्नप्रतियोगिताकाभावे प्रागभाववृत्तिप्रतियोगितासंबन्धावाच्छन्नध्वंसत्वावच्छिन्नजन्यत्वतद्भिन्नप्रतियोगितासंबन्धावच्छिन्नध्वंसत्वाव.. च्छिन्नजन्यत्वद्वयनिरूपकसत्प्रागभावभेदद्वयस्य प्रयोजकत्वोपगमात् एवं सद्धसत्वावच्छिन्नं प्रति प्राग- भावत्वेन हेतुत्वान्तरं कल्पयित्वा ध्वंसत्वव्याप्यसदन्यध्वंसत्वसद्धसत्वावच्छिन्नजनकसत्प्रागभावभेदद्वयस्य प्र. योजकत्वकल्पनेनानुपपत्त्यभावात् तावताप्यनन्तभेदकूटस्य प्रयोजकत्वाकल्पनेन लाघवानपायात्तृतीयपक्षेतु भावभिन्नत्वरूपाभावत्वघटितस्य जन्याभावत्वात्मकध्वंसत्त्वस्य घटे अभावान्न घटनागभावादौ दर्शितका. र्यकारणभावस्य व्यभिचारप्रसक्तिः । तथाहि घटप्रागभावो ध्वस्त इति प्रतीति: घट घटध्वंसं वा. वगाहते नातिरिक्त मानाभावात् तत्रच घटात्मको यो ध्वंसः स न भावभिन्नः घटध्वंसस्तु यद्यपि भावभिन्नः घटप्रागभावप्रतियोगिकश्च तथापि न व्यभिचारप्रसक्ति प्रतियोगितासंबन्धेन तद्वति घटे ता- तत्र कारिकावली प्रभा. तावच्छेदकत्वस्य सुदूरपराहतत्वात् । यच्चोक्तं तादृशकार्यकारणभावानङ्गोकारे स्वाश्रयसमवेतत्वसंबन्धेन नीला- दे लादावपि सत्त्वेन तत्र नीलोत्पत्त्यापत्तेस्तद्वारणाय स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसंबन्धेन नालादर्हेतुत्वे तु विशेषणविशेष्यभावे विनिगमनाविरहण कारणतावाहुळ्यापत्तरिति तदपि न चारुतरं नाले नीलोत्पत्त्यापत्ति- वारणाय स्वसामानाधिकरण्यस्वाश्रयवृत्तिद्रव्यत्वोभयसंबन्धन नीलादहेतुतयैव विनिगमनाविरहप्रयुक्त- दोषवारणे उक्त कार्यकारणभावे मानाभाव इति । वस्तुतस्तु द्रव्यं जातिमद्गुणी जातिमान् इत्यनुग- तप्रतीत्यैव त्रिषु सत्ताजातिसिद्धिः । नच तादृशप्रतीतो द्रव्यत्वादि जातिरेव विषय इति वाच्य अनेकपदार्थ- गोचरैकाकारप्रतीतीनामसति बाधके एकधर्मविषयकत्वैकधर्मावच्छिन्नविषयकत्वान्यतरवत्त्वनियमात् । अन्य- था ऊर्ध्व गच्छति अधो गच्छति इत्याद्यनुगतप्रतीतीनामुत्क्षेपणत्वादिविषयकत्वेन निर्वाह उत्क्षेपणादिसक- लक्रियासाधारणगमनत्व जात्यप्रसिद्धिप्रसंगात् । नचोक्तप्रतीतीनां जातिस्वरूपैकधर्मावच्छिन्नविषयकत्वेनोप- पत्तिरिति वाच्यं जातित्वस्य नित्यत्वघटक वंसघटितत्वेनानेकपदार्थघटितत्वनाधेयत्वघटितत्वेन च प्रत्ये- कव्यक्ति विधान्तत्वेन सकलजातिसाधारण्याभावात् । एवंच द्रव्यं जातिमदित्यादिप्रतीतीनामेक जातिवि- षयकत्वावश्यकतया सत्ताजातिसिद्धनि प्रत्यूहत्वात् एवं घटो जातिमान् पटो जातिमान् इति प्रतीतीनां विनिगमनाविरहेण एकत्र घटत्वपृथिवीवद्रव्यत्वविषयत्वमन्यत्र पटत्वघटितत्रितयविषयत्वामिति रीत्या भि. अभिन्नविषयकत्वेनैकाकारकत्वानुपपत्तिः तस्मात् सर्वत्र जातिमानित्याकारकप्रत्ययानुरोधेन सर्वत्र कजाति- सिद्धौ सैव तान्त्रिकस्सत्तेति व्यवाहियते । इत्थंच सन्निति प्रतीतिविषयत्वं सत्पदशक्यतावच्छेदकत्वं च तस्या एव स्वीक्रियते। परंतु व्यादित्रिकस्य समवायेन सत्तावत्त्वात् तत्र सत्पदप्रयोगो मु- रह यः सामान्यादिन्त्रिकस्य एकार्थसमवायेन सत्तावत्त्वात् तत्र सत्प्रयोगा गौण इति विवेकः । एवंच सा- मान्यं द्विविधं प्रोक्तमित्यादिना विभागकरणं सत्तायाः परत्वोपपादनं च संगच्छते ॥ तायाः मजूपा. दात्म्येन सतस्सत्त्वात् शेषंतु पूर्ववत् नच सन्निध्वंसत्वस्य जन्याभावत्वस्य वा सत्कार्यतावच्छेदकत्व पक्षे प्रतियोगितासंबन्धेन घटप्रतियोगिकध्वंसवति घटप्रागभावे सत्तादात्म्याभावाद्यभिचारो दुर्वार इति वाच्यम् । कार्यतावच्छेदकावच्छिन्नयत्किंचिद्वयक्तयधिकरणयाद्यक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्याभ- चारपदार्थत्वात् अथवा घटध्वंसस्य द्वे प्रतियोगिते एका घटो ध्वस्त इति प्रातिसिद्धा घटनिष्टा प्रतियो- गिता अन्या तु घटप्रागभावो ध्वस्त इति प्रतीतिसिद्धा प्रागभावनिष्टा साच घटेन तर्बुसेन च नि- रूप्यते उभयनिरूपितयोः प्रतियोगितसोमेंदे मानाभावात् तथाच स्वप्रतियोग्यनिरूपित प्रतियोगि- कार्यतावच्छेदकसंवन्धत्वस्वीकारान्नानुपपत्तिरियमेव प्रागभाववृत्तिप्रतियोगिताभिन्न प्रतियोगि- ता नामेति पक्षत्रयमप्युपपन्नं सद्भिन्नत्वंतु क्वचिदपि न निवेशनीयं प्रयोजनाभावादित्याहुः । अत्रेदै बोध्यं घटध्वंसात्यन्ताभावाभावस्य घटध्वंसरूपत्वेन घटध्वंसस्य तदत्यन्ताभावोऽपि प्रतियोगीति तत्र सद्रूपकारणा- भावात् व्यभिचारो दुर्वारः प्राप्नोति सचेत्धं वारणीयः कार्यतावच्छेदकसंबन्धेन कार्यतावच्छेदकविशिष्टाधि- करणनिष्ठाभावप्रतियोगित्वमेव हि व्यभिचार: कार्यतावच्छेदकावच्छिन्ननिरूपितकार्यतावच्छेदकसंबन्धानु- योगिनिष्ठाभावप्रतियोगित्वामिति यावत् कार्यतावच्छेदक चेह ध्वंसत्वं तच्च न घटध्य सात्यन्ताभाव- निष्ठप्रतियोगितानिरूपकतावच्छेदकम् । किंतु अत्यन्ताभावत्वं घटध्वंसात्यन्ताभावो ध्वस्त इत्यव्यवहारात घटध्वंसात्यन्ताभावो नास्तीत्येवं व्यवहारात् इदंच सत्वमखण्डोपाधिरूपं जन्याभावत्वरूपं चेति पक्षे धंसत्वमनुयोगिताविशेषरूपमिति पक्षे तु स्ववृत्तिध्वसनिरूपितप्रतियोगितायाः कार्य नावच्छदकसंबन्ध- स्वस्वीकारात् न कोऽपि दोष इति एवं चे। क्तप्रमाणेन कस्याश्चि जातेःसिद्धौ तस्याः द्रव्यं सदित्यादिप्रतीतिवि- षयत्वे बाधकाभावादिष्यत एवेत्यास्तां विस्तरः ॥ ८ ॥ ९ ॥ भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । अन्त्यो नित्यद्रव्यत्तिर्विशेषः परिकीर्तितः ॥ १० 11 विशेष निरूपयति ॥ अन्त्य इति ॥ अन्तेऽवसाने वर्तत इति अन्त्यः यदपेक्ष- या विशेषो नास्तीत्यर्थः । घटादीनां द्वयणुकपर्यन्तानां तत्तवयवभेदात्परस्परं भेदः परमाणूनां परस्परं भेदको विशेष एव स तु स्वत एव व्यावृत्तस्तेन तत्र विशेषान्तरा- पेक्षा नास्तीत्यर्थः ॥ १० ॥ प्रभा. मूले अन्यो नित्यद्रव्यवृत्तिरित्यलान्यशब्दस्य स्वतोव्यावर्तकत्वरूपलक्षणपरत्वं प्रतिपादयितुं अन्त्यशब्दस्य विप्रहमाह ॥ मुक्तावल्यां अन्त इति ॥ अवसान इति ॥ निरवयवद्रव्यं इत्यर्थः । वर्तत इति ॥ सजातीयपरमाणूनां परस्परभेदसाधनाय स्वीक्रियत इत्यर्थः । ननु व्यावृत्तस्यैव व्यावर्तकतया विशेषाणां व्यावर्तकधर्माभावेनाब्यावृत्तत्वात् कथं व्यावर्तकत्वमत आह ॥ यदपेक्षयति ॥ विशेषापेक्षयेत्यर्थः ॥ वि. शेषी नास्तीति । विशेषनिष्ठविशेषान्तरप्रतियोगिकभेदानुमापकविशेषातिरिक्तधर्मो नास्तीत्यर्थः । तथाच परमाणुगतैकत्वादीनां सामान्याश्रयत्वेन तत्तद्वयक्तित्वेनानुमापकत्वासंभवांतू सामान्यरूपेण व्यभिचारित्वाच न भेदकत्वं परमाणुगततत्तक्रियाध्वंसादेः विशेषासिद्धेः पूर्व अव्यावृत्तत्वेन न तस्यापि भेदकत्वमित्यन्यथा- मञ्जूषा. मूलस्थान्स्यपदं सविवरणं विगृह्णाति ॥ अन्ते अवसान इति ॥ ननु अन्तत्वस्य ससंबन्धिक- त्वात्तत्संबन्ध्याकाङ्क्षायां परिशेषादवयवधारैव संबन्धिनी वांच्या साच परस्परावयवावयविभावापन्नबहुपदार्थस- मुदायरूपा स्वघटकपदार्थनिरूपितावयवत्वव्यापकखघटकताकसमुदायरूपेति यावत् । तदन्तत्वं च तनिष्ठ- निरवयवपदार्थस्तित्वनिरूपकत्वं तन्निष्टसावयवघटितत्वकभिन्नत्वे सति तद्धटकत्वं वा ततवान्तपदं नि- रवयवद्रव्यपर इत्यायातम् । तद्वृत्तित्वं च नित्यद्रव्यवृत्तिरित्यनेनैव लब्धमिति पुनरुक्तिवारेत्यत आ- ह ॥ यदपेक्षयेति ॥ अयमाशयः लोके चरमान्यादिशब्दास्सजातीय सापेक्षमेव चरमत्वादिकं स्वभा- वतोऽभिदधते यथा ब्रह्मक्षत्रादिपरंपरामु चरमं ब्राह्मणं पश्येत्युक्ते ब्राह्मणसमुदायावधिकमेव चरमत्वं स्व. भावतः प्रतीयते तदिहान्यो विशेष इत्युक्त विशेषसमुदायसापेक्षमेव अन्यत्वं प्रतीयते अथवा विशेषशब्दस्यावृत्तिस्तेनान्यो यो विशेषः स विशेषः परिकीर्तितः विशेषशब्देन तान्त्रिकैः परिभाषितः नपुनः कपालादिरूपा अपि विशेषाः विशेषशब्देन तान्त्रिकैः परिभाष्यन्त इत्यर्थः । तथाचेदान्तशब्दः विशेषधा- रान्तपरः विशेषधाराच स्वघटकनिरूपितविशेषत्वव्यापकस्वघटकताकसमुदायरूपा तस्याश्रान्तस्स्वघटका. विशेषविशेषघटितत्वं तत्र वर्तत इत्यस्य च तत्प्रयोजको भवतीत्यर्थः भोजने वर्तते धनार्जने वर्तत दिनकरीयम्. स्वत एवेति ॥ स्वतोव्यावृत्तत्वं च स्वभिन्नलिङ्गजन्यस्वधिशेष्यकस्वसजातीयेतरभेदानुमित्यवि- षयत्वम् । साजात्यं च पदार्थविभाजकोपाधिरूपेण तेन घटादेस्तादात्म्येन व्यावृत्तत्वेऽपि विशेषस्य गुणा- रामरुद्रीयम्. स्वतो व्यावृत्तत्वं चेति । विशेषस्यापि स्वलिङ्गकस्वसजातीयविशेषान्तरभेदानुमितिविषयत्वादसम्भ- ववारणाय स्वभिन्न लिङ्गकेति । घटो विशेषाद्भयते कपालसमवेतत्वादित्यनुमितेरपि विशेषभिन्नलिङ्गकत्वा- द्विशेषप्रतियोगिकभेदविधेयकत्वाच तादृशानुमितिविषयत्वमादाय पुनस्तद्दोपतादवस्थ्यमतः स्वविशेष्यकेति । भेदे स्वसजातीयप्रतियोगिकत्वप्रवेशप्रयोजनं ग्रन्थकतैव वक्ष्यते । ननु नद्धयप्रवेशे गौरवात् स्वलिङ्गकस्व- विशेष्यकस्वसजातीयभेदानुमितिविषयत्वमेव स्वतोव्यावृत्तत्वं वक्तुमुचितं नतु यथोक्तमित्याशङ्कां निराकुरुते तेनेति ॥ तादात्म्येन व्यावृत्तत्वेऽधीत्यस्य घटादीनां इत्यादिः । न क्षतिरिति परेणान्वयः । तथाच स्वतोव्या. वृत्तत्वस्योक्तरूपत्वे घटादावपि तादात्म्येन घटहेतुकस्वस जातीयघटान्तरप्रतियोगिकभेदानुमितिविषयत्वेन तनातिव्याप्तिरेव स्यादिति भावः । भेदे स्वसजातीयप्रतियोगिकत्वनिवेशस्य प्रयोजनमाह॥विशेषस्येति । ! १२० कारिकावली प्रभा. नुपपत्त्या परमाणुषु खतोव्यावर्तकतथैव विशेषसिद्धिरुपेयेति भावः । ननु घटादिप्रतिद्वयणुकान्ता- मां भेदकान्यनुक्त्वा परमाणूनां भेदकथने बीजाभाव इत्याशङ्कां घटादिद्वयणुकान्तानां सावयवत्वेन भेदसि- द्धिर्भवति परमाणूनां निरवयवत्वेन भेदककथनमावश्यकमित्याशयप्रदशेनेन परिहरति ॥ घटादीनामि- त्यादिना ॥ परस्परभेद हति ।। सिध्यतीति शेषः । केषांचित् चक्षुरादिना केषांचिन्मनसाऽव- यवभेदप्रयुक्तो भेदो ज्ञातुं शक्यत इति भावः । परमाणूनां परस्परभेदसाधक इत्युपलक्षणम् । आ- काशादीनां परस्परभेदकोऽयीति बोध्यम् । तथाच परमाणूनां निरवयवद्रव्यत्वात् पारिमाण्डल्यवत्त्वाच मजूषा. इत्यादी तथा दर्शनातथाच तादृशसमुदायनिष्ट यत्स्वघटकाविशेष्यविशेषघटितत्वं तत्प्रयोजकता तादृश- समुदाय घटकस्य कस्यचिद्विशेषस्य विशेषान्तराविशेष्यस्यैव भवति अतश्चान्त्य इत्यादेः विशेषान्तररहि- तो यो विशेषः स इह विशेषशब्देन परिभाषित इत्यर्थो लभ्यत इति तदिदमभिप्रेत्योकमान् यद- पेक्षया विशेषों नास्तीत्यर्थ इति यदपेक्षयान्यो व्यावतको नास्तीत्यर्थ इत्यर्थः । व्यावर्तकधारां तदन्त्यत्वं च विशषाणामुपपादयति ॥ घटादीनामित्यादिना । केचित्तु अन्त्यत्वं निरचयवद्रव्यवृत्तित्वमेव तच्च नित्यद्र- व्यवृत्तिरियनेन सिद्धमपि विशेषान्तरशू-यत्वलाभाय पुनरुतमित्याह यदपेक्षयेति निरवयववृत्तित्वोत्कीर्तनेन विशेषान्तरशून्यत्वं कुतो लभ्यत इति नु न शङ्कयम् । कपालाद्य वयवानामेव घटादिविशेषतया विशेषाणां निरवयववृत्तित्वोक्त्या तल्लाभसंभवात् । ननु विशेषाणां निरवयववृत्तित्वोत्कीर्तनेन तदाश्रयभूतानां परमाणूनां दिनकरीयम्. दिशून्यत्वेनेतरभेदानुमितिविषयत्वेऽपि द्रव्यादरपि प्रमेयत्वादिना विशेषसजातीयत्वेऽपि न क्षतिः । रामरुदीयम्. इतरभेदेति ॥ विशेषेतर द्रव्यादिभेद इत्यथः । पदार्थविभाजकोपाधिरूपेण साजात्यप्रवेशस्य प्रयोजनमाह । द्रव्यादरपीति ॥ अथात्र स्वविशेष्यकत्वं परित्यज्यानुभित्यविषयत्वमित्यत्रानुभित्यविशेष्यत्त्वमित्युक्त्यैव सामजस्थे गुरुतरारम्भो विफल एव तावतैव घटो विशेषाद्भिद्यते कपालसमवेतत्वादित्य नुमितिमादायास- म्भववारणसम्भवात् उक्तानुमिती विशेषस्य मुख्यविशेष्यत्वाभावादिति चेन्न । स्वत्वं हि नानुगतं किंतु तत्तद्वयक्तित्वपर्यवसन्नमेव तत्रच स्वपदेन विशेषोपादानं न सम्भवति विशेषे विशेषान्तरभेदसाधने विशेषेत- रलिङ्गाभावादप्रसिद्धथापत्तेः किंतु घटादिकमेव तद्वयक्तित्वेनोपादाय लक्षणं सङ्गमनीयं तथा च स्वविशेष्यके- त्यनुक्ती विशेषो घटाद्भिद्यते गुणवद्भिन्नत्वादित्यनुमितरपि घटभिन्नलिजकत्वेन घटसजतीय प्रतियोगिकभे- दविधेयकत्वेन च तादृशानुभिती विशेषस्य मुख्यविशेष्यत्वादसम्भव एव स्यात्तदुपादाने तूक्तानुभित्तेः घ- टभिन्नलित्वेऽपि घटमुख्यविशेष्यकत्वाभावेन तामुपादाय नासंभव इति ध्येयम् । न चैवमपि विशेषका- लानो घटो घटान्तराद्भिद्यते एतत्कपालसमवेतत्वादित्यनुमितेरपि घटविशेष्यकत्वात् घटामिनलिङ्गकत्वात् ख. सजातीयघटान्तरभेदावधेयकत्वाच्च तद्विषयत्वस्थ व विशेषे सत्त्वादसम्भवतादवस्यमिति वाच्यम् । अवि- घयत्वमित्यस्य मुख्यविशेष्यताशून्यतार्थकत्वात् । इत्थं व स्वविशेष्यकत्वानुपादाने घटो विशेषाद्भिद्यते कपालसभेवतत्वादित्यनुमितिमादायासम्भवासम्भवेयुक्तरीत्या घटादिकमादायासम्भववारणार्थव स्ववि- यिकत्वोपादानमिति मन्तव्यम् । अनुमितिथ मुख्यपिशेयताद्वयशून्यत्वेनापि विशेषणीया न्यथा विशेषो घटाद्भिद्यते घरच पटाद्भियते गुणशून्यत्वात् घटत्वाचेति समूहालम्बनानुमितिमादाय स्वपदेन घटव्यक्तिगादायासम्भवप्रसङ्गात् । यद्यपि समवायस्य पदार्थविभाजकोपाधिरूपेण स्वसजा. तीयान्तराभावेन स्वस जातीयभेदानुमिती मुख्यविशेष्यत्वाभावेन समवाये विशेषलक्षणातिव्याहिः सज्यते, न च समवायेऽपि द्वित्वादिना समवायभेदसत्त्वात्तादृशभेदानुमितिविशेष्यत्वस्य समवाये सत्त्वा- नातिध्यातिरिति वाच्यम् तथा सति विशेषेऽपि विशेषघटोभयभेदसत्वेन तादृशभेदानुमितिविशेष्यत्वमा दायासम्भवापत्त्या भेदे व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वविशेषणस्यावश्यकत्वात् । तथापि ता. 2 मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । प्रभा. सजातीयानां परस्परभेदस्य मनसापि ज्ञातुमशक्यत्वात् एवमाकाशादीनामपि निरवयवद्रव्यत्वात्परमन- हत्परिमाणवत्त्वाच तेषां परस्परभेदस्यापि मनसा ज्ञानुमशक्यत्वाच । एतेषां परस्परभेदसियन्यथानुपपत्त्या स्वतोव्यावृत्तत्वेन तेषु विशेषोऽङ्गीकर्तव्य इति भावः ॥ स्वत एव व्यावृत्त इति ।। स्वत इत्यस्यावृत्तिः । स्वतः स्वात्मकलिङ्गात् स्वतः स्वीयात् स्वसजातीयादिति यावत् स्वात्मकलिङ्गादित्यत्र पञ्चभ्या: ज्ञानज्ञाप्य- स्वमर्थः । स्वसजातीयादित्यत्र पञ्चम्याः प्रतियोगित्वमर्थः एतदुभयमपि वृतुधात्वर्थ भदेऽन्वति । तथाच दि. शेषः स्वात्मकलिङ्गज्ञानजन्यज्ञानविषयस्वसजातीयप्रतियोगिकभेदाश्रय इत्यर्थों लब्धः । स्वत एवेसन एक्कारेण स्वभिनलिङ्गज्ञानजन्यज्ञानविषयस्वसजातीयप्रतियोगिकभेदशून्य इत्यर्थी लभ्यते । अत्र व्यावृत्तत्वं भेदनिष्ट- विधेयतानिरूपितोद्देश्यतारूपं तच्छून्यत्वमेवाव्यावृत्तत्वं ग्राह्यम् । तेन घटो विशेषान्तराद्भिन्नः घटत्वादिन्यत्र विशेषव्यक्तिभिन्नघटत्वलिङ्गज्ञानजन्यघटविशेष्यकानुमितिविषयविशेषान्तरप्रतियोगिकभेदवत्त्वस्य स्वस्मि- अपि सत्त्वात् तच्छ्रन्यत्वाभावेऽपि नासंभवः खस्मिन् तादृशमेदवत्त्वेऽपि भेदनिष्टविधेयतानिहायताद्देश्यता- मञ्जूपा. व्यावर्तकान्तरशून्यत्वं लभ्यते नतु विशेषाणां नच यदपेक्षयेत्यादेयंदतिरिक्तः परमाणूनां व्यावतको ना- स्तीत्यर्थ कल्पनया परमाणूनी व्यावर्तकान्तरशून्यत्वसूचनमेव ग्रन्थकृदभिप्रेतमास्त्विति वाच्यं सनु स्वतएव व्यावृत्तस्तेन तत्र विशेषान्तरपेक्षा नास्तीत्युपरितनोपसंहारप्रन्थसन्दर्भ विशेषाणामेव व्यावर्त- कान्तरशून्यस्वस्योपसंहृतत्वेनापक्रमोपसंहारयोविरोधापत्तेरिति चेन परम्परा सूचनसंभवात्तथाहि परमाणूनां निरवयवत्वकीनन तेषां अवयवरूपविशेषविरहस्सूचितः । विशेषाणां तद्वत्तित्वकथनं च तेषां परस्परव्यावर्त कतां संभाव्य विशेषाणां परस्परस्मादव्यावृत्तवे परस्पराश्रयव्यावर्तकत्वासंभवेन व्यावर्तकान्तरापेक्षायामनव- स्थापत्त्या तेषां स्वतोव्यावृत्तत्वकल्पनया व्यावर्तकान्तरशून्यत्वं सूचयतीति नानुपपत्तिरित्यपि वदन्ति ॥ तत्त. वयवभेदादिति ॥ यद्यपि द्वअणुकेषु कथंचित्रसरेणुषु च परस्परस्माद्भेदस्य प्रत्यक्षासम्भवेऽपि यो- ग्यसन्निकर्षण घटादिषु परस्परभेदः प्रत्यक्षसिद्ध एवेति न तत्र व्यावर्तकधर्मापेक्षा । तथापि पटादिषु प. दिनकरयिम्, निलद्रव्यवृत्तिरिति विशेषाणां स्थानकथनं न तल्लक्षणे प्रविष्टं प्रयोजनाभावात् । तत्र विशेषव्यावृत्तौ मन्वेतत्परमाणुत्वादयो व्यावर्तका भविष्यन्ति कि विशेषेणेति चेन्न । अव्यावृत्तधर्मस्य व्यावर्तकत्वासम्भवा- त् तत्र व्यावर्तकान्तरापेक्षायामनवस्थानात् । ननु विशेषेष्वेष प्रसङ्ग इति चेन्न । तस्य धर्मिग्राहकमानेन रामरुद्रीयम्. दशानुमितिविषयो यः तद्भिन्नत्वे सति स्वमिन्नस्वसजातीयकत्वस्य समवेतत्वस्य समवायभिन्नत्वस्य वा विशेष्य- दलस्य प्रवेइयत्वान्नातिव्याप्तिरिति ध्येयम् । अनुमितौ सिषाधयिषानुत्तरत्वमपि विशेषणं देयम् । तेनं विशेषेश परमाणूना भेदसिद्धौ एतत्परमाणुसमवेतत्वादेः व्यावृत्तवेन सिषाधयिषया तेन लिङ्गेन विशेषे विशेपान्तरभे- दानुमितावपि नासम्भवः । ननु अन्त्यो नित्यव्यवृत्तिरिति कारिकया अन्त्यत्वे सति नित्यद्रव्यत्तित्व विशेषलक्षणमुक्तं,ततान्त्यत्वं स्वतो व्यावृत्तत्वमेव अन्ते व्यावर्तकानामवसाने वर्तत इलन्यः इति व्यु- त्पत्त्या यस्य यावर्तकान्तरं नास्ति तत्वमित्यर्थलाभात् स्वतो व्यावत्तत्वस्व लक्षणत्व सम्भावे नित्य- व्यवृत्तित्वमनर्थक समवायस्यापि नित्यद्रव्यवृत्तितया समवायातिव्याप्तिवारकत्वस्याध्य सम्भवान् नल व. त्तित्वं समवेतत्वमेव विवक्षितं तथा च समवायातिव्याप्तिवारकमेव तदिति वाच्यम् , तथापि समवेतत्वमात्रेणे- व तत्रातिव्याप्तिवारणसम्भवे नित्यद्रव्यांशवेयर्थ्यस्य दुर्वारस्वादित्यभिप्रायेणाह ॥ विशेषाणां स्थान कथनमिति ॥ अव्यावृत्तधर्मस्येति ॥ यस्माद्भेदसाधकत्वमाझ मतं तदवृत्तित्वेन अज्ञातधर्मस्येत्यर्थः ।। व्यावर्तकत्वासम्भवात् तदितरभेदसाधकत्वाभावादित्यर्थः । तत्र एतत्परमाणुत्वाद। । व्या बर्तकान्तरापेक्षायां एतत्परमाणुत्वे परकाण्वन्तरावृत्तित्वसाधकहेत्वन्तरांपेक्षायाम् । अनवस्थानात अ नवस्थानप्रसङ्गात् ॥ पप प्रसङ्ग इति । अनवस्थानसशात्मकप्रसङ्ग इत्यर्थः । तस्य विशेषस्य 16 १२२ कारिकावली तत्तय- प्रभा. याः घट एव सत्त्वेन तच्छून्यत्वस्यापि मत्त्वात । अत्र लिङ्गज्ञानशब्देन लिविशेष्यकं व्याप्तिप्रकारकं ज्ञान गृह्यते तेन लिझज्ञानमात्रस्यानुभित्तिजनकत्वाभावेऽपि नासंभवः । अत्र साजात्यं पदार्थविभाजकोपा. धिरूपेण बोध्यं तेन विशेषस्यापि निगुणत्वलिङ्ग कानुमिति निरूपितप्रमेयत्वरूपविशेषसादात्यवद्धटादिप्रति- योगिकभेदनिष्ठविधेयतानिरूपितोद्देश्यत्वसत्त्वेऽपि नासंभवः । अत्र बसजातीय प्रतियोगिकभेदनिष्टविधे- यतायां तादृशानुभित्तिनिरूपितत्वं स्वमिन्नत्वोपलाक्षतलिविशेष्यकव्यातिप्रकारकज्ञानत्वावच्छिन्न कारणता- निरूपित कार्यतावच्छेदकत्वरूपं प्राह्यम् । तना विशेषः द्विशेषाधिनः तादात्म्य तद्विशेषात् घ- यो विशेषान्तराद्भिन्नः गन्धवत्त्वादिलत्र गमूहालम्बनात्मक परामशीन जायमानसमूहालम्बनात्मकानुमितेः ग- न्धादिरूपलिङ्गविशयकतादृशज्ञानजन्यतया तन्निरूपितविशेषान्तरमजातीय प्रतियोपिकभेदनिष्टविधेयतानि- रूपितोद्देश्यत्वस्य स्वस्मिन्नपि सत्त्वेन तच्छन्यत्वाभावेऽपि नासंभवः स्वशब्दस्य मजूपा. रस्परसंलिशवयवेयु आलोकादिषु च तथाविधा परस्परावयव भदग्रहान्वयव्यतिरेकानुविधायिभदग्रहोऽव- यविनां दृष्टो नापहीतुमर्हति सच क्वचित्प्रत्यक्षरूपः संशयाना प्रत्यक्षे विशेषदर्शनस्य कार णत्वात् यदानु प्रत्य- क्षसामग्याः परिकरन्यूनता तदानुमितिरूपः उभयथापि तेतिद्वयवदस्य व्यावतकत्वमव्याहतं में- दबोधजनकधाविषयत्वभव हि व्यावतत्कवं । किच कचित्प्रत्यक्षागतमापदमप्रामाण्यशका कलङ्काप- नयनाय दृढतर संस्कारसंपादनाय परं प्रति सम्म गुपपादनाय च युक्तिमा स्थापिकावः तत्तदवयवभेदभेव यु. क्तितयाऽवगच्छन्तो दृष्टाः अत एवोक्त प्रत्यक्षपरिचालितमध्ययमनुमानेन बुभुत्सन्ते तक सिका इति । अ- तो व्यावर्तकत्वं तत्तदवयवभेदस्य सिद्धमेव नहि वः पर्यते कस्यचित्प्रत्यक्षयोग्यतामात्रेण धूमस्य तद- नुमापकतापराहन्तुं शक्या । अस्मद्गुरुचरणास्नु परस्पं. मद इति । सिद्धयतातिपः । कपाविचक्षुषा के- दिनकरीयम्. स्वतो व्यावृत्तत्तथैव सिद्धः । एवं च नित्यद्रव्येषु विशेषाः सिद्धाः तद्गास्तु न पिपवन्त आश्रयरूपेण विशेषेणैव तेषां व्यावृत्तत्वात आश्रयस्य च विशपवत्तया व्यावृत्तपन विपत्वसम्भवादिति भावः । विग- काशयोनित्यज्ञानशब्दाभ्यां व्यावृत्तेः सम्भवान तत्र विशेष इत्यध्याहुः । न नास्तुविशेषेऽतिरिमानाभावः रामद्रीयम्. धर्मिीमहकमानेन परमाणुभेदः किचिन्लिन ज्ञायः मंदत्वात् कपालमेदवाय पद मंदवादात विशेषसाधका नुमानेन । स्वनः प्रमाणान्त निरपेक्षव्यावत्ततव परमावन्तगात्तस्वरूपेणच ॥ सिद्धरिति । अनुमिती- वर्थः । परमाण्वन्तरवृत्तिल विशेषस्य परमावन्तर मंदसायकत्वासंभवाचितवन बिशप द्वयदित्यनुपपत्तिप्रति सन्धानसह कृतात्परामशदितर पम्मावत्तित्वन विपस्य सिद्धारति भावः । उपसंह- रात ।। एवंचति ॥ आश्रयरूपण पाथाश्रयपरमाणस्वरूपण ॥ विशेषेण व्यावतकन अव्यावृत्तस्य कथं व्यावर्तकस्वभित्याशङ्का परिहरति ॥ आश्रयस्येति ॥ न तति ॥ नश्वरग- गनयोरित्यर्थः । विशेष इति ॥ नित्यज्ञानशब्दाभ्यामेव तयारित नित्यद्रव्यमेदसिद्धया विशेष प्रयोग जनाभावादिति भावः । ३३३२त्याद्याहुरित्यन्त मादक दरिना मतं तत्र च दिक्कालाकाशादीनां पर. स्परभेदसिद्धेः प्राक नित्यज्ञानशब्दयोः कालादिव्यावृत्तवासिया न तन कालादिमदसाधन सम्भव ति विशेषस्य तु धर्मिमाह कमानेन तत्सिया विशेषणच. तत्साधन सम्भवतीत्यस्वर ससूचनाय आ- हुरित्युक्तम् । यत्त पायिवपरमाणविश५ जलपरमाणुविषमदस्य थियांसमवतत्व नानुमानसम्भवात् स्व. साव्यावृत्तत्वस्य तत्राव्यातिरिति स्वसजातीय भेदानुमिति त्यस्य स्वतस्वसजातीययावता मेदानुभिति- रित्ययों वर्णनाय इत्याह तन्मन्दम् । पथिवी जलपरमावोव विशेष विना मेदासिद्धेरिति । यद्य. पि पार्थिवजलपरमावोरभेदे जलत्वपूर्थिवावयोः साक्ष्यपि त्या तयामंदः सिद्ध एवति शक्यते तथाप्यसम्भववारणायानभितो सिपाथिपानुत्तरत्वविशेषणस्यावश्यकतथा पार्थिवजलपरमाणुपिशेष एवन सिं भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामभद्रीयसमन्विता । स्वं त. प्रभा. क्तिपारचायकतया स्वशब्देनककावशेषोपादाने तादृशोद्दश्यताशून्यत्वस्य स्वस्मिन्नेव सत्त्वेन विशेषान्तरेऽ. भावाव्याप्तारात वाच्यं स्वत्वस्य प्रतियोगिकोटावव निवेशेन तादृशावशष्यताक यद्यत् सयाक्तत्वावच्छिन्नपातयोगिताकभेदकूटस्यानुगतस्य सविशेषेषु सत्त्वेन अव्याप्त्यापत्तरभावात् । तथाच स्वाभन्नत्वोपलाक्षतलिङ्गावश यकव्याप्तिप्रकारकज्ञानतावच्छिन्नकारणतानिरूपितकायतावच्छेदकस्वसजातीय- प्रतियागिकभेदानष्ठावधयतानिरूपिताश्यतायाभूतं यद्यत् स्वं तत्तद्वयक्तित्वावाच्छन्न प्रतियोगिताको इकूटवत्त्वरूपं पर्यवसितम् । नचैवमाप एतादृशेषताद्वशेषान्यतरत् विशेषान्तराानं एतद्विशेषतादशे. मञ्जूषा. पांचिन्मनसावयवभेदप्रयुक्तभेदो ज्ञातुं शक्यत एवात फलितोऽर्थ इति व्याचख्युः ॥ सजातायात व- शेषपदार्थातिरिक्तपरस्परल्यावर्तकधर्मशून्यानामित्यर्थः एतेन वक्ष्यमाणानुमाने अथान्तर निराकृतम् ॥ पर- स्परभदक इति । परस्परभेदानुमितिजनकज्ञानविषय इत्यर्थः । एतेनानुमानं सूचितं तथाहि प. रमाणुयु परस्परंभदानमितिः यात्काचाल्लिङ्गप्रमाजन्या प्रमाजन्यानुमितित्वात् वह्वयाद्यनुमितिवत् द्वथणुका- रम्भप्रयोजकः परमाणुषु परस्परभदः यत्किाचालज्ञानज्ञाप्यः भदत्वाद्धटादिभेदवत् इति वा । अनेकपरमा- गुपु परस्परभेदानुमतिजनकप्रमाविषयास्सिध्यन्त इतरवाधादतिरिक्ता एव सिद्धयन्तीति। ननु विशे. षाः परस्परवृत्तिविशेषाभिन्नत्वेनाज्ञाताः कथं परस्परम्मात्परमाणूनां भेदका भविष्यन्तीत्यत आह ॥ सात्वात॥ स्वत एव धामग्राहकमाननव । व्यावृत्तः परस्परभिन्नतया सिद्धः । तेन धामग्राहकमानसिद्धपरस्परभे. दकत्वरूपस्वताव्यावृत्तत्वेन । तत्र विशेषषु । विशेषान्तरापेक्षा व्यावतकान्तरापेक्षा । नास्तीति तथाच दिनकरीयम् ययेव विशेषाणां स्ववृत्तिपर्म विना व्यावृत्तत्वं तयैव नित्यद्रव्याणामपीत्याहुः ॥ १० रामरुद्रीयम्, यो दमन्त। पााथवपरमाणविशेषस्य जलपरमाणुव्यात्तत्वासिद्ध्या तात्सद्धगधोनविशेषभेदानुमितेः सि. षाधयिषयच होकरणीयतया अव्याप्तेरसम्भवादिति ध्येयम् । नवीनमतं दर्शयति ॥ नवीनास्विति ॥ आहुरित्यस्वरसोद्भावनं तद्वाजे तु व्यणुकावयवस्सावयवः महदारम्भकत्वादित्यनुमानेन परमाणोरव्यावृत्तस्या. पि सिद्धिसम्भवेन नित्यद्रव्याणां व्यावृत्तत्वस्य धामग्राहकमानासिद्धत्वमेवेति ध्येयम् । अत्रेदमवधेयं पू- वोक्तयुक्त्या भेदानुमितो सिषाधयिषानुत्तरत्वनिवेशस्यावश्यकतया स्वभिन्नलिङ्गकत्वनिवेशनमफलं स्वेन स्वेतरभेदसाधनस्य सिपाधायेषां विना असंभवात् विशेषान्तरमिन्नेन स्वेन विशेषान्तरभेदसाधना- सम्भवन सिद्धरावश्यकत्वात् सिद्धिसत्त्वे सिपाधयिषयवानुमितिसंभवादिति । किञ्च परमाणूनां परस्परभे- दसिद्धयर्थमेव विशेषाङ्गीकार इति मूलाभिप्रायवर्णनमप्यसतं परमाणुभेदः किंचिल्लिङ्गज्ञाप्य इत्यायु- तानुमानेन विश्वसिद्धौ सत्यां हि विशेषण परमाण्वो दस्साधनीयः परमाण्वार्भेदासद्धो हितं पक्षीकृत्य विशेषानुमानं सम्भवति अन्यथा पक्षासिद्धिप्रसङ्गादित्यन्योन्याश्रयप्रसङ्गात् । किञ्च मूलकृ- तः घटादीनां द्वयणुकपर्यन्तानामित्यादिना घटादीनां परस्परभेदस्य कपालभेदानुमेयत्वोकिरप्यसङ्गता घटादीनां परस्परभेदस्य प्रत्यक्षसिद्धत्वादिति । वस्तुतस्तु घटादीनां घणुकपर्यन्तानामित्यादौ तत्तद. क्यवभेदादित्यत्र पञ्चम्यर्थः प्रयुक्तत्वमेव न तु ज्ञाप्यत्वं प्रयुक्तत्वं चं स्वरूपसम्बन्धरूपं अवयव. भेदादवयविभेद इति प्रतीतिसाक्षिक तथा च घणुकोत्पादान्यथानुपपत्त्या परमाणुद्वयसिद्धौ तयो- आंदः किंचित्प्रयोज्यो भेदत्वात् कपालभेदप्रयुक्तघटभेदवादल्याद्यनुमाने इतरवाधबलात् . परमाणुगत. विशेषभेदसिद्धया विशंषसिद्धिरिति मूलतात्पर्यम् । ननु विशेषभेदेऽपि प्रयोजकान्तरानुमानसम्भवेनानघ. स्थाप्रसङ्ग इत्याशङ्कायामुक्तं स तु स्वत एच व्यावृत्त इति विशेषस्तु स्वप्रयोज्यभेदवानेव न तु त- गतविशेषान्तरभेदप्रयुक्तभेदवानिति तदर्थः । तथा च स्वतोव्यात्तत्वं स्वप्रयोज्यस्वनिष्ठस्वसजातीय. प्रतियोगिकभेदकत्वमेवेति पूर्वस्मालाघवमपीति सर्वं चतुरश्रम् ॥ १० ॥ कारिकाक्ली. प्रभा. पान्यतरत्वादित्यादौ पृथिवीपरमाणुवृत्तिविशेषाः जलपरमाणुवृत्तिविशेषाद्भिनाः भन्धवद्वृत्तित्वादिस्यादौ च ताशान्यतरत्वगन्धवात्तित्वात्मकाल विशध्यकतादृशज्ञानत्वावच्छिन्न कारणतानिरूपितकार्यतावच्छेदकतादृश- विधयतानिहायतादयतायाः स्वस्मिन्नपि सत्त्वेन तत्तद्वयक्तिभेदकूटवत्त्वाभावादसंभव इति वाच्यं ता- दृशान्यतरत्वरूपहतुनिश्रयम्य माध्यनिभयोत्तरकालीनत्वेन पूर्व तादशहेतुनिश्च याभावनासंभवानवकाशा- न । अन्यथा एतत्यग्माणुघटान्यत्तरपक्षाकृत्य तादृशान्यतम्बहतुना परमाण्वन्तरभेदसाधनसंभवन वि. शेपामाद्धप्रसङ्ग संभवात् विशयनिष्टगन्धवद्वात्तत्वरूपहतास्त्वव्यावृत्तत्वेन तस्य ध्यावंतकवासंभवेनासंभ- वानवकाशात् अन्यथा नत्तत्परमाणुनिष्टतनस्क्रियावसादिलिङ्गेनैव परमाण्वन्तरभेदसाधनसंभवन विशे- पासिद्धिप्रसात् । नच नथापि पृथिवीपरमाणु वृत्तिविशपाः जलपरमाणुवृत्तिविशेषाद्भिन्नाः सामा. नाधिकरण्यसंबन्धन गन्धवत्त्वादित्यादी गन्धात्मकतादृशलिङ्गविशेष्यकानिरुक्तज्ञानत्वावच्छिन्न कारणतानिरू- पितकार्यतावच्छेदकास्त्र सजातीयभेदनिविधेयत्तानिरूपितोद्देश्यत्वस्य स्वपदाविशेष सत्त्वेन तत्तद्वयक्तिभेद- कुटवत्वरूपलक्षणाभावादसंभवतादवस्थ्यमिति वाच्यं व्याप्यतायां सामानाधिकरण्यसंवन्धानवाच्छिन्नत्व. मजूपा. यथा क्षिन्य शादिक कतिजन्यामन्य मुमिता तस्याः कृतरनिन्यत्ये गौग्वमिति गौरव ज्ञानसहकारामायमाना- नुमितिः कृती नित्यत्वमप्यचगाहमाना क्षित्यङ्करादिकं नित्यकृतिजन्यमित्याकारिकैव जायते एवमेषां व्याव- कान्तरच्यावत्तवऽनवस्थागौरवामिनि ज्ञान महाकारानायमानानुमितिः परस्परभिन्नत्वमध्यवगाहमाना परमा. घु परम्परभेद्रानामतिः परस्परभिन्नलिङ्गप्रमाजन्येत्याकरिकैव जायत इति न विशेषाणां परस्परभेदसि- दये लिशान्तरमपक्षणीयमिति भावः । तथाच स्वतोव्यावृत्तत्वं स्वप्राहकमानसिद्धपरस्परभेदकत्वं । यत्त्व- चौनास्त्वतोव्यावतत्वं स्वात्मकलिङ्गज्ञानजन्यानुमितिविषयत्वं विषेषु हि परस्परभेदः स्वात्मकलिङ्गनव सियान । एतदिशपम्लादशेपादियते तादात्म्यनेताद्गेषादिति । नतु स्वभिन्नलिङ्गेन अनवस्थापत्तेरिति पाट्यन्ति तनुच्छे विषाणां परस्परभेदस्य धर्मिग्राहकमानेनैव सिद्धत्वेन तत्रानुमानान्तरानपेक्षणात् । कि- वैताद्वशेष तापभेदो याद प्रागसिद्धस्त्यात्तदा तद्रिशेषभेदं प्रति तादात्म्येनेतद्विशेषस्य व्याप्यतैव दुर्म- हा। यदि सिद्स्तदासिद्ध साधनमित्यधिक विवंचयिष्यामः । मूल अन्त्य इत्यनेन विशेषसद्भावे सपरिकरं प्रमा णं दर्शित तहक्षणमाह ॥ नित्यद्यवृनिरिति । अनित्यद्रव्यावृत्तिरित्यर्थः तथाचानित्यद्रव्यवृत्त्यवृत्तिपदा. थविभावकोपाधिसत्वं अनित्यद्रव्यवृत्तिपदाथावभाजकोपाधिशून्यत्वं वा विवक्षिमिति न स परमाणुरूपादाव- तिव्याप्ति: नित्यदन्यवृत्तित्वं च सर्वाधारताप्रयोजकसंबन्धभिन्न संबन्धनति नानुपपत्तिः । अत्र महादेवः स्वताच्यावृत्तत्वं स्वाभिन्नलिजन्यम्वविशष्यकस्वसमान जातीयभेदानुमित्यविषयत्वं साजात्यं च पदार्थविभाज- कोपाधिरूपेण तेन घटादेस्तादात्म्येन व्यावृत्तत्वेऽपि विशेषस्य गुगादिशुन्यत्वेनेतरभेदानुमितिविषयत्वेऽपि द्र- ध्यादेरपि प्रमेयत्वादिना विशेषसजातीयत्वेऽपि न क्षतिरित्यनेन ग्रन्थेनान्त्यपदार्थमेव लक्षण मन्यते । अन स्वत्वं प्रतियोगिनिविष्टं नत्वनुयोगिनिविधं असंभवापत्तेः सिद्धसिद्धिभ्यां व्याघाताच्च अत्रैतद्विशेष- स्तद्विशेषाद्भिद्यते तादात्म्येनेतद्भिशेषादित्यादि कादाचित्कानुमितिमादायासंभववारणाय स्वभि लङ्गजन्य- स्वमनुमित विशेषणं एतादृशानुमितिस्वीकारेणेव स्वात्मकलिङ्गज्ञानजन्येतरभेदानुमितिविषयत्वरूपयथाश्रुत. स्वतोव्यावृत्तत्वपरित्यागे घटादातिव्याप्तिर्वीजतयोपन्यस्ता घटादस्तादात्म्येन व्यावृत्तत्वेऽपीत्यनेन अन्थेने- ति बाध्यं विशेषवान् परमाणु: विशेपान्तरादिन्नः पृथिवीस्वादित्यनुमितिमादायासंभववारणाय स्वविशेष्य. कत्वमनुमिता विशेषणं अत्राक्षिपन्ति अनुमित्यविषयत्वमित्यत्र अनुमितिविशेष्यभिन्नन्वनिवेशनव पूर्वोक्त. दोषवारणसंभवात् पृथक्त्वविशेष्यकत्वानिवेशो व्यर्थ इति तत्रान्ये प्रत्यवतिष्ठन्ते । स्वविशेष्यकत्वनिवेशे त्रयाणां संवन्धत्वं परिकल्प्य स्वभिन्नालिझ जन्यत्वस्य विशयकत्वस्य समानजातीयप्रतियोगिकभेदविधेयकत्व-एत- त्रितयसबन्धेन स्वविशिष्टानुमितिकं यत्स्वं तन्नित्वस्यैव लक्षणत्वस्वीकारसंभवादनुमितिविषयताया एव नि- वेशो नास्तीति लाघवमिति अथ त्रयाणां संबन्धविधया निवेशे विशेषों द्रव्याद्भिन्नः निर्गुणत्वात् घटो विशेषान्त मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १२५ - प्रभा. स्य विशेषणीयतयाऽसंभवानवकाशात् अन स्वभिन्नलिजेत्यत्र लिङ्गपदं व्याप्तिपक्षधर्मतावालिङ्गपरं अन्यथाऽयं विशेषस्तद्विशेषाद्भिन्नः प्रमेयत्वात् घटत्वाचेति अव्याप्त्यपक्षधर्मतावल्लिङ्गविशेष्यकतादृशज्ञा. नत्वावच्छिन्नजनकतानिरूपितजन्यताश्रयानुमिातनिरूपितानरुक्तोद्देश्यत्वस्य खस्मिन् सत्त्वेन तादृशभेदकूट• वत्त्वाभावात असंभवापत्तेः । एवंच स्वभिन्नत्वसामानाधिकरण्यसंवन्धानवाच्छन्नव्याप्यत्वपक्षधर्मत्वतात्त्रित- योपलाक्षतालावशेष्यकव्याप्तिप्रकारकज्ञानत्वावच्छिन्न कारणतानिहापेतकार्यतावच्छेदकस्वसजातीयभेदनिष्ट-- विधेयतानिरूपितोद्देश्यताश्रयो यद्यत् स्वं तत्तद्वयक्तित्वावाच्छन्नप्रतियोगिताकभेदकूटवत्त्वमिति फलितम् । अ. अ कदाप्यननुमिताङ्कुरादौ समवाये चातिव्याप्तिवारणाय स्वतोव्यावृत्तत्वमपि लक्षणे निवेशनीयम् । अत्र स्वलिङ्गजन्यस्वविशेषणे प्रयोजनाभावात् स्वसजातीयभेदविधेयकानुमितिविषयत्वमेव स्वतोठया. वृत्तकत्वं निवेशनीयमिति मूलार्थः । वस्तुतस्तु स्वतोव्यावृत्तकत्त्वविशेषणस्य स्वत्वघाटिततया प्र. त्येकं विश्रान्तत्वेनैकैकस्वत्वघोटतलक्षणस्यान्यानाव्याप्तेः भेदकूटघटितत्वेन गौरवाच्च स्वतोव्यावृ- तत्वं परित्यज्य लाघवात् तादृशोद्देश्यताश्रयो यद्यत् स्वं तादृशोद्देश्यतासंबन्धेन स्वविशिष्टं वा य. मजूपा. राद्भिनः घटत्वादित्यकारकसमूहालम्बनात्मकानुमितिमादायासंभवापत्तिरिति चेन्मैवं यत्तो यधाश्रुतेऽयतद्दो- षवारणाय स्वसमानजातीयभेदनिष्ठावधेयतानिरूपितस्वनिष्ठोद्देश्यताकत्वं मिळितं एकविशेषणमिति वाच्यम् । तथात्रापि मिळितस्य संवन्धत्वं स्वीक्रियतां तधाच स्वभित्रालङ्गजन्यत्वस्वसमानजातीयभेदनिष्टविधेयतानि- रूपितस्वनिष्ठोद्देश्यताकत्व-एतदुभयसंबन्धन स्वविशिष्टानुमितिकाभिन्नत्वं पर्यवसन्नम् । यदिचैतद्विशेषस्ताविशेषा. द्भिन्नस्तादात्म्यनैतद्विशेषात् घटी विशेषान्तरभिन्नः घटत्वादित्याकारकस्वभिन्नघटत्वात्मकलिङ्गजन्यसमूहालम्ब- नात्मकानुमितिमादाय तद्दोषतादवस्थ्यामांत विभाव्यते तदा स्वाभन्नलिङ्गाविषयताघटितधर्मावच्छिन्नजनकता. निरूपितजन्यतावच्छेदकीभूता या स्वसमानजातीयभेदनिष्टविधयतानिरूपितखानष्ठोद्देश्यता तनिरूपकतासं. बन्धन खविशिष्टानुमितिकभिन्नत्वमेव वक्तव्यम् । विशेषणत्वपक्षेऽप्येषैव गतिरिति इदमत्रावधेयं खभिन्नलि- जन्यत्वादेविशेषणताकल्पेऽपि खविशेष्यकत्वनिवेशसार्थक्य कथंचिदुपपादयितुं शक्यमेव तथाहि एतद्विशे- घस्तद्विशषाद्भिवते तादात्म्यनैतद्विशेषात् घटो विशेषान्तराद्भिशत घटत्वादति समूहालम्बनानुमिति विशेषो द्रव्याभिन्नो निर्गुण वाद्धटो विशेषान्ताद्भन्नः घटत्वादिति समूहालम्बनानुमिति चादायासंभवापत्तिरिति खविशेष्यकत्वनिवेशनं तथासति समासे चरमनिर्दिष्टस्य उद्देश्यतया प्रथमानिर्दिष्टय विधेयतया खजातीयभेद- विधेयकत्वे स्वविशेष्यकत्वावच्छेदकत्वं लभ्यते तद्विशिष्ट खभिन्नलिङ्गजन्यत्वान्वयसंभवाच स्वभिन्नालङ्गजन्यता- वच्छेदकत्वं स्वोद्देश्यतावच्छेदकीभूतस्वसमानजातीयभेदविधेयकत्वे लभ्यते तथाच स्वभिन्नलिङ्गविषयताघटित- धर्मावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकीभूतं यत्स्वोद्देश्यकत्वावच्छेदकस्वसमानजातीयभेदविधेयकत्वं तच्छाल्यनुमितिकभिन्नत्वमिति पर्यवस्यति अयमेव ज्यायान् पक्षः नतु पूर्वोक्तः निरुक्तपरपम्रायास्संबन्ध- त्वस्य सविवादत्वात् परंतु स्वसमानजातीयभेदविधेयकानुमित्यविशेष्यत्वामित्यत्राप्ययमर्थो लभ्यते तत्रा- पि विशिष्टस्य वैशिष्टयमिति रीत्यान्वयस्वीकारे स्वसमानजातीयभेदविधेयकत्वावशिष्टनिरूपितविशे- ध्यत्तावाद्भिन्नत्वं लभ्यते तदंशे यो विधेयस्तस्यैव तविधेयकत्वविशिष्टनिरूपितविशेष्यताकिारेण विशेषो द्रव्याद्भिद्यते घटो विशेषान्तराद्भिद्यते इति समूहालम्बनानुमितिनिष्ठा या विशेषनिष्टविशेष्यतानिरूपकता तस्यां विशेषान्तरभेदविधेयकत्वस्यावच्छेदकत्वाभावात् नासंभवप्रसक्तिः नच तथापि अत्र कल्पे स्व- समानजातीयभेदविधेयकत्वे तद्विशिष्टनिरूपितविशेष्यतायां वा स्वभिन्नलिङ्गजन्यतावच्छेदकत्वं वैवाक्ष- कमेव न शाब्दमिति वाच्यम् । स्वसमानजातीयभेदविधेयकत्वविशिष्टानुमित्तौ स्वभिन्नलिङ्गजन्यावान्वय- बलात्स्वसमानजातीयभेदविधेयकत्वे तदवच्छेदकत्वलाभसंभवात् स्वभिन्नलिङ्गजन्यत्वविशिष्टानुमितिनिरूपि- तत्वस्य विशेष्यतायां भानेन स्वभिन्नलिङ्गजन्यत्वे विशेष्यतानिरूपकतावच्छेदकत्वस्य लब्धतयाप्युक्त- दोषधारणाच तजन्यतावच्छेदकीभूता या विशेष्यता तस्या एवं तज्जन्यत्वविशिष्टनिरूपितत्वाङ्गीका. कारिकावली ता- प्रभा. यत् स्वं तत्तद्वृत्तिपदार्थविभाजकोषाध्यन्यतमशून्यस्वमेव निवेशनीयम् । तावतैवाननुमिताकुरा दौ अतिव्याप्तिवारणसंभवात् समवायेऽतिव्याप्तिः समवेतत्वविशेषणेनैव वारणाया । एवंच दृशान्यतमशून्यत्वसमवेतत्वैतदुभयवत्वं विशे पलक्षणं पर्यवसितमिति न काप्यनुपपत्तिरिति प्रतिभा- ति । केचित्त स्वतोव्यावृत्तत्वं च स्वभिन्नलिसजन्यस्वविशेष्यकस्वसमान जातीयभेद नुमिल्यविषयत्वमि- त्याहुः तदसत् स्वभिन्नलिङ्गजन्यत्वस्वसजातीयभंदविषयकत्व विशेषणयोः पूर्वोक्तार्थकरणेन पूर्वोकप्रयो- जनसंभवेऽपि स्वविशेष्यकत्वविशेषणस्य मूलोक्तत्वाभावेन प्रयोजनाभावेन तहटितलक्षणस्यायुक्त स्वात् । नच स्वविशेष्यकरवविशेषणानुपादाने विशेषावच्छिन्नपृथिवी विशेपान्तराद्भित्रा गन्धवत्वादित्यत्र ताह- शानुमितेः तादृशलिङ्गज्ञानजन्यत्वान्निरुतस्वजातीयभेदविधेयकत्वाच विशेषस्यापि तादृशानुमितिविषयत्वेन तच्छून्यत्वाभावादसंभवापत्तरिति वाच्यम् । अनुमित्यविषयत्वमित्यत्र विषयत्वशब्दस्योद्देश्यस्वपरतया ता- दृशानुमित्युद्देश्यतायो यद्यत् खं घटपटादिकमेव तद्भिन्नत्वस्य विशेष मत्त्वनासंभवाप्रसक्तः । नच तथापि स्वविशेष्यकत्वाविशेषणापादाने त्रयाणां संबन्धत्वमङ्गीकृत्य त्रितयसंबन्धनानुमितिसंबई यद्यत् मजूपा. रेणैताद्विशेषस्तद्विशेषाद्भिन्नः तादात्म्येनैतद्विशेषाद्धटो विशेषाद्भिन्नो घटत्वादिति सम्हालम्बनानुमितिनिम् पि- तविशेषनिष्ठविशेष्यतानिरूपकतायां घटत्वात्मकलिङ्गजन्यत्वाचच्छिन्नत्वानहाकागत् । वस्तुतस्तु स्वविशेष्यक- त्वं न प्रन्धकृदभिप्रतं किंतु प्रामादिकं लेखकदोषाद्वा समागतं । तथाहि यद्यल स्वविशेष्य कत्वमनुमितो विशेषणं स्यात्तर्हि स्वत्वं प्रतियोगिनिविष्टं स्यात् नत्वनुयोगिनिविष्टमसंभवापत्तेः एवंच सति स- मवायेऽतिव्यप्तिर्वज्रलेपायते तत्समानजातीयभेदाप्रसिद्धशा तस्य स्वपदेन धतुमशक्यत्वात्तद्वारणाय च समवायभिन्नत्वं समवेतत्वं स्वसजातीयभेदवत्त्वमित्यादिविशेषणान्तरान्वेषण प्रयासगौरवं स्वविशयक- त्वानुपादानेतु अनुयोगिन्येव स्वत्वं निवेश्यते विशेषभिन्नालाजन्याया घटो विशेषान्तराद्भिन्न इत्य- नुमितेः प्रसिद्धत्वात्स्वसजातीयपदस्य स्वसजातीयान्तरपरताया: लोकासदतया समवाये च तदप्रसिद्धचैव नातिव्यप्तिः । किंच यदि प्रतियोगिनिविष्ट स्वत्वमाभप्रेयान्महादेवस्तर्हि अनुमित्यविषयत्वमिति ना- भिदधीत किंतु अनुमितिविषयभिन्नत्वमित्येवाभिदध्यात् एवंहि प्रन्धकृतां स्वरसः यत्र प्रतियोगिनिविष्टं स्वत्वमाभिप्रयन्ति तत्र प्रतियोगियोधकपदोत्तरं भिन्नान्यादिपदानि प्रयुञ्जते नतु प्रतियोगियोधकपदमध्ये निवेशयन्ति । यत्तु केचिदन्न बभ्रमुः कदाचिदपि केनापि स्वसमानजातीयभेदवत्तयाऽननुमितेऽङ्कराविशे- पादावतिव्याप्तिवारणाय मतद्वयेऽपि स्वसमानजातीयभेदानुमितिविषयत्वरूपविशेषणान्तरप्रक्षेपस्यावश्यकतया ततएव समवायेऽपि न दोष इति प्रतियोगिनि स्वत्वनिवेशोऽपि युज्यत इति तदनालोचनविजृम्भि- तम् । अनादी काले ब्रह्माण्ड कोटिपु चानन्तामु कश्चिदपि चेतनस्सामान्यलक्षणोपनीतेषु भूतभविष्यन्निाव- लवस्तुषु पृथिवीत्वाद्यवच्छिन्नेषु गन्धवत्त्वादिभिः परस्परभेदं नानुमिनोतीत्वस्य महासाहसवात्तदरव्यक्ति- मात्रपक्षकानुमितेः कस्यचिदभावेऽप्यस्माकं क्षतेरभावात् । अन्यथा यध्यक्तस्वनवेतरंभदानुमितिस्तत्रातिव्या- प्लेढुंवारतापत्तेः अथ स्वभिन्नलिङ्गजन्यस्वसमानजातीयभेदानुमित्यविशेष्यत्वस्य लक्षणत्वे गगनवृत्तिरितराभ. नः गगनानुयोमिकसमचायादित्यनुमितिविशेष्यतामादायासंभवः प्रसज्यते अतस्स्वमानविशेष्यकत्वपरं स्वविशेष्यकरवपदमावश्यकं दर्शितानुमितौच स्वेतरशब्दादेरपि विशेष्यत्वान्नानुपपत्तिः नचानुमित्यविशेष्य- त्वमित्यत्रैव अनुमितिनिरूपितस्वमात्रवृत्तिविशेष्यतावद्भिन्नत्वं विवक्ष्यतां तावताप्युक्तदोषवारणसंभवादिति वान्यं विषयभेदेन विषयतानां भिन्नतया गगनवृत्तिरितराभिन्न इत्यनुमितिनिरूपितयोः गगनवृत्तित्वरूपै. कधर्मावच्छिन्नयोरपि विशेषशब्दनिष्टयोविशेष्यतयोभिन्नतया विशेषनिष्ठविशध्यतायास्स्वमात्रवृत्तित्वानपायात् उत्कदोषस्यानुमितौ स्वेतराविशेष्यकत्व विशेषणेनैव वारणीयत्वात् । नचानुमित्यविशेष्यत्वमित्यत्रानामतिनिरू- फ्तिस्वेतरवृत्तिधर्मानवाच्छन्नविशेष्यतावद्भिन्नत्वमेव विवक्ष्यतां तावताप्युक्तदोषवारणसम्भवादिति वाच्यं स्वे- तराविशेष्यकत्वस्थानुमित्तिविशेषणत्वापेक्षया तस्य लघुत्वाभावात् उपायस्य उपायान्तरादूषकत्वाने चंदन मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. स्वं तत्तद्वयक्तिभेदकूटवत्त्वस्यैव लक्षणत्वसंभवात् तत्र प्रतियोगिकोटावनुमितेरेव विशेषणतया स्वभिन्न- लिङ्गजन्यत्वादीनां संबन्धतया निवेशनातिलाधवमिति वाच्यम् । तथासति विशेषो द्रव्याद्भिन्नः निर्गु- णत्वात् घटो विशेषान्तराद्भिन्नः घटत्वादित्यादिस्थलीयसमूहालम्बनात्मकपरामर्शजन्य समूहालम्बनात्मका- नुमितिमादाय विशेषस्यापि निरुक्तत्रितयसंबन्धनानुमितिसंबन्धत्वात् तत्तद्भेदकूटघटितलक्षणस्यासंभवा. पत्तेः । नचावच्छेद्यावच्छेदकभावापन्नस्वोद्देश्यकत्वस्वसजातीयभेदविधेयकत्वयोरेव संसर्गत्वसंभवात् नो- कासंभवः यादृशोद्देश्यत्वविधेयत्वयोनिरूप्यनिरूपकभावः तादृशोद्देश्यकत्वविधेयकत्वयोरेवावच्छेद्यावच्छेदक- भावस्य सर्वमतसिद्धतयोक्तसमूहालम्बनात्मकानुमितिनिरूपितविशेषनिष्ठोद्देश्यत्वविशेषान्तरप्रतियोगिकभेद- निष्टविधेयत्वयोः निरूप्यनिरूपकभावाभावेन तादृशोद्देश्यकत्वविधेयकत्वयोरपि मुतरामवच्छेद्यावच्छेदक- भावाप्रसक्त्या तादृशोद्देश्यक्रत्वविधेयकत्वघटितत्रितयसंबन्धेन विशेषस्यानुमितिसंवद्धत्वाभावादिति वाच्यं एवमप्ययं विशेषः तद्विशेषाद्भिन्नः तादात्म्येनतद्विशेषातू घटो विशेषान्तराद्भिन्नः गन्धववादित्यादिस्थ- लीयसमूहालम्बनात्मकानुमितिमादायासंभवस्य दुरित्वात् तादृशानुमितिनिरूपितविशेषनिष्ठोद्देश्यत्वविशेषा- मञ्जूषा- केचित् स्वेतराविशेष्यकत्वस्य अनुभितिविशेषणत्वेऽपि स्वेतरवृत्तिधर्मानवच्छिन्नत्वं विशेष्यताविशेषण- मावश्यक अन्यथा गगनवृत्तिविशेष: परमाणुवृत्तिविशेषाद्भिद्यते गगनानुयोगिकसमवायादित्यनु- मितिविशेष्यतामादायासंभापातात् तादृशानुमितेरपि स्वेतराविशेष्यकत्वात् उक्तविशेषणेतु तादृशानु• भितिनिरूपितविशेषनिष्ठविशेष्यतावच्छेदककोटी स्वेतरशब्दादिवृत्ते गनवृत्तित्वस्य घटकत्वान्नानुपपत्तिः ए. वंच तेनैव गगनवृत्तिरितरभिन्न इत्यनुमितिविशेष्यतामादाय प्रसक्कासंभवस्यापि वारणसंभवात् स्वेतरा- विशेष्यकत्वं व्यर्थ विशेष्यतायां स्वेतरवृत्तिधर्मानवच्छिन्नत्वलामश्च स्वविशेष्यकत्वपदेन स्तरवृत्तिधर्मानव- च्छिन्नविशेष्यताकत्वविवक्षयेव अनुमित्यविशेष्यत्वपदेन अनुमितिनिरूपितस्थेतरवृत्तिधमानवच्छिन्नविशेष्य- तावद्भिन्नत्वविवक्षयापि निवतीति व्यर्थ स्वविशष्यकपद : येऽत्र विशेषाणा परस्पर भेदानुमितिः न स्व भिन्नलिङ्गजन्याभ्युषेयत इति समयं वनन्ति ते केवलं विप्रलम्भयन्ति पामरान् सति गगनपरि-- माणशब्दादी व्यातिज्ञाने सति च हतोगनवृत्तिविशेषरूपपक्षधर्भताज्ञानादौ लोकानां जायमानायाः पूर्वी- क्तानुमितः कस्यचिदुन्गस्तकस्य समयसंबन्ध मात्रेण निद्धिमशक्यत्वात् नन्न तथापि एतद्विशेषाः शब्दश्च परमाणुवृत्तिविशेषाद्भिद्यते गगनानुयोगिकसमवायात् इत्यनुमितिविशेष्यतामादायासंभवः प्रसन् ज्यते सच स्वेत्तरवृत्तिधानवच्छिन्नत्वाविशेषणेन न शक्यते वारयितुं एतद्विशेषत्वावच्छिन्नविशेष्यता- यास्तथाविधत्वात् । किंतु स्वेतराविशेष्यकत्वविशेषणेन वेति स्वविशेष्यकपदमावश्यकामिति वाच्यं ए. वमप्येतद्विशेषः परमाणुवृत्तिविशेषाद्भिद्यते गगनानुयोगिकसमवायादित्यनुभितिविशेषटयतामादायासंभ. ववारणाय स्वसमानाधिकरणावृत्तित्वेन भेदस्य विशेषणीयतया तेनैवोक्तदोषवारणसंभवात् तथाहि सू. ति हेतोः व्यातिपक्षधर्मताज्ञानादौ दर्शितानुमितिदुरपह्नवा । साच स्वतराविशेष्यका स्वेतरवृत्तिधर्मानव वच्छिन्नविशेष्यताका चेति तद्विशेष्यतामादायासंभवः प्रसज्यते सच भेदे स्वसमानाधिकरणपदार्था- न्तरावृत्तित्वनिवेशेन वार्यते परमाणुवृत्तिविशेषभेदस्य स्वसमानाधिकरणशब्दपारमाणदिरूपपदार्थान्तरवृत्ति त्वान्न दोष एवंच पूर्वोचत्रिविधानुमितिविपीभूतस्यापि भेदस्य स्व समानाधिकरणपदार्थान्तरवत्ति स्वेन असंभवप्रसक्यभावातू स्वेतराविशेष्यकत्वं स्वेतरवृत्तिधर्मानवच्छिन्नत्वं चेत्युभयमपि नोपादेयमेव । तत्तत्परमाणुनिष्ठो यो विशेषः तत्समानाधिकरणपदार्थान्तरावत्तिश्च भेदः तद्विशेषतरयावद्यातिप्रतियोगित कस्तशिषमात्रवत्तिभेदः तद्विशेषतरपृथ्वासमवेतप्रतियोगिकस्तहिशेषजलपरमावादित्तिविशेषसाधारणमेद इत्यादिः तदनुभाषकश्वेतद्विरोधे कश्चिद्धेतुनास्ति नोतविशेषमात्रवृत्तित्व वक्तव्या अन्यथाव्यभिचारप्रसक्त ताक था एतावशेषतरभदे साध्य एतत्परमाण्वनुयोगिकसमवायो न हेतुभवितुमर्हति एतत्परमा वृतिरूपादो व्यभिचा- रादिति एतद्विशेषत्वंच न वस्तुगत्या एतद्विषादतिरिच्यते घटादौ तु नै एतत्कपालसमवेतदव्यत्वादेरेतत्कपा० ५२८ करिकांवला प्रभा. न्तरप्रतियोगिकभेदनिष्ठविधेयत्वयोः निरूप्यनिरूपकभावापनत्वेन तादृशोद्देश्यकत्व विधेयकत्वयोरवच्छेद्याव- च्छेदकभाव सत्त्वेन तादृशोद्देश्यकत्वादिघटितत्रितयसंबन्धेन निशेषस्यानुमितिसंवन्धत्वात् । नच खभिन्न- त्वोपलक्षितलिङ्गशियकल्याप्तिप्रकारकज्ञानत्वात्रच्छिन जनकतानिरूपितानुमितिनिष्टजन्यतावच्छेदकीभूतताह- शोद्देश्यकत्व विधेयकत्वयोरेव संसर्गत्वाकारात् नासंभवप्रसक्तिः । उक्तसमूहालम्बनात्मकानुमितिनिरूपित. विशेषनिष्ठोद्देश्यताकत्वविशेषान्तरप्रतियोगिकभेदनिविधेयताकत्वयोनिरुक्तव्याप्तिज्ञानजन्यतावच्छेदकत्त्वाभा. वात् घटानिष्टोद्देश्यताकत्वविशेषान्तरप्रतियोगिकभेदनिष्टविधेयताकत्वयोरेव तादृशजन्यतावच्छेदकत्वात् । त- याच विशेषस्य तादृशजन्यतावच्छेदकत्वोपलक्षितावच्छेद्यावच्छेदकभावापन्नस्वोद्देश्यकत्वस्वसजातीयभेदवि- धेयकत्वघटितत्रितयसंबन्धेनानुमितिसंबद्धत्वाभावादिति वाच्यम् । तथासति तादृशजन्यतावच्छेदकत्वोप- लक्षितावच्छेद्यावच्छेदकभावापनस्वोद्देश्यकत्वस्वसजातीयभेदविधेयकत्वामयसम्बन्धेनानुमितिसंबद्धं यद्यत्स्वं तत्तद्भेदकूटवत्त्वस्थव लक्षणत्वसंभवे स्वभिन्नलिङ्गजन्यत्वस्य संबन्धघटकत्वानुपपत्तेः । नचेष्टापत्तिः स्व. भिन्नलिङ्गजन्यत्वस्य मूलस्थैवकारप्रतिपाद्यत्वेन तद्वैयध्ये मूलविरोधापत्तेः मूलानुक्त स्वविशेष्यकत्वपरिपाल- - लसंयोगजन्य त्वादेवा तत्र तदितरयावयक्तिप्रतियोगिकभेदसाधकत्वसंभवात् तदितरयावयक्तिप्रतियोगिकभेदो नाम तदितरत्वावच्छिन्न प्रतियोगिताकै कभदः तत्तद्भेदकूटो वेत्यन्य देतत् । एवंचात्र यदि प्रतियोगिनि- विष्टं स्वत्वं तदा घटादिकमेव तादृशं व यदि खनुयोमिनिविष्टं तदा स्वमेतद्विशेषः तद्भिनलिङ्गं घटत्वादि तनन्या स्वसमानाधिकरणावृत्तिभदविधयिका घट इतरन्यो भिद्यत इत्याद्यनुमितिस्तावशेष्यभिन्नत्वस्य विशेष सत्त्वालक्षणसङ्गतिः यदिचवं विशेषो द्रव्यभिन्नो गुणशून्यत्वादित्यनुमितिविषयाभूतभेदस्यापि विशेषसमाना- धिकरणरूपाद्यात्मकपदार्थान्तरवृत्तितया तत एव तादृशानुमितिविषयत्वमादाय प्रसक्तदोषवारणसंभवात्स्व- समानजातीयत्वनिवेशयथ्य । अपिच एतद्विशेषेतरभेदे साध्ये न हेतूदुर्भिक्षं समवेतत्वे सति सदन्यत्वे सति एतत्परमाणुमिन्नासमवतत्वादहेतुत्व संभवारिकाचविशेषणशिष्टयाघटित्तस्य च रूपादौ सर्वत्र दुर्लभ- त्वादिति भाव्यते तदा भेदे स्वसमानाधिकरणपदार्थान्तरावृत्तित्वं परिलज्य लिले स्वसमानाधिकरणमा- त्रतिभिन्नत्वं देय तथाहि गगनानुयोगिक समवायस्तद्विशेषसमानाधिकरणमात्रवृत्तिरेव तद्विशेषस्यापि तद्विशे- घसमानाधिकरणत्वानपायादिति न तलिङ्ग कानुमितिमादायासंभवः घटादौतु तत्तद्धटसमानाधिकरणमात्र- त्तिभिन्नं यद्धटस्वादि तजन्या या स्वसजातीयपादिप्रतियोगिकभेदानुभितिस्तद्विशेष्यत्वान्नातिव्याप्तिः। ए. वच गुणशून्यत्वस्य तत्तद्विषसमानाधिकरणेतरवृत्तित्वात्तदेतुकद्रव्यभेदानुमितिमादायासंभववारणाय स्वसजा- तोयत्वविशेषणसार्थक्यं । अयं सति एतद्विशेषतद्विशेषो विशेषान्तराद्भिद्यते एतराद्विशेषतद्विशेषान्यतर- स्वादित्यनुमितिविशेष्यतामादायासंभववारणाय स्वतराविशेष्यकार्य के स्वविशयकपदमावश्यकमेव तादृशानु. मितेस्तत्तविशेषेतरविशेषान्तरविशेष्यकत्वान्न दोष इति चेन्न स्वभिनेत्यस्य स्वाविषयकप्रतीतिविषयेत्या यकत्वात् अन्यथा स्वेतराविशेप्यकत्वस्यानुमितिविशेषणत्वेऽप्येतद्विशेषो विशेषान्तराद्भिन्नः एतद्विशेषतद्वि- शेषान्यतरत्वात् इत्यनुभितिविशे यतामादायासंभवस्य दुरित्वात् तथाच स्वसमानाधिकरणमात्रवृत्तिभिन्न- स्वाविषयकप्रतीतिविषयलिङ्गजन्यस्वसजातीयभेदानुमित्यविशेष्यत्वं पर्यवसन्न एतद्विशेषस्य एतद्विशेषत्व- स्य एतत्परमाणुसमवंतत्वादेश्च एतद्विशेषस्वरूपानतिरिक्ततया नेतद्विशेषाविषयकप्रतीतिविषयत्वं एतद्धि- शेषतद्विशेषान्यतरत्वादेरेतद्विशेषातिरिक्तत्वेऽप्येतद्विशेषपीटतत्वान्न तदविषयकप्रतीतिविषयत्वं एतत्परमा• पवनुयोगिकसमवायादेवताद्वशेषाविषयकप्रतातिविषयत्वेऽपि न तत्समानाधिकरणमात्रवृत्तिभिन्नत्वं गुणशून्य- स्वादिहेतोस्तादृशत्पेऽपि न तत्साध्यभेदस्य स्वसजातीय प्रतियोगिकत्व मिति न कोऽपि दोषा तस्मात्स्वविशेष्य. कंपदं प्रामादिकमेवेत्याचक्षते । अथवर त्या विशेषेषु परस्परभेदविषयकाजुमितेरस्वीकारे विशेषान्तरापेक्षा नास्तीति मुक्तावलीअन्यावरोध इति चेन्नासति विरोधः । नांह तेन प्रन्थेन विशेषाणां व्यावर्तकान्त- रेण परस्परभेदानुमितिरेव नास्तीत्युच्यते येन विरोधस्त्यात किंतु व्यावर्तकान्तरमन्तरेणापि परस्परभेद- मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १२९ प्रभा. माय मूलविरोधाङ्गीकारस्य दासीपरिपालनाय पत्नीपरित्यागाङ्गीकारतुल्यतया तत्रापीटापत्तेः वक्तुमशक्यत्वा- त् स्वविशेष्यकत्वविशेषणाभावेऽपि स्वभिन्नलिङ्गजन्यानुमितिनिरूपितस्वसजातीयभेदनिष्ठविधेयतानिरूपितो- द्देश्यत्वसंबन्धेन स्वविशिष्टं यद्यत् स्वं तत्तद्भेदकूटवत्त्वमिति लक्षणसंभवे तन प्रतियोगिकोटौ स्वपदार्थ- स्यैव विशेषणतया निवेशात् । इतरेषां तु संसर्गतया निवेशाचोकलाघवसंभवेन स्वविशेष्यकत्ववि- शेषणस्य प्रयोजनलेशाभावात् तद्धटितलक्षणकरणस्यान्याय्यत्वादिति दिक् । लाघवालक्षणान्तरमाह ।। मूले नित्यद्रव्यवृत्तिरिति ॥ निलद्रव्यवृत्तिरेवेत्यर्थः । अनित्यगव्यावृत्तिरिति यावत् । यद्यपि नित्य- द्रव्यगतैकत्वपरिमाणादेरपि अनित्यद्रव्यावृत्तित्वात् अतिव्याप्तं तथापि अनित्वद्रव्यवृत्त्यवृत्तिपदार्थविभा- जकोपाधिमत्त्वस्य तदर्थत्वेनोक्तदोषाभावात् अत एव नित्यद्रव्यवृत्तिरिति विशेषाणां स्थानकथनं नतु लक्षणप्रविष्टं प्रयोजनाभावादिति केषांचिन्मूलाभिप्रायवर्णनमपास्तम् । एतावता प्रबन्धेन नित्यद्रव्येषु दि. शेषसिद्धौ तादृशविशेषेणैव तादृशनित्यद्रव्यवृत्तिगुणक्रियाध्वंसादेरपि व्यावृत्तिसंभवात् न तेष्वपि विशेषाङ्गी- कार आवश्यक इति हृदयम् । अपरेतु ईश्वराकाशयोनित्यज्ञानशब्दाभ्यां व्यावृत्तेस्संभवान्न तत्र विशेष मजूषा- सिद्धिरित्येतावतैव अनवस्थानिरासात् सति व्याप्त्यादिज्ञाने जायमानानुमितिनं वार्यते परस्परभेद- स्म धर्मिप्राहकमानेनैव सिद्धत्वान्न तदनुमितिरिति वेदस्तु धार्मिप्राहकमानेनैव तत्सिद्धिः तथापि त. द्विस्मृत्या विशेषमानस्मृत्या तदनुमितिर्न शक्यते वारयितु सिसाधयिषयाच कदाचिदनभितिस्स्यात्के- न सा वारणी या प्राथमिकभेदसिद्धिस्तु धर्मिप्राहकमानेनैव न स्वेतद्विशेषस्तद्विशेषाद्भिद्यते तादात्म्येनेतद्वि- शेषादित्यनुमानेन पूर्वोकदोषात उत्तरकालंतु न निवारयामः तस्मादस्त्येव तेषां परस्परभेदानुमितिरत एव विशेषान्तरापेक्षा नास्तीत्येवोक्तं नतु विशेषान्तरं नास्तीति यदपेक्षया विशेषो नास्तीत्यत्रापि विशेषा- न्तरापेक्षा नास्तीत्यर्थः । अथैवमपि तत्तदवयवभेदात्परस्परं भेद इति प्रन्थस्वरसविरोधः । घटादिषु घटत्वादिहेतुकानुमितिमादाथैवातिव्याप्तेवारणीयत्वात् तत्तदवयवघटितहेतोस्तत्तद्धटादवृत्तिसमानाधिकरण- मात्रवृत्तित्वादिति चेन्नायमप्यस्ति विरोधः न ह्ययं प्रन्थो यथोपदार्शतस्य महादेवलक्षणस्य घटादाव. तिव्याप्तिवारणाय प्रवृत्तः येन विरोधस्स्यात् किंतु परमाणुषु व्यावर्तकतया विशेषा अवश्यमभ्युपेयाः ३. ति वदिष्यन्विश्वनाथः तर्हि घटादीनां के व्यावर्तका इति जिज्ञासायां सन्ति घटादीनां व्यावर्तका इ. ति दर्शयति ।। तत्तदवयवभेदादिति ॥ नैतावता घटादीनां तत्तदवयवातिरिक्तव्यावर्तकानां निरास। स्व- तएव व्यावृत्त इति। धार्मिमाहकमानातिरिक्तप्रमाणानपेक्षप्राथमिकसिद्धिविषयपरस्परभेदक इत्यर्थः । तद- नुगुणं चेदं लक्षणं यथोपवार्णितविशेषणविशिष्टालिङ्गजन्या हि सजातीयभेदानुमितिः प्राथमिकी भवि तुमर्हति घटादिषु प्रथममेव घटत्वादिना पटादिभेदानुमितेः नतूक्तविशेषणरहितलिजन्या तथाहि स्वनि- बस्वरहितं स्वमेव तेनच विशेषान्तरभेदानुमितिः एतद्विशेषे विशेषान्तरभेदसिद्धयानव्यातिप्रादौ सति स्यादेवं तत्स्थानाभिषिक्तस्वाविषयकप्रतीतिविषयत्वशून्य-एतद्विशेषत्वादिकतिपयलिएकाविशेषान्तरभेदानुमि. तिरपि तथा घटत्वादिलिङ्गकपटादिभेदानुमितिस्तु घटव्यत्तयन्तरगृहीतया व्याप्त्या एतद्धटव्यात प्रथमभेद भवितुमर्हतीति सर्वमनवयं परंतु एतद्विशेषो जलपरमाणुवृत्तिविशेषाद्भिन्नः पृथिव्यनुयोगिकसमवायाज्जलसमवे सत्वाभावादित्यनुमितिविशेष्यतामादायासंभवो दुारः तादृशंलिङ्गस्य एतद्विशेषाविषयकप्रतीतिविषयत्वादत- द्विशेषसमानाधिकरणेतरघटत्वादिवृत्तित्वाञ्च किन्त्वेवं रीत्या तत्तदवयवभेदादित्यादिग्रन्थो यथोक्कलक्षण: स्प घटादायतिव्याप्तिवारणार्थकतयापि योजयितुं शक्यः अयं घटः पटाद्भिद्यते कपालसमवायात्तन्त्वस- मवेतत्वादित्यायनुमितिविशेष्यतामादायापि तत्रातिव्याप्तिधारणसंभवात् कपालसमवायादेरप्येतद्भटाविष. यकप्रतीतिविषयलादेतद्धटसमानाधिकरणेतरघटान्तरवृत्तित्वाच्च तस्मादसंभवग्रस्तभेवेदं लक्षणं । यतूक्तं के- नचित्स्वसजातीयभेदपदस्य स्वेतरस्वसजातीययावत्प्रतियोगिकभेदपरत्वानोकानुमितिमादायासंभव इति तन्न बारु स्वभिन्नलिङ्गजन्यत्वस्य यथाश्रुतार्थपरत्वे एतद्विशेषो विशेषान्तरेभ्यो भिद्यते एतत्परमाण्वनुयोगिकमर 17 कारिकावली घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः ॥ ११ ॥ समवायं दर्शयति ॥ घटादीनामिति ॥ अवयवावयविनोर्जातिव्यक्त्योर्गुणगु- णिनोः क्रियाक्रियावतोनित्यद्रव्यविशेषयोश्च यः सम्बन्धः स समवायः, समवायत्वं नित्यसम्बन्धत्वम् । प्रमाणं तु गुणक्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्ध- प्रभा. इत्याहुः । तन्न नित्यज्ञानस्येश्वरनिष्ठभेदानुमापकत्वं न ज्ञानत्वेग व्यभिचारित्वात् न नित्यत्वविशिष्टज्ञा- नत्वेन तद्वयक्तित्वेन वा सामान्याश्रयस्य सामान्यरूपेण भेदसाधकत्वनियमात् नित्यज्ञानत्वस्य नित्यत्वघटित- खेनोपाधिरूपतया तेन रूपेण तब्यक्तित्वेन वा व्यावर्तकत्वासंभवात् । नच स्वसमानाधिकरणेश्वरत्व- संबन्धेन ज्ञानत्वावच्छिन्नमेव व्यावर्तकम स्त्विति वाच्यम् । तादृशस्य संयन्धत्वे प्रमाणाभावादन्यथा परमाणुगतैकत्वमादाय स्वसमानाधिकरणतादृशैकत्ववत्त्वसंबन्धेन सत्तारूपलिङ्गेनैव परमाण्वन्तरभेदसाधन- संभवे विशेषासिद्धिप्रसंगात् तस्माद्यावर्तकतया ईश्वरे विशेषाङ्गीकार आवश्यकः । आकाशस्य शब्दात्म- कलिनेन व्यावृत्तिसंभवेऽपि कनत्वादीनां बहुनां शब्दकारणतावच्छेदकत्वे गौरवात् लाघवाच्छब्दकारण- तावच्छेदकतयाऽऽकाशे विशेषस्वीकार आवश्यक इति । नवर्वानास्तु विशेषे मानाभावः विशेषाङ्गीक- मते स्वतोव्यावृत्ततया यथा विशेषाणां सिद्धिः तथा नित्यद्रव्याणामपि स्वतोव्यवृत्ततया सिद्धिसंभवादि- स्याहुः । तन्न ईश्वराकाशयोरुक्तरीत्या विशेषसिद्धरावश्यकत्वादिति ॥ १० ॥ मूले घटादीनां कपालादावित्पन्न घटादिपदमवयविमात्रपरं कपालादिपदमवयवमात्रपरमित्यभिनाये- णार्थमाह ॥ अवयवावयविनोरिति ॥ जातेश्चेत्यत्र चशब्देन मूचितमर्थमाह ॥ नित्यद्रव्यविशे- षयोरिति ॥ ननु मूलस्थसमवायशब्देनोपस्थितस्य समवायत्वात्मकसमवायलक्षणस्यकव्यक्तिकत्वेन जा- मजूपा. मचायात् एतद्विशेषघटान्यतरत्वात् इत्यनुमितिविशष्यतामादायासंभवायत्तेः स्वाविषयकप्रतातिविषयस्वस- मानाधिकरणमात्रवृत्तिभिन्नलिङ्गजन्यस्वार्थकत्वे घटादा तादृशानुमितेरप्रसिद्धः तत्र घटत्वादेस्तत्तद्धटाविषयक- घटान्तरविषयकप्रतीतिविषयत्वेऽपि तत्तवटासमानाधिकरणेतरघटान्तरवृत्तित्वेऽपि च तद्धटेतरयावद्दव्यप्रतियो- गिकभेदसाधकत्वाभावात् एतत्कपालसमवायादेस्तत्तद्धटासनानाधिकरणमात्रवृत्तित्वादित्यास्तां विस्तरः । त- स्माद्विशेषेषु परस्परभेदानामतिरस्वभिन्नलिन कदापि न जन्यत इत्यभिप्रायेणेदं लक्षणम् । अभिनायमूलं मृग्यम् ॥ 11 नित्यसंबन्धत्वमिति ॥ नित्यत्वं वक्ष्यते संबन्धत्वं विशिष्टप्रतीतिनियामकत्वं तच्छ प्रकारत्नविशे- व्यत्वान्यविषयताश्रयत्वं नच निर्विकल्पकीयविषयतामादाय घटत्वादावतिव्याप्तिरिति वाच्यं किंचि- दिनकरीयम्. घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च सम्बन्ध इति मूलम् । तत्र घटपद. कपालपदे अवयव्यवश्वपरे इत्याह ॥ अवयवावयविनोरिति ॥ जातेश्चेति चकारेण नित्यद्रव्ये. घु विशेषसम्बन्धः समुच्चीयत इत्याह ॥ नित्यद्रव्यविशेषयोरिति ॥ समवायलक्षणमाह । नित्यसम्बन्धत्वमिति ॥ सम्बन्धश्चात्र सम्बन्धिभिन्नो ग्राहस्तेन नित्याभावादिस्वरूपसम्बन्धे ना. रामरुद्रीयम्. घटपदकपालपदे इति ॥ घटादिकपालादिपदे इत्यर्थः ॥ नित्यद्रव्यविशेषयोः सम्बन्धस्य मूले समवायत्वानुक्त्या मूलस्य न्यूनत्वमित्याशङ्कां परिहरति ॥ जातेश्चेतीति ॥ ननु नित्य सम्बन्धत्वस्य समवायलक्षणत्वे द्रव्यत्वाभावादीनां स्वात्मकस्वरूपसम्बन्धेऽत्तिव्याप्तिरित्याशङ्कां परिहरति ॥ सम्बन्ध- भेति । सम्बन्धिभिन्न इति ॥ तथान सम्बन्धप्रतियोग्य नुयोगिभिन्नत्वे सति नित्यत्वे सति सम्बमुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । विषया विशिष्टबुद्धित्वाद्दण्डी पुरुष इति विशिष्टबुद्धिवदित्यनुमा । अनेन संयोगादीनां प्रभा- तित्वासंभवादुपाधिरूपत्वं वाच्यं तत्किं तदाह ॥ समवायत्वमिति ॥ नित्यसंवन्धत्वमिति ॥ निः त्यत्वे सति संवन्धत्वं समवायलक्षणमित्यर्थः । नित्यत्वमात्रोक्तौ आकाशादावतिव्याप्तिः । संवन्धत्वमा- त्रोक्तौ संयोगेऽतिव्याप्तिः अत उभयमुपात्तम् । अत्र संबन्धत्वं विशिष्टप्रतीतिनियामकत्वं विशिष्टबुद्धि निरूपितप्रकारत्वविशेष्यत्वान्यविषयतावत्वमिति यावत् । तेन विशिष्टप्रतीतिनिरूपितविषयत्वरूपविशि- प्रतीतिनियामकत्वस्य घटत्वादौ सत्त्वेऽपि न तत्रातिव्याप्तिः । नच तथापि घटाभावो घटाभा-- ववानित्यादिविशिष्ट बुद्धिनिरूपितप्रकारत्वविशेष्यत्वान्यविषयतावन्त्वस्य घटाभावात्मकाधेयस्वरूपसंबन्धे न. वीनमते घटाभावात्मकाधिकरणस्वरूपसंवन्धे वा सत्त्वात् तत्र नित्यत्वस्यापि सत्वातिव्यातिारेति वा. च्यं तद्बुद्धिनिरूपित प्रकारत्वविशेष्यत्वान्यतरवद्भिन्नत्वेनापि विशेषणीयत्वात् । नच तथापि विशिष्टवु. द्धित्वस्यानुगतस्याभावेन तद्व्यक्तित्वेनैव लक्षणे निवेशनीयतया घट इत्याकारकबुद्धिव्यक्तिनिरूपितप्रका- रत्वविशेष्यत्वान्या या पट इत्याकारकबुद्धिव्यक्तिनिरूपितविषयता तस्याः पटत्वे सत्त्वात् घट इत्या- कारकपूर्वोक्तबुद्धिव्यत्तिनिरूपित्तप्रकारत्वविशेष्यत्वान्यतरचानत्वस्यापि पटत्वे सत्त्वाच पटत्वादावतिव्या- तमिति वाच्यं तद्बुद्धिानरूपितप्रकारत्वविशेष्यत्वान्यविषयतायां तद्बुद्धिनिरूपितत्वेनापि विशेषणीयत्वात् पटत्वनिष्टविषयतायां घट इत्याकारकवुद्धिव्यक्तिनिरूपित्तत्वाभावेनातिव्याप्तेरभावात् तद्बुद्धिपदेन घटपटाविति समूहालम्बनात्मकवुद्धिस्वीकारे तु तद्बुद्धिनिरूपितप्रकारतात्वेन घटत्वपटत्वप्रकारत्वे अनुगमथ्य तद्बुद्धि- निरूपितप्रकारत्वाविशेष्यत्वसामान्यभिन्नत्वस्य विषयतायां निवेशनीयतया पटत्वनिष्टविषयतायास्तादृशत्वा- मजूषा. द्विषयतानिरूपितत्वम्यापि विषयताविशेषणत्वात् नच गगनादिनिष्ठघटत्वाभावादिरूपस्वरूपसंबन्धेऽति- व्याप्तिराित बाध्य प्रकारत्वाविशेष्यत्वान्यतरवभिन्नत्वस्यापि विशेषणत्वात् नच समवायस्यापि कदा- चिदमदादिज्ञाने नित्यज्ञाने च प्रकारत्वाद्विशेष्यत्वाच असंभव इति वाच्यम् । प्रकारत्वविशेष्यत्वान्यविष- यतायामेव स्वनिरूपकप्रकारत्वविशेष्यत्वान्यतरवद्भिन्नवृत्तित्वस्य निवेशनीयत्वात्समवायनिष्ठा या संसर्ग- ताख्या विषयता तनिरूपकप्रकारत्वविशेष्यत्वयोस्समवाये अभावान्न दर्शितदोषः । एवंच किंचिद्विषय. तानिरूपितत्वं नोपादेयमित्यस्मद्गुरुचरणसम्मतः परिष्कारः । अथ घटसमवायकपालयोर्यस्स्वरूपसंवन्धस्स समवायरूपस्तदा धटसमवायवान् कपाल इति प्रतीतिनिरूपित्तस्वरूपसंबन्धनिष्ठसंसर्गतानिरूपक- प्रकारताबद्भिन्नत्वविरहादसंभवः यद्यधिकरणस्वरूपस्तदा तुल्ययुक्त्या प्रमेयत्ववान् समवाय इति प्रती. तिविषयस्वरूपसंबन्धस्यापि समवायरूपतया तनिष्टसंसर्गतानिरूपितविशेष्यतावद्भिनत्वविरहादसंभव इति चेद्रान्तोऽसि नहि स्वनिष्ठविषयतानिरूपितनकारत्वविशेष्यत्वान्यतरवद्भिन्नत्वं लक्षणमिति वयं ब्रूमः येनाय- मसंभवस्स्याकिंतु स्वनिरूपितप्रकारत्वविशेष्यत्वान्यतरवद्भिन्नवृत्तियाँ विषयता प्रकारत्वविशेष्यत्वान्या तदा. श्रयत्वमित्येव । एवंच घटसमवायवान् कपाल इत्यादिप्रतीतिनिरूपितसंसर्गतामादाय लक्षणसमन्वयो मा भूत् बटवान् कपाल इत्यादिप्रतीतिविषयतामादाय लक्षणसमन्वयः केन वार्यते अथवा प्रकारतात्व- विशेष्यतात्ववत्संसर्गतात्वस्याप्यतिरिक्ततया स्वनिरूपितनकारत्वविशेष्यत्वान्यतरवद्भिन्नवृत्तिसंसर्गताश्रयत्वमेव संबन्धत्वामिति बोध्यं यद्यपि समवायः प्रत्यक्षसिद्ध एव नीलो घट इत्यादौ तस्य संसर्गतया भाना- दिनकरीयम्. तिव्याप्तिः । ननु समवायस्य सम्बन्धत्वे किं मानमित्याशङ्कयाह । तन प्रमाणन्विति रामरुद्रीयम्. न्धत्वं समवायलक्षणमतः प्रतियोग्यनुयोग्यात्मकखरूपसम्बन्धे नातिव्याप्तिः । अत्र च द्रव्यत्वाभावादीनां लाघवात् द्रव्यत्वाभावादिरेक एव सम्बन्धः घटादीनां महाकाले कालिकसम्बन्धो लाघवादेक एव महाकाल इति खरूपसम्बन्धस्य कचित्प्रतियोगिरूपता काचेदनुयोगिरूपतेति विभागो बोध्यः । सम्ब. १३२ कारकायली बाधात् समवायसिद्धिः । नच स्वरूपसंबन्धेन सिद्धसाधनमर्थान्तरं वा अनन्तस्वरूपा- णां सम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायसिद्धिः । नच समवायस्यैकत्वे वायौ प्रभा. भावेन तथाप्यतिव्याप्तेरभावात् । तथाच तद्बुद्धिनिरूपितप्रकारस्वविशेष्यत्वसामान्यभिन्नतद्बुद्धिनिरूपित. विषयतावत्त्वे सति तद्धिनिरूपितनकारत्वावशेष्यत्वान्यतरवद्भिनत्वं संसर्गस्वामिति फलितम् । न- नु तद्बुद्धिशब्देन घट इत्याद्याकारकैकैकबुद्धरेव प्राह्यतया घट इत्याकारकबुद्धिव्यक्तिघटितनिरुक्तसं- सर्गत्वस्य समवायमात्रनिष्टत्वेन संयोगे नित्याभावादिस्वरूपसंबन्धे वाभावादातिव्याप्तेरप्रसक्त्या सम. वायलक्षणे नित्यत्वविशेषणं तादृशान्यतरवद्धिन्नत्वाविशेषणं च व्यर्थ तद्बुद्धिशब्देन विनिगमनाविरहे- ण घट इत्याकारकबुद्धिव्यक्तीनां सर्वासा तत्तद्यक्तित्वेन लक्षणे प्रवेशापत्या बुद्धिव्यक्तिभेदन एकस्यै. व समवायस्य नानासंसर्गत्वापत्तेश्चति चेदत्र प्राञ्चः घट इलाद्याकारकबुद्धिव्यक्तीनां सर्वासां अन्यतम' स्वेन संसर्गत्वशरीरे निवेशात् तादृशान्यतममध्ये घटवद्भूनलमित्याद्याकारकबुद्धिव्यक्तेः घटाभावो घटाभा- ववानिति बुद्धिव्यक्तेश्च प्रविष्टवेन तादृशान्यतमत्वावच्छिन्ननिरूपितप्रकारत्वादिघटितलक्षणस्य संयोगे नित्या- भावादिस्वरूपसंवन्धे च सत्त्वात्तत्रातिव्याप्तिवारणाय नित्यत्वे सतीति विशेषणं तादृशान्यतरयाद्भन्नत्व- विशेषणं च सार्थकमनुगतान्यतमत्वेन रूपेण बुद्धिव्य कीनां लक्षणे प्रदेशात् एकस्यानन्तसंसर्गत्वाप- त्तिरपि नेत्याहुः । तन्न तादृशबुद्धिव्यक्तीनां सर्वासा तत्तयक्तित्वेनासर्वातुमशक्यतया तादृशान्य- मञ्जूषा. तथापि विप्रतिपन्न प्रति प्रथमतस्स्वरूपसंबन्धाद्यतिरिकस्तत्प्रतीतिविषय इति प्रतिपादाय तुमशक्यतया तदर्थमनुमानं दर्शथितुमाह ॥ तत्प्रमाणं त्विति ॥ समवाये प्रमाण स्वित्यर्थः । उच्यत इति शेषः । गुणक्रियेति । तथाहीत्यादिः ॥ गौरवादिति ॥ अथात्र विपरीतमेव गौरवं तथाहि नीलो घट इति प्रतीतो घटस्वरूपमेव संसर्गः घटस्वरूपंच कृप्तमेव न कल्पनीयं तत्प्रतीतिनिरूपिता च या संसर्गता त्वया स्वीकृता समवाये सैव मया घटस्वरूपे स्वीक्रियते नातो मम गौरवं नच घटवि. दिनकरीयम्. गुणक्रियादीत्यादिना जातिपरिग्रहः ॥ संयोगादीति ॥ द्रव्ययोरेव संयोग इति नियमादिति भावः । अत्र समवायसम्बन्धेन पटत्वावाच्छन्नं प्रति तादात्म्यसम्बन्धेन तन्तुत्वेन हेतुत्वात्का- यतावच्छेदकसम्बन्धविधया समवायसिद्धिः । न च समवायस्थाने स्वरूपसम्बन्धं निवेश्य कार्यका. रणभावः कल्पनीय इति वाच्यं, तथा सति यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणमिति समवा- यिकारणव्यवस्था न स्यात् । न च यत्सम्बर्द्ध कार्यमुत्पद्यते तत्समवायिकारणमित्येवास्त्विति वा- च्यं, कपालसम्बद्धघटध्वंसं प्रति कपालस्य समवायिकारणत्वप्रसङ्गादित्यपि द्रष्टव्यम् ॥ सिद्धसाधन. मिति ॥ अयुतसिद्धयोः स्वरूपसम्बन्ध इति वदतः परस्येति शेषः ॥ अर्थान्तरं वेति ॥ स- मवायसाधने प्रवृत्तानां नैयायिकानामिति शेषः । ननु तथापि समवायस्यैकरवे कि रामरुद्रीयम्. न्धत्वं च सांसर्गिकविषयतावत्त्वमेव । द्रव्ययोरेवेति ॥ संयोगसामान्य प्रति द्रव्यस्य समवायिका- रणत्वादिति भावः । ननु समवायनानात्ववादिनां नव्यानां मते उत्तानुमानेन न समवायसिद्धिः सम्भवति अतिरिक्तानन्तसमवायानां संवन्धत्वकल्पनामपेक्ष्य क्लप्तानन्तस्वरूपाणामेव सम्बन्धत्वौचित्यात् इति तन्मतेऽपि समवायसिद्धयर्थ स्वयं प्रमाणान्तरमाह ।। अत्रेति ॥ यत्समवेतमिति ॥ समवायेन यद्वृत्ति कार्यमित्यर्थः । समवायाभावे एतादृशसमवायिकारणलक्षणानुपपत्तिरिति भावः ॥ यत्सम्बद्ध- मिति ॥ यदनुयोगिकसम्बन्धप्रतियोगीत्यर्थः। तथा च सम्बन्धत्वेनैव सम्बन्धप्रवेशात् समवायाभावेऽपि न समवायिकारणलक्षणानुपपत्तिरिति भावः । सिद्धसाधनमित्यत्र कस्य सिद्धसाधनमित्याकाहोदयादाह ॥ अयु- तेति ॥ ययोरेकमपराश्रितमवतिष्ठते तावयुतसिद्धौ । अर्थान्तरशब्दस्य स्वानभिमतार्थसिद्धिरर्थः । तत्रापि मानमत मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. तमत्वघटितलक्षणस्यापि दुर्जेयत्वापसेः । एतेन तादृशदु यत्वरूपदोषवारणाय शुकादिसमवेतसर्वविषय- कयत्किचिज्ज्ञानव्याक्तिमुपादाय तद्यक्तिघटितलक्षणस्यैव करणीयतया न पूर्वोक्तदोषापत्तिरिति कस्य. चिन्मतमपास्तम् । शुकादिसमवेत सर्वविषयकज्ञानव्यक्तीनां बहुत्वेन विनिगमनाविरहेण सर्वासां तत्तव्यात- त्वेन लक्षणे निवेशनीयतया पूर्वोक्तदोषापत्तेदुवारत्वात् । वस्तुतस्तु नित्यज्ञानव्यक्तित्वावच्छिन्ननिरूपितप्रका- रस्वादिघटितमेव लक्षणमिति न दुईयत्वरूपदोषः । नचैवं सति नित्यज्ञानव्यत: सर्वविषयकत्वेन समवायप्र. कारकज्ञानात्मकतया नित्यज्ञानव्यक्तिनिरूपितप्रकारतावत्त्वेन तत्तव्याक्तिनिरूपितप्रकारत्वविशेष्यत्त्वान्यत- रवद्भिन्नत्वघटितलक्षणाभावात् निरुक्तलक्षणमसंभवप्रस्तमिति वाच्यम् । नित्यज्ञानव्यतिनिरूपितप्रकार. त्वविशेष्यत्वान्यतरवद्भिनविषयतावत्त्वे सति तादृशविषयतानिरूपकप्रकारत्वविशेष्यत्वान्यतरवाद्भन्नत्वस्यैव लक्षणत्वेन समवायनिष्ठनित्यज्ञानव्यक्तिनिरूपितप्रकारत्वविशेष्यत्वान्यतरवद्भिनविषयताया निरूपकं प्रका. रत्वं विशेष्यत्वं वा न समवायनिष्ठमिति तादृशान्यतरवारेनत्वस्य समवाये सत्त्वान्नासंभवः । एवंच तनिष्ट नित्यज्ञाननिरूपिततादृशप्रकारत्वविशेष्यत्वान्यविषयत्तायां तादृशबुद्धिव्यक्तिनिरूपितत्वावशेषणं नोपादेयं प्रयोजनाभावात् तथाच नित्यज्ञानव्यक्तिनिरूपितप्रकारत्वविशेष्यत्वान्यतरभिन्नविषयतावत्त्वनित्यज्ञानव्यकि- निरूपितप्रकारत्वविशेष्यत्वान्यतरभिन्नविषयतानिरूपकप्रकारत्वावशेष्यत्वान्यतरवद्भिन्नत्वनित्यत्व-एतत्रितय.. वत्वं समवायलक्षणामिति न कोऽपि दोष इति प्रतिभाति । ननु समवाये प्रमाणाभावात् तल्ल. क्षणकरणमसङ्गतं नहि तत्र प्रत्यक्षं प्रमाणं तस्य समवायसाधकत्वेऽपि अतिरिक्तत्वासाधकत्वादित्याशङ्का- मनुमानप्रमाणं प्रदय परिहरति । तत्प्रमाणं विति ॥ तत्तु प्रमाणमिति योजना । तत् अनुमान तु अवधारणे समवाय इत्यादिः । तथाच समवाये अनुमानमेव प्रमाणमित्यर्थः फलितः । कि तदनुमानमित्यत आह ॥ गुणक्रियादीति ॥ अत्र गुणक्रियाजात्यन्यतमप्रकारकज्ञानत्वं पक्षताव- च्छेदकं नात: एकैकप्रकारकवुद्धित्वस्य पक्षतावच्छेदकत्वे अपरस्य पक्षतावच्छेदककोटिप्रवेशानुपपत्तिः ॥ विशेषणविशेष्यसंवन्धविषयति ॥ अत्र विशेषणविशेष्ययोस्संबन्ध इत्ति षष्ठीतत्पुरुषस- मासे विशेषणविशेष्ययोरित्यस्यानर्थक्यप्रसङ्गात् अतः द्वन्द्वसमासपूर्वकबहुव्रीहिसमासाश्रयणेन विशेष्य. तानिरूपकत्वप्रकारतानिरूपकत्वसंसर्गतानिरूपकत्वानां प्रत्येकं साध्यत्वलाभः विशिष्टबुद्धित्वहेतोस्त्रया- णामपि व्याप्यत्वात् । एतहाभायैव विशेषणविशेष्यसंबन्धविषयेत्युक्तम् । वस्तुतः प्रकृते संसर्गत्वनिरूप- कत्वमानं साध्यं तावतैव समवायसिद्धस्संभवात् ।। विशिष्टबुद्धित्वादिति ॥ किंचिनिष्ठप्रकारतानिरूपक- बुद्धित्वादित्यर्थः । निर्विकल्पे व्यभिचारचारणाय विशिष्टत्वविशेषणं पूर्वोक्तार्थकं वस्तुतः बुद्धित्वं न हेतुघट:. कं व्यर्थत्वात् प्रकारित्वमानस्यैव सद्धेतुत्वसंभवात् यदि ज्ञाननिष्ठप्रकारित्वापेक्षया इच्छानिष्ठप्रकारित्वस्य मञ्जूषा. षयकप्रतीतौ घटस्वरूपस्य पटविषयकप्रतीतौ पटस्वरूपस्येत्यनन्तानां संसर्गत्वे गौरवमिति वाच्यम् । तत्तत्प्रतीतिनिरूपितानां समवाये त्वया स्वीकृतानामेव संसर्गतानां तत्तत्स्वरूपेषु मया स्वीकारात् नच विषयभेदेन विषयत्तानां भिन्नतया तत्तत्प्रतीतिनिरूपितानां संसर्गतानां भेदापत्तिरिति वाच्यं विषयैक्येऽपि निरूपकविषयिताभेदेन विषयताभेदस्यावश्यकतया समवायनिष्ठानामपि संसर्गतानां घटप- दिनकरीयम्. आह || लाघवादिति ॥ तथा च यथा क्षिल्यादिजनकतयेश्वरो लाघवादेक एव सिद्धयति तथा समवा. रामरुद्रीयम्. कस्येत्याकाहोदयादाह ॥ समवायेति ॥ लाघवादिति ॥ लाघवज्ञानसहकारादित्यर्थः । कृतिजन्यत्व. व्याप्यकार्यत्ववानिति परामर्शादपि कृतेरेकत्वे लाघवमिति लाघवज्ञानसहकृतात् क्षित्यनुरादिकमेककृति- जन्यमित्यनुमितिवत् सम्बन्धस्यैक्ये लाधवमिति लाघवज्ञानसहकृतात् विशेषणविशेष्यसम्बन्धविषयक त्वव्याप्यविशिष्टबुद्धित्ववती गुणक्रियादिविशिष्टबुद्धिरिति परामादपि विशेषणविशेष्ययोरेकसम्बन्धविष१३४ कारिकावली प्रभा स्य तत्र परन्तु पक्षेऽपि भिन्नत्वेनेच्छादिनिष्ठप्रकारित्वस्य हेतुत्वे स्वरूपासिद्धिप्रसङ्कन बुद्धिनिष्ठप्रकारिताया एव हेतुत्वमिति बोध- नार्थ बुद्धिनिष्ठस्वरूपसंबन्धेन प्रकारित्वस्य हेतुत्वलाभार्थ वा विशिष्टवुद्धित्वादित्युक्तमिति विभाव्यते तदा बुद्धिनिष्ठप्रकारिताया. तत्तयक्तित्वेन हेतुत्वेऽप्यननुगमेन भागासिद्धिप्रसक्त्या प्रकारितात्वेन प्रकारित्व- हेतुत्दावश्यकतया तस्येच्छादिसाधारण्येऽपि सांसर्गिकविषयत्वावच्छिन्नत्वरूपसाध्यस्यापि सत्त्वात् व्यभिचारित्वाप्रसक्त्या पूर्वोक्तप्रयोजनासंभवेन वुद्धित्वविशेषणं व्यर्थमेव तादशहेतुरास्त्विति बोधनाय विशिष्टबुद्धित्वादित्युक्तमिति ध्येयम् ॥ संयोगादीनामिति ॥ ननु गुण- गुणिनोः संयोगस्य बाधितत्वेऽपि अभावीयविशेषणत्वादिसंबन्ध एवास्तामित्यत आह ॥ आदीति ॥ आ. दिनाऽभावीयविशेषणत्वादेः परिप्रहः । तथाचाभावस्यैव दैशिकविशेषणतासंबन्धस्वीकारेण प्रकृते तदसं- भवात् गुणगुणिनोरक्याभावेन तादात्म्यस्य च बाधितत्त्वादिति भावः । केचित्तु अत्र समवायसंबन्धेन प- टत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन तन्तुवन हेतुत्वात् कार्यतावच्छेद कसंबन्धविधया समवायासद्धिः । नच समवायस्थाने स्वरूपसंबन्धं निवेश्य कार्यकारणभावः कल्पनीय इति वाच्यम् । तथासति यत्स- मवेतं कार्यमुत्पद्यते इत्यादिसमवायिकारणस्य व्यवस्था न स्यात् । नच यत्संबद्धं कार्यमुत्पद्यते तत्समवायिकारणमेवास्त्विति वाच्यं स्वरूपस्यैव प्रवेशे कपालसंबद्धघटध्वंसं प्रति कपालस्यैव समवा- यिकारणत्वप्रसङ्गादिलपि द्रष्टव्यमित्यनेन प्रकारान्तरेणा समवायसाधनमाहुः । तदसत् । अत्र कार्यत्वं न प्रागभावप्रतियोगित्वरूप प्रागभावव्यक्तिभेदेन तत्प्रतियोगित्वव्यक्तीनामपि भिन्न भिन्नतया एकैकप्रतियो- गिरवघटितलक्षणकरणे अन्यत्रातित्याप्त्यापतेः । नहि प्रागभावप्रतियोगितात्वेनानुगमस्संभवति प्रागभाव- त्वस्यै कस्य अभावात् अतिरिक्तानुगतप्रागभावत्वस्वीकारे तु तदपेक्षया सकलकार्येषु अतिरिक्तानु- गतकार्यत्वाङ्गीकारस्यैवाचितत्वात् नचेष्टापतिः । समवायस्यातिरिक्तत्वसाधनार्थमतिरिक्तकार्यवस्वीकारा- पत्त्या महागौरवात् । किंतु स्वनिष्ठमहाकालभेदवत्त्वस्वरूपकालिकैतत्रितयसंबन्धेन सत्ताव त्वमेवानुगतं का. यत्वलक्षणघटकं तथाचैतत्वितयसंबन्धेन सत्ताविशिष्टं यत् तत्समवायिकारणं इति लक्षणं पर्यवसन्नम् । कार्यतावच्छेदकसंबन्धकोटौ समवायस्थाप्रविष्टत्वात् कार्यतावच्छेदकसंबन्धविधया समवायसिद्धरणामा- शिकत्वादिति । वस्तुतस्तु प्रतियोगितासंबन्धेनाश्रयनाशाजन्यरूपनाशं प्रति स्वानुयोगिसमवे तत्वसंबन्धेन विलक्षणतेजस्संयोगस्य हेतुत्वं तत्र समवायानङ्गीकारे खानुयोगिसंबद्धत्वसंबन्धेन हेतुत्वं वाच्यम् । तत्र स्वानुयोगिघटादिना रूपस्य न स्वरूपसंवन्धः तस्य नाशात् अतएव न कालिका विद्यमान- स्यैव कालिकसंवन्धस्वीकारात् संयोगस्य बाधितत्वाच । तादृशसंयोगनिष्ठकारणतावच्छेदकसंबन्धघटक- तया समवायसिद्धिष्टव्या ॥ सिद्धसाधनमिति । परस्येत्यादिः ॥ अर्थान्तरं वेति ॥ नैयायिकस्ये. त्यादिः । अनभिमतार्थसिद्धिरित्यर्थः । ननु उक्तानुमानादितरवाधादिसहकृतादतिरिक्तसमवायसिद्धावपि त. स्यैकत्वे मानाभाव इत्यत आह ॥ लाघवादिति ॥ तथाच लाघवज्ञानराहकृतात् इतरबाधादिसहकृतात् नि- मजूषा. टादिविशेष्यताभेदेन भेदादेकास्मिन् बहुविषयताकल्पनापेक्षया बहुप्वेककविषयताकल्पनस्य गुरुत्वाभावात् एतेन घटपटकुज्यकुसूलानीत्याकारकसमूहालम्बनप्रतीतौ एकत्यामेव नानास्वरूपाणां संयन्धत्वकल्पने गौरव- मित्यपि परास्तम् । तत्रापि चतसृणां संसर्गतानां एकस्मिन् त्वया स्वीकारेण चतसृषु व्याक्तपु ए- कैकस्यास्संसर्गतायास्स्वीकारे गौरवाभावात् तथाचातिरिक्त समवायकल्पनाप्रयुक्तगौरवं परमातरिच्यते अतस्समवायो न प्रामाणिक इति चेदुच्यते अस्ति तावदयं घटोऽयं घट इति ज्ञानादिमे घटा इति ज्ञानस्य प्रत्यक्षरूपस्य शाब्दरूपस्य वा वैलक्षण्यमानुभाविकं न तदपहवमर्हति तच्च समूहालम्वने विशेष्यताभेदेन प्र. कारतानां भेदः न विमे घटा इति ज्ञाने इति स्वीकारेणैव निवहति । ततश्च तस्मिन् ज्ञाने नाना- विशेष्यतानिरूपितैकैव प्रकारता तन्निरूपिकाच संसर्गता समवायस्वाकर्तृभिरकैव स्वीकायां स्वरूपसंवन्ध- वादिभिस्तु तत्तद्यक्तिस्वरूपात्मकविषयभेदाद्भिन्ना एव . संसर्गतास्स्वीकियेरन् इति व्यक्तमिदं गौरवं एवं मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १३५ 2 कथं रूपाभाव रूपवत्ताबुद्धिप्रसङ्गः , तत्र रूपसमवायसत्त्वेऽपि रूपाभावात् । न चैवमभावस्थापि प्रभा. रुक्तानुमानात् एकः अतिरिक्तस्समवायस्सिद्धयतीति भावः ॥ रूपवत्ताबुद्धिरिति ॥ अन्नान्तस्येत्या- दिः । रूपाभावादिति ॥ तेन संबन्धेन रूपाभावादित्यर्थः । नच वायौ रूपसमवायसत्त्वेन तेन संबन्धेन इति वाच्यं वायू रूपवानिति प्रामाणिकानुभवाभावेन वायौ समवायस्य मञ्जूषा. नीलाः पीता इत्यादिप्रतीतिष्वपि बोध्यम् । एवमनन्तेषु भूतलादिस्वरूपेषु रूपादिप्रतियोगकत्वकल्पनापेक्षया एकस्मिन् समवाये तत्कल्पनायां लाघवमक्षतमेवं आश्रयनाशजन्यतावच्छेदकघटकतयापि समवायसि- द्धिः स्वरूपसंवन्धेन तद्वृत्तिकार्यनाशत्वस्य जन्यतावच्छेदकत्वे ध्वंसस्यापि नाशप्रसङ्गात् ॥ रूपाभा- वादिति ॥ ननु रूपसमवायसत्त्वे तेन संबन्धेन कथं तत्र रूपाभावः संबन्धसत्त्वस्य तेन संबन्धेन सं. बनधिसत्त्वव्याप्यत्वादिति चेदत्र महादेवः रूपनिरूपितत्वविशिष्टसमवायस्यैव रूपसंबन्धतया वायौ तद- भावः नच विशिष्टस्यानतिरिक्ततया विशिष्टसमवायोऽपि वायावस्तीति वाच्यं रूपनिरूपितत्वविशिष्टसमवा- यनिरूपिताधिकरणताया एव रूपसंबन्धतया तस्यच बायावभावात् इत्याचष्ट । तत्र विचार्यते किमेतावता समवायस्य केवलस्य संसर्गतास्तीत्याभिप्रेतं नास्तीति वा । आये रूपनिरूपितत्वविशिष्टस- मवायत्वावच्छिन्ननिरूपिताधिकरणतासंसर्गकरूपप्रकारकवायुविशेष्यकबुद्धेः प्रमात्ववारणेऽपि समवायसंसर्ग- करूपप्रकारकवुद्धेः प्रमात्वमवरितम् । द्वितीये धर्मिग्राहकमानविरोधः विशिष्टबुद्धिसंसर्गतयैव तत्सिद्धेः संस- गंघटकत्वात्संसर्गत्वमनपेतमिति चेदस्तु तथापि रूपसंवन्धाभावस्यैव भवदुक्तरीत्या तद्बुद्धेः प्रमात्वा. भावनियामकतया रूपसमवायसत्त्वेऽपि रूपाभावादिति रूपाभावस्य तनियामकत्वकथनविरोधः । नच रूपा- भावादित्यस्य रूपनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणतासंबन्धेन रूयाभावादित्यर्थकल्प- नया न विरोध इति वाच्यम् । तादृशार्थस्य स्वरसतस्तद्वाक्यादलाभेन कुसृष्टिकल्पनापत्तेः । किंच अ. नन्तस्वरूपाणां संसर्गतास्वीकारेण गौरवाद्धि समवायः प्रागङ्गीकृतः । यदि रूपानरूपितत्वविशिष्टसमवाय- निरूपिताधिकरणताया एव संबन्धत्वं तदाधिकरणताया अधिकरणस्वरूपानतिरिक्ततयाऽऽनन्त्यानपायात समवायस्वीकार एव निरर्थकः । अधिकरणता नाधिकरणस्वरूपा किन्त्वतिरिक्ता साच नाधिकरणभे. दाद्भिद्यते मानाभावात् किंतु संबन्धभेदानिरूपकतावच्छेदकभेदाच तथाच रूपचत्तायुद्धौ सर्वत्र रूप- निरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणताया एकस्या एव संसर्गता स्वीक्रियते घटत्ववि- शिष्टबुद्धौ सर्वत्र घटत्वनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणतायाः स्वरूपाणां सं- सर्गतास्वीकारापेक्षया लाघवमनपायमिति चेदपसिद्धान्तात् । तथाहि अधिकरणताया अतिरिक्तत्ववादि- भिरपि तत्तद्विशेषधर्मावच्छिन्ननिरूपिताधिकरणतानां अवश्यकल्पनीयानामेव सामान्यधर्मावच्छिन्ननिरूपि- तत्वं स्वीक्रियते नत्वतिरिक्ता सामान्यधर्मावच्छिन्ननिरूपिताधिकरणता काचिदगीकार्या प्रयोजनाभावात् । एतच्च व्याप्तिवादे पूर्वपक्षनन्थे भट्टाचार्येण प्रकटितम् । एवञ्च तत्तद्रूपनिरुपितत्वविशिष्टसमवायत्वावच्छिन्न- दिनकरीयम् योऽधीत्यर्थः ॥ रूपवत्ताबुद्धीति ॥ रूपवत्ताबुद्धेः प्रमात्व प्रसङ्ग इत्यर्थः स्पर्शसमवायरूपसमवाययो- क्यादिति भावः । तत्र वायौं ॥ रूपाभावादिति ॥ न च रूपसमवायसत्त्वे तेन सम्बन्धेन तत्र कथं रूपाभावः सम्बन्धसत्त्वस्य तेन सम्बन्धेन सम्बन्धिसत्त्वव्याप्यत्वादिति वाच्यं, रूपनिरूपित. स्वविशिष्टसमवायस्यैव रूपसम्बन्धतया वायौ तदभावात् । न च विशिष्टस्यानतिरिकत्वेन विशि- रामरुद्रीयम्. यिणीत्यनुमितिरिति समुदायार्थः । समवायस्यैकत्वे वायौ रूपवत्ताबुद्धिरापादिता मूलकारण सा बन सङ्गच्छते वायावपि भ्रान्तानां रूपवत्ताप्रतीतेरतो रूपवत्ताबुद्धेः प्रमात्वापत्तिपरतया व्यावष्टे ॥ रूपव- तेति ॥ तत्र हेतुमाह ॥ स्पर्शेति ॥ सम्बन्धसत्त्वस्यति ॥ तत्प्रतियोगिकतत्सम्बन्धसत्त्वस्य तेन १३६ कारिकावली प्रभा. रूप संबन्धत्वानङ्गीकारात् । अन्यथा स्फाटके लौहित्याधयसंयोगवद्भूतलादावपि लौहित्याश्रयसंयोगस. स्वात् लोहितं भूतलामति प्रतीत्यापत्ते(रित्वात् । तस्मात्कल्पनाया अनुभवानुरोधित्वेन लोहितं भूत- लमिति प्रतीत्यभावात् भूतलनिष्ठलौहित्याश्रय संयोगस्य यथा लौहित्यसंबन्धत्वाभावः तथा वायू रूपवा. मजूषा. निरूपिता या अधिकरणतास्तत्तद्रूपनिरूपितत्वविशिष्टसमवायत्वावच्छिन्नवत्ताप्रतीत्यनुरोधेन कल्पितास्तासा. मेव पनिरूपितत्वविशिष्टसमवायत्वपर्याप्तनिरूपकतावच्छेदकताकत्वमपि स्वीक्रियते ताभिरेव रूप- निरूपितत्वविशिष्टसमवायत्वावच्छिन्नवत्ताप्रतीतेरपि निर्वाहात् नत्वधिकरणतान्तरं प्रयोजनाभावत् । अ- न्यथा एकैकव्यक्ती यावन्तो धर्मास्तद्यक्तित्वं तद्यक्त्येतद्यक्त्यन्यत्तरत्वं एवं व्याकेत्रयान्यतमत्वं व्य- तिचतुष्टयान्यतमत्वं इत्यादि एवं नीलत्वरूपत्वगुणत्वसत्ताभावत्वप्रमेयत्वादि एवं तदाश्रयान्या यावत्यो व्यक्तयः प्र येकं तत्तधत्यन्यत्वविशिष्टनीलत्वादि एवं ततद्धर्मप्रकारकप्रमाविशेष्यत्वादि तत्तद्विशिष्टनि. रूपिताधिकरणतानां तत्तद्विशिष्टनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणतानां च भेदे म- हागौरवप्रसङ्गात् । ममतु तत्तद्यक्तित्वविशिष्टनिरूपिताधिकरण ताया एव तद्यक्तिवृत्तियावद्धर्मावच्छिन्ननिरू. पितत्वं तब्यक्तित्वविशिष्टनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणताया एव च तद्यक्ति- त्तियावद्धर्मावच्छिन्ननिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपितत्वं एवमेतद्व्यक्तिवृत्तित्वविशिष्टघटत्वनिरूपि- ताधिकरणताया एव घटत्वनिष्टैतव्यक्तिवृत्तितावच्छेदकीभूतघटत्वजातिवादियावद्धर्मावच्छिन्ननिरूपितत्वं एत. द्यक्तिवृत्तित्वविशिष्टघटत्वनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणताया एव च घटत्वनिष्ठेतय. किवृत्तितावच्छेदकीभूतयावद्धर्मावच्छिन्ननिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपितत्वमिति व्यक्तमेव ला- घ। ततश्चाधिकरणताया अधिकरणस्वरूपत्वमते अतिरिकत्वमते च अधिकरणभेदेन भिन्नतया मवायाङ्गीकारेऽपि अनन्तानां संसर्गतास्वीकारो नापेत इति तत्स्वीकारे गौरवं दुरिमेव तस्मादनुप. पनं महादेववचनम् । हरिरामस्तु वायौ रूपवत्ताबुद्धेः प्रमात्वमअसा प्रत्याचरव्यौ । तथाहि वस्तुतो रूपनि- कपितो यस्समवायस्स यद्यपि वायौ तिष्ठति तथापि नासौ वायौं रूपस्य संबन्धः । ननु समवायो न वा- यौ रूपस्य संबन्ध इत्युक्त कोऽर्थः । किं समवायो न वाय्वनुयोगिक इति किंवा न रूपप्रतियो- गिक इति आहोखिद्वायुविशेष्यकरूपप्रकारकबुद्धौ संसर्गो नेति । नाद्वितीयौ असंभवान्नापि तृती- यः वायू रूपवानिति श्रमीय संसर्गतायास्तत्र दुरित्वात् तादृशप्रमीयसंसर्गता तत्र नास्तीत्यर्थः । इति चेत्तस्या एवेदानी अस्माभिरापादनीयत्वादिति चेदुच्यते । वाय्वनुयोगिकत्वविशिष्टसमवाये रूपप्रतियो- गिकत्वं नास्तीत्यर्थः । समवायनिष्ठयोर्वाय्वनुयोगिकत्वरूपप्रतियोगिकत्वयोरवच्छेद्यावच्छेदकभावो ना- स्तीति फलितोऽर्थः । ततश्च तत्संबन्धिविशेष्यकत्वे सति तत्प्रकारकत्वं प्रमावं तत्संबन्धित्वं च त- प्रतियोगिकत्वावच्छिन्ननिरूपकताकानुयोगित्वं । अतो वायू रूपवानिति बुद्धर्न प्रमात्वं किंतु भ्रमत्वं तच तदभाववद्विशेष्यकत्वे सति तत्प्रकारकत्वं तत्प्रतियोगिकत्वविशिष्टतत्संबन्धनिष्ठनिरूपकताकानुयोगि- ताया एव तेन संबन्धेन तद्भाव प्रति विरोधित्वाद्वायौ समवायेन रूपाभावोऽक्षत एवेति तस्य भ्रमत्वमिति । एवंचात्र मुक्कावळीग्रन्यस्यापि वस्तुतो रूपनिरूपितस्य समवायस्य वायौ सत्त्वेऽपि तस्य वायौ रूपसंबन्धत्वाभावेन तत्संबन्धावच्छिन्नप्रतियोगिताकरूपाभावस्य वायौ सत्त्वात् वायूक- पवानिति बुद्धेः भ्रमत्वमेव न प्रमात्वमित्यर्थकतया नानुपपत्तिरिति । उपाध्यायमतानुयायिनस्तु विशिएबुद्धौ विशेष्येऽनुयोगितारूपसंबन्धो विशेषणे च तस्य प्रतियोगितारूपसंबन्धों भासत इति नियमेन रूपवानिति बुद्धौ सम्बन्धविधया भासमाने समवाये विशेष्यानुयोमिकत्वरूपप्रतियोगिकत्वे अपि संबन्धमर्यादया भासते तयोश्च परस्परावच्छेद्यावच्छेदकभावभानमपि स्वीक्रियते। ततथ बा- धू रूपवानिति बुद्धौ संबन्धविधया भासमानयोविनुयोगिकत्वरूपप्रतियोगिकत्वयोर्भासमानो योऽव- छेद्यावच्छेदकभावः तस्य बाधान तस्याः प्रमात्वमित्याहुः । तन्न प्रमावस्य पूर्वोकरीया निर्व. मुक्तावळा-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । 1 । नव्या- वैशिष्टयं सम्बन्धान्तरं सिद्धयेदिति वाच्यम् तस्य नित्यत्वे भूतले घटानयनानन्तरम- प्रभा. नित्यनुभवाभावन वायो समवायस्य रूपसंबन्धत्वानझोकारादिति भावः कांचन रूपाभावादिति । नच रूपसमवायसत्त्वेन तेन संबन्धन कथं रूपाभावः संबन्धसत्त्वस्य तेन संबन्धन संबन्धिसत्त्वब्या- ध्यत्वाादात वाच्यं रूपानरूपित्तत्वाचाशष्टसमवायस्यैव रूपसंबन्धतया वायो तदभावात् । नच विशिष्ट. स्थानातारक्ततया विशिष्टसमवायोऽपि वायावस्त्ववात वाच्यं रूपानरूपतत्वावशिष्टसमवायाधिकरणताया एव रूपसबन्धत्वात् तस्य वायावभावादित्यभिप्रायमाहुः तदसत् । तादृशाधिकरणत्वस्य ,रूपसंबन्धत्व आधकरणत्वस्य स्वरूपसंवन्धानातारक्तत्वेन परमत सिद्धसाधनस्य नैयायिकमते अथान्तरस्य च प्रसङ्गात् विशषरूपण संसगत्वानोकप्राचीनमते अवयवावयविप्रभृत्ययुतासद्धयोः संबन्धाभावप्रसङ्गात् रूपसंबन्धा- भावात् वाया रूपाभाव इत्येव वक्तुं शक्यतया तत्र रूपसमवायसत्त्वेऽपोति मुक्तावलाप्रन्थस्यासाङ्गत्या. पत्तः । नच निरुक्ताधिकरणत्वरूपस्य रूपसंबन्धस्य स्वरूपसंबन्धादनातरिक्तत्वेऽपि तद्धटकसमवायस्या- तिरिक्तलासद्धशथमवातानुमानप्रदर्शन केवलं समवायसत्त्वेऽपि तद्धाटताधिकरणत्वरूपरूपसंबन्धाभावात् रूपाभाव इात प्रदर्शनाय तत्र रूपसमवायसत्त्वेऽपीत्यादिप्रतिपादनं च सङ्गतमिति वाच्यं । विशिष्टा- धिकरणत्वस्य सवन्धत्व तद्धटकसमवायस्यालारक्तत्वव्यवस्थापनस्यकत्वव्यवस्थापनस्य चाकिंचित्करत्वात् समवायस्यातिारतत्वेऽपि एकत्वेऽपि च तद्वाटताधिकरणत्वस्यानांतरिक्तत्वात् अनेकत्वाच्च कंवलसमवा- यस्य संवन्धवानजाकारे तत्र रूपसमवायसत्त्वपोति समवायसत्त्वप्रदर्शनस्यासाङ्गत्यापत्तश्चात स्तु पृथिव्यां गन्धस्य समवायः न जले इति प्रतोतेः समवायस्य नानात्वमाहुः तन्न पृथिन्या गन्धस्य समवाय इत्यस्य संबन्ध इल्यध्याहारेण समवायः पृथिव्यामेव सबन्धः न जल संबन्धः ग. न्धस्य समवायः इत्यर्थकत याप्युपपत्तः । समवायस्य नानात्वाङ्गीकार प्रमाणाभावः अन्यथा स्वरूपे... व चरितार्थतया समवायस्यवासिद्धिप्रसङ्गात् ॥ नचेवामात ॥ एवं घटाभाववद्भूतलांमत्याकारिका बुाद्धः संसगता नरूपिका शिष्टबुाद्धत्वात इत्यनुमानात् ॥ वशिष्यामिति ।। भूतलादाावत्यादिः ॥ संबः न्धान्तरामात ॥ आतरिक्तपदाथरूपामत्यर्थः । अभावाधिकरणयारातारक्तपदाथरूपवशिष्टयं नित्यम. नित्यं वांत विकल्प्य दूषणमाह ॥ तस्यति ॥ ननु घटवात भूतले न घटाभावप्रतोतिः घटान- मञ्जूषा. चननेर अनतिप्रसङ्गे विशेषणप्रतियोगिकत्वावशेष्यानुयोगिकत्चयोस्तयोरवच्छंद्यावच्छेदकभावस्य च वि. शिष्टबुद्धिविषयतास्वाकारस्य निष्प्रयोजनत्वादिति दीधितिकृम्मतानुयायिनः । परन्तु उपाध्यायमतानुसा- रेण कथाचन्महादेवप्रन्धो योजयितुं शक्यते । तथाहि रूपनिरूपितत्वविशिष्टसमवायनिरूपिताधिकरण- ताया इत्यस्य रूपप्रतियोगिकत्वावच्छिन्नसमवायानेष्टनिरूपकताकानुयोगिताया इत्यर्थः । तत्रच समवा. दिनकरीयम्. टसमवायोऽपि वायावस्तीति वाच्यं, रूपनिरूपितत्त्वावशिष्टसमवायनिरूपिताधिकरणताया एवं रूपसं. बन्धत्वात् तस्य वायावभावात् । पृथिव्यां गन्धस्य समवायो न जले इत्यादिप्रतीतेः समवायस्य नानात्वमिति तु नव्या: । सम्बन्धान्तरं अतिरिक्तपदार्थतयेति शेषः : सिद्धयेदित्यस्य भूतलादावि- त्यादिः । यदि वैशिष्टयमतिरिक्तमुररीक्रियते तदा तन्नित्यमनित्यं वेति विकल्प्याद्ये दूषणमाह ॥ तस्येति ।। रामरुद्रीयम्. सम्बन्धेन तद्वत्त्वव्याप्यत्वात् प्रतियोगिमति चाभावासत्वादिति भावः । इति तु नव्या इति ॥ तथाव तन्मते समवायस्य रूपसम्बन्धत्वेऽपि न क्षतिः वायौ रूपसमवायानङ्गीकारादिति भावः । अ. भावस्यापि वैशिष्टय सम्बन्धान्तरं सिध्यदिति मूले सम्बन्धान्तरपदस्य संयोगसमवायातिरिकार्थकत्वे स्विष्टापत्तिरेव स्वरूपस्यैव तत्सम्बन्धत्वोपगमादतः शेषं पूरयति ॥ अतिरिक्तति ॥ उरक्रियते 18 १३८ कारिकावली पि घटाभावबुद्धिप्रसङ्गात् घटाभावस्य तत्र सत्त्वात् तस्य च नित्यत्वात् अन्यथा देशान्तरेऽपि घटाभावप्रतातिर्न स्यात् वैशिष्टयस्य च तत्र सत्त्वात् तु घटे पाकरक्ततादशायां श्यामरूपस्य नष्टत्वान तद्वत्तायुद्धिः वैशिष्टयस्यानित्यत्वे त्वनन्तवै- मम प्रभा. 1 यनेन घटाभावस्य नाशेन तत्र तदभावात् अत आह ॥ तस्येति ॥ घटाभावस्यत्यर्थः ॥ नि- त्यत्वादिति ॥ तथाच घटानयने घटाभावस्य नाशाभावेन घटात तत्प्रतात्यापत्तेः दुवारत्वादिति भावः । अन्यथति ॥ घटाभावस्यानित्यत्व इत्यर्थः ॥ देशान्तरेऽपोति ॥ घटानाधिकरण- देशऽपोत्यर्थः ॥ न स्यादिति ॥ तथाच संयोगन घटति भूतलादौ संयोगसंबन्धावच्छिन्नघटत्वाव- च्छिन्नप्रतियोगिताकामावस्यैकत्वेन तस्य घटानयनेन नाशस्वीकारे विषयाभावात् घटानधिकरणदेशेऽपि घटाभावप्रत्ययानुपपत्तारात भावः ॥ वैशिष्टयस्येति ॥ तस्य त्वया नित्यत्वस्वीकारादिति भावः ।। नन्वातारक्तसमवायााकर्तृमतेऽपि पाकरक्त घटे श्यामसमवायसत्त्वात् श्यामरूपवत्ताबुद्धिप्रसङ्गो दुवीर इत्य- त आह ॥ मम त्विति ॥ न तद्वत्ताबुद्धिरिति । तथाच संबन्धसत्त्वेऽपि श्यामरूपविषया- मञ्जूषा. य एवं संबन्धः तत्र विशेषणविशेष्ययोस्संबन्धः इतरांश इति विशिष्ट रूपसंवन्धत्वव्यपदेश इति एवंचात्र रूपाभावादिति मुक्तावळीप्रन्थस्य समवायेन रूपाभावादित्यवार्थः नतु रूपनिरूपितत्वविशिष्ट समवायनिरूपिताधिकरणतासंबन्धन रूपाभावादिति प्रयोजनाभावात्पूर्वोत्तरीत्या समवायेन रूपाभावस्य वायावक्षतत्वादित्युपाध्यायमतानुसारेण यहादेवप्रन्धो युज्यत इति योध्यम् ॥ चैशिष्टयस्य च सत्त्वादिति ॥ तस्य त्वया नित्यत्वाझीकारादिति भावः । ननु तवापि श्यामघटस्य पाकरक्तताद- शायां तत्र श्यामरूपवत्ताबुद्धिप्रसङ्गः पूर्व विद्यमानस्य श्यामरूपस्य यस्समवायत्तस्येदानीमपि सत्त्वा- दित्यत आह ॥ मम स्विति ॥ अयमाशयः किं विनष्टश्यामरूपे रक्तकालावच्छिन्नत्वावगाही इदानी श्यामो घट इति प्रत्यय आपाद्यते आहोस्विच्छ्यामो घट इति प्रत्ययस्तदानीं आपायते वा दिनकरीयम्, ननु वैशिष्टयस्य तत्र सत्त्वेऽपि घटानयनदशायां तत्र घटाभावाभावादेव न घटाभावबुद्धिरत आह ॥ घटा- भावस्येति ॥ तत्र घटवति भूतले ॥ तस्येति ॥ घटाभावस्येत्यर्थः । अन्यथा घटाभावस्यानित्यत्वे । देशान्तरेऽपि घटशन्यदेशेऽपीत्यर्थः । घटत्वावच्छिन्नाभावस्यैकविधत्वादिति भावः ॥ वैशिष्ट्यस्ये. ति ॥ वैशिष्टयस्य नित्यत्वाभ्युपगमपक्ष इत्यादिः ॥ तत्र घटानयनेन घटवति । न च घटबति न घटाभावबुद्धिर्घटवत्ताज्ञानस्य प्रतिवन्धकस्य सत्त्वादिति वाच्यं घटवत्ताज्ञानविरहदशायां जायमा- नाया घटाभावबुद्धेः प्रमात्वप्रसङ्गादिलत्र तात्पर्यात् । ननु सिद्धान्तिनोऽपि मते पाकेन रके घटे श्यामरूपसमवायस्य सत्वात् श्यामरूपवत्ताधीप्रसङ्ग इत्यत आह ॥ मम विति । द्वितीये दुषणमाह ॥ वैशिष्टयस्येति ॥ ननु वैशिष्ट यानङ्गीकारे घटाभावभूतलयोः कः सम्बन्धः मिति चेत्तथा सति घटशून्यतादशायामिव घटवत्तादशायामपि भूतले घटाभावबुद्धिस्तव मतेऽपि स्यात् रामरुद्रीयम्. भङ्गीक्रियत इत्यर्थः । नन्वेकघटाभावस्य नाशेऽपि घटाभावान्तरमादाय घटशून्यदेशेऽपि घटाभाववत्ताबु- द्धिरुपपद्यत एवेत्याशङ्कयाह ॥ घटत्वावच्छिन्नेति ।। एकविधत्वादिति । एकत्वादित्यर्थः ॥ जायमा. नाया घटाभावबुद्धेरिति ॥ घटवत्ताज्ञानाभावदशायां घटवत्यपि भूतले भ्रमरूपा घटाभाववत्तायुद्धिजायत एवेति न तदापत्तिः सम्भवतीत्यतस्तस्याः प्रमात्वमापादयति ॥ प्रमात्वेति ॥ नन्वेष प्रसङ्गः समवा- यैकत्ववादिनां मतेऽपि समान इत्याशय ममवित्यादिप्रन्थमवतारयति ॥ नन्विति ॥ द्वितीये वै. शिष्टयत्यानित्यत्वपक्षे ॥ वैशिष्ट्यानङ्गीकारे अभावाधिकरणयोरतिरिकसम्बन्धानङ्गीकार इत्यर्थः । स्व- स्वरूपमुक्तावळी-प्रभा मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता १३९ शिष्टयकल्पने तवैव गौरवम् । एवंच तत्तत्कालीनं तत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः ॥ ११ ॥ प्रभा. भावात् न श्यामवत्ताप्रतीत्यापत्तिरिति भावः । वैशिष्ट्यस्यानित्यत्वपक्षमनूद्य दूषयति ॥ वैशिष्टयस्ये ति ॥ तवैवेति ॥ अभावाधिकरणयोरतिरिक्तवैशिट्याङ्गीकर्तुरेवेत्यर्थः ॥ गौरवमिति ॥ तथाच वैशिष्ट्यानन्त्यप्रयुक्तगौरवस्य तुल्यत्वेऽपि आतिरिक्तपदार्थकल्पनागौरवस्याधिक्यादिति भावः । नन्वतिरि- कवैशिष्टयानङ्गीकारे अभावाधिकरणयोः स्वरूपसंबन्धस्यैव वक्तव्यतया घटाधिकरणदेशेऽपि घटाभाव- रूपविषयस्याधिकरणात्मकस्वरूपसंबन्धस्य च सत्त्वात् घटाभाववद्भूतलमिति प्रतीत्यापत्तिस्तदवस्थैवेत्यत आह || पवंचेति ॥ वैशिष्टयस्यातिरिक्तत्वानभ्युपगमे चेत्यर्थः ॥ तत्तत्कालीनेति ॥ यस्मिन्काले यादृशभूतलादौ घटो नास्तीति प्रमा तत्कालविशिष्टतद्भूतलादिकं घटाद्यभावस्य संबन्ध इत्यर्थः ॥ तथाच तादृशकालविशेषस्य देशविशेषस्य वा तत्तद्वयकित्वेनैव संबन्धघटकता नतु निरुक्तरूपेण गौ- रवात् प्रयोजनाभावादिति भावः । नच तादृशकालविशेषविशिष्टाधिकरणस्वरूपसंबन्धस्य प्रत्यक्षकाल एवं सत्त्वेन पूर्वकालावृत्तितया ईदृशसन्निकर्षस्य कथं प्रत्यक्षकारणत्वं तस्य प्रत्यक्षकारणत्वोपपादनाय मञ्जूषा. नायः विनष्टश्यामरूपस्य तत्कालावच्छिन्नत्वानङ्गीकारात् द्वितीये किं लौकिकप्रत्यक्षात्मक उतालौकिकप्रत्य- क्षात्मकः । आये लौकिकप्रत्यक्षे विषयस्य कारणत्वान्न तद्वत्ताबुद्धिः अलौकिकप्रत्यक्षं तु इष्यत एव एवं तस्य प्रमात्वमपि प्रमात्वशरीरे कालानन्तर्भावादिति एवंच न तद्वत्ताबुद्धिरित्यस्य न तल्लौकिक- प्रत्यक्षमित्यर्थः । ननु यद्यभावस्य संबन्धान्तरं न स्वीक्रियते तर्हि तस्य कस्संबन्धः भूतलस्वरूपमिति चेत्तई घटवत्यपि भूतले घटाभावलौकिकचाक्षुषापत्तिः विषयस्य घटाभावस्य सत्त्वात् नच तदा न लौकिकसनिकर्ष इति वाच्यम् चक्षुत्संयुक्कानुयोगिकभूतलस्वरूपात्मकविशेषणताया अपि तल सत्त्वात् । नच घटलौकिकचाक्षुषस्य प्रतिबन्धकस्य सत्त्वान्न तदा घटामावचाक्षुषमिति वाच्यम् । घटलौकिकचा- क्षुषाभावदशायामेव तस्यापादनीयत्वात् नह्यसतोधर्म्यन्तरघटितसन्निकर्षानुभूयमानारोपजनकदोषयार्घटवति भूतले घटाभावलौकिकचाक्षुषमभ्युपगम्यते तान्त्रिकैः एवं तत्कालोत्पन्नस्य घटाभावोपनीतभानादेः प्रमावा. पत्तिः विशेषणविशेष्यसंबन्धानां प्रयाणामपि सत्त्वात् नच प्रमात्वस्य कालाघटितत्वादिष्यते एव तस्य प्रमात्वमिति वाच्यम् । इदानी घटाभाववद्भूतलमित्याकारकस्य घटाभावे एतत्कालावच्छिन्नत्वावगाहिनो ज्ञानस्य प्रमात्वापादनात् यद्यपि घटाभावे उपलक्षणविधया एतत्कालावच्छिन्नत्वावगाहिनस्तादृशज्ञानस्य प्रमात्वमिष्यत एव देशान्तरवृत्तित्वावच्छेदेन धटाभावस्य एतत्कालावच्छिन्नत्वाबाधात् । तथाहि एतत्का- दिनकरीयम्. घटाभावभूतलयोस्तत्स्वरूपसम्बन्धस्य च तत्र सत्त्वादत आह ॥ एवं चेति ॥ तत्तत्कालीनमिति ॥ घटाभाववद्भुतलमिति ज्ञानकालीनमित्यर्थः ॥ तत्तद्भूतलादिकमिति ॥ यत्र भूतले घटाभावबुद्धिस्त- तद्भूतलादिकमित्यर्थः ॥ तत्तभावानामिति ॥ यस्य यस्याभावस्य बुद्धिस्तस्य तस्येत्यर्थः । तथा च रामरुद्रीयम्. सम्बन्धत्वे वाधकमाह ) तथासतीति ॥ तत्तत्कालीनं तत्तद्भूतलादिकमित्यत यदा यदा भूतले घटाभावो वर्तते तत्कालीनमित्यर्थो न सम्भवति घटवत्तादशायामपि घटाभावे भूतला- वृत्तित्वप्रयोजकस्य दुर्वचत्वात् अतस्तत्तत्कालीनमित्यस्यार्थमाह ॥ घटाभाववदिति ॥ ज्ञानकालीनमित्यत्र मानपदं प्रमात्वेनाभिमतदानपरं तेन घठवत्तादशायामपि भ्रमात्मकघटाभाववत्त्वबुद्धिसम्भवेन तामादाय नोकदोषतादवस्थ्यमिति ध्येयम् । नन्वेवमभावाधिकरणयोः स्वरूपमेव सम्बन्ध इति सिद्धान्तो व्याइन्येतेत्या सां निराकुरुते ॥ तथाचेति ॥ स्वरूपविशेष इति ॥ तथा च स्वरूपसम्बन्ध इत्यस्यापि रूपस्य कारिकावली न- प्रभा. घटो नास्तीति प्रमोपधायकसामग्रीविशिष्टत्वोपलक्षितकालस्यैव तत्तव्यक्तित्वेन सन्निकर्षघटकत्वे तस्या- भावप्रमापूर्वकाल एव सत्त्वेन सन्निकर्षस्य कार्यकालवृत्तितया हेतुत्वमिति सिद्धान्तभङ्ग इति वाच्यं । घटो नास्तीति प्रमिति जनकसामग्रीतदन्यतरविशिष्टकालस्यैव तत्तद्वयक्तित्वन संबन्धघटकत्वस्वीकारेण मञ्जूषा. लावच्छिन्नत्वविशिष्टघटाभावनिरूपितवैशिष्टयावगानिस्तादशहानस्यैव प्रमात्वमापादनीयम् ॥ यत्कालावच्छे- देन यस्य संबन्धो यत्र वर्तते तत्कालावच्छिन्नत्यविशिष्टत निरूपितसंबन्धस्य तनावश्यकत्वादित्यत आह ॥ इत्थं चेति ॥ अत्र तत्तत्कालीनेत्यस्य घटाभाववद्भूतलमिति ज्ञानकालीनेत्यर्थमाह महादेवः । अथै- तावता तद्वद्विशेष्यकघटाभावप्रकारकज्ञानाधिकरणकालविशिष्टभूतलस्वरूपं तत्र घटाभावस्य संबन्ध इत्याया- तम् । तथाच घटकालावच्छेदेन घटाभाववत्तावगाहिनः पूर्वोपदर्शितोपनीतभानस्य प्रमात्वं दुर्वारमेव तादृशज्ञानाधिकरणकालविशिष्टभूतलस्वरूपात्मकसंबन्धस्य तदानीमनपायात् नच ज्ञानपदं प्रमापरमिति वाच्यम् । तथासति तज्ज्ञानस्य प्रमात्वे सिद्धे तदधिकरणकालविशिष्टभूतलस्वरूपात्म कसंवन्धसत्त्वं तत्सत्त्वे च तज्ज्ञानस्य प्रमात्वमित्यन्योन्याश्रयापत्तेः । नचात्र कालस्य तत्तद्वयक्तित्वेनैव संबन्धघटकत्वं नतु निरुत- रूपण तादृशकालविशेषाणां परिचायकन्तु प्रमात्वाभिमततादृशज्ञानाधिकरणत्वामिति नान्योन्याश्रय इति वाच्यम् । एवमप्येतादृशसंबन्धस्य ज्ञानकाल एव संभवेन तादृशज्ञानाधिकरणत्वपरिचितकालविशेष- विशिष्टभूतलस्वरूपात्मकसंबन्धस्य तादृशज्ञानात्प्रागसमाविततया चक्षुस्संयुक्तविशेषणतायाः कारणत्वानुप- पत्तेः । नच घटाभावप्रमासामध्यधिकरणत्वमेव परिचायकामति वाच्यम् । तथासति घटाभादप्रमा- दिनकरीयम्. न स्वरूपमा सम्बन्धः किन्वादशः स्वरूपविशेष इति न पूर्वी कातिप्रसङ्ग इति भावः व्यास्तु वैशिष्ट्य पदार्थान्तरमेव भूतलं घटाभाववदिति प्रत्ययात् स्वरूपसम्बन्धाभ्युगपमे चाभावा- धिकरणवृत्त्यखण्डभेदतावन्मात्रविषयकज्ञानादिकमादाय विनिगमनाविरह इत्याहुः ॥ ११ ॥ रामरुद्रीयम्. रूपविशेषः सम्बन्ध इत्यत्रैव तात्पर्यात् ने सिद्धान्तव्याघात इति भावः ॥ नव्यास्त्विति ॥ ननु भूतलं घटाभाववदिति प्रतीतेः खरूपसम्बन्धेनैवोपपत्त्या वैशिष्टयस्य पदार्थान्तरत्वे मानाभाव इत्यत आह् ॥ स्वरूपसम्बन्धेति ॥ अभावाधिकरणं तत्तद्भूतलादि तद्वृत्त्यखण्डी भेदः तद्भिन्नत्वप्रकार- कप्रमाविशेष्यत्वावच्छिन्नभेदः । ननु तत्तदधिकरणमात्रवृत्त्युक्तभेदस्याधिकरणातिरिक्तत्वे तदधिकरण व्यक्कावनन्तभेदाङ्गीकारप्रसङ्गेन तस्याधिकरणस्वरूपत्वमेवोचितमतस्तमादाय न पिनिगमनाविरहनसा इत्यत आह ॥ तावन्माति । वस्तुतस्तु अखण्डैकभेदेन साकमधिकरणानां न विनिगमनाविरहस्सम्भवति अधिकरणानां नानात्वेन लाघवादेकभेदस्यैव सम्बन्धत्वौचित्यादतस्तद्विषयकज्ञानादिकमादाय विनि- गमनाविरहं प्रसनयति ॥ तावन्मात्रेत्यादि ॥ एतेन अनवस्थाभन भेदाधिकरणकभेदस्यैव अधि- करणरूपताङ्गीकरणीया न तु भेदमात्रस्य तथासत्यन्योन्याभावस्थैव विलयप्रसङ्गादिति दूषणं परास्तम् । द्रव्यगुणादिविषयकज्ञानव्यदिव्यत्वाभावसम्बन्धत्वे गुण इव द्रव्येऽपि द्रव्यत्वाभावबुद्धिप्रसङ्गः सम्ब. न्धात्मकज्ञानस्य द्रव्येऽपि विशेष्यतया सत्त्वादतो मात्रपदम् । आदिना इच्छादिपरिप्रहः । युक्तं चैतत् समवायनानात्ववादिनां नव्यानां मते अनन्तातिरिक्तनानासमवायकल्पनामपेक्ष्य क्लप्तस्वरूपाणामेव सम्बन्धत्वौचित्येन तन्मतेऽतिरिक्तसमवायस्यैवासिद्धिप्रसङ्गादिति मन्तव्यम् । अत्र चारित्यनेनास्व- रसोदावनं तद्वीजे तु तदधिकरणविषयकनानाज्ञानव्यक्तीनां सम्बन्धत्वकल्पनामपेक्ष्यैकस्यास्तद्य- केस्तथात्वे लाघवात् न विनिगमनाविरहः यत्किञ्चिदेकज्ञानब्यक्तरेव तधात्वे तज्ज्ञानव्यक्त्यभावदशायां सम्बन्धाभावेनाभावविशिष्टयुद्धधनुदयापत्तेः नित्यज्ञानव्यक्तस्तथात्वे च तस्याः सर्वविषयकत्वेन प्रतियोगि- मत्यप्यभाववबुद्धिप्रसङ्ग इति बोध्यम् ॥ ११ ॥ मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता नच प्रभा. नोक्तानुपपत्तिः । वस्तुतः तत्तत्कालीनेत्यादिग्रन्थस्य यदा यस्मिन्नधिकरणे यो न तिष्ठति तत्कालविशिष्ट- तदधिकरणं तत्प्रतियोगिताकाभावस्य संवन्ध इत्येवार्थ इति न काप्यनुपपत्तिरिति हृदयम् । नव्यास्तु वैशिष्टयं पदार्थान्तरमेव भूतलं घटाभाववदित्यादिप्रत्ययात्स्वरूपसंबन्धाभ्युपगमे चाभावाधिकरणवृत्त्य- मजूषा. सामम्यधिकरणत्वपरिचितकालविशेषविशिष्टभूतलस्वरूपस्य सामग्रीकाल एव संभवेन प्रमाकाले तस्यासं- भाविततया सन्निकर्षस्य कार्यकालवृत्तितया हेतुत्वसिद्धान्तव्याकोपात् । स्वपूर्वकालविशिष्टभूतल. स्वरूपात्मकसंबन्धस्य प्रमाकाले बाधितत्वेन घटासमवधानकालमवगाहमानस्येदानी घटाभाववद्भूतल. मिति ज्ञानस्य प्रमावानापत्तेश्च ताशप्रमातत्सामन्यन्यतराधिकरणत्वमेव कालविशेषपरि- चायकामति वाच्यम् । एवमपि घटसमवधानकालोत्पन्नस्य तत्समवधानानाधिकरणपूर्वापरकालाव- गाहिनः पूर्वदिने घटाभाववद्भूतलं परदिने घटाभावदर्भूतलमित्युपनीतभानादेः प्रमात्वाभावाप- तेः पूर्वापरकालयस्तित्प्रमातत्सामन्यन्यतराधिकरणत्वरूपपरिचायकधर्मानाक्रान्तत्वात् तदनाक्रान्तघटसम- वधानकालविशिष्टभूतलस्वरूपात्मकसंबन्धे पूर्वापरदिनात्मककालविशेषावच्छिन्नत्वविशिष्टनिरूपितत्वबाधा- त् । नच तादृशप्रमात सामग्र्यन्यतराधिकरणतादृशप्रमाविषयैतदन्थतरत्वं परिचायकामिति वाच्यम् । तथासति घटासमवधानकालोत्पन्नस्य तत्कालं घटसमवधानकालं च अवगाहमानस्य इदानी घटाभाव- वद्भूतलं पूर्वदिने घटाभाववद्भूतलनित्याकारकसमूहालम्बनात्मकज्ञानस्य पूर्वदिनांशेऽपि प्रमात्वापत्तेः । इदानीन्तनकालस्य तादृशप्रभातत्सामग्र्यन्यतराधिकरणत्यवत्पूर्वदिनात्मककालस्यापि तादृशप्रमाविषयत्वेन परिचायक्रधर्माकान्ततया तद्विशिष्टभूत लादिस्वरूपस्यापि संवन्धत्वानपायात् अथ तत्प्रमाव्यक्तितत्सामग्यन्य- तराधिकरणकालविशिष्टभूतलादिस्वरूपं तत्प्रमाविषयो भूताभावस्य संबन्ध इत्येवं तत्तद्वयक्तित्वेन यदि प्रमायाः कालविशेषपरिचायककोटिप्रवेशः स्यात् तदा स्यादयं दोषः । वयं तु प्रमात्वेनैव प्रमा तत प्रवेशयामः तथाच तद्विशेष्यकत्वविशिष्टघटाभावप्रमाधिकरणत्वपरिचितकालविशेषावच्छिन्नभूतलस्वरूपं घ. टाभावस्य संबन्धः । तथाच घटसमवधानकालोत्पन्नस्य तत्समवधानानधिकरणपूर्वापरकालावमाहिनः पूर्वोपद- र्शितज्ञानस्य न प्रमात्वानुपपत्तिः । पूर्वीपरदिनात्मककालयोरपि पुरुषान्तरस्थ थोगिनामेव वा यद्धटा- भाववद्भूतलमिति झान प्रमात्मकं तदधिकरणत्वात् तद्विशिष्टभूतलस्वरूपस्य संवन्धत्वानपायादेवं घटा. समक्धानकालोत्पन्नत्य तत्कालं घटसभवधानकालं च अवगाहमानस्य पूर्वोपदर्शितज्ञानस्य न पूर्वदिनांशे प्रमात्वापत्तिः पूर्वदिनात्मककालस्य घटाभावप्रमाधिकरणत्वाभावात् । एवंच सामग्रीविशेषोऽपि न कर्त- व्यः लौकिकप्रत्यक्षात्मकप्रमोत्पत्त्यव्यवहितपूर्वक्षणस्यापि पुरुषान्तरीयतादृशप्रमाधिकरणत्वेन तद्विशिष्टभू- तलादिस्वरूपस्यापि संबन्धतया तदानी लौकिकसन्निकर्षस्थ सूपपादत्वादिति चेन्न । एवंसति घटसम- बधानकालोत्पन्नं यत्पूर्वदिने घटाभाववद्भूतलं परदिने घटाभाववद्भूतलभित्याकारकं प्रमात्मकं ज्ञानं चैत्रीयम- तीतानागतवस्तुदर्शियोगीयं वा तदधिकरणकालविशिष्टभूतलस्वरूपस्यापि संबन्धत्वापत्त्या तत्कालावगाहि- नः इदानी घटाभाववद्भूतलमित्युपनीतभानादेश्चैत्रीयस्य भैत्रीयस्य वा प्रमात्वापत्तेः प्रतिक्षणमेव योगिनाम- पि कस्यचित्प्रमा जायत इति नियमाभावेन यद्भूतले घटाभावज्ञानं घटसमवधानानधिकरणीभूत एव कस्मिाश्च- रक्षणे कस्यचिदपि न जातं तत्क्षणमवगाहमानस्य कालान्तरोत्पन्नस्य तदानीं घटाभाववद्भूतलमित्युपनीतभा- नादेः प्रमात्वानापत्तेश्च तत्क्षणस्य परिचायकधर्मानाक्रान्ततया तद्विशिष्टभूतलस्वरूपस्य संवन्धत्वाभावात नच तत्क्षणस्यापि ताहशेश्वरप्रमाधिकरणत्वमस्त्येवेति वाच्यम् । तस्यास्सदातनत्वेन तदधिकरणत्वस्य घटसमवधानकालव्यावृत्तत्वाभावात् अत्रोच्यते स्वावच्छिन्नत्वविशिष्टघटाभाववैशिष्ट्यावगाहिप्रमाधिकरण. कालविशेषविशिष्टभूतलादिस्वरूपं संबन्धः स्वपदं परिचेयकालविशेषपरं सर्वत्रान्ततो भगवत्प्रामामादाय परिचयसंपत्तिः । तथाहि यदा यदा घटसमचधानं भूतले नास्ति तत्तत्कालावच्छिन्नत्वविशिष्टघटाभाव- पशिष्ट्यविषयकं तद्भूतलविशेष्यकं प्रमात्मकं ज्ञानं परमेश्वरस्य प्रसिद्धयतीति तदधिकरणत्वपरिचिततत्त कारिकावली प्रभा. खण्डभेदतावन्मात्रविषयकज्ञानादिकमादाय विनिगमनाविरह इत्याहुः तन वैशिष्टयपदार्थान्तरत्वे तस्य नित्यत्वमनित्यत्वं वेत्यादिविकल्पप्रयुक्तदूषणप्रस्तत्वात् नच वैशिष्टयस्यानतिरिक्तत्वे अभावाधिकरण- बत्तीत्यादिना उक्तविनिगमनाविरहदोषतादवस्थ्यमिति वाच्य अभावस्वरूपस्यैव वैशिष्टयस्य संवन्धत्वे अ. मञ्जूषा. कालविशेषविशिष्टभूतलस्वरूपस्य संबन्धतानिर्वाहः । यदातु भूतले घटसमवधानं तत्कालावच्छिन्नत्ववि- शिप्रवैशिष्टयज्ञानं न प्रमात्मकमिति न तत्कालस्य परिचायकधर्माकान्तता। प्रमात्वं च भ्रमभिन्नत्वं भता घटकालोत्पन्नस्य तत्कालं घटासमवधानकालं चावगाहमानस्येदानी घटाभावबद्भूतलं पूर्वदिने घ. टाभाववद्भूतलमिति समूहालम्बनात्मकज्ञानस्य पूर्वदिनांशे प्रमात्वेन तदधिकरणकालावशिष्टभूतलख. रूपस्यापि संबन्धत्वप्राप्त्या तादृशसमूहालम्बनस्य तत्कालावगाहिज्ञानान्तरस्य च तत्कालांशे प्रमात्वाप- त्तिः तदानी घटाभावलौकिकचाक्षुषापत्तिच लौकिकसन्निकर्षसत्त्वादिति दूषणस्य नाव काशः । परन्तु तन्नि- घटसमवधानानधिकरणत्वस्य लघोः कालपरिचायकस्य संभवेनेदृश गुरुधर्मानुसरणमफलम् । नच यस्मिन् भूतले घटसमवधानं कदापि नास्ति तत्र संबन्धघटककालविशेषपरिचायकधर्मदुर्मिक्षमिति वाच्यम् । तद्भूतलस्वरूपस्य सर्वदैव घटाभावसंबन्धतया तत्र संवन्धघटककालविशेषापेक्षाविरहेण तत्परिचायकधर्मस्य सुतरामनपेक्षितत्वादित्येतदेवाभिप्रेतं प्रन्थकृतः अत एवाने वक्ष्यति घटकालस्य संबन्धाघटकत्वादिति ॥ अन्यथा घटाभावज्ञानाभावकालस्य संबन्धाघटकत्वादित्येवावक्ष्यत् इदन्तु विवेचनीयं घटासमवधानकाल- विशिष्टभूतलस्वरूपं संबन्ध इत्युक्त कोऽर्थ इति नहि भूतले प्रतिक्षणं एकैकं स्वरूपमस्ति ये तत्कालीनं स्वरूप संबन्धः एतत्कालीन नेति वक्तुं शक्येत । अथ घटासमवधानकालस्संबन्धतावच्छेदक इति तदर्थ इति चे. स्केयं संबन्धता नाम यस्यामवच्छेदको घटासमवधानकालः सा संसगताख्या विषयतेति चेत् तत्कि घटामा ववद्भूतलामिति हाने कालोऽपि संसर्गघटकतया भासते भासत एवेति चेत् केन रूपेण भासते घटा- समवधानकासत्वेनेति चेत्कि घटासमवधानकालत्वं नाम घटसंयोगानवच्छेदकत्वमिति चेत्तई घटा- भाववदूतलमिति द्वानं श्रम एव स्यात्तत्कालस्यापि देशान्तरवृत्तिघटसंयोगावच्छेदकत्वात्तत्तद्भूतलनि- ठघटसंयोगानबच्छेदकत्वमिति चेत्तहि कदापि घटासंयुक्ते भूतले यद्धटाभावज्ञानं तत्र संसर्गदुर्भिक्षापत्तेः तत्र कालविशेषाविशेषितमेव भूतलस्वरूपं संसर्गतया भासत इति चेविषयतावैचित्र्यप्रसङ्गात् नहि कदाचि- दपि यद्धटासंयुक्तं भूतलं यश्च युगान्तरे तत्संयुक्तं तयोर्ये घटाभाववद्भूतलमित्याकारके झाने तयोकि- षयतानां न्यूनाधिकसंख्याकत्वमनुभवसिद्धं सिद्धान्तसिद्धं वा । अथ मन्यसे तत्तत्कालत्वेनैव कालस्य संसर्गघटकतया विशिष्टवुद्धिविषयत्वं । तत्रच कदाचिद्धटसंयुक्त भूतले यद्धटाभावज्ञान तस्मिन् तनिष्ट . घटसंयोगानवच्छेदककाल एव तद्वयक्तित्वेन संसर्गघटकतयापि भासते कदाचिदपि तदसंयुक्ते तु स्वैरं सर्व एव काल इति । एवंच घटकालोत्पन्नं घटाभाववद्भूतलमिति ज्ञान प्रभैव तत्र घटासमवधा- नकालस्यैव संसर्गघटकतया भानाटकालोत्पन्नमिदानी घटाभाववद्भूतलमिति झानं तु भ्रमः तत्र समानघटासमवधानकालविशिष्टभूतलस्वरूपात्मकसंबन्धे एतत्कालावच्छिन्नत्वविशिष्टघटाभावनिरूपितत्वबाधा- दिति तत्र पृच्छामः सर्वत्र घटाभावाने लौकिकालौकिकात्मके किमननुगतातीतानागतकालावशेषाणां त. तद्याक्तित्वेन भासमिति लौकिकसनिकर्षस्याप्रसक्तेः संसर्गोपस्थितेरनपेक्षितत्वाच्च । अथ घटज्ञानाभाना- दीनां घटाभावभासककारणानामेव जन्यतावच्छेदककोटी घटासमवधानकालव्यक्तिविशिष्टभूतलखरूपसंसर्गकत्वं निवेश्यत इति चेत्कालभेदेन कार्यकारणभावानन्त्यप्रसङ्गात् । किंच बहुवारं घटसंयुक्तवियुक्त भूतले वि. नष्टे पश्चात्तत्र यद्धताभावज्ञानं मानसचाक्षुषादिरूपं उपनौतभानाद्यात्मकं तत्रान्ताराळिकेषु घटासमवधानका. लेषु को वा संसर्गघटकतया भासत इति विनिगमनाविरहः । सर्वेषामपि भाने संसर्गतावच्छेदकविष. यतानन्त्यं किंच धटाभावलौकिकचाक्षुषे चधुस्संयुक्तविशेषणतायाः कारणत्वं दुर्वचं तत्त यदि वि- शेषणता भूतलस्वरूपा तदा घटकाले कुतो न घटाभावलौकिकप्रत्यक्षं यदितु कदाचिटसंयुकं यदूतलं भा- मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। प्रभा. भावस्वरूपस्य नित्यत्वेन सर्वदा सर्वदेशेषु वर्तमानस्वापत्त्या घटाधिकरणदेशेऽपि घटाभावप्रमापत्तः । नच यदा यस्मिन् देशे घटो न तिष्ठति तत्कालीनतद्देशीयघटाभावस्यैव संसर्गत्वाभ्युपगमात् न पूर्वो. तदोष इति वाच्यं अभावनिष्ठतद्देशीयत्वस्य तद्देशवृत्तित्वरूपत्वादन्यस्य दुर्वचतया तद्देशवृत्तित्वस्य संबन्ध. मजूषा. तत्र घटाभावलौकिकचाक्षुषे चक्षुस्संयुक्तवृत्तियः तनिष्टघटसंबन्धानवच्छेदककालविशिष्टतद्भूतलस्वरूपात्मकषि- शेषणतासंबन्धः तस्य कारणत्वं कदाचिदपि घटासंयुक्तं यद्भूतलं तत्र धटाभावप्रत्यक्षे चक्षुःसंयुक्तवृत्ति - तद्भूतलस्वरूपात्मकसंबन्धस्य कारणत्वमित्युच्यते । तदा प्रतियोगिभेदादधिकरणभेदादभावभेदाच्चक्षुस्संयुक्त विशेषणतायाः कारणताबाहुळ्यमिति तस्मादभावज्ञाने कालविशेषस्य संसर्गघटकतया भानाभ्युपगमो न यु- क्तिसहः । किन्तु भूतलस्वरूपात्मके संबन्धे भूतलानुयोगिकत्वावच्छेदेन यद्धटाभावप्रतियोगिकत्वं तत्र घट- कालो नावच्छेदकः किन्तु घटासमवधानकाल एव तस्य कालिकाव्याप्यवृत्तित्वादेवंच घटाभावप्रतियोगिक- स्वावाशष्टावशेषणतानुयोगिविशेष्यकत्वे सति घटाभावप्रकारकत्वं घटानावप्रमात्वमतो न घटकालावगा- हिन इदानी घटाभाववतलमिति ज्ञानस्य प्रमात्वापत्तिः एतत्कालावच्छिन्नत्वावशिष्टघटाभावप्रतियोगि- कत्वस्य तद्भूतलानुयोगिकत्वावच्छेदेन याधात् एवं द्रव्याधिकरणकाभावलौकिकचाक्षुषं प्रति चक्षुस्संयुक्तानु- योगिकत्वावाशष्टावशेषणतायाः प्रातयोगितासंबन्धेन कारणत्वं घटकाले च तद्भूतलानुयोगिकत्वविशिष्टान- रूपितप्रतियोगितायाः घटाभावे असत्वान्न तदा घटाभावलौकिकचाक्षुषापत्तिः एवंच घटकालस्य संबन्धघ- टकत्वादित्युत्तरप्रन्यस्य तद्भुतलानुयोगिकत्वावच्छिन्नघटाभावप्रतियोगिकत्वात्मकसंबन्धत्व घटकालस्य अन- वच्छेदकत्वाादेत्यर्थ इति अथवा घटाभाववद्भूलामिति ज्ञाने विशेषणतात्वेन विशेषणतासंसर्गः विशेषणतात्वं च अखण्डो धर्मः तच्च घटासमवधानकालभूतलस्वरूपोभयपर्याप्त घटाभावनिरूपितंच तेन रूपेण घटा- समवधानकालभूतलस्वरूपयोरुभयोरसंसर्गमयदया भानम् । एवंच विशेषणतात्वपर्याप्यधिकरणकदशघटा- समवधानकालनाशान्न घटकाले घटाभावबुद्धेः प्रमात्वं घटाभावलौकिकप्रत्यक्षापत्तिवा तादृशविशेषणता- त्वविशिष्टत्वसंसर्गकत्वं घटज्ञानाभावकार्यतावच्छेदकामिति न तस्य कार्यकारणभावानन्त्यं बहुवारं घटसं- युक्तवियुक्ते भूतले विनष्टे पश्चायद्धटाभावज्ञानं तत्र विशेषणतात्वेन आन्तराळिकानां सर्वेषामपि काला- नामसति नियामकेऽभ्युपगम्यत एव संसर्गतया भानं संसर्गविषयताबाहुळ्येऽपि संसर्गतावच्छेदकीभूत- विशेषणतात्वविषयता एकैव द्रव्या धकरणकाभावलौकिकचाक्षुषं प्रति चक्षुस्संयुक्तानुयोगिकविशेषणता. त्वविशिष्टस्य प्रतियोगितासंबन्धन कारणता कल्प्यते । इत्थंच घटाभावनिरूपितत्वेन रूपेण विशेषणतात्वं कदाचिद्धटसमवहितं यद्भूतलं तत्र घटासमवधानकालान्तभावेण पर्याप्तम् । यत्तु कदाचिदपि न सम- वधीयते तत्र संभावितसर्वकालान्तर्भावेण कालानन्तभावणव वा पर्याप्तं घटाभावनिरूपितत्वेनाकारण तु घटादिस्वरूप एवं पर्याप्तं न घटस्वरूपेऽपि । उपाध्यायमतानुसरणेतु घटाभावप्रतियोगिकत्वमाप घटाभाव- विशिष्टयुद्धौ संबन्धमयादयः भासते । घटाभावप्रतियोगिकत्वं च कदाचिद्धटसंयुक्ते भूतले तदस- मवधानकालान्तर्भावेण पर्याप्तं कदाचिदपि तदसंयुक्तभूतले तु संभावितसर्वकालान्तर्भावेण कालानन्त- भर्भावणैव वा पर्याप्त इति रीत्या सर्वदोषवारणम् । विशेषणतात्वस्य घटाभावनिरूपितत्वंतु नैतन्मते आ- वश्यकं विशेषणतात्वं तु स्वरूपत्वापरपययं सर्वमतेऽपि आवश्यकमेव तस्यैव विशिष्टबुद्धिसंसर्गताव- च्छेदकत्वात् सन्निकर्षनिष्ठकारणतावच्छेदकत्वाञ्च । एवं वैशिष्ट्यातिरिक्तवादिमते संसर्गतावच्छेदकं विशेषणतात्व. मावश्यकमेवेति बोध्यम् । एवंच घटकालस्य संयन्धाघटकत्वादित्युत्तरग्रन्थोऽपि साधु सङ्गच्छते । तत्तत्काली- नतत्तद्भूतलादिकमित्यस्य तत्तत्कालतत्तद्भूतलादिकोभयमित्यर्थोऽवसेयः। ममतु प्रतिभाति सामयिकाभान- स्थले तदभावानरूपित्तविशेषणतात्वं तदभावप्रतियोगिकत्वमेव तत्तद्भूतलानुयोगिकत्वावच्छेदेन तत्तत्काल एव पर्याप्तमिति स्वीकमुचितं आवश्यकत्वात् तत्तएव सर्वदोषपरिहाराच व्याप्यवृत्त्यभावस्थलेतु अन- न्तकालापेक्षया लाघवेन तत्तदधिकरणस्वरूप एव तत्पर्याप्तमिति सर्व समन्जसम् । अत्र केचिदाचक्षते कारिकावली प्रभा विशेषानन्त्रितत्वन घटकोभूतसंबन्धस्य स्वात्मकत्वे आत्माश्रयापत्तः कालविशेषानियन्त्रिताधिकरणस्य संबन्धत्वेन तेन संबन्धेन तद्देशवृत्तित्वाभावविशिष्टाभावस्य संवन्धत्वकल्पनापेक्षया तादृशकालविशेष नियान्त्रतदेशविशेषस्यैव संबन्धरूपत्वौचित्यात् । एवं तावन्मात्रवृत्त्यखण्डभेदस्य कवलस्य संसर्गत्वरूपत्वे पूर्वोक्तदापापत्या कालविशेषविशिष्टंदविशपीयत्वविशिष्टाखण्डभेदस्य संबन्धत्वावश्यकतया तदपेक्षया तादृश. मञ्जूपा. व्याप्यवृत्त्यभावस्थले सर्वत्रैव वा अभावस्वर पस्यैव संबन्धत्वमुचितं तत्रैव तत्तदाधकरणानुयोगिकत्वतत्तद. भावप्रतियोगिकत्वयावंशषणतात्वस्य च स्वाकर्तुमुचितत्वात् नच विनिगमनाविरहः एकैकाभावसंबन्धत्वस्य अनन्ताधिकरणस्वरूपेषु कल्पनापेक्षया एककाभावस्वरूप एव कल्पायतुमुचितत्वात् अर्थतावति ब्रह्माण्डे या- बन्न्यः पदार्थव्यक्तयः प्रत्येकं तत्तद्वयक्तित्वाभावः तत्तद्वयक्तिद्वयान्यतरत्वाभावः तत्तद्वयक्तित्रयान्यतमत्वा-- भावः इति रीत्या एकैकस्यां व्यक्ती वर्तमानानामभावानामसर्वज्ञदुज्ञयसरव्याकतया तव्यक्तिरभाववता- त्याकारिकायामभावत्वेन निस्त्रिलाभावावगाहिन्यां विशिष्टवुद्धावभावस्वरूपाणामेच संसगतास्वाकार संसगांव- षयताबाहुळ्यं अधिकरणस्वरूपम्य संसर्गस्वे तु तदैक्यमिति लाधवमिति चेन्न । एकैकाभावं प्र.. ति भावव्यक्तीनामिव तत्तदभाव भिन्नाभावव्यक्तीनामपि भूयसोनामधिकरणतया घटत्वाभावः प्रमये पटत्वा. भावः प्रमेय इत्याकारिकासु प्रमेयत्वेन निखिलप्रमेयप्रकारिकासु आधेयतामंसर्गिकासु विशिष्टयुद्धिषु आ- धेयतावच्छेदकसंबन्धविधया अनन्तभावव्यक्तयनन्ताभावव्यक्तिस्वरूपाणां विषयत्वकल्पनापेक्षया घटत्वाभा- वादिस्वरूपस्य एकैकस्य विषयत्वकल्पनायां लाघवस्य व्यक्तत्वात् पूर्वोक्तगौरवंतु एतद्गारवापेक्षया अ-- ल्पीय इति तादष्यत एवेति । नव्यास्तु विशेषणतातिरिक्तव एकैकस्यां घटाभाववतलमित्यादिबुद्धौ वि- शेषणतात्वेन तद्भुतलानुयोगिकत्वघटाभावप्रतियोगिकत्वाभ्यां तद्भुतलस्वरूपस्य तदभावस्वरूपस्य तद्वक्त्य- संख्याकाभावान्तराणां परमाण्वाकाशाद्यसंख्याकनित्यद्रव्यगुणादीना मध्ये कस्य संसर्गमर्यादया भानमित्यत्र विनिगमनाविरहप्रसङ्गात् । नचोपस्थितत्वाद्विशेष्यविशेषणयोरन्यतरस्वरूपस्थव संसर्गतया भानमुचित- मिति वाच्यम् । संसर्गतया भाने उपस्थितत्वस्याप्रयोजकत्वात् अभावान्तराणां संसगत्वऽतिप्रसङ्गस्य भूतलादिस्वरूपसंसर्गतापक्षप्रसक्तातिप्रसङ्गवारणरीत्यव वारणात् । नच पूर्वोक्तरीत्या नित्यानित्यविकल्पग्रासः पक्षद्वयेऽपि दोषाभावात् । तथाहे वैशिष्टयम्य नित्यत्वपक्ष न घटकाल घटान्यन्ताभावबुद्धिप्रसङ्गः तद्भू. तलानुयोगिकत्वघटाभावप्रतियोगिकत्वयोरवच्छेद्यावच्छेदकभावस्य घटासमवधानकालावच्छदनव स्वीकारा- त् । घटाभावनिरूपितत्त्वविशिष्टविशेषणतात्वस्य घटाभावप्रतियोगिकन्वस्य वा तत्तत्कालान्तभावण पर्या- प्तिप्रकाराद्वा तद्दोषवारणात् । नचान या रीत्या भूतलस्वरूपसंवन्धतापक्षस्य व उपपादनसंभवात् अलं व. शिष्टयातिरिक्ततयेति वाच्यम् । तत्र विनिगमनाविरहदोषस्यक्तित्वात् अतएव आनत्यत्वपक्षऽपि यु- ज्यत एव अनन्तवाशष्ट्यकल्पनाप्रयुक्तगारवस्यककावाशष्टयुद्धा कानगमनाबिरहप्रयुक्तासख्याकपदाथस- सर्गताकल्पनप्रयुक्तगौरवापेक्षयाऽल्पीयस्त्वात् । ताहे नित्यत्वानित्यत्वपक्षयोः कतरा ज्यायानिति चदान- त्यत्वपक्ष एवेत्यवेहि । विशेषणता हि धर्मिग्राहकमानसिद्धसंसगताका न कदाचिदपि तया वियोगमहति । ततश्च घटासमवधानकाले भूतले वर्तमाना घटाभावविशेषणता याद घटकालऽपि स्यात्तदानामाप तया संब- न्धतया भवितव्यं अतः नष्टव सति वाच्यं कथं ताह समवायो वायौ रूपस्य न संबन्धः घटस्य पा- करक्ततादशायां तत्र श्यामरूपस्य समवायो न संबन्धः तस्यापि धामग्राहकमानसिद्धसंबन्धताकत्वाविशेषा- दिति चेदस्ति विशेषः नहि वायू रूपवानिात प्रतातिविषयसंबन्धतया समवायाम्सद्धः येन वायौ समवायेन रूपसंबन्धन भवितव्यं स्यात् घटे तु पूर्वमुत्पनलोककप्रत्यक्षाात्मका पाकरक्तताकालोत्पन्नो- पनीतभानाद्यात्मिका चा श्यामो घट इति प्रतीतिस्तद्विषयसंबन्धतया यद्यपि समवायस्सिद्धः तथापि न तेन पाकरप्ततादशायां श्यामरूपसंबन्धन भवितव्यम् । श्यामरूपस्य नष्टत्वात्सति हि प्रतियोगिनि तनिरूपि- तसंबन्धता वाच्या प्रकृते तु घटासमवधानकालोत्पन्ना अलौकिकप्रत्यक्षात्मका तत्समवधानकालोत्पन्नोपनी1 मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १४५ अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः । अभावं विभजते ॥ अभावस्त्विति ॥ अभावत्वं द्रव्यादिषट्कान्योन्याभाववत्त्वम् ।। प्रभा. देशविशेषस्यैव संबन्धत्वौचित्यात् एवं तावन्मानविषयकज्ञानेच्छाकृतीनां संबन्धत्वेऽपि ऊह्ममित्युक्तरीत्या विनिगमनाविरहानसक्तया वैशिष्टयस्य पदार्थान्तरले प्रमाणाभावात अभावस्तु द्विधेत्यादिमूलप्रविष्टाभावपदेन सूचितमभावलक्षणात्मकमभावत्वं निर्वक्ति ॥ मुक्तावळ्यां अभावत्वमिति ॥ द्रव्यादिषट्केत्यादि । अत्र द्रव्यादिनिष्ठषट्त्वावच्छिन्नप्रतियोगिताकान्योन्याभाव- वत्त्वं नार्थः प्रत्येकस्मिन्नपि तादृशान्योन्याभावसत्त्वेनातिव्याप्त्यापत्तेः । नच घट्वस्य प्रत्येकस्मिन्नप- प्तित्वेऽपि स्वरूपसंवन्धेन षट्स्वपि वर्तमानतया स्वरूपसंबन्धावच्छिन्नषट्त्वनिष्ठावच्छेदकताकप्रतियोगि- ताकान्योन्याभाववत्त्वस्य द्रव्यादावसत्त्वान्नातिव्याप्तिरिति वाच्यं षट्वस्यापेक्षाबुद्धिविशेषविषयत्वरूपस्य सकलद्रव्यादिवृत्तित्वे मानाभावेन यादृशद्रव्यादौ तादृशापेक्षाबुद्धिविशेषविषयत्वं नास्ति तत्रैव तादृशान्योन्या- मजूषा. तभानाद्यात्मिका वा यो घटाभाववद्भूतलभिति प्रतीतिस्तद्विषयतयापि सिध्यन्ती विशेषणता घटसमवधान- दशायां सति प्रतियोगिनि घटाभावे सति वानुयोगिनि भूतले स्वयमपि जीवन्ती कथं धर्मिग्राहकमान- सिद्धां संबन्धता विजयात् । तस्मानष्टैच सा तदानीभित्येवं सिद्धे विशेषणतानामनित्यत्वे तासामनुगम- के विशेषणतात्वं अतिरिक्तमङ्गीकार्य अन्यथा चक्षुस्संयुक्तविशेषणतादेरनुगतकारणत्वानुषपत्तेः । तदेव चाभा- वविशिष्टयुद्धौ संसर्गतावच्छेदकामिति न कोऽपि दोष इति प्राहुरित्यास्तां विस्तरः ॥ ११ ॥ द्रव्यादिषट्कान्योन्याभाववत्वमिति ॥ द्रव्यादीनां षट्काः स्वार्थककप्रत्ययेन षड्पा ये अन्योन्याभावास्तद्वत्त्वं द्रव्यादिषट्कस्य द्रव्यत्वाद्यवच्छिन्नप्रतियोगिताकान्योन्याभाववत्त्वं वा । केचित्तु द्रव्यादिषटकान्योन्याभाव इत्यनेन द्रव्यत्वाचवच्छिन्नप्रतियोगिताकत्वं अन्योन्याभावे दुर्लभं तावत्प्र- तियोगिताकान्योन्याभावस्यैव ततस्स्वरसतो लाभात् तत्र द्रव्यत्वादेरवच्छेदकत्वासंभवातू अतो द्रव्या. दिनिष्ठा षट्कसंख्यैव प्रतियोगितावच्छेदकत्वेन विवक्षितेत्याहुः सा च संख्या द्रव्याद्यन्यतमत्वरूपेत्ति न यु- क्तम् अन्यतमत्वघटकभेदषट्कस्यैव लक्षणत्वसंभवेन तदवच्छिन्नभिन्नभेदस्य लक्षणत्वेनाभिधानस्य शिरावे- टनेन नासिकास्पर्शनतुल्यत्वात् किन्त्वपेक्षावुद्धिविशेषविषयत्वरूपा साच द्रव्यत्वगुणत्वादिसामान्यलक्षणाज- न्यतावद्विषयकसमूहालम्बनात्मकयत्किंचिद्भुद्धिव्यक्तिविषयत्वरूपा तद्विषयतानां च प्रत्येक विश्रान्तानामपि यद्यपि तद्बुद्धिव्यक्तिविषयतात्वेन रूपेण व्यासज्यवृत्तितास्वीकारेण तावत्सु पर्याप्तिरभ्युपेयते तथापि तद्बुद्धि- विषयतात्पावच्छिन्नस्य नेह पर्याप्तिसंबन्धेन प्रतियोगितावच्छेदकत्वं अभिप्रेतं तथा सति पर्याप्तिसंव- दिनकरीयम्. ब्यादिषट्कान्योन्याभावेति ॥ इह च द्रव्यत्वादि न प्रतियोगितावच्छेदकमननुग- मात् किं तु तद्गतषट्वसङ्ख्यैव द्विप्रतियोगिकभेदस्य द्वित्वमिवेति ध्येयम् । वस्तुतो भावत्वमे- रामरुद्रीयम् षट्त्वसम्यैवेति ॥ यद्यपि धटपटोभयभेदस्य प्रत्येक घटपट्योरिव पात्वावच्छिन्नभेदस्था- भावत्वे तस्य प्रत्येक द्रव्यादावपि सत्त्वेन तेषामध्यभावत्वापत्तिः तथापि पर्याप्सिसम्बन्धेन षट्वाव- च्छिन्नभेदस्य द्रव्यादौ सत्त्वेऽप्यपेक्षाबुद्धिरूपषट्वस्य विषयतयाऽवच्छेदकत्वान्न भावेष्वतिप्रसङ्ग इति मन्तव्यम् । ननु व्यासज्यवृत्तिधर्माणां पर्याप्तिसम्बन्धेनैव प्रकारत्वमिति नियमः द्विवस्य समवायेन प्रत्येकमपि सत्त्वेनैको द्वाविति प्रतीत्यापत्तेः, न चैको द्वाविति प्रतीतिविरहेs. पि एको द्वित्ववानिति प्रतीतेरिष्टतया समवायेनापि व्यासज्यवृत्तिधर्माणां प्रकारत्वमावश्यकमिति बाच्यम्, द्वित्ववानिति प्रतीतौ मतुबर्थसमवायस्यैव प्रकारत्वात्तथा च षभिन्नामिति प्रतीतौ पर्या- प्तिसम्बन्धेनैव षट्त्वस्य प्रकारत्वानुभवात् षट्त्वावच्छिन्नभेदो निष्प्रमाणक एवेत्यभिप्रायेणाह ॥ वस्तु 19 अन्यथा कारिकावली प्रभा. भावसत्त्वेनातिव्याप्तेटुारत्वात् । नच सर्वे भावा इति सामान्य लक्षणा प्रत्यासत्तिजन्य भावत्वप्रकारकशानवि- शेष्यत्वरूपषट्त्वस्य सकलद्रव्यादित्तित्वेन तादृशान्योन्याभाववत्त्वस्य द्रव्यादावसत्वाभातिव्यामिरिति वा- च्यं भावत्वप्रकारकनमाविशेष्यत्वस्य विशेष्यभेदन भिन्नत विशेष्यत्वव्यक्तः अवच्छेदकत्वेऽन्यत्रातिव्या- एत्यापत्तेः ताशप्रमाविशेष्यतात्वावच्छिन्नस्यावच्छेदकत्वे तस्य भावस्वरूपलघुधर्मसमनियतत्वेन तदवच्छि. नप्रतियोगिताकान्योन्याभावस्याळीकतयाऽसंभवापत्तेः । किन्तु दव्यत्वाद्यवच्छिन्न प्रतियोगिताकभेदपटक- वत्त्वं तादृशभेदषटकावच्छिन्न प्रतियोगिताकाखण्डभेदं द्रव्य दिषट्कनिष्ठ द्रव्यादिषटकान्यतमत्वरूपमुपादाय तद्वयक्त्यवच्छिन्न प्रतियोगिताकभेदबत्त्वरूप वा द्रव्यादि पटकान्योन्याभाववत्वामिति । तस्य तद्व्याक्ति- त्वेनय निवेशान्न प्रतियोविज्ञानापेक्षा तब्यक्तित्वस्य तद्वर्याक्तत्वातया न विशेषणज्ञानहेतुतायां व्यभिचारोs- पाति न कोऽपि दोष इति हृदयम् । कचित्तु वस्नुतो भानभिन्नत्वमेवाभावत्यं । अथ भावभिन्नत्वस्या- भावत्वे भावत्वरूपप्रतियोगितावच्छेदकज्ञानशून्यत्व दशायां घटी नास्तीति प्रताव्यनापत्तिः । एवमन्योन्या- भावत्वस्थाभावत्वगर्भम्याग्रे वक्तव्यतया सभावत्वस्यान्योन्याभावत्व गमले अन्योन्याश्रयापत्तिः एवमभावो न भाव इति वाक्यान् शाब्दबोधानुपपत्तिश्च म्यात् उद्देश्यतावच्छे कविधेययोरक्यादिति । तस्मात् अख- मन्जूपा. धावच्छिन्नतादृशसंख्यानिट प्रतियोगितावच्छेदकतारमंदस्य द्रव्यादावपि सत्वनातिव्याप्त्यापत्तः किन्वा. श्रयतासंबन्धेनेति बोध्यम् । अथवा भावत्वमत्र प्रतियोगितावच्छेदकत्वेनाभिमतं तश्च समवायकार्यसम- बायान्यतरसंबन्धेन सत्तावत्वरूपं सत्तासमवायित्व सत्ता सामानाधिकरण्यान्यतरवर वादिरूपं वा । यत्त भा. वभिन्नत्वस्य अभावत्वरूपत्वं भावत्वरूपविशेषगज्ञानशून्यकाले घटी नास्तीति प्रतीत्यनापत्तिरिलाक्षिप- न्ति तदज्ञानपिलसितम् । नहि वयं नपदोल्लिखितप्रतानि प्रकाराभूतमभावत्वमादृशामलाचक्ष्मधे यनेयम- नुपपत्तिस्स्यात् । नहिं भावभिनय सर्वत्र नभदोलेिखितमाता प्रकाराभापमहान घटाभावो स्तीत्यादी घटस्यापि नमोल्लेखात् किन्तु अनुयागिता विशेषरूप मेवाभावलं भावाभायसाधारण्येन तदु- ल्लिखितप्रतीतो प्रकारः भावमिन्नत्य तु भावव्यावृतं सप्तमपदार्थस्य लक्षणं तस्य घटो नास्तीलादि. प्रतातिविषयत्वासंभवो नास्माकं क्षतिमावति । नचानुयोगिताविशिष्टस्यैव नलोडेसे घटाभावपटाभावादिबु- दीनामभावांशेऽनुगतत्वं न स्यात् अनुयोगितानां प्रत्यभावव्या विधान्तत्वादिति वाच्यम् अनुयोगिता. स्वस्यानुयोगितानां अनुगमकस्याखण्डोपाधिरूपस्या कारान् । अथवा नास्तीनि प्रतातिमका भूतमभावत्व- मखण्डोपाधिः अतो नानुपपत्तिस्तस्यानुगतत्वात् । अश्या घटो मास्ति घटामावद्भूतलामत्यादिप्रतीताव- भावत्वमेव न विषयः किन्वसन्ताभाव तथानुसोगिताविशेषरूपं अखण्डोपाधिरूपं वेलन्य देतन् । एतेन निरुक्तान्यतरसंबन्धावच्छिन्नसत्तानिप्रतियोगितावच्छेदकता कमदस्य तत्संबन्धावांच्छन्नसत्तानिटात. योगिताकाभावस्य वा घटो नास्तीत्यादिचुदी प्रकारत्वम कृत्य तदुरि घटो नास्तीति प्रतीती तियोगिकस्मत्ताभाववान् रात्ताव दयान्दा खलु विषयो वाच्यः तत्र सत्ताभावबानियन अभावत्वं स. साभाववत्त्वं एवं सत्तावन्दवानियत भेदपरिताभावत्वं सत्तापद्धेय त्वमिति रासा विषयता- नवस्थामाशय येकचिदिह जालखण्डोपाध्यतिरिक्तपदार्थस्य स्वरूपतः प्रकारता नास्तीति स्वयमन्यत्र व्यवहरन्तोऽपि घटी नास्तीत्यादिबुद्धौ दर्शितसत्ताभावसत्तावरेदयोस्स्वरूपतः प्रकारतामनीकृत्य अत्र नन्याः प्राहुरिति परप्रोक्तव्याजेन स्वयमप्यनितान् समादधते ते केवलं विप्रलम्भयान्ति पामरा. नित्यवधेयं । किच यदि निरवच्छिन्न प्रकारताश्रयीभूतं घटो नास्तीतिप्रतिविषयीभूत अभावत्वं स्यात् तर्हि तस्याखण्डत्वं केन वारणाय । इदमेव हि जातेरखण्डोपाधेश्चाखण्डत्वं यनिरवच्छिन्न प्रकारताश्रयत्वं नाम । तथाच सिद्धं नास्तीति प्रतीतिप्रकारीभूतधर्मस्थाखण्डापाधितया । तत्र सत्ताप्रतियोगिकत्वकल्प- नन्तु किमर्थमिति न जानीमः । ये पुनरिहाखण्डोपाधिन विश्वनाथपञ्चाननस्याभिप्रेत इति प्राम्यान्त वे जामखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किंचिद्धर्मप्रकारकत्वनियमात् इत्युपरितनमुक्तावळी मन्थे अखण्डोपा- ना- घटप्र. मुकावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता । प्रभा. ण्डोपाधरनुयोगिताविशेषो वा अभावत्वमिति चेन अभावत्वस्य भावत्वावच्छिन्नप्रतियोगिताकभेदरूपत्वेऽपि तादृशभदत्वन ज्ञान एव भावत्वरूपप्रतियोगितावच्छेदकज्ञानापेक्षया न तव्यक्तित्वेन ज्ञान इति अभावत्व- शरीरे तयाक्तत्वनैव भावभेदस्य प्रविष्टतया भावत्वानुपास्थातकाले घटो नास्तीति प्रतात्यनुपपात्तावर- हात् अन्योन्याभावत्वस्य अभावत्वघाटतत्वेऽप्यभावत्वशरीरे अन्योन्याभावस्य न तेन रूपेण घटकता किंतु तद्याक्तत्वनबत्यन्योन्याश्रयापत्तिविरहात् । एवंच प्रमाकरणं प्रमाणमित्यादिवाक्यस्योद्देश्यतावच्छेद- कविधेयमारक्यनाप्रामाण्यापत्तिाभया प्रमाणशब्दम्य प्रमाणपदवाच्यत्वावच्छिन्नार्थकत्वं परिकल्प्य यथा प्रा. माण्यं व्यवस्थापितं तथा अभावो न भाव इति वाक्यस्थाभावपदस्याभावपदवाच्यत्यावच्छिन्नार्थकत्वं परि- कल्प्य तादृशवाक्यस्यापि प्रामाण्योपपादनसंभवात् अभावत्वस्याखण्डोपाधित्वे नैयायिकमते घटत्वादीनां अखण्डोपाधिरूपन्वसंभवेन जातिमात्रोच्छेदप्रसंगात् अनुयोगितावशेषरूपत्वे चाभावव्यक्तिभेदेनानुयोगितानां भिनतया अभावपदस्य नानार्थकत्वप्रसंगात् तस्मात् बाधकाभावात् भावभिन्नत्वमेवाभावत्वं तच्च स- मवायसमवायघोस्तसामानाधिकरण्यान्यतरसंबन्धावच्छिन्नप्रतियोगिताकसत्ताभावरूपं तर पूर्वानुपस्थितमाप प्रकारः एवंच घटाभावादिप्रतीतीनां अभावांश अनुगतत्वमप्युपपद्यते । नच विषयतानवस्था सत्तात्यन्ताभा- वव्यक्तः स्वरूपत एव प्रकारत्वोपगमात् अत एव सत्तारूपप्रतियोगिज्ञानं विनापि घटो नास्तीति बुद्धा स प्रकारः अभावत्वप्रकारकप्रत्यक्ष एवं प्रतियोगिधियो हेतुत्वात् अन्यथा इदं तम इति प्रतीत्यनापत्तः । नच सत्ताभावरूपाभावत्वस्यानुपस्थितस्य प्रकारत्वे विशेषणधियो हेतुत्वे व्यभिचार इति वाच्यं विशेष- णभेदन हेतुताया भिन्नत्वेन तत्र तद्धतुत्वानुपगमात् फलानुरोधित्वात् कल्पनाया इत्याहुः तदसत् अन्यतरत्वेन संगर्गत्वानोकतमते निरुक्तान्यतरसंवन्धावच्छिन्नप्रतियोगिताकसत्ताभावस्यैवाप्रसिद्धया भा• बभिन्नत्वस्य सुतरां तत्स्वरूपत्वासंभवात् । नच तथापि भावभिन्नत्वस्य समवायेनसत्ताभाव-सामाना

  1. FITI.

धिग्रहणं प्रदश्य प्रमापयितव्याः । नच पदार्थाधिक्यं सामान्यान्तभूतत्वात् । यदपि तादृशसत्ताभावरूपं सत्ताबद्भदरूपं वा अभावत्वमनुपस्थितमाप प्रकारः विशेषणभेदन वाशष्टज्ञानहेतुताया भेदादति तैरेवोक्तं तदपि न प्रकारतासंबन्धन तत्पुरुषीयवुद्धिं प्रति विषयतासंबन्धेन तत्पुरुषायज्ञानस्य कारण- त्वामातरीत्या विशेषणज्ञानकारणताया विशषणभेदऽप्याभन्नत्वात् । नच पुरुषभदन कारणताभदापात्तः इति वाच्यं पुरुषाणामपि विशेषणतया तद्भे कारणताभेदस्य तवाप्यावश्यकत्वात् । यत्तु अन्योन्या- भावत्वस्याभावगर्भस्याग्रे वक्तव्यतया अभावम्य अन्योन्याभावगर्भवं अन्योन्याश्रयापत्तिरिति काचदा. क्षिप्तं न तत्क्षादक्षमं अन्योन्याभावत्वस्याभावत्वगर्भस्याग्रे निर्वक्तव्यत्वेऽपि भावत्वावच्छिन्नतादा- त्स्यसंवन्धावाच्छमप्रातयोगिताको यस्तद्वत्त्वरूपप्रकृतलक्षणशरार अभावत्वानवेश प्रयोजनाभावात् । यद- ध्यभावत्वस्य भावभिन्नत्वरूपत्वे अभावो न भाव इात वाक्याच्छाब्दबोधानुपपत्तिः उद्देश्यतावच्छेदक- विधेययोरक्यादिति तन्न इष्टत्वात् तत्राभावपदस्याभावपदवाच्यत्वविशिष्टार्थकत्वस्वीकाराद्वा तस्माद्भावभि- नत्यमभावलक्षणं युक्तमेव नजुल्लिखितप्रतीतिप्रकारीभूतं अभावत्वन्त्वखण्डोपाधिरूपमनुयोगितात्वानुगता. नुयोगितारूपं वा । नच तादृशाखण्डोपाधी प्रमाणाभावः भावाभाव साधारणनझुलाखतप्रतातरव प्रमा- णत्वात् । नच घटो नास्तीत्यादिप्रतातो दार्शतसत्ताबद्भद एव तत्तद्रयाक्तत्वन प्रकारोऽस्त्वात वाच्यम् भावासंग्रहात् । अभावप्रायया हि विशिष्टचाशष्टयमर्यादानातशेत इात नियमेन प्रतियोग्यविशषिताभा- बलौकिकप्रत्यक्षस्यापासद्धान्तत्वाञ्च इदं तम इत्यादावापे तेजोऽभावत्वनैव भानं नतु तद्वयक्तित्वेने- त्यङ्गीकारात् । अथवा अभावप्रत्यय इत्यस्याभावत्वावाशष्टप्रत्यय इत्यथान्नदं तम इति प्रतीत्यनुपपत्तिः तत्र चाभावत्वं यदि तयाक्तत्वावशिष्टा भेद इत्युच्यते ताहे घटाभावानष्ठं सत्तावद्भदं तद्वयकि- स्वेनावगाहमानस्तयक्तिमानात प्रत्ययोऽपि घटत्वावशिष्टवैशिष्टयावगाही स्यात् । नचामावत्वस्याखण्डोपा- धित्वे घटत्वादेरप्यखण्डोपाधत्वं स्यादिति वाच्यम् निरवच्छिन्नप्रकारताश्रयत्वे सति स्वरूपसंबन्धन व१४८ कारिकावली - एवं धिकरण्येनसत्ताभाव-एतदुभयवत्त्वस्वीकारा नोकदोष इति वाच्यं तथापि वृत्त्यनियामकसंबन्धस्याभावप्र- तियोगितानवच्छेदकत्व ते सामानाधिकरण्येन तादृशाभावाप्रसिद्धयाऽभावत्वस्य तदुभयरूपत्वासंभवात् । यदिच समवायेन सत्तासंबान्धत्व-समवायघटितसामानाधिकरण्येनसत्तासंबन्धित्व-एतदन्यतरत्वावच्छिन्न प्रतियोगिता. काभावरूपं तादृशान्यतरत्वावच्छिन्नवत्त्वरूपं वा भावभिन्नत्वमभावत्वं इत्युच्यते तदा नोक्तदोष इति हृदयम् । मञ्जूषा. तमानत्वात्मकाखण्डोपाधिस्वे निरवच्छिन्नप्रकारताश्रयत्वांशस्येष्टत्वात् ध्यगुणकर्मसु वर्तमानस्याखण्डधर्मस्य समवायेनैव वृत्तिसंभवन स्वरूपसंबन्धेन वर्तमानत्वांशस्य आपादनासंभवात् अत एव द्रव्यगुणकर्मस्वेव वर्तमानमखण्डरूपं जातिः । यत्तु सामान्यादौ यत्र कचिदपि कृतास्पदं तद्दव्यगुणकर्मसु वर्तमानं अवर्तमान वाऽखण्डोपाधिरिन्येवोच्यते सामान्यादी सभवायाभावेन तत्र स्वरूपसंबन्धेनैव वृत्तेर्वक्तव्यत्वादिति सिद्धा- दिनकरीयम्. व तथा बोध्यम् । अब केचित् , भावभिनत्वस्याभावत्वे भावत्वरूपविशेषणज्ञानशून्यकाले घटो ना. स्तीति प्रतीत्यनापत्तिः एवमन्योन्यामादत्वस्याभावत्वगर्भस्याग्रे वक्तव्यतयाऽभावत्वस्यान्योन्याभावत्वगर्भत्वे अन्योन्याश्रयापत्तिः एवमभावत्वस्य भावभिन्नत्वरूपत्वेऽभावो न भाव इति वाक्याच्छाब्दबोधानुपपत्तिश्च उद्देश्यतावच्छेदकविधेययोरैक्यादिति तस्मादखण्डोपाधिरनुयोगिताविशेषो वाऽभावत्वमिति वदन्ति अन नव्याः अभावत्वस्याखण्डोपाधित्वे प्रमाणाभावः, किं तु भावभिन्नत्वं समवायसामानाधिकरण्या-- न्यतरसम्बन्धावच्छिन्न प्रतियोगिताकसत्ताभावरूपं, तच्च पूर्वानुपस्थितमपि प्रकारः एवं च घटाभावपटाभा- वप्रतीतीनामभावांशेऽनुगतत्वमुपपद्यते नव विषयतानवस्था सत्तासन्ताभावव्यक्तः स्वरूपत रामरुद्रीयम्. त इति ॥ तथा बोध्यामिति ॥ अभावत्वं बोध्यमित्यर्थः । यद्यपि द्रव्यादिभेदषट्कस्याभावत्वे न कोऽपि दोषः तथापि गौरवात् द्रव्यादीनां घण्णा पदार्थानामज्ञानेऽपि अभावत्वप्रतेिच, तदुपक्षि- तमिति ध्येयम् । अभावत्वस्याखण्डोपाधित्वं वदतां मतमुपन्यस्यति । अत्र केचिदिति ॥ अभावत्वगर्भस्येति ॥ तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वमात्रस्यान्योन्याभावलक्षणत्वे घटत्वा- दो घटत्वाभाववद्भेदरूपेऽतिव्याप्तिवारणायाभावत्वनिवेशस्यावश्यकत्वादिति भावः ॥ अन्योन्याश्रया- पत्तिरिति । अभावत्वज्ञाने अन्योन्याभावत्वज्ञानस्य अन्योन्याभावत्वज्ञाने चाभावत्वज्ञानस्यापेक्षित. त्वादिति भावः ॥ उद्देश्यतावच्छेदकेत्यादि । अभेदसंसर्गकशाब्दबोधे उद्देश्यतावच्छेदकविधेयतावच्छे. दकयोस्क्यस्येव भेदसंसर्गकशाब्दबोधे उद्देश्यतावच्छेदकविधेययोरैक्यस्यापि निराकासताप्रयोजकत्वादिति भावः । अभावत्वस्याखण्डोपाधिस्त्रे न विचारसह तत्साधकमानाभावादिलभिप्रेत्याह ॥ अनुयोगि- ताविशेषो वेति ॥ संसर्गाभावानुयोगिताव्यावर्तनाय विशेषपदम् ॥ प्रमाणाभाव इति ॥ ननु घ- टाभावादौ अभाव इत्यनुगततत्प्रतीतिरेच तत्साधिका भविष्यतीत्याशङ्कायां अनुगतप्रतीति प्रकारान्तरे- पोपपादयति ॥ कि विति ॥ नन्वेवमभावत्वस्यान्योन्याभावगर्भतयोक्तान्योन्याश्रयापत्तिरित्यत आ. ह ॥ समवायति ।। सत्ताभावरूपमित्यस्याभावत्वमिति शेषः । नन्वेवमपि सत्तानुपस्थितिदशायां घटो नास्तीत्यादिप्रतीत्यनुपपत्तिरत आह ॥ तच्चेति ॥ ननु अनुयोगिताविशेषस्याभावत्वोपगमे लाघवात्तदेव कुतो नाङ्गीकृतमित्यत आह ॥ एवं चेति ॥ अभावांशेऽनुगतत्वमिति ॥ एक- धर्मप्रकारकत्वमित्यर्थः । तथा चाभावत्वस्यानुयोगितारूपत्वे तस्याः घटाभावादी भिन्नतया अभाव- प्रतीतेरनुगतत्वं न स्यादिति भावः । ननु जातीतरस्य सत्ताभावस्य स्वरूपतो भानासम्भवेन अभा- वत्वेनैव तस्य प्रकारता वाच्या तच सत्ताभावरूपं तदपि पुनः सत्ताभावरूपाभावत्वेन प्रकार इत्य- ङ्गीकरणीयम् । तथा चाभावप्रतीतौ विषयतानन्त्यमिति शङ्का निराकुरुते ॥ न चेति ॥ विशेषण. स्य सत्ताभावस्य एकस्यैव तत्र तत्र प्रकारत्वात् विषयानवस्था नोका अपि तु विषयतानवस्थैमुक्कावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च । एवं वैविध्यमापन्नः संसर्गाभाव इष्यते ॥ १२ ।। संसर्गेति ॥ संसर्गाभावान्योन्याभावभेदादित्यर्थः । अन्योन्याभावस्यैकविधत्वात्तद्विभा- गाभावात् संसर्गाभाव विभजते ॥ प्रागभाव इति ॥ संसर्गाभावत्वमन्योन्याभावभि- प्रभा. मूले संसर्गान्योन्याभावभेदत इत्यत्र संसर्गपदस्य संसर्गाभावलाक्षणिकत्वमित्यभिप्रायेण आह ॥ मुकावळ्यां संसर्गेत्यादि ॥ अन्योन्याभावस्यैकविधत्वादिति । ननु संसर्गाभावस्यैव प्रानिर्दिष्टत्वे- मजूषा. न्तरीतिः ॥ मूले संसर्गान्योन्याभावभेदत इति ॥ संसर्गशब्दस्तादात्म्यातिरिक्तसंबन्धपरः अथ- वा वृत्तिनियामकसंवन्धपरः तादात्म्यातिरिक्तवृत्त्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकत्वानगीकारात् अन्योन्यशब्दस्तु तादात्म्यपरः संसर्गान्योन्याभ्यामभावः संसर्गान्योन्याभायः अवच्छिन्नप्रतियोगिताकत्वं तृतीयार्थः तथाच तादात्म्यातिरिकसंबन्धावच्छिन्नप्रतियोगिताकाभावः तादात्म्यसंबन्धावच्छिन्नप्रतियोगि- ताकाभावश्चेत्यर्थः । इदंच ध्वंसप्रागभावयोरत्यन्ताभावबिरोधितामते श्यामघटे समवायेन रक्को ना स्ति रक्तघटे समवायेन श्यामो नास्तीति प्रतीतौ प्रागभावध्वंसयोरेव विषयतया तयोरपि समवायसंबन्धा- वच्छिन्नप्रतियोगिताकत्वमस्तीत्यभ्युपगमेन । केचित्तु संसर्गशब्दः प्रागभावादिषु त्रिषु रूढः अन्योन्य- दिनकरीयम्. प्रकारत्वोपगमात् अत एव सत्तारूपप्रतियोगिज्ञानं विनापि घटो नास्तीति बुद्धौ स प्रकारः अ- भावत्वप्रकारकप्रत्यक्ष एव प्रतियोगिधियो हेतुत्वात् अन्यथा इदं तम इति प्रती यनापत्तेः न च सत्ताभावरूपस्याभावत्वस्यानुपस्थितस्य प्रकारत्वे विशेषणधियो हेतुत्वे व्यभिचार इति वाच्यम् विशेषणभेदेन . हेतुताया भिन्नत्वेन तत्र तद्धेतुत्वानुपगमात्फलानुरोधित्वात्कल्पनाया इति प्राहुः ।। संसर्गान्योन्याभावभेदत इति मूलादेकः संसर्गाख्योऽपरोऽन्योन्याभाव इति प्रतीयते तचायुक्त संस- गस्याभावत्वानङ्गीकारादित्यत आह ॥ संसर्गामावेति ॥ तथा च द्वन्द्वात्परं धूयमाणस्याभावप- दस्य प्रत्येक सम्वन्धात्संसर्गाभावोऽन्योन्याभावश्चेति मूलार्थ इति भावः क्रमेण द्वयोरभावयोर्लक्षणमाह ।। रामरुद्रीयम्. चेति बोध्यम् । ननु सत्ताभावस्य खरूपतः प्रकारत्वोपगमेऽपि सत्तोपस्थितिशून्यकाले घटो ना- स्तीत्यादिप्रतीतिरनुपपनैव अभावज्ञाने प्रतियोगिज्ञानस्य हेतुतया सत्ताज्ञानं विना सत्ताभावभानास- म्भवादित्यत आह ॥ अत पवेति । प्रत्यक्ष एवेति ॥ अभावविषयकशाब्दबोधादी प्रतियोगिझा- नानपेक्षणात् प्रत्यक्ष इत्युक्तम् । इदमिति प्रत्यक्षविषयः तमस्त्वं तु न तेजोभावत्वरूपं पि तु तेजोऽभावनिष्ठतद्वयक्तित्वमेव नातस्तेजोज्ञानं विना तादृशप्रतीत्यनुपपत्तिः । ननु सत्ताभाव. स्य पूर्वानुपस्थितस्य प्रकारत्वोपगमे विशिष्टबुद्धित्वावच्छिन्नं प्रति विशेषणज्ञानत्वेन हेतुतायां व्य- भिचार इत्याशङ्कायामाह ॥ विशेषणभेदेनेति ॥ अयं भावः विशिष्टबुद्धित्वं हि सप्रकारकबुद्धि- त्वादन्यदुर्वचम् विशेषणत्वमपि प्रकारत्वादतिरिक्तं तथाचोक्तकार्यकारणभावे सति घटज्ञानात् पटवि. शिष्टबुद्धयापत्तिः घटस्यापि क्वचित्प्रकारत्वात् अतो घटविशिष्टबुद्धिं प्रति घटज्ञानत्वेन पटविशिष्टबु- द्धिं प्रति पटज्ञानत्वेन विशिष्यैव कार्यकारणभावः स्वीकरणीय इति ॥ तत्रेति ॥ अभावत्वविशिष्टबुद्धावि. त्यर्थः ॥ तखेतुत्वेति ॥ अभावत्वज्ञानस्य हेतुत्वानुपगमादित्यर्थः । ननु सर्वत्र विशिष्टयुद्धौ विशेषणज्ञानस्य हेतुत्वाकल्पने बीजाभाव इत्यत आह ॥ फलेति ॥ विशेषणज्ञानं विना विशिष्ट- बुद्धयनुत्पादः फलम् । तदनुरोधित्वात् कार्यकारणभावकल्पनाया इत्यर्थः । घटादिज्ञानमन्तरा छ- टादिविशिष्टबुद्धयनुदयात् तत्र कार्यकारणभावः कल्प्यते अनुपस्थित्ताभावत्वविशिष्टयुद्धयुदयादन न कल्प्यते इति भावः ॥ द्वन्द्वान्त इति ॥ अथात्र संसर्गश्चान्योन्यश्च संसर्गान्योन्यौ तौच तावभावौ चे अ१५० कारिकावली प्रभा. नानन्तरनिर्दिष्टान्योन्याभावस्य प्रथमं विभागाप्रसक्त्या इयमवतारिकाऽयुक्ता न चाभावस्तु द्विधान्यो- न्यसंसर्गाभावभेदत इति मूलपाठाभिप्रायेणेयमवतारिका युक्ता तन्नान्योन्याभावस्यैव प्रानिर्दिष्टत्वेन प्रथम विभागप्रसक्तरिति वाच्यं । तथा सति संसर्गतीति प्रतीकधारणस्य संसर्गाभावान्योन्याभावभदादित्य र्थकरणस्य चायुक्तत्वापत्तरिति चेन्न संसीभावस्त्र प्रानिर्दिष्टत्वेऽपि अन्योन्याभावभिन्नाभावत्वरूपसंसर्गा- मञ्जूषा. शब्दश्च भेदे तथाच संसर्गश्चान्योन्यश्च संसगीन्योन्यौ तौ च तावभाचौ चेति द्वन्द्वात्परं कर्मधारय इति प्राहुः । अन्ये तु अन्योन्येनाभावः अन्योन्याभावः तादात्म्यसंबन्धानाच्छन्नप्रतियोगिताकाभाव इत्यर्थः संसर्गश्चान्योन्याभावश्चेति द्वन्द्वः संसर्गशब्दस्तु प्रागभावादित्रयपर इत्याहुः । एतदुभयमपि संसर्गारो- पजन्याप्रतीतिविपयानावत्वं संसर्गाभावत्वामति प्राचीननिरुत्त यननुरोधि ॥ अन्योन्याभावस्येति ॥ एका विधा यस्य स एकविधस्तस्य भावस्तत्त्वं । ननु किमिदं विधायामेकत्वं न तावत्तयक्तित्वं अव्यावर्तकत्वात् द्रव्यादावपि तथाविधकविधत्वसत्त्वेन तस्यापि विभागासंभवप्रसंगात् । नचैका स्व- भिन्नधर्मासमानाधिकरणा विधा धौं यस्यति स्वभित्रधर्मासमानाधिकरणधर्मवत्त्वं धर्मद्वयशून्यत्वप- यंचसितमेकविधत्वमिति वाच्यम् अन्योन्याभावेऽप्यन्योन्याभावत्वप्रमेयत्वयोव्योत्सत्त्वात् । नचैका यत्कि- चिद्धर्मनिष्ठन्यूनवृत्तितानिरूपकभिन्ना विधा असाधारणधर्मो यस्यतिव्युत्पत्त्या यत्किंचिद्धर्मनिष्टन्यूनवृत्ति- तानिरूपकाभन्नासाधारणधर्मकत्वं तत् स चासाधारणधर्मः प्रकृतेऽन्योन्याभावत्वमेव एतादृशेकविधत्व अन्योन्याभावत्वावच्छिन्नस्य विभागासंभवे हेतुरेवेति वाच्यम् अन्योन्याभावत्वस्यापि घटत्वावच्छिन्नप्र- तियोगिताकत्वादिनिष्ठन्यूनवृत्तितानिरूपकत्वात् एवमन्येऽपि पक्षास्स्फुरन्तोऽपि स्वत एव प्रतिहन्यन्ते उच्यते । एका परस्पराविरुद्धा विधा रीतिः स्ववृत्तिवनावश्यवक्तव्यत्तयेष्यमाणधर्मसामान्यरूपा यस्यति व्युत्पत्त्या परस्पराविरुद्धावश्यवक्तव्यत्वप्रकारकेच्छाविपयाभूतस्ववृत्तिधर्मसामान्यकत्वमेकत्वमेकविधत्वमिति प्राप्तं तच्च विभागासंभवे हेतुः । तथाहि अन्योन्याभाववृत्तत्वेनावश्यवक्तव्यतया ये धर्मा इष्यन्त अन्यकृता तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वाभावत्वप्रमयत्वादयः न ते परम्परविरुद्धाः ये तु पर- स्परविरुद्धा घटत्वावच्छिन्नप्रतियोगिताक चादयः न ते वक्तव्यतयेष्यन्ते । तेषां विशिष्य वक्तुं बोटुं वाऽऽकल्पकालस्यापर्याप्तत्वात् । यद्यपि घटत्वावच्छिन्नप्रतियोगिताकत्वघटत्वान्यधर्मावच्छिन्न प्रतियोगिताकत्वा- भ्यां विभागस्संभवति तथापि न तथा विभागस्वारासकः तथा सांत पटत्वावच्छिन्न प्रतियोगिताकत्व- तदन्यधर्मावच्छिन्न प्रतियोगिताकत्वाभ्यामेवं एकैकधर्ममादाय तदवाच्छन्नप्रतियोगिताकत्वतदन्यधर्मावाच्छ- नप्रतियोगिताकत्वाभ्यां विभागसंभवेन तत्र के धर्ममादाय विभागः क्रियतामिपत्र नियामकाभावात् यद्यपि व्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकत्वतदन्यधर्मावच्छिन्नप्रतियोगिताकत्वाभ्यां विभागः शक्यते कर्तु तथापि तावापे धर्मों न वक्तव्यतया ग्रन्थकृतष्यते अत्यन्ताभावसाधारणत्वात् येन त्विष्यते, तेन ता- भ्यां विभागः क्रियत एवेति नानुपपत्तिगन्धः । स्यादेतत् संसर्गान्योन्याभावभेदत इति मूले चरमनिर्दिष्टा- न्योन्याभावविभागाभावबोजशङ्कायाः प्रधमनिर्दिष्टसंसर्गाभावविभागकाले कथमुत्थितिारात चेदन केचित अभावस्तु द्विधान्योन्यसंसर्गाभावभेदत इत्येव मूलपाटः एवं मुक्तावळ्यामप्यन्योन्येतीत्येव प्रतीकधारणं अ. न्योन्याभावसंसर्गाभावभेदादित्य, इत्येव च विवरणमपि पाठान्तरन्तु प्रामादिकमित्याहुः । अन्येतु संसर्गा- भावविभागानन्तरकालप्रसक्तिकामपि तदाशङ्कामिहव निराकृतदानक्षरलाघवाय वाक्यान्तरप्रयुक्त्यभावाय च अन्यथोत्तरत्र एतद्वाक्यप्रयोगे तद्विभागासंभवादिति पञ्चम्यन्तान्वययोग्यं तद्विभागो न कृत इत्यादि. कं शब्दान्तरमवश्यं प्रयोक्तव्यं स्यात् । तथाचाक्षरगौरवं भिन्नवाक्यप्रयुक्तिश्च नचात्र संसर्गाभावविभा- गे अन्योन्याभावविभागासंभवस्य हेतुत्वाभावात्कथमन्वय इति वाच्यम् । द्विर्तीयान्तसंसर्गाभावपदोत्तरा- ध्याहृतैवकारवोधितेन संसर्गाभावेतराभावकर्मकस्वाभावेन संसाभावतराभावकर्मकविभागाभावविशिष्टत्वेन वा विशेषिले धात्वविभागे तदन्द्रयसंभवात् । तावता सविशेषगे होति न्यायेन विशेषणांशे तस्य प्र. मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता १५१ नाभावत्वम् । अन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । प्रभा. भावत्वेन प्रथममुपस्थितिर्न संभवति अन्योन्याभावत्वेनान्योन्याभावस्य संसर्गाभावत्वघटकत्वेन घटकी- भूतान्योन्याभावज्ञानसाध्यत्वात् । एवंचानन्तरनिर्दिष्टस्यायन्योन्याभावस्य तेन रूपेण प्रथममुपस्थितत्वेन तस्यैव प्रथमं विभागप्रसक्त्या एकवियत्वादिलक्तरणकाया युक्तत्वादिति ॥ अन्योन्यामावभिन्नाभाव- मञ्जूषा. योजकतालाभसंभवात् अथवा अभावत्वावच्छिन्न विभागोत्तरकालीनसाधर्म्यनिरूपणपूर्वकालात्मको यो लट्न- त्ययविवक्षितवर्तमानकालः तद्विशिष्टविभागत्वावच्छेदेन संसर्गाभावनिष्ठकर्मतायाः निरूपकतासंवन्धेनान्वयः तेनास्मिन् काले संसर्गभावातिरिक्तस्य विभागो नास्तीति लभ्यते ततश्च वर्तमानकालीनविभागत्वव्यापक- त्वविशिष्टनिरूपकतासंबन्धेन संसर्गाभावकमताविशेषितविभागत्वविशिष्टे तद्विभागासंभवप्रयोज्यत्वं भासमान विशेषणांशमादाय पर्थवस्यतीति बोध्यम् । अस्मद्गुरुचरणास्तु विभाज्यतावच्छेदकीभूतसंसर्गाभावत्वत्य अ- न्योन्याभावत्वगर्भतया तदवच्छिन्नस्यैव प्रथम विभागो युक्तः नतु संसर्गाभावत्वावच्छिन्नस्थेत्याश- वायां तस्य यदि विभागः क्रियते तदा प्रथममेव पिभागो युक्तस्स्यात् नरिवह तद्विभागः क्रिय- ते तस्यैकविधत्वात् अतश्च तद्विभागासंभवात् संसगाभा विभजत इत्यर्थ इति त्या ग्रन्थं समर्थ- यन्ति ॥ अन्योन्याभावभिन्नाभावत्वमिति ॥ इदं च समनियताभावानां भेदपक्षे । अन्यथा कपिसंयोगात्यन्ताभावस्य व्याप्यवृत्तिकषिसंयोगिभदाभिन्नत्वासंभवेऽपि घटत्वात्यन्ताभावस्य घटभेदाभि- दिनकरीयम्. ॥ संसर्गाभावत्वमिति ॥ अन्योन्यामावेऽतिव्याप्तिवारणायान्योन्याभावभिन्नेति । घंटोदावतिव्या- तिवारणायाभावपदम् । एवमग्रेऽपि ॥ तादात्म्येति ॥ तादात्म्यत्वेन तादात्म्यावच्छिन्नत्वं प्रतियोगितायां विवक्षितम् । तेन संयोगावच्छिन्न प्रतियोगिताके संयोग्यत्यन्तामा नातिव्याप्तिः । प्रागभावस्य लक्षण- रामरुद्रीयम्. ति विग्रहो न सम्भवति संसर्गस्याभावत्वानभ्युपगमात् नचात्र संसर्गपदं तादात्म्याभिन्न सम्बन्धपरं अन्यो- न्यपदं च तादात्म्यसम्बन्धपरं तथा च संसान्योन्याभ्यामभावाविति व्युत्पत्त्या तादात्म्यभिन्नसम्बन्धा- वच्छिन्न प्रतियोगिताकतादात्म्यावच्छिन्नप्रतियोगिताकाभावयोलीभानोक्तदोषः तृतीयाया अवच्छिन्नप्र- तियोगिताकत्वार्थकत्वादिति वाच्यम् । एवमपि ध्वंसप्रागभावयोः प्रतियोगित्वस्य सम्बन्धानवच्छिन्नत्वमते तयोरसंग्रहापातादिति चेन्न । संसर्गपदस्य तादात्म्यानवच्छिन्न प्रतियोगितारूपसंसापरत्वेन अन्योन्य- पदस्य च तादात्म्याचच्छिन्न प्रतियोगितापरत्वेन तयारभावाविति व्युत्पत्त्या तादृशप्रतियोगिताद्वयनिरूपका- वभावादित्यर्थलाभानासङ्गतिः निरूपकत्वस्यैव षष्ठवर्थत्वादिति । यद्वा संसर्गपदं संसर्गपदपूर्वकपरं अन्योन्यपदमपि तत्पदपूर्वकपरं अभावपदं च अभावपदवाच्यपरं तथाच संसर्गान्योन्यौ च तो अभा. वो चेति व्युत्पत्त्या संसर्गान्योन्यपदपूर्वाभावपदवाच्याविति पर्यवसितार्थलाभः । एतेनोक्तवाक्यादेवा- भावद्वययोलक्षणलाभादाकालाविरहेणोत्तरन्नाभावद्वयंलक्षणप्रतिपादनासझतिरित्यपि परास्तम् । एवमग्रेड. पीति ॥ अन्योन्याभावलक्षणेऽपि भावेऽतिव्यातिवारणायेवाभावपदमित्यर्थः ॥ तादात्म्यत्वेनेति ।। ता. दात्म्यत्वं तद्गतोऽसाधारणधर्मः । तादात्म्यत्वेन तादात्म्यावच्छिन्नत्वविवक्षायाः फलमाह ॥ तेनेति ॥ संयोग्यत्यन्ताभाव इति । संयोगितादात्म्यस्य संयोगरूपतया संयोगसम्बन्धावच्छिन्न प्रतियोगिता- कासन्ताभावे यथाश्रुतेऽतिव्यातिः । इदानीं तु तादात्म्यत्वाचाच्छिन्नतादात्म्यनिष्ठा या संसर्गविधयावच्छेदक- ता तनिरूपकप्रतियोगिताकत्वलाभेन अत्यन्ताभावीयसंयोगनिष्ठप्रतियोगितावच्छेदकतायाः संयोगवाव. च्छिन्नत्वात् नातिव्याप्तिरिति भावः । यद्यपि संयोगितादात्म्यस्य संयोगरूपत्वेन तत्तादात्म्यत्वमपि सं. योगत्वमेवेसतिव्यातिनिरासो दुर्धट एव । तथापि संसर्गतावच्छेदकै तादात्म्यत्वं न संयोगवादिरू कि- व संयोग्यादिवृत्त्यसाधारणधर्मत्वमेव अतोऽसन्तामापीयप्रतियोगितायां संयोगस्य संयोगपेनवावच्छेदकर १५२ कारिकावली - - प्रभा. स्वमिति ॥ अन्योन्याभावेऽतिव्याप्तिवारणाय सत्यन्तं । घटादावतिव्याप्तिवारणाय विशेष्यदलं । नन्व. न्योन्याभावत्वस्य तादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगित्वस्यान्योन्याभावव्यक्तिभेदेन भि- नतया एकैकान्योन्याभावत्वावच्छिन्नप्रतियोगिताकभेदघटितलक्षणकरणे अपरान्योन्याभावे अतिव्याप्ति- रिति चेत्र नव्याः अन्योन्याभावत्वस्य सकलान्योन्याभावसाधारणाखण्डोपाधिरूपस्यैव खीकरणीयतया नोकातिव्याप्तिरित्याहुः । अपरेतु अन्योन्याभावत्वस्थाननुगत्वेऽपि यावत्योऽन्योन्याभावव्यक्तयः तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकभेदकूदघटितलक्षणकरणात् तावदन्यतमत्वावच्छिन्न प्रतियोगिताकैकमे दघाटेतलक्षणकरणानोकातिव्याप्तिरित्याहुः अन्येतु खावच्छेदकावच्छिन्नवृत्तिकत्वस्वनिरूपकत्वो- भयसंबन्धेन प्रतियोगिताविशिष्टत्व-स्वाश्रयाधिकरणकालावृत्तित्व संबन्धेन प्रतियोगिताविशिष्टत्वैतदन्य- तरवत्त्वमेव पारिभाषिकमन्योन्याभावभिनत्वं लक्षणघटकमन्न घटपटोभयत्वावच्छिन्नभेदस्य तादृशप्रति- योगिताश्रयघटवृत्तितया तत्रातिव्याप्तिवारणाय स्वसामानाधिकरण्यं परित्यज्य स्वावच्छेदकावच्छिन्नवृत्ति- कत्वस्य संसर्गकोटी निवेश्यत्वेनोपपादनम् । एवंच घटो न घटपटोभयमिति प्रतीतिवत् घटपटोभयं न घटपटोभयामिति प्रतीत्यभावेन घटपटोभयत्वावच्छिन्नवृत्तिकत्वस्य तादृशभेदे असत्त्वान्नातिन्या- प्तिः घटान्योन्याभावस्य पटान्योन्याभावप्रतियोगितावच्छेदकावच्छिन्नवृत्तिकत्वात् तत्रातिश्याप्तिवारणाय स्वनिरूपकत्वस्यापि संसर्मकोटी निवेशः । एवंच घटान्योन्याभावस्य पटानिष्ठप्रतियोगितानिरूपक- स्वाभावान्नातिव्याप्तिः। ध्वंसप्रागभावयोः स्वावच्छेदकावंच्छिन्नवृत्तिकत्वघाटतोभयसंबन्धेन प्रतियोगिताविशि- मजूषा. तया अव्याप्त्यापत्तेः । ननु तथापि घटत्वात्यन्ताभावस्य स्वात्यन्ताभाववद्भेदस्वावच्छिन्नभिन्नभेदात्मक- स्वादन्याप्तिर्दुवारा नव स्वात्यन्ताभावात्यन्ताभाव एव स्वात्मको नतु स्वात्यन्ताभाववन्दस्वावच्छिन्नभिन्न- भेदावपीति वाच्यम् । यथाहि स्वज्ञाने खात्यन्ताभावाज्ञानात् स्वात्यन्ताभावो नास्तीति ज्ञानाच खात्यन्तामा- वात्यन्ताभावः स्वात्मकः तथा स्वक्षाने स्वावच्छिन्नभेदाज्ञानात् स्वावच्छिन्नामिन्नो नायमिति ज्ञानाच स्वावच्छि- नभिन्नभेदस्य एवं स्वज्ञाने स्वात्यन्ताभाववानायमिति ज्ञानात्स्वात्यन्ताभाववझेदस्यच स्वात्मकताया युक्तिसि- द्धत्वात् एवं कपिसंयोगात्यन्ताभावस्य स्वरूपसंबन्धेन स्वात्यन्ताभाववद्धेदरूपत्वासंभवेऽपि वृत्त्यनियामक- संबन्धस्याभावप्रतियोगितावच्छेदकत्वपक्षे विषयितासंबन्धेन यस्स्वात्यन्ताभावस्तद्वद्भेदरूपत्वे क्षतिविरहः । एवं कपिसंयोगात्यन्ताभावस्य केवलान्वयितया स्वरूपसंबन्धेन तदवच्छिन्नभेदाप्रसिद्धावपि विषयितासंब- न्धेन तदवच्छिन्नभेदप्रसिद्धया विषयितासंबन्धेन स्वावच्छिन्नभिन्नभेदात्मकत्वमक्षतमेव एवं सर्वेषामेव अत्यन्ताभावानां ध्वंसप्रागभावयोश्च तथात्वादसंभवः किं बहुना जगत एव तथात्वादप्रसिद्धिरिति नच तादा. स्म्यसंबन्धावच्छिन्नप्रतियोगिताभिन्न प्रतियोगितानिरूपकत्वं अन्योन्याभावभिन्नत्वं तच्च घटत्वात्यन्तामावादा घटत्वनिष्टप्रतियोगितामादायव निर्वहति एवंच घटत्वात्यन्ताभावघटभेदयोरभेदेऽपि न क्षतिरिति वाच्यम् । एवं सत्यन्योन्याभावस्यापि किंचिद्विशिष्टस्वात्यन्ताभावविषयितादिसंबन्धावच्छिन्नस्वात्यन्ताभावादिनिधस्व- रूपसंवन्धावच्छिन्नम्नतियोगितानिरूपकत्वमादायातिव्याप्तः प्रतियोगितायां भावयत्तित्वविशेषणेन वारणेऽपि घटभेदादेस्वाभावाभावात्मकतया स्वाभावात्मकस्वप्रतियोगितावच्छेदकरूपभावनिष्ठतादात्म्यातिरिक्तसंब. न्धावच्छिन्नप्रतियोगिताकत्वादातव्याप्तेर्दुवारत्वात् नच घटभेदस्य घटत्वात्यन्ताभावरूपत्वाल्लक्ष्यत्वमिति वा- व्यम् अलक्ष्यभूतस्य भेदस्यैवाप्रसिद्धत्वात् संयोगिभेदस्यापि स्वसमनियतव्यत्वाभावाभिन्नत्वादिति । उच्यते समनियताभावयोर्भेद एवेति न घटभेदघटत्वासन्ताभावयोरैक्यं एवं खात्यन्ताभावासन्ताभावस्य खात्मकत्वे- ऽपि स्वात्सन्ताभाववद्भेदस्स्वस्मादतिरिक एव नतु स्वात्मकः संयोगादेः स्वाभाववद्धेदरूपस्वासंभवेन सर्वत्रैव तस्यातिरिक्तत्वकल्पनात् नचैकनासंभवमात्रेण सर्वत्र तथाकल्पने गगनादेस्स्वाभावाभावरूपत्वाभावेन घटादे- रपि स्वाभावाभावरूपता न स्यादिति वाच्यम् गगनादरपि स्वाभावाभावरूपताया मधुरानाधादिभिरुद्धए- त्वात् स्वाभाववद्धदस्य स्वस्मादतिरिक्तत्वपक्षो भट्टाचार्येणाप्युक्तः । एवं संयोमिभिन्नभेदो न संयोग मुक्तावली-प्रभा-मम्जूषा-दिनकरीय- रामद्रीयसमन्विता । - तथा प्रभा. टस्वाभावात्तत्राव्याप्तिवारणाय स्वाश्रयाधिकरणकालावृत्तित्वसंबन्धेन प्रतियोगिताविशिष्टस्वस्यापि संसर्गाभाव- लक्षणे प्रवेशः तावन्मात्रीको अत्यन्ताभावेऽव्याप्तिः । तद्वारणायोभयसंबन्धन प्रतियोगिताविशि- टत्वस्यापि लक्षमे प्रवेशः । एतक्रियात्यन्ताभावप्रतियोगिताश्रयैतात्क्रियानिष्ठप्रतियोगिताविशिष्टत्वस्यै- तस्क्रियानाशोत्तरात्पन्नघटादौ सत्त्वात् तत्र पारिभाषिकान्योन्याभावभिन्नत्वस्यातिव्याप्तिवारणाय तन्मा. अस्य लक्षणत्वं परित्यज्य तद्धटिताभावत्वस्य लक्षणत्वमङ्गीकृतम् । एवंच न कुत्राप्यच्याप्तरातव्याप्ति- रित्याहुः । अस्मद्गुरुचरणास्तु वाच्यतासंवन्धनान्योन्याभानशब्दवत्त्वरूपमन्योन्याभावत्वमेव सर्वानुगतं लक्ष- पघटकं वाच्यतासंवन्धावच्छिन्नान्योन्याभावशब्दनिष्टावच्छेदकतानिरूपितप्रतियोगिताकभेदवत्त्वे सत्यमावत्वं संसर्गाभावलक्षणं लब्धम् । एवंच न कोऽपि दोष इति व्याचक्रुः । वस्तुतस्तु अभावत्वं व्यादि. षटकान्यतमत्वावच्छिन्नप्रतियोगिताकभेदवत्त्वरूपं यथा संसाभावत्वमपि द्रव्यादिषटका- न्योन्याभाव-एतदन्यतमत्वावच्छिन्नप्रतियोगिताकभेदवत्वरूपमेव वाच्यं लाघवात् । एवं चान्योन्याभाव. मिन्नाभावत्वमित्यतान्योन्याभावभिनेऽभावत्वमिति सप्तमीतत्पुरुषाश्रयणात् अन्योन्याभावभिन्नत्त्यभावत्वम- न्योन्याभावभिन्नाभावत्वपर्यवसितं संसर्गाभावलक्षणमिति लब्धं तबानुगतानरुतसंसर्गाभावत्वरूपमेवेति मञ्जूषा. वृक्षे तस्यानच्छेदकत्वमनन्तर्भाव्यैव प्रतीतेः अतस्सर्वत्रैव स्वावच्छिन्नमित्रभेदस्स्वस्मादतिरिक्त एवेत्याशयेनेदं लक्षण अथवान्योन्याभावस्वारयन्ताभावत्वादेः परस्परसामानाधिकरण्येऽपि उपधेयसंकरेऽपाति न्यायेन विभा- गोपपत्तिः । तथाच तादात्म्यसंबन्धावच्छिन्नप्रतियोगित्वानिरूपितं अनुयोगित्वं संसर्गाभावत्वं तथाच घटभेदे यो घटनिष्ठतादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगिता सान्योन्याभावत्वमित्युच्यते या तु ध. टत्वनिष्ठसमवायसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगिता सात्यन्ताभावत्वमिति संसर्गाभावस्वामिति च एवं घटभेदनिष्ठा या विषयितासंबन्धावच्छिन्नस्वात्यन्ताभावादिनिष्टस्वरूपसंबन्धावच्छिन्नप्रतियोगितानिरूप- तानुयोगिता न सान्योन्याभावत्वरूपति नानुपपत्तिगन्धः । एतञ्च संसर्गाभावत्वं भावसाधारणं घटाभावो नास्तीत्यादिप्रतीतिसिद्धानुयोगिताया अपीदृशत्वात् यदिच तद्वयावृत्तं निर्वाच्यं तदा भावभिन्नत्वमपि विशेषणं देयं तत्र भावसाधारण्यपक्षे अन्योन्याभावभिन्नमन्योन्याभावत्वभिन्नं तादात्म्यसंबन्धावच्छिन्न प्रतियोगितानिरूपितानुयोगिताभिन्नं यदभावत्वं अनुयोगित्वं तत्संसर्गाभावत्वमित्यर्थः । तद्याऋतत्वपक्षे तु अन्योन्याभावभिनत्वे सत्यभावत्वं तत्रान्योन्याभावभिन्नत्वच तादात्म्यसंबन्धावच्छिन्न प्रतियोगित्वानिरूपिता. नुयोगित्वं अभावत्वं भावभिन्नत्वं एवमन्योन्याभावत्वं तादात्म्यसंबन्धावच्छिनप्रतियोगिताकाभावत्वं इ. त्यत्राप्यन्योन्याभावत्वस्य भावसाधारण्यपक्षे तादृशप्रतियोगिताकं तादृशप्रतियोगितानिरूपकं यदभाव- त्वमनुयोगित्वं तदन्योन्याभावत्वमित्यर्थः । तद्वयावृत्तत्वपक्षे तु ताशप्रतियोगिताकत्वे सत्यभावत्वं तत् तादृशप्रतियोगिताकत्वं च तादृशप्रतियोगितानिरूपितानुयोगत्वं अभावस्वं भावभिन्नत्वं तच्च भाव- निष्ठतादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगिताविशिष्टवत्त्वं नात आत्माश्रय इति बोध्यम् । अत्र तादात्म्यमसाधारणो धर्मः सच घटः पटो नेत्यादौ पटत्वादिः तस्यच ताशप्रतीतो प्रतियोगिता. वच्छेदकत्वं द्विविधं भासते एक प्रतियोगिविशेषणधर्मविधया अभ्यञ्च संबन्धविषया तत्र प्रथम स्वरूपतः द्वितीयं तु तादात्म्यत्वेन रूपेण तादात्म्यत्वं त्वखण्डो धर्मः पटेतराधात्तत्वं सति पदवृत्तिवं वा संयोगिनस्संयोगेनाभावप्रतियोगितावच्छेदकत्वन्तु न संयोगस्य तेन रूपेणातो म तत्रातिमाप्तिरिति केचित् भट्टाचार्यमतानुयायिनस्तु तादात्म्यमेकमात्रवृत्तिधर्मः सच तद्वयक्तित्वादिरूपस्त एषम नाको छ- ट त्यादौ संसर्ग: संसर्गतावच्छेदकं चैकमात्रवृत्तित्वं अत्तो न बहुव्यक्तिविशेष्यकज्ञाने संसर्गाननुगमः घटः पटो नेत्यादौ च सएव प्रतियोगितावच्छेदकसंबन्धः संबन्धतावच्छेदकं चैकमात्रवृत्तित्वं अतो नाननुगमः । एवं संयोगिनः संयोगेन अभावे नातिव्याप्तिप्रसक्तिः संयोगस्यैकमात्रवृत्तित्वाभावादित्याहुः । अयास्मिन्मते एकमात्रवृत्तिसंबन्धावच्छिन्न प्रतियोगिताकाभावत्वमन्योन्याभावत्वमिति प्राप्तं तत्रैकमात्रवृत्तित्वं स्वप्नातयो- 20 कारिकावली AN प्रभा. रिकल्प्य. दोषो. वारणीय इति अस्मद्गुरुचरणाः । अत्र दैशिककालिकविशेषणत्वोभयसंबन्धेन यदभावत्वा- श्रयः तत्प्रतियोगित्वे सत्यभावत्वस्य लक्षणत्वे न कोऽपि दोष इति प्रतिभाति । ननु प्रागमा- वे प्रमाणाभावादिदं लक्षणमयुक्तमिति चेदन प्राश्चः उत्पत्रस्य पुनरुत्पादवारणाय प्रागभावाङ्गीकार आवश्यकः तथाहि तद्धटोपधायकतत्कपालतत्संयोगादीनां तद्धटोत्पत्तिकालेऽपि सत्त्वात्पुनरपि तद्धटो- स्पत्त्यापत्तिः प्रागभावाशीकारे च तदभावादेव न पुनस्तदुत्पत्तिरिति । नच समकायेन जन्यद्रव्य- त्वावच्छिन्नं प्रति समवायसंबन्धावच्छिन्नद्रव्यत्वावच्छिन्नप्रतियोगिताकाभावस्य प्रतिबन्ध काभावविधया है- तुत्वस्य कृप्ततया तदभावादेव तत्र तदापत्तिवारणे प्रागभावाशीकारो निरर्थक इति वाच्यम् तादृश- द्रव्याभावस्य खसामानाधिकरण्यस्वसमानकालीनत्वोभयसंबन्धेन द्रव्यविशिष्टध्वंसत्वावच्छिन्नप्रतियोगिता- मञ्जूषा. टितसामान्यसामम्या घटत्वावच्छिन्नोत्पत्तिवारणाय द्रव्यं प्रति व्यस्य प्रतिबन्धकतायाः कृप्ततया तत ए- वोत्पन्नघटव्यक्तः पुनरुत्पत्तिवारणसंभवात् व्याप्यधर्मावच्छिन्ने जननीये व्यापकधर्मावच्छिन्नजनकसामय्या अपेक्षितत्वात् । नच द्रव्यं प्रति व्यस्य द्रव्योत्पत्तिकालोत्पत्तिकध्वंसानां वा प्रतिबन्धकत्वमित्यत्र वि- निगमनाविरहापत्तिरिति वाच्यं प्रागभाववादिनोऽपि तद्धटव्या प्रति तद्धटप्रागभावव्यक्तस्तद्वयक्तित्वेन का. रणत्वमुच्यता तत्कालोत्पन्नानन्तपवनपरमाणुसंयोगप्रागभावानां वेत्यत्र बिनिगमनाविरहापत्तेर्दुवारत्वात् । अ. थतटव्यक्तिप्रागभावस्य तत्कालोत्पन्नपवनपरमाणुसंयोगमागभावानां च समनियतत्वेनाभिन्नतया न कारणभे. दः नवा कारणतावच्छेदकभेद इति न विनिगमनाविरहनसक्ति: यदिच पवनपरमाणुसयोगनागभावस्य परमा- गुसाधारणत्वात् न तद्धटप्रागभावसमनयत्वं तत्कालोत्पन्नक्रियाप्रागभावस्य एकव्यातमात्रवृत्तित्वेन न समनै. यससंभवः प्रागभावस्यानेकव्यक्तिप्रतियोगिकत्वमपसिद्धान्त इति मन्यते तथापि तद्धटव्यक्किप्रागभावस्स दिनकरीयम्. रहेण हेतुताया दुर्वास्त्वात् तथा च प्रागभावरूपधार्मिकल्पनागौरवं परमतिरिच्यत इत्याहुः । अत्र वदन्ति स्वानधिकरणेषु तन्तुषु पटोत्पत्तिवारणाय सहस्रतन्तुकपटस्थले बहूनां तन्तूनां तत्संयोगानां च तत्तद्वयक्तित्वेन हेतुत्वकल्पनापेक्षयका प्रागभावस्य हेतुता लधीयसी । अथैवमपि द्वित्रिचतुर्यु तन्तुषु सहसतन्तुकपटोत्पत्त्यापत्तिः न च चरमसंयोगव्यक्तस्तद्वशक्तित्वेन हेतुत्वान्नापत्तिरिति वाच्यं तथा सति स्वानधिकरणेषु तन्तुष्वपि चरमसंयोगाभावादेव पटोत्पत्तिवारणसम्भवे प्रागभावकल्पना- नौचित्यादिति चेन्न चरमसंयोगस्य समवायघटितसामानाधिकरण्यप्रत्यासत्त्या हेतुत्वे तन्त्वन्तरेऽपि स- मवायेन पटोत्पत्त्या तत्र समवायेन चरमसंयोगाभावेन व्यभिचारापत्त्या समवायसम्बन्धेन तत्पट- त्वावच्छिन्नं प्रति चरमसंयोगव्यक्तः कालिकसम्बन्धेन हेतुता वाच्या तथा च स्वानधिकरणतन्तुष्व- पि कालिकविशेषणतया चरमसंयोगस्य सत्त्वात् पटोत्पत्तिवारणाय प्रागभावहेतुत्वस्यावश्यकत्वादिति । एवमप्यस्तु काचिदतिरिक्तः पदार्थस्तथापि तस्य सप्रतियोगिकत्वे प्रमाणाभाव इति तु दत्त्वम् । ध्वंसस्य लक्षणमाह ॥ जन्याभावत्वमिति ॥ प्रागभावेऽतिव्याप्तिवारणाय जन्येति न्ताभावस्य लक्षणमाह ॥ नित्येति ॥ ध्वंसादिवारणाय निलपदम् । नम्वत्यन्ताभावस्य नित्यत्वे रामरुनीयम्. प्रागभावेति ॥अन बदन्तीति ॥ प्राचीनानुयार्थिन इति शेषः ॥ तत्संयोगानां तन्तुसंयोगानामित्य- यः ॥ अथैवमपीति ॥ प्रागभावस्य हेतुत्वेऽपीत्यर्थः ॥ उत्पत्यापत्तिरिति । तत्तत्संयोगव्यक्तीनां त्व. या हेतुतानभ्युपगमात्प्रागभावस्य सदानीमपि सत्त्वादिति शेषः । तत्संयोगव्यक्तीनां हेतुत्वोपगमे च व्यर्थ प्रागभावकल्पनामिति भावः ॥ स्वानधिकरणेविति ॥ सहस्तन्तुकपटानाधिकरणेवियर्थः ॥ तन्वन्त- रेड्पीति ॥ चरमसंयोगाधिकरणतन्तुभिन्मसहस्रतन्तुकपटाधिकरणतन्तावपीत्यर्थः । दीधितिकृतामभिप्रेतमाह। एवमप्यस्त्विति ॥ सप्रतियोगिकत्व इति ॥ तथा च तस्याभावत्वे मानाभावेन न मागभावसिमुक्तानळी-प्रभा-मजूषा-दिनकरीय-रमकद्रीयसमान्वेता काभावानां ना हेतुत्वामसत्र विनिगमनाचिरहेणानन्तकार्यकारणभावापत्त्या गौरवेण प्रागभावाङ्गीका- रस्यैवोचितत्वात् । नच प्रागभावाङ्गीकारेऽपि तत्कालोत्पत्तिकानन्तपदार्थप्रतियोगिकानन्तप्रागभावानां है. तुत्वमादाय विनिगमनाविरहेण कार्यकारणभावानन्यस्य तवाप्यावश्यकत्वादिति वाच्यम् । तत्कालोत्पत्तिका- नन्तपदार्थप्रतियोगिकानन्तप्रागभावानां समनियतत्वेन ऐक्यादनन्त कार्यकारणभावाभावात् । नच ताह शत्रागमापानमक्यवत् समवायेन द्रव्याभावनिरुतोभयसंबन्धेन द्रव्यविशिष्टध्वंसवायवच्छिन्नप्रतियोगिताका- भावानामपि समनियतत्वेनैक्यात् ममापि न कार्यकारणभावानन्त्यमिति वाच्यं तेषामैक्थेऽपि द्रव्य- स्वायवच्छिन्नाभावत्वेन द्रव्यविशिष्टध्वंसत्वाचवच्छिन्नप्रतियोगिताकाभावत्वेन वा हेतुतेत्यत्र विनिगमनाविर हात् अनन्तकार्यकारणभावापत्तितादवस्थ्यात् । प्रागभावस्य हेतुत्वे तु प्रागभावस्य तत्तद्यक्तित्वेनैव हे. तुत्वेन तादृशप्रागभावानामैक्यात् तनिष्ठतव्यक्तित्वस्याप्येकत्वेन नानन्तकार्यकारणभावापत्तिरिति वाच्यं य. दिच लघुधर्मसमनियतगुरुधर्मस्य कारणतानवच्छेदकतया द्रव्यत्वावच्छिन्न प्रतियोगिताकाभावत्वापेक्षया ता- दृशोभयसंबन्धेन द्रव्यविशिष्टध्वंसत्वावच्छिन्नप्रतियोगिताकाभावत्वादीनां गुरुत्वेन कारणतानवच्छेदकतया विन निगमनाविरहाप्रसक्त्या ममापि नानन्तकार्यकारणभावप्रसक्तिरिति तुल्यं प्रागभावरूपर्भिकल्पना परमतिरि- च्यत इति विभाव्यते तदा खानधिकरणेषु तन्तुषु सहस्रतन्तुकपटोत्पत्तिवारणाय बहूनां तन्तुसंयोगा- नां तत्तयक्तित्वादिना हेतुत्वकल्पने गौरवात् प्रागभावाङ्गीकार आवश्यकः । तदङ्गीकारे तु स्वानाधिकर- णतन्तुषु प्रागभावरूपकारभाभावादेव न तदापत्तिरिति लाधवम् । अथैवमपि द्विचतुर्पा संयुक्तेषु तन्तुषु सह- मञ्जूषा. न पदार्थान्तरमागभावमादाय विनिगमनाविरहप्रसक्तिः तद्धटोत्पासिद्वितीयादिक्षणवृत्तिस्तद्धटोत्पत्यभावः त- द्धटकारणाभावप्रयोज्यस्तद्धटोत्पत्यभावत्वादित्येतादृशामिग्राहकमानसिद्धतद्धटव्यक्तिकारणताकत्वस्यैव वि- निगमकत्वात्प्रतियोगिभूततद्धदोपस्थित्यधीनोपस्थितिकतया लघुना तद्धटव्यक्तिप्रागभावेन प्रागभावान्तराणा- मन्यथासिद्धत्वादिति चेन्ममापि द्रव्याभावत्वापेक्षया द्रव्योत्पत्तिकालोत्पत्तिकध्वंसत्वावच्छिन्नाभावत्वस्वसामा- नाधिरकरण्यस्वसमानकालोत्पत्तिकत्वोभयसंबन्धेन द्रव्यादिविशिष्टध्वंसत्वावच्छिन्नाभावत्वपर्यवासितस्य गुरुतया कारणतावच्छेदकत्वासंभवेन विनिगमनाविरहाप्रसके: किंच निपुणतरविवेचनायो उत्पन्नस्य घटस्य पुनरुत्प- श्यापत्तिरित्यपार्थक वचनम् । तथाहि उत्पन्नस्य घटस्म किमवस्थानक्षणेषु पुनरुत्पत्तिरापाद्यते प्रध्वंसक्षणेषु वा आये उत्पत्तिनाम आशक्षणसंबन्धः सच किंचिद्देशावच्छेदेन आद्यक्षणवृत्तित्वं आद्यक्षणावच्छेदेन किचिद्देशव- तित्वं वा उभयथापि सा द्वितीयादिक्षणेषु घटादावापाद्यमाना तत्क्षणेष्वायत्वापत्तौ विश्राम्यति शेषांशस्य सिद्धत्वात् द्वितीयादिक्षणेष्वायत्वं पुनरशक्यापादनं तद्धि तटाधिकरणक्षणवंसानधिकरणत्वे सति तद्धटाधि. करणत्वं तनच विशेष्यांशस्सिद्ध एव विशेषणं पुनरापादनीयं नच तत्संभवति तथाहि प्रथमक्षणस्य तद्धटा- धिकरणत्वं तावदुर्वारं तत्पूर्व सामग्यास्संपन्नत्वात् तस्य च क्षणस्य द्वितीयक्षणे ध्वंसोऽपि तथा तत्कालावस्था यिपदार्थसमुदायात्मकतत्क्षणघटकीभूतस्य कस्यचित्पदार्थस्य स्वनाशकबलादुत्पत्स्यमानं प्रध्वंसमुपरोर्बु अस्मा- कमसमर्थत्वात् । एवं अन्यद्वक्ष्यमाणेष्वपि क्षणोपाधिषु पूर्वपूर्वक्षणध्वंसो द्वितीयादिक्षणेषु दुरिः । स्कु. टीभविष्यति चेदमुपरिष्टादेवमुत्पन्नस्य प्रथमक्षणध्वंसस्य यत्कालिकसंवन्धनाधिकरणत्वं द्वितीयक्षणस्य कथं- कारं चारणीय एतेन प्रध्वंसक्षणेषु तदुत्पत्तिरपि नापत्तिपदमारोहति उत्तरीत्या आद्यत्वापादनासंभवाद ध्वंसस्य प्रतियोगिविरोधितया घटे तरक्षणसंबन्धापादनासंभवाच । प्रतियोगिव्यक्त्युपधायकयावत्कारणतानां तदानीमसंभवाच तस्मादर्थसमाजप्रस्त एवोत्पन्नस्य पुनरुत्पत्त्यभाव इति न तदर्थ प्रागभावकल्पना । यत्तु सहस्रतन्तुकपटस्थले तत्पदव्यतः पटान्तराधिकरणतन्तुषु वारणाय समवायेन तत्पटव्यक्ति प्रति बहुना तन्तूनां तन्तुसंयोगानां वा तत्तद्वयक्तित्वेन कारणत्वकल्पनापेक्षया प्रागभावासाकार आवश्यकः नच प्रागभावाशीकारेऽपि त्रिचतुरेषु तन्तुषु संयुक्तमात्रेषु तत्पष्टज्य केरुत्पत्तिवारणाय तदया प्रति तय त्यसमाथिकारणचरमसंयोगव्यस्तद्यक्तित्वेन कारणताया आवश्यक्तया तेनैव पदान्तराभिकरणतन्तष १५८ कारिकावली तथा प्रभार खतन्तुकपटोपस्यापतिः । नच चरमसंयोगव्य के तधचित्वेन हेतुत्वानोकदोष इति वाच्य सति स्वानाधिकरणतन्तुष्वपि चरमसंयोगाभावादेव पटोत्पत्तिवारणसंभवेन प्रागभावकल्पनानाचित्यदिति चेन्न चरमसंयोगस्य समायघटितसामानाधिकरण्यप्रत्यासत्त्या हेतुत्वे तन्वन्तरेऽपि समवायेन पदोत्पत्त्या तत्र समवायेन चरमसंयोगाभावेन व्यभिचारापत्त्या समवायसंबन्धन तत्परत्वावच्छिन्नं प्रति चरमोत्पन्नसंयो. गव्य केः कालिकसंबन्धेन हेतुता वाच्या तथाच स्वानधिकरणतन्तुष्वपि कालिकत्तया चरमसंयोगसत्त्वात् पटो- त्पत्तिवारणाय प्रागभावहेतुत्वस्यावश्यकत्वात् इति । एवमप्यस्तु कश्चनातिरिक्तः पदार्थः तथापि तस्य सप्र- तियोगिकत्वे प्रमाणाभाव इति तु तत्त्वमित्याहुः तदसत् चरमतन्तुसंयोगस्य कालिकसंबन्धन हेतुत्वे द्वि. विचतुर्पा संयुक्तेषु सहस्रतन्तुषु पटव्यक्त्यधिकरणेषु तन्त्वन्तरसमवेतसहस्रतन्तुकपटव्यक्तयसमवाथिकारण. चरमतन्तुसंयोगव्यक्तः कालिकसंवन्धेन वर्तमानतया तन्तुचतुष्टयसंयोगकालेऽपि एतादृशतन्तु५ सम- वायेन सहस्रतन्तुकपटव्यक्त्यापात्तवारणाय तत्पटसमवायिकारणसमवेतचरमतन्तुसंयोगव्यक्तरेव कालि- कसंवन्धेन समवायेन तत्पटं प्रति हेतुत्वं वाच्यं प्रकृते द्वित्रिचतुरादिसंयोगविशिष्टतन्तूनां एतत्का- लीनतन्वन्तरसमवेतसहस्रतन्तुकपटव्याक्तिसमवासिकारणत्वाभावेन तादृशपटासमवायिकारणचरमसंयोगव्य- केः एतत्तन्त्वसमवेतत्वेनैतत्तन्तुषु तादृशचरमसंयोगव्यक्तभावेन तत्र समवायेन तत्पटापादनासंभ- वात् भविष्यकालीनैतत्तन्तुसमवेतसहसतन्तुकपटव्यः समवायेनैतत्तन्तुविदानीमापादनन्तु न सं. भवति एतस्पटासमवायिकारणेतस्पटसमवायिकारणतन्तुसमवेतचरमतन्तुसंयोगव्य फेरिदानीमनुत्पन्नतया ता. मञ्जूषा. तस्यापत्तिवारणसंभव इति वाच्यम् । समवायेन तत्पटव्यक्ति प्रति तत्संयोगव्यक्केस्समवायेन हेतुत्वे तत्प- टाधिकरणतन्त्वन्तरे व्यभिचारापत्त्या कालिकसंबन्धेनैव हेतुताया वाच्यत्वेन. पटान्तराधिकरणतन्तुयु तद्वयक्तयापत्तेढुंवारत्वादिति महादेवग्रन्थे स्थितं तत्तु तद्वन्थ एवाग्रे दूषित्तनायं तदन्थे हि संयोगनि. कपणे कार्यतावच्छेदकावच्छिन्नयत्किचिद्वयक्त्यधिकरणयावद्वयक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्यभिचारपदा- र्थत्वमुकं नचेह तादृशव्यभिचारस्संभवति ततश्व प्रागभावोऽप्रामाणिक इति चेदुच्यते अस्तु समवा- येनैव तत्संयोगव्यक्तस्तस्पटव्यक्ति प्रति कारणता तथापि प्रागभायो दुर्वारः यथाहि तत्संयोगव्यक्ति- रूपविशेषसामग्रीमनपेक्ष्यैव तन्तुसंयोगवाद्यवच्छिन्नघटितसामान्यसामग्री पूर्वतन्तुषु तत्पटव्यक्तिमुत्पादयति तथा पटान्तराधिकरणतन्तुष्वपि तां कुतो नोत्पादयेत् पूर्वतन्तुषु तत्पटव्यक्तयुपधायकतावच्छेदकत्वे- न कृप्तधर्मावच्छिन्नानां तत्रावाधात् अतस्तत्पटव्यक्त्युपधायकं किंचित्पटान्तराधिकरणतन्तुव्यावृत्त तत्पटाधिकरणयावत्तन्तुसाधारणमन्वेष्टव्यम् । तदेव प्रागभावशब्दित्तमिति । ननु तत्तयतिसमवेतसरसामान्य प्रति तत्तय संस्तादात्म्येन कारणतास्वीकारे नोक्तप्रागभावसिद्धिप्रत्याशा तथाहि सहस्रस्यापि तन्तूनां तत्तद्रतरूपरसादिसाधारण्येन तत्तत्समवेतमत्वावच्छिन्नं प्रति तत्तद्वयक्तित्वेन कारणता वाच्या कार्यता- बच्छेदकाकान्ता च तत्पटव्यकिरपि । तथाच समवायेन तत्पटव्याकिं प्रति समवायन कालिक विशे- पणतया वा कारणीभूतया तश्चरमसंयोगव्यक्त्या तत्पटव्य की जननीयायां तत्तत्पटव्याक्तिवृत्तितत्तत्तन्तु. समवेतत्वावच्छिन्नकार्यतानिरूपित्तकारणतात्रयीभूतानां तावत्तन्तुव्यक्तीनां तादात्म्यसंबन्धेनान्यतमत्वेन रूपेण तत्संयोगव्यक्तिनिष्टफलव्याप्यतावच्छेदककोटिप्रविष्टस्वरूपसहकारित्वस्वीकारणव पटान्तराधिकरणत- न्तुषु तत्पटव्यजिवारणसंभवात् प्रागभावस्वीकारो निरर्थक इति चेत्र बूमः । उत्पन्ने तस्मिन् सहस्रतन्तुके पटे तचरमसंयोगातिरिकयत्किंचित्संयोगनाशेन विनष्टे वियुकानाभवावयवानां संयोगान्तरण पुनरुत्पत्स्यमाना पटव्यकिः पूर्वपटव्यक्क्यात्मिकैव कुतो नोत्पद्यते तद्यक्तित्त्वावच्छिन्न कारणीभूतायाथ- रमसंयोगव्यत्तदवस्थत्वात् तत्पटव्यक्तिनिष्ठपटत्वादिसामान्यधर्मावच्छिन्नकार्यतानिरूपित्तकारणतावच्छेद कीभूततन्तुसंयोगत्वाधवच्छिन्नानामपि सत्वात् । नच पटान्तरोत्पत्तिक्षणे पूर्वपटव्यकेरुत्पत्तिरापादयितुं शक्या तत्क्षणस्य तत्पटव्यक्त्यधिकरणक्षणध्वंसाधिकरणत्वादिति वाच्यम् । यतो न वयं तत्पटव्यनिस्कामुत्पा मुकावळी-प्रभा-मजूषा-दिनकरीय-रामकीयसमन्विता । हशचरमसंयोग । क्तः कालिकसंबन्धेनेदानीमवर्तमानतया इदानी नैतादृशतन्तुषु सहवतन्तुकैतस्पट- व्यक्त्युत्पत्त्यापत्तिः । एवंच स्वानाधिकरणतन्तुषु एतत्पटासमवायिकारणस्वानधिकरणतन्तुसमेवतचरमर्स- योगव्य करप्रासेद्धया कालिकासंबन्धेन सुतरां तत्रावर्तमानतयैव तत्र पटोत्पत्त्यापत्तिवारणसंभवेन प्रागभा- वाहीकारे उप्कप्रमाणाभावादत एवोक्तरीत्या प्रागभावसिद्धावपि तत्य सप्रतियोगिकत्वे प्रमाणाभाव इति त- त्वमिति अन्थेन प्रागभावस्य सिद्धत्वमङ्गीकृत्य तस्य सप्रतियोमिकत्वनिराकरणमप्यसंगतं प्रमाणेन प्रागभा. वसिद्धौ तस्यातिरिक्तत्वकल्पनायां गौरवेण भावेष्वनन्तभूतत्वेन चाभावान्तर्भूतत्वसिद्धौ अभावमात्रस्य सप्र. तियोगिकत्वेन निष्प्रतियोगिकाभावे मानाभावादेतस्यापि सप्रतियोगिकत्वसिद्धिसंभवात् ॥ वस्तुतस्तु फलेषु मधुरादिरसस्यानुभवसिद्धत्वात् तदारम्भकपरमाणुष्वपि रस उन्नेयः हिरकादिषु मधुरादेरननुभवात् तदार- म्भकपरमाणुध्वपि रसाभाव उग्नेयः फलारम्भकपरमाणुषु हिरकारम्भकपरमाणुषु' च तेजस्संयोगरूपासमवा. यिकारणस्याविशिष्टत्वेऽपि फलारम्भकपरमाणुषु मधुराद्युत्पत्तिः हिरकारम्भकपरमाणुषु मधुराधनुत्पत्तिः प्राग- भावाङ्गीकारं विना न संभवतीति प्रागभावसिद्धिः। हिरकारम्भकपरमाणुषु रसोत्पादकविजातीयतेजस्संयो- गानीकारे सुवर्णेऽपि द्रवत्वनाशकविजातीयतेजस्संयोगानगी कारेणैवात्यन्ताग्निसंयोगे सत्यनुच्छिद्यमानद्रवत्वा- धिकरणस्वरूपहेतोरप्यभावात् सुवर्णस्य तेजस्त्वासिद्धिप्रसङ्गात् । प्रागभावानीकारे तु तेजस्सयोगस्य तुल्य- त्वेऽपि हिरकाद्यारम्भकपरमाणुषु रसप्रागभावरूपकारणाभावात् न मधुराद्युत्पतिः फलारम्भकपरमाणौ रस. प्रागभावरूपकारणसत्त्वात् मधुरांद्युत्पत्तिश्च संभवति अत एव नानारसवदवयवारब्धावयविनि रमप्रा. मञ्जूषा. तिमिदानीमापादयामः किन्त्वापाथमानायाः पटव्य के स्तब्यक्तित्वसामन्यास्स्वजन्यपदार्थ कार्यतावच्छेदक- धर्मप्रयोजकत्वादत्तश्च पूर्वव्यक्तिनिष्ठतबक्तित्वप्रयोजकमिदानीमवर्तमानं किमपि कारणमन्वेष्टव्यं तच प्रा- गभावातिरिकं मृग्य एवंच प्रागभावकारणतयैव सर्वत्रातिप्रसङ्गभङ्गे तोकिसमवेतसत्सामान्य प्रति तयफे. स्तादात्म्येन कारणत्वमित्यभ्युपगममात्र प्रन्थकृतामित्युत्पश्यामः । नचैवं घटादिकं "प्रति कपालसंयो. गादेः कारणताविलोपप्रसङ्गः असंयुक्तयोः कपालयोः घटप्रागभावरूपविशेषसामनीविरहेणैव घटापादना. संभवादिति वाच्यम् । कपालसंयोगोत्पत्तेः प्राक् तत्कपालयोः घटोत्पादस्य प्रागभावकारणतयां का. रयितुमशक्यत्वात् कार्यमात्रवृत्तिजातेः कार्यतावच्छेदकत्वमिति नियमेन चिनिगमनाविरहेण कपालसंयो. गदण्डादीनां सर्वेषामपि तदवाच्छिन्नं प्रति कारणत्ताया आवश्यकत्वात् कदाचिदप्यसंयुक्तयोः कपालयोः घटत्वावच्छिन्नाभावे तत्तत्प्रागभावव्यक्त्यभावकूटस्य प्रयोजकत्वे गौरवाच एवं तत्तद्धटव्यक्ति प्रति तत्तत्कपाल. संयोगव्यक्त्यादीनामपि कारणता न प्रागभावकारणतया चरितार्था तत्तत्कपालयोरेव उत्पत्स्यमानघटव्यः एतस्सयोगाद्युत्पत्तेः पूर्वमुत्पत्त्यापत्तेः प्रागभावकारणतया वारणासंभवात् । एवं गुणादौ संयोगत्वाब- च्छिन्नाभावे तत्तत्संयोगप्रागभावव्यक्तयभावकूटस्य प्रयोजकत्वे गौरवात् कार्यमात्रवृत्तिजातेः कार्यतावच्छे. दकत्वनियमाच संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणता आवश्यको नचैवमपि सुरभ्यसुरभ्यवय. वारब्धव्ये गन्धप्रागभावाभावादेव गन्धापत्तिवार णात् तयोः परस्परप्रतिबध्यप्रतिबन्धकभावो न स्यादित्ति बाच्यम् । तत्रापि सुरभित्वावच्छिन्नाभावे तत्तत्सुराभिप्रागभावव्यक्त्यभावकूटस्य प्रयोजकत्वकल्पनापेक्षया सुरभीतरनन्धत्वावच्छिन्नस्य प्रयोजकत्वे लाघवात् नय सुरभित्वाद्यवच्छिन्नं प्रति सुरभिप्रागभावत्वेन कार. पत्वं कल्प्यतामिति वाच्यम् । तावतापि विनिगमनाविरहेण सुरभीतरगन्धाभावत्वेन कारणताया अवारणा- त् । सुरभ्यसुरभ्यवयवारब्धेऽपि कुत्रचि हव्ये भाविपाकोत्पत्स्यमानसुरभिप्रागभावसंभवेन सदानी सुरभि त्वावच्छिन्नाभावे सुरभिप्रागभावत्वावच्छिन्नाभावस्य प्रयोजकत्वासंभवाच्च अपिच सामान्यधर्मावच्छिन्ना- मावो न क्वचिदपि प्रागभावव्यतिरेकान्निश्चेतुं शक्यः तस्य कार्यव्यतिरेकनिश्चयै कनिश्चयत्वात् अतस्सा- मान्यरूपेण प्रागभावस्य कारणतां क्वचिदपि न कल्पयन्ति तान्त्रिकाः । तत्तत्प्रागभावन्यतिरेकात्तत्त. यतिव्यतिरेकस्तु सुनिधेयः तचक्त्युत्पादनिश्चयेन तत्तत्प्रागभावव्यर्विनष्टत्वानानात्तत्पटव्यक्तिमिनाशो १ कारिकावली प्रमा. गभावरूपकारणाभावेनावयवरसात्मकासमवायिकारणसत्वेऽपि अवयविनि रसानुत्पत्तिनिर्वाहे अवयविगतमधु. रष्यकि प्रत्यवयवगतमधुरान्यरसव्यक्तीना पश्चागं प्रतिबन्धकत्वं तदभावानां हेतुत्वं च न कल्पनी- यमिति लाघवमप्युपपद्यते । एककमधुरादिव्यक्ति प्रति पश्चानां प्रतिबन्धकत्वस्य तदभावानां पञ्चानो का- रणत्वस्य च कल्पनापेक्षया तक्तित्वन प्रागभावस्य हेतुत्वकल्पनाया अतिलघुत्वादिति प्राचामाशय इति प्र. तिभाति ॥ जन्याभाषत्वमिति ॥ प्रागभावप्रतियोगित्वरूपजन्यत्वावशिष्टाभावत्वस्य ध्वंसव्याकभेदन भिन्नत्वेऽपि ध्वंसनिष्ठताकत्वानामेव लक्ष्यतावच्छेदकत्वात् लक्षणाननुगमेऽपि न दोषः । अथवा वा. स्यतासंबन्धन ध्वंसपदवत्त्वमनुगतं लक्ष्यतावच्छेदकांकृत्य प्रागभावप्रतियोगिस्वानि यावान्त तावदन्य तमावशिष्टाभावत्वस्यानुगतस्य लक्षणत्वमङ्गीकार्यम् । अस्मद्गुरुचरणास्तु जन्ये अभावत्वमिति सप्तमीत- स्पुरुषाश्रयणात् जन्यवृष्यमावत्त्वमित्यर्थों लभ्यत जन्यवृत्त्यभावत्वं कालिकस्वरूपोभयसंवन्धनाभावत्वमेव तदेवानुगतं लक्षणं लक्ष्यतावच्छेदकं च वाच्यत्तासंबन्धन ध्वंसपदवत्त्वमति न कोपे दोष इति व्याचकुः । वस्तुतस्तु कालिकसंबन्धेन घटत्वाधिकरणस्वरूपजन्यत्वं लक्षणे निवेश्य तादृशाधिकरण- स्वरूपजन्यत्वाभावत्वैतदुभयत्वावच्छिन्नस्य खरूपसंबन्धन लक्षणत्वस्वीकारेऽपि वानरूपितकालिकांवशेषण- तादेशिकविशेषणत्वोभयघोटतसामानाधिकरण्याविशिष्टाभावत्वसंबन्धेन घटत्वस्य लक्षणत्वस्वीकारेऽपि याऽनु गमसंभवादतिव्याप्तिवारणसंभवाच लाघवात् कर्मधारयसमासाश्रयणेऽपि लक्षणं साध्विति प्रतिभाति ॥ नित्यसंसर्गति ॥ एतल्लक्षणस्य यथाश्रुतार्थः लक्षणघटकीभूतविशेषणानां प्रयोजनं च स्फुटमेव । अ. मञ्जूषा. तरकालं तत्पटसमवायित्पन्नायां एटान्तरव्यक्ती तद्वयक्तित्ववारणायैव हि तस्य कारणत्वकल्पनं तब त. द्वयको पूर्व प्रागभावव्यक्तिजन्यवाभावज्ञानाच्छक्यमेव नत्वेवमसंयुक्तयोः कपालयोः घटप्रागभावसामान्या- मायः मुरभ्यसुरभ्यवयवारन्धद्रव्ये च सुरभिगन्धादिप्रागभावसामान्याभावो वा निश्चेतुं शक्यते भाविध. सादिसंभावनया तत्प्रागभावस्यापि संभाविततया तदभावस्य प्रमाणान्तरानधिगम्यत्वात् अर्थवमेतद्ध- टव्यक्तिरूपरसादिव्य क्रभावोऽपि घटान्तरे तद्रूपरसादिप्रागभावव्यक्तिव्यतिरेकेण निश्चेतुं शक्यंत तद्रूपा- दिव्यक्त्युत्पत्तिव्यतिरेकनिश्चयैकनिश्चयत्वात् तत्तत्प्रागभावव्यक्तीनां व्यतिरेकस्य अतश्च तप्तपकिसमवेतस. सामान्य प्रति तत्तद्वयके: कारणातापि युक्तिसिद्धा स्यादिति चेदिष्टमेवैतदस्माकं तद्धटव्यक्तिम- दस्यैव तद्रूपाद्युत्पत्तिव्यतिरेके प्रयोजकत्वस्य प्रन्थकृतामभिप्रेतत्वादिति ॥ जन्याभावत्वमिति ॥ ननु किमिदं जन्यत्वं न तावत्प्रागभावप्रतियोगित्वं विनाश्यभावस्वरूपप्रागभावत्वशरीरे ध्वंसत्वस्य घटकतया अन्योन्याश्रयात् नापि कालिकसंबन्धेन घटत्वादिमत्त्वं जन्यत्वं प्रागभावस्यापि कालोपा- धितया अन्धकृताने वक्ष्यमाण वेन तत्रातिव्याप्तेः नच स्वोत्तरवृत्तिप्रतियोमिकत्वं प्रागभावे विनाशित्वं एवं स्वपूर्वपत्तिप्रतियोगिकत्वं ध्वंसे जन्यत्वमिति वाच्य उत्तरत्वपूर्वत्वयोः क्रमेण ध्वंसप्रागभावगर्भत्वात् किं. च घटप्रागभावध्वंसः घटत सोभयरूपः ताभ्यामेव घटनागभावो ध्यस्त इति प्रतीत्युपपत्तेः घटप्रागभाव- ध्वंसस्यातिरिकत्ये सस्य ध्वंसस्वनिर्वाहाय प्रागभावप्रतियोगित्वस्वीकारस्यावश्यकतया प्रागभावस्यानेकप: तियोगताया अपसिद्धान्तत्वेन घटप्रागमायापेक्षया तर्मुसमागमावस्यातिरिक्तरले च तस्य प्रागभाव- त्व निर्वाहाय ध्वंसप्रतियोगित्वस्वीकारे चानवस्थापतेः एवं घटध्वंसप्रागभावः घटतत्प्रागभावाम यरूपः ता. भ्यामेव घटध्वंसो भविष्यतीति प्रतीत्युपपत्तेः तस्यातिरिकत्वे प्रागभावत्वनिर्वाहाय ध्वंसप्रतियोगित्वे च ध्वंसस्यानेकप्रतियोगिकताया असिद्धान्तत्वन घटध्वंसापेक्षया घरध्वंसप्रागभावसस्यातिरिक्तत्वेन अ. नवस्थापत्तेः एवंच घटो घटप्रागभावप्रतियोगिकध्वंसात्मकः घटध्वंसप्रतियोगिकप्रागभावात्मकच संवृत्त इति विनाश प्रतियोगित्वं ध्वंसे प्रागभावप्रतियोगित्वं च प्रागभावेऽतिव्याप्तम् । ननु भावमिन्नध्वंसप्रति. मोगित्वं प्रागभावलक्षणे प्रविष्टं भावभिन्नप्रागभावप्रतियोगित्वं च ध्वंसलक्षणे नातः रमनिम्माप्तिः प्रागभाषे तु घटध्वंसात्मको मो घटप्रागभावध्वंसः भावभिन्नस्तत्प्रतियोगित्वमादाय लक्षण- परस्पमुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । उभय प्रभा. स्मद्रुचरणास्तु निस्य संसर्गाभावत्वमिति सप्तमीतत्पुरुषाश्रयणात् नित्य हात्तसंसर्गाभावत्वामति लभ्यते नि- स्यात्तसंसगांभावत्वं च स्वावच्छदकावच्छित्राधिकरणतानिरूपकत्वस्वनिरूपकत्वोभयसंबन्धेन प्रतियोगिता- विशिष्टच मेवेदमेव चानुगतमत्यन्ताभावलक्षणं घटध्वंसप्रागभावयोः स्वनिरूपकत्वसंबन्धन घटनिष्ठप्रतियोगि. ताविशिष्टत्वात् अतिव्यानिवारणाय स्वावच्छेदकावच्छिन्नाधिकरणतानिरूपकत्वस्यापि संसर्गकोटी प्रवेशः घटध्वसमागमावयोः धर्मावच्छिन्न प्रतियोगिताकत्वे मानाभावेन स्वावच्छेदकाप्रसिद्धया नातिव्याप्तिः घटा. न्यान्याभावस्य पटवृत्तिवेन पटाभावीयपटानेष्ठप्रतियोगितावच्छेदकपटत्वावच्छिन्नपटनिष्ठाधिकरणतानिरूप- कत्वस्य धटान्योन्याभावे सत्त्वेन तेन संबन्धेन पटनिष्टप्रतियोगिताविशिष्टत्वाद्धटान्योन्याभावेऽतिच्याप्तिवा- रणाय स्वनिरूपकत्वस्य संसगकाटी प्रवेशः घटान्योन्याभावस्य पटनिष्ठप्रतियोगितानिरूपकत्वाभावान्नातिव्या- प्तिः घटा न घटपटोभयामात प्रतीत्या घटत्वावच्छिन्ने धटपटोभयत्वावच्छिन्नप्रतियोगिताकभेदस्य स्वावाच्छन्नप्रतियोगिताानरूपकत्वेन प्रतियोगितावच्छेदकीभूततादृशोभयत्वाश्रयघटनिष्ठाधिकरणतानिरूपक- मञ्जूषा. संगातः ध्यस च घटप्रागभावाम्मको यो घटध्वंसप्रागभावः भावभिन्नस्तत्प्रतियोगित्वमादायति चन एवमपि घटानाधिकरणभूतलादिनिष्ठे घटप्रागभावात्यन्ताभावे घरध्वंसात्यन्ताभावे च अतिव्याप्तेदुर्वारस्वात् तयोरपि स्वात्यन्ताभावारनको यो घटप्रागभावः घटध्वंसश्च भावभिन्नस्तत्प्रतियोगत्वादिति । उच्यते ध्वंसत्वं प्रागभा. वत्वं च द्विावध एक भावाभावसाधारणं अन्यच्च तयावत्तं तत्र प्रथममनुयोगिताविशेषरूपमखण्डोपाधिरूपं वा। घटो ध्वस्तः घदप्रागभावो ध्वस्तः घटो भविष्यति घटध्वंसो भविष्यतीति प्रतीतिसाक्षिकं न निशाक मपेक्षते। द्वितीयन्तु निर्वाच्यम् । अतस्तन्निर्वक्ति विश्वनाथः विनाश्यभावस्वं जन्याभावत्वमिति च तत्र विना' इयभावत्वं ध्वंसत्वशब्दपरिभाषितविलक्षणानुयोगितानिस्वपित प्रतियोगित्वे सति अभावत्वं जन्याभवात्वं प्रागभावत्वशब्दपरिभाषितविलक्षणानुयोगितानिरूपितप्रतियोगित्वे सत्यभावत्वं न तयोः परस्परघटकता परस्परस्मिन्नतिव्याप्तिः तशाहि घटो यद्यपि ध्वंसरूपः तथापि न घटध्वंसनिष्ठप्रतियोगितानिरूपितं अनुयो. गित्वं ध्वंसत्वाख्यं घटे अतोन प्रागभावलक्षणस्य ध्वंसेऽतिव्याप्तिः एवं घटो यद्यपि प्रागभावरूपस्तथापि न घटप्रागभावनिरूपित्तमनुयोगित्वं प्रागभावत्वाख्यं घटे अतो ने ध्वंसलक्षणस्य प्रागभावेऽतिव्याप्तिः एवं घटप्रागभावात्यन्ताभावात्यन्ताभावो यद्यपि घटप्रागभावरूपः तथापि घटप्रागभावात्यन्ताभावनिष्ठप्रति- योगितानिरूापतमनुयोगित्वं घटप्रागभाव न प्रागभावत्वाख्यं कित्वत्यन्ताभावत्वाख्यमिति न घटप्रागभावात्य- न्ताभाव ध्वंसलक्षणस्यतिव्याप्तिः। एवं घटध्वंसात्यन्ताभाव प्रागभावलक्षणस्यातिव्याप्तिवारणं बोध्यम् । उभयो- लक्षणयाघटातव्याप्तिवारणाय लक्षणयऽप्यभावत्वं निवांशतं तच भावभिन्नत्वं यद्यप्यत्र भावाभन्नत्वनिवेशे प्रागभावत्वशब्दपरिभाषतं विलक्षणानुयोगित्वमेव प्रागभावलक्षणमुचित एवं ध्वसत्वशब्दपरिभाषितं विलक्ष णानुयोगित्वमेव ध्वंसलक्षणं घटादावतिव्याप्तेर्भावाभवत्वविशेषणेन वारणात् तथापि लक्षणस्य लक्षणान्तरादू षकत्वादवैययं तत्र गुरुभूतलक्षणाश्रयणप्रयोजनन्तु प्रागभावस्य ध्वंसत्वनिरूपकत्वं ध्वंसस्य प्रागभावत्वनिरूप. कत्वं इति विषयपरिज्ञानमेव प्रागभावत्वध्वंसत्वरूपानुयोगिताविशेषपरिज्ञानरूपं पूर्वलक्षणप्रयोजनं त्वने- नापि निवहीत एवं प्रागभावत्वध्वंसत्त्वयोरखण्डोपाधित्वपक्षे ध्वंसत्वावच्छिन्ननिरूपितप्रतियोगिताश्रयत्वे सत्य- भावत्वं प्रागभावत्वं प्रागभावावावच्छिन्ननिरूपित प्रतियोगिताश्रयत्वे सत्यभावत्वं ध्वंसत्वं अत्र लक्षणघटकोभूत ध्वंसत्वप्रागभावत्वे अखण्डोपाधिरूपे न तयोः परस्पर घटकता नवा तद्धटितलक्षणयोः परस्परघटकता नवा परस्परस्मिन्नतिव्याप्तिः तथाहि घटो यद्यपि ध्वंसरूपः तथापि घटनिष्ठा या घटध्वंसनिष्टप्रतियोगितानिरूपकता तदवच्छंदकं न ध्वंसत्वं तथा सति घटध्वंसो ध्वस्त इति प्रतीत्यापत्तः किन्तु प्रागभावत्वं घटध्वंसो भाविष्यती- ति प्रतीतेः अतो. ने प्रागभावलक्षणस्य ध्वंसेऽतिव्याप्तिः । एवं ध्वंसलक्षणस्य प्रागभावेऽतिव्याप्ति- वारणादिकमप्यूहनोयम् ॥ नित्येति ॥ नित्यत्वं प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगिलं सं- 21 नवा कारिकावली प्रमा स्वेन च ताशभेद निरुतोमयसंयन्धेनोभयरवावछिन्न प्रतियोगितामिशिष्टत्वेनातिम्माप्तिवारणाय स्वावच्छे- दकाश्रयनिष्ठाधिकरणतानिरूपकत्वस्य संसर्गपटकस्वमपहाय स्वायच्छेदकाचविष्टनाधिकरणतानिरूपकत्वं निवे शितं एवंच धटपटोभयं न घटपटोभयमिति प्रतीत्यभावेनोभयत्वावच्छिन्न प्रतियोगिताकामाचे तत्प्रतियोगि. सावच्छेदकीभूतोभयत्वावच्छिन्नाधिकरणतानिरूपकत्वाभाषान्नातिच्यातिः समनियत्ताभावानां भेदाभिप्रायणदं लक्षणं अन्यथा घटान्योन्याभावस्य घटस्वाभावाभिन्नतया घटत्वाभावस्य ताहशोभयसंबन्धन प्रतियोगितावि- शिष्टतयाऽन्योन्याभावेऽतिव्याप्तेः तेन यथाश्रुतलक्षणस्य ध्वंसाप्रतियोगित्वप्रागभावाप्रतियोगित्वघटितत्वेन सं. सर्गाभावत्वघटकान्योन्याभावघटितत्वेन च ध्वंसप्रागभायान्योन्याभावग्यक्तिभेदेन च भिन्नतया लक्षणस्थान. जुगमः पूर्वोक्तरीत्यान्यतमत्वेन ग्रहणे दुई यतेति दूषणं निरस्तम् । अथवा स्वावच्छेदकावच्छिन्नतादात्म्या. नवच्छिन्नप्रतियोगिताकत्वसंबन्धेन प्रतियोगिताविशिष्टत्वमत्यन्ताभावत्वं तेन प्रथमकरूपे तद्गुणाम्यत्वप्रकारक प्रमाविशेष्यत्वाभावादतिव्याप्तिरिति दूषणं निरस्तमिति व्याचक्षुः । नन्वत्यन्ताभावस्य नित्यत्वे घटवति मजूषा. साभावत्वमन्योन्याभावभिन्नाभावत्वं ध्वंसे भागभावेऽन्योन्याभावे चातिव्याप्तिधारणाय तान्ति वि शेषणानि । ननु पूर्वोक्तरीत्या घटात्मक प्रागभावप्रतियोगित्वादेव न घटनागभावेऽतिव्याप्तिः । एवं घटा. स्मकध्वंसप्रतियोगित्वादेव घटध्वंसे नातिव्याप्तिरिति प्रागभावाप्रतियोगित्वध्वंसाप्रीतयोगित्वयोरन्यत- रविशेषणस्य चैयर्थ्यम् । नच भावभिन्न प्रागभावाप्रतियोगित्वं भावभिन्नध्वंसाप्रतियोगित्वं च विवक्ष्यतामिति पाच्यम् । परस्परविशेषणसार्थकत्वाय तन्निवेशस्यायुक्तत्वात् यदिच घटात्यन्त भावे घटात्मकध्वंसप्रागभायप्र- तियोगिन्यव्याप्तिवारणाय तद्विशेषणमावश्यकमिति मन्यते तदा घटध्वंसात्यन्ताभावे तस्त्रागभावात्यन्ताभाचे च अव्याप्तिरिति चेत्र प्रागभावत्वनिरूपितप्रतियोगिताशून्यत्वस्य प्रागभावत्वाचच्छिनिरूपितप्रतियोगिता. शून्यत्वस्य वा प्रागभावाप्रतियोगित्वपदार्थत्वात् ध्वंसत्वनिरूपितप्रतियोगिताशून्यत्वस्य ध्वंसत्वावच्छिन्न- निरूपितप्रतियोगिताशून्यत्वस्य वा ध्वंसाप्रतियोगित्वपदार्थत्वाच सर्वानुपपत्तिपरिहारात् । ननु किमिदं तादृशप्रतियोगिताशून्यत्वं न तावत्तादृशप्रतियोगित्वप्रतियोगिकाभाववत्वं तादृशप्रतियोगिताभदमादाय प्राग- भावेऽतिव्याप्तेः नापि तदत्यन्ताभाववत्वं आत्माश्रयात् उच्यते नेह भावाभावसाधारण नास्तीत्यादिप्रतीति- गोचरीभूतमनुयोगिताविशेषरूपमखण्डोपाधिरूपं चात्यन्ताभावत्वं निरुच्यते किन्तु तथ्यावृत्तं तत्रचानुयोगि- ताविशेषादिरूपस्वात्यन्ताभावत्वस्य घटकत्वेऽपि न क्षतिः नचैवं विलक्षणानुयोगिताश्रयत्वे सां भावभिन्नत्वमेव भावच्यावृत्तं अत्यन्ताभावत्वमित्युच्यतामिति वाच्यम् : घटध्वंसात्यन्ताभावो नास्ति घट- प्रागभावात्यन्ताभावो नास्तीत्यादिप्रतीत्या ध्वंसनागभावयोरपि तादृशात्यन्ताभावत्वसत्वासघावृत्तस्यैवेह निर्वाच्यत्वादिति सर्व चतुरश्रम् । अन्योन्याभावभिनाभावत्वात्मकस्य संसर्गाभावत्वरूपविशेष्यदलस्य नि: ष्कर्षस्तु पूर्वोक्तरीत्या बोध्यः । अत्र उक्तप्रायमपि किश्चित्पुनरुच्यते घटो भविष्यत्ति घटो वस्तः घटो ना- स्तोत्यादिषु प्रतियोग्युपरक्ताभावचुद्धिधु भावाभावसाधारणमनुयोगिताविशेषरूपं प्रागभावत्व ध्वंसत्यमत्यान्ता. भावत्वं च भासते नतु विनाश्यभावस्वादिरूपं तत्त्रयं तथाहि घटो भविष्यतीति प्रतीतो वर्तमानकालीनो यो विनाश्यभावः तत्प्रतियोगित्वं न घटे प्रकारः तत्र भावभिन्नत्वरूपाभावत्वस्य प्रवेशे घटकाले घटध्वंसो भावष्यतीत्यनापत्तेः तदप्रवेशे वर्तमानकालीनो यो विनाशी घटः तत्प्रतियोगित्वस्य घटप्रागभावे सत्त्वात् घटकाले घटनागभावो भविष्यतीति प्रतीत्यापत्तेः ममतु वर्तमाननिष्टं यत् घटप्रागभावत्वं "तनिरूपिसप्रति योगित्वस्य प्रकारत्वानानुपपत्तिः। नच विनाशित्वावच्छिन्ननिरूपित्तप्रतियोगिस्वस्य प्रकारत्वोचो ममापि ना- नुपपत्ति : यनिरूपितप्रागभावत्वं यत त्वभिमतं तनिष्ठप्रतियोगितानिरूपकतायाः तन्निष्ठाया विनाशित्वाच. च्छिन्नत्वाङ्गीकारादिति वाच्यम् । प्रतियोगितानिरूपकतावच्छेदकतया भासमानं यद्विनाशित्वं तद्धटकचिना- शिवस्य प्रागभावप्रतियोगित्वात्मकत्वे विषयत्तानवस्थिते: अनुयोगिताविशेषत्वात्मकत्वे तु लापवास्तू प्रा. मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता । न्ताभावत्वम् । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तत्र घटकाल- स्य सम्बन्धाघटकत्वादत्यन्ताभावस्य नित्यत्वेऽपि घटकाले न घटात्यन्ताभावबुद्धिः । तत्रोत्पादविनाशशाली चतुर्थोऽयमभाव इति केचित् । अत्र ध्वंसप्रागभावाधिकरणे प्रभा घटात्यन्ताभावमुद्धधापत्तिः कालविशेषविशिष्टाधिकरणस्याभावसंवन्धत्वस्वीकारेण वारिता तथापि सिंहगु. हावलोकनन्यायेन वारणप्रकार पुनस्स्मारयति ॥ यत्र विति ॥ अन्ये तु नित्यप्रतियोगिकामावानाम- त्यन्ताभावरूपत्वं तदन्यप्रतियोगिकाभावानां सामयिकाभावत्वभित्ति संसर्गाभावस्य चातुर्विध्यं वदन्ति तन्मतमुपन्यस्यति ॥ तत्रेति ॥ कालविशेषविशिष्टाधिकरणस्य संसर्गत्वखीकारेणैव घटवति घटाभाव. प्रतीत्यापत्तिवारणे चतुर्थाभावस्वीकारः तस्योत्पादविनाशस्वीकारश्चाप्रामाणिक इत्यस्वरसश्च केचिदित्य- नेन सूचितः ॥ ध्वंसप्रागभावयोरधिकरण इति ॥ अत्र प्रतियोगितावच्छेदकावच्छिन्नेन सा- कमभावस्य विरोधो न संभवति गुणे गुणकर्मान्यत्वविशिष्टस्य सत्तात्वावच्छिन्नस्य सत्त्वेन तादृशाभावासत्त्वप्र- सङ्गात् किन्तु प्रतियोगितावच्छेदकावच्छिन्नाधिकरणतया साकमेवाभावस्य विरोधो वाच्यः । नचैव सति संयोगेन यदाकदाचित् घटदति भूतले तादृशसंबन्धेन बटाधिकरणत्वसत्त्वेन घटशून्यकालेऽपि सं. योगेन घटो नास्तीति प्रतीत्यनुपपत्तिः संयोगेन तत्र घटाभावसत्त्वादिति वाच्यं नहि वयग्रभावमानस्य तादृशाधिकरणतया विरोधमाचक्ष्महे किन्तु प्रतियोगितावच्छेदकसंबन्धवति यादृशाभावः प्रामाणिकः त- स्यैव यथा घटवति भूतलादौ सत्तासमवायिनि गुणादौ च संयोगेन पूर्वक्षणवृत्तित्वविशिष्टाभावः स- मवायेन गुणकर्मान्यत्वविशिष्टसत्ताभावश्च प्रामाणिक इति तयोरेव तादृशाधिकरणतया विरोधस्वीकि- यते । प्रकृते घटसंयोगवति भूतले संयोगेन घटो नास्तीति प्रतीत्यभावेन तन्त्र संयोगेन घटाभावस्या- मजूषा. गभावत्वस्यैवानुयोगिताविशेषरूपस्य भानसंभवात् । एवं घटो ध्वस्त इत्यादौ जन्याभावप्रतियोगित्वं न चि. षयः तन्त्र भावभिन्नत्वान्तांवे घटकाले घटनागभावो ध्वस्त इति प्रतीत्यनापत्तेः तदनन्तर्भाचे घटकाले घटध्वं. सा ध्वस्त इति प्रतीत्यापत्तेः ममतु वर्तमाननिष्ठं यत् ध्वंसत्वं तन्निरूपितप्रतियोगित्वस्य विशेषणत्वाना- नुपपत्तिः वर्तमाननिष्ठं यजन्यत्वं तदवच्छिन्ननिरूपितप्रतियोगित्वस्य विषयत्वे तु जन्यत्व घट- प्रागभावत्वस्य विनाशित्वरूपत्वे विषयतानवस्था अनुयोमिताविशेषरूपत्वे ध्वंसत्वस्यैव अनुयोगिता- विशेषरूपस्य भानसंभवात् एवं घटो नास्तीत्यादौ न नित्यसंसर्गाभावत्वस्य भानं घटाभावो नास्तीत्या- दिप्रतीत्यनुपपत्तेः किन्त्वनुयोगिताविशेषरूपस्य अत्यन्ताभावस्थैव इदं च नव्यमते । प्राचीनमते अत्य- न्ताभावत्वस्येव संसर्गाभावत्वस्यापि भानभिष्यते रक्तघटे श्यामो नास्ति श्यामघटे रक्को नास्तीति धियो ध्वंसप्रागभावावगाहितायाः तैरङ्गीकारात् तत्र भासमानं संसर्गाभावत्वं च तादात्म्यसंबन्धावच्छि- अप्रतियोगित्वानिरूपितानुयोगितारूपं तासां तल भानं च तादृशप्रतियोगितानिरूपितानुयोगितात्वेन ध्वं. दिनकरीयम् घटानयनानन्तरमपि भूतले घटो नास्तीति प्रतीत्यापत्तिरित्यत आह ॥ यत्र विति ।। तथा सम्बन्धाभावादेव घटानयनानन्तर घटात्यन्ताभावबुद्धिति भावः कालविशेषविशिष्टस्वरूपस्य संसर्गत्वोपगमादेव घटवति घटो नास्तीति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे मानाभाव इत्यस्वर- सः केचिदित्यनेन सूचितः । ननु मास्तु घटकाले घटात्यन्ताभावबुद्धिः घटोत्पत्तेः प्राक्काले तु स्यादिस्याश- याह ।। अप्रेत्यादिना ॥ ननु तर्हि रक्तरूपप्रागभावाधिकरणे श्यामघटे श्यामरूपध्वंसाधिकरणे न रघढे कथं रको नास्ति श्यामो नास्तीति च प्रतीतिः ध्वंसप्रागभावयोरधिकरणेऽत्यन्ताभावस्यास रामरूद्रीयम् विरिति भावः ॥ फर्य रको नास्तीति ॥ नास्तीयादिप्रतीतेरस्यन्ताभावविषयकवादित्याशाहितुर, कारिकावली नात्यन्ताभाव इति प्राचां मतं श्यामघटे रक्तो नास्ति रक्तघटे श्यामो नास्तीति धाश्च प्रागभावं ध्वंसं चावगाहते न तु तदत्यन्ताभावं तयोर्विरोधात् । नव्यास्तु विरोधे मानाभावात् ध्वंसादिकालावच्छेदेनाध्यत्यन्ताभावो वर्तत इत्याहुः । प्रभा. प्रामाणिकतया ताशाभावस्य प्रतियोगितावच्छेदकसंबन्धेन सहैव विरोधस्वीकारात् घटसंयोगशून्यता- दशायां तादृशघटाभावस्य तत्र वृत्तौ बाघकाभावेन न तत्र ताशाभावप्रतीलनुपपत्तिः । एवं सं- बन्धान्तरेणाभावस्थलेऽपीति वाच्यम् । केषांचिदभावानां तादृशाधिकरणतया साकं केषांचित् प्रतियोगि- तावच्छेदकसंबन्धेन सार्क विरोधं परिकल्प्य प्रतीतिरुपपादनीया एवंच समवायस्य नित्यत्वेनैकत्वेन च श्यामतादशायामपि घटे रक्तसमवायरूपाविरोधिनो रकत्वावाच्छन्ननिरूपिताधिकरणत्वरूपविरोधिनश्च सत्त्वेन तत्र रकात्यन्ताभावसत्त्वासंभवेन नास्तीति प्रतीतेः ध्वंसविषयकत्वमाकर्तव्यं ध्वंसप्रामभा- वयोस्तु प्रतियोगिना सहैव विरोधस्वीकारेणान्तराश्याम रक्तस्वरूप प्रतियोग्यभावेन तयोवृत्तित्वसंभव इति प्राचामाशय इत्यभिप्रायेण ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतमिति विश्वनाथपंचाननभा. चार्यरुकमुक्तार्थमेव प्रकाशयति । रक्तघट इति । तयोविरोधादिति ॥ नचोकमतीत ध्वंसादिविषयक- स्वे मध्ये रफेऽपि तथा प्रत्ययापत्तिः ध्वंसादिरूपविषयसत्त्वादिति वाच्यं ध्वंसादिसमानाधिकरणं यत्प्रतियोगि- सजातीयं तदसमानकालीनाधिकरणस्यैव ध्वंसादिसंवन्धत्वस्वीकारेणान्तरार कंघटस्थातादृशत्वेन तादृश संबन्धे. न तत्र ध्वंसप्रागभावयोरसत्वात् तदा प्रत्ययापत्तेरभावात् । ननु प्रतियोगिना साकमेवाभावस्य विरोध: नतु तदधिकरणतया न चैवं घटवति घटपटोभयाभावस्य सत्त्ववति गुणादौ विशिष्टसत्त्वाभावस्य चासत्वासना विरोधिनस्सत्त्वादिति वाच्यं नवीनमते उभयाभावस्य परंपरासंबन्धेन द्वित्वामावरूपत्वेन विशिष्टाभावस्थ विशेषणविशेष्यसंबन्धाभावरूपवत्त्वेन चैकघटवति स्वाश्रययावदाश्रयत्वरूपपरंपररासंबन्धेन द्विवरूपप्र- तियोगिनः असत्त्वात् सत्त्ववति गुणादौ गुणकर्मान्यत्वसत्त्वयोः सामानाधिकरण्यरूपप्रतियोगिनः नि. रूपकतासंबन्धेनासत्त्वाच तत्र घटपटोभयं नास्ति गुणकर्मान्यत्व विशिष्टसत्ता नास्तीति प्रतीत्युत्पत्ती बा. भकाभाव इति नवीनमतमुपन्यस्यति ॥ नव्यास्त्विति ॥ यद्वा अभावमावस्य न तादृशाधिकरणतया विरोधः गौरवात् किंतु वैशिष्ट्यव्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकामावस्यैव तस्य प्रतियोगिना सह विरोधित्वे उक्कदोषापत्तेः तदनवच्छिन्नप्रतियोगिता काभावस्य तु केवलप्रतियोगिना सहै। विरोधः स्वीक्रिय. ते लाघवात् एवंचान्तराझ्यामे रक्तरूपप्रतियोग्यसत्त्वेन तत्र जायमानायाः रक्तरूपं नास्तीति प्रतीतेः र कात्यन्ताभावविषयकत्वे बाधकाभावात ध्वंसप्रागभावाभ्यामत्यन्ताभावस्य विरोधस्सुदूरपराहत इति नवीनमतमुपन्यस्यति ॥ नव्यास्त्विति ॥ आहुरित्वस्वरसोवनं तदीजन्त्वन्तराश्याने घटे उभय. मञ्जूषा. सत्वप्रागभावस्वात्यन्ताभावत्वात्मकानुयोगितासु अन्योन्याभावत्वात्मकानुयोगिताब्यावर्तकवलक्षण्यस्वीकारे तेन रूपेण अथवा ध्वंसप्रागभावयोः संसर्गावच्छिन्नम्नतियोगिताकत्वस्वीकारेण घटो नास्ति श्यामो नास्ति रक्तो नास्तीत्यादिषु प्रतीतिषु संयोगसमवायादिसंबन्धावच्छिन्नत्वेन प्रतियोगितावगाहनादेव नायं पट इत्यायन्योन्याभावत्वावगाहिप्रतीतिबैलक्षण्यनिर्वाहे तिसूणां अनुयोगितानां तादात्म्य संबन्धवच्छिन्नप्रति- दिनकरीयम् स्वादित्यत भइ ॥श्यामघट इति । तत्रेति ॥ ध्वंसप्रागभाषयोरियर्थः । अत्यन्ताभावेन स. हेति शेषः । तथा च नव्यमते पूर्वपक्षिकथितशङ्कायामिष्टापत्तिरेवेति भावः । युक्त चैतत कथा रामरुद्रीयम्. भित्रायः । सिद्धान्तिनस्तु तथात्वे मानाभाव' इत्याशय इति ध्येयम् । पूर्वपक्षिकथिताशङ्काया मिति ॥ घटकालस्य घटाभावसम्बन्धाधटकत्वेऽपि घटप्रागभावादिकाले 'पात्यन्ताभाव यापत्तिरिति मुक्कावळी-प्रमा-मन्जूषा-दिनकरीय-रामरुद्रीयसमन्विता नन्वस्त्वभावानामधिकरणात्मकत्वं लाघवादिति चेन्न । अनन्ताधिकरणात्मकत्वकल्पनापे- प्रभा. मतसिद्धरक्तप्रागभावादिविषयकत्वस्वीकारेणैव तादृशप्रतीत्युपपत्तौ तत्र रक्तात्यन्ताभावकल्पने गौरवात् । नच तादृशप्रतीतेः ध्वंसप्रागभावोभयविषयकत्वकल्पनापेक्षया एकात्यन्ताभावविषयकत्वे लाघवमिति वाच्यं अतिरिक्तसामान्याभावानङ्गीकर्तृनवीनमते तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकाभावकूटस्यैव रक्तत्वावच्छिन्नप्र. तियोगिताकाभावत्वेन तादृशप्रतीतिविषयताया वतव्यतया तदपेक्षया प्रागभावध्वंसयोः तादृश प्रतीतिषि- षयत्वकल्पनाया एवोचितस्वादिति । ननु पदार्थास्सप्त कीर्तिता इति मूलमयुक्तमभाव एव मानाभावादित्य- भिप्रायेण मीमांसकश्शङ्कते ॥ नन्विति ॥ लाधवादिति ॥ अतिरिक्तपादार्थत्वकल्पनापेक्षयेत्यादिः । मञ्जूषा. योगित्वानिरूपितत्वेन वैलक्षण्य पुरस्कारेण वा भानमनावश्यकमिति बोध्यं नायं घट इत्यादिप्रतीतौ तु अ. न्योन्याभावत्वं भासते तदप्यनुयोषिताविशेषरूपत्वमेव नतु भावभिन्नत्वस्य तत्रान्तर्भावः घटत्याभाव- वानेत्यादिप्रतीत्यनापत्तेः अनुयोगिताविशेषस्य तादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगितात्वेन भानं तादात्म्यसंबन्धस्य प्रतियोगितावच्छेदकत्वानीकारेण न तु वंसत्वादरिवान्योन्याभावत्वस्यापि विलक्षणानुयोगितात्वेनैव भानमिति वदन्ति लधीयस्त्वादिति । ननु किमल लाघवं न तावद्भूतले घटो नास्ति पर्वते घटो नास्तीत्वनन्तप्रतीतिषु घटाभावत्वेन भूतलपर्वतादेरेव विषयत्वे नानाविषय- दिनकरीयम् मन्यथा पूर्वमनेऽपि रक्ते मध्ये श्यामे च घटे रक्तं रूपं नास्तीत्याकारकप्रत्ययस्तस्य सामान्यामा- वावाहित्वात् न चेदृशप्रत्ययो रक्तिमध्यसाधवगाही पूर्वापररक्तिमध्वंसप्रागभाववति रक्तेऽपि तादृशा. कारप्रत्ययप्रसङ्गादिति : न च रचत्वावच्छिन्नप्रतियोगिताकत्वं ध्वंसप्रागभाक्योरव्याप्यवृत्ति तेनान्तरा- थामे रकं रूपं नास्तीति प्रत्यय स्तदा ध्वंसप्रागभावयोः सामान्यावच्छिन्नप्रतियोगिताकत्वस्वकिारात् न तु पूर्वापररक्तिमध्वसधागमावति र तत्र तदा तदनभ्युपामादिति वाच्यं विनिगमनाविरहेण पदार्थान्तरध्वंसनागभावयोरपि तस्वीकारप्रसझेन गौरवात् तदपेक्षयात्यन्ताभावस्यान्तरा श्यामादौ स. म्बन्धबकल्पनेनैव लाघवादित्यन्यत्र विस्तरः । नन्वभावस्तु द्विधेत्यादिविभागोऽनुपपन्नोऽभाव एवं मानाभावादित्यभिप्रायेण प्रामाकरः शङ्कते ॥ नन्विति ॥ अभावस्याधिकरणात्मकत्वे गौरवं प्रदर्श- रामरुद्रीयम्. शाकायामित्यर्थः ॥ रक्तं रूपं नास्तीत्याकारकप्रत्यय इति ॥ ननु तादृशप्रतीतो नात्यन्ताभावो विषयः किंतु प्रागभावध्वंसावेव तयेत्युतमेवेत्याशङ्कायामाह ॥ तस्येति ॥ नास्तीति प्रत्ययस्य- त्यर्थः ॥ सामान्याभावावगाहित्वात् सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वादित्य- थः । धसभागभावयोश्च सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वानीकारादिति शेषः । ननु ना. स्तीति प्रत्ययस्य सामान्यधर्मावच्छिन्न प्रतियोगिताकामावमात्रविषयकत्वे मानाभाव इत्याशय निराचष्टे ।। न चेति ॥ पूर्वापरेति ॥ पूर्व रक्तः ततः दयामः ततो रक्तस्ततः श्यामस्ततो रको यो घटः तस्मिन् मध्यरक्ततादशायामित्यर्थः । अभिकरकरूपत्रयस्थले तु मेयमापत्तिः सम्भवति ताशरकध्वंसनागभावयोनास्तीत्याकारकप्रतीतिनियामकत्वानझीकारसम्भवात उक्तस्थले तु स्चामतादशायां तादृशप्रतीत्या तयोरपि तादृशप्रतीतिनियामकत्वस्यावश्यकत्वादिति ध्येयम् । अ. भ्याप्यत्तित्वेनेति ॥ कालिकाव्याप्यत्तित्वेनेत्यर्थः ॥ पदार्थान्तरध्वंसेति ॥ रक्तरूपध्वसो त्पत्तिकालोत्पत्तिकतत्समानाधिकरणवायुसंयोगादिध्वसेत्यर्थः । गौरवादिति ॥ विनिममनाविरहे। पानन्तध्वंसादी रफत्वावच्छिन्न प्रतियोगिताकत्वकल्पनापत्त्या गौरवादित्यर्थः । अभावस्थ अधिकरण- पता मूले शहिता वत्र पूर्वमन्यसातिमाह ॥ नन्वभाव इति ॥ अतिरिकत्यस्य क्लप्तपदार्था- 2 कारिकावली क्षयातिरिक्तकल्पनाया एव लघीयस्त्वात् । एवं चाधाराधेयभावोऽप्युपपद्यते । एवं च तत्तच्छन्दगन्धरसाद्यभावानां प्रत्यक्षत्वमुपपद्यते । अन्यथा तत्तदधिकरणानां तत्त- दिन्द्रियाग्राह्यत्वात्प्रत्यक्षत्वं न स्यात् । एतेन ज्ञानविशेषकालविशेषाद्यात्मकत्वमभावस्ये- ति प्रत्युक्तं अप्रत्यक्षत्वापत्तेः ॥ १२ ॥ प्रभा. नन्वभावस्यानन्ताधिकरणात्मकत्वकल्पनायाः अतिरिक्ताभावस्यानन्ताधिकरणसंबन्धकल्पनातुल्यतयाऽतिरि. काभावकल्पनागौरवं परमतिरिच्यत इत्यत आह ॥ एवंचेति ॥ नन्वभावाधिकरणकाभावप्रतियोगि- काभावस्याधिकरणास्वरूपत्वेऽपि आधारतावच्छेदकाधेयतावच्छेदकभेदात् यथाऽधाराधेयभावः स्वीकृतः तथा सर्वत्राप्यस्त्वित्यत आह ॥ एवंचेति ॥ अन्यथेति ॥ अभावस्याधिकरणात्मकत्व इत्यर्थः ॥ प्रत्यक्ष त्वं न स्यादिति ॥ नच गृहनिष्ठशब्दाभावस्य गृहस्वरूपस्य गृहत्वेन श्रोत्रप्राह्यत्वाभावेऽपि शब्दाभावत्वे. न श्रोत्रग्राह्यत्वे बाधकामावः एवमुत्तरत्रापीति वाच्यं एकैकस्यैव वस्तुनः एकरूपेण तदिन्द्रियग्राह्यस्वरूपा न्तरेण तदिन्द्रियाग्राह्यत्वखीकारे मानाभावः अन्यथा रूपादीनामैक्यमशीकृत्यापि रूपत्वेन चक्षुह्यत्वस्य रसत्वेन चक्षुप्राह्यत्वाभावस्य च खीकारसंभवेन तेषां भेद एव लुप्यतेत्यादिकमूहनीयम् ॥ एतेने- ति ॥ उक्तदोषेण तदात्मकवक्ष्यमाणदोषेण चेत्यर्थः ॥ ज्ञानविशेषेति ॥ घटो नास्तीत्याकारकहा. नमित्यर्थः ।। कालविशेषेति ॥ घटो नास्तीत्याकारकज्ञानाधिकरणकाल इत्यर्थः ॥ १२ ॥ मञ्जूषा. तापत्तिरिति लाघवं भूतलत्वावच्छिन्नविषयतानिरूपितघटाभावविषयतापेक्षया पर्वतत्वावच्छिन्नविषयतानि- रूपित्तायाः तस्याः सर्वमत एव भिन्नत्वात् नच सामान्यलक्षणाजन्ये घटत्वाभावावानित्यादिज्ञाने ज- लं गन्धाभाववदित्यादिज्ञाने घटत्वाभावत्वाद्यवच्छिन्नानन्तप्रकारताः त्वया स्वीकार्याः । मयातु एकैकै- वेति लाघवमिति वाच्यं अभावत्व प्रमेयत्वादिना निखिलाभावावगाहिन्याः अभाववद्भूतलमित्यादिप्र. तीती अभावत्वेन नानाप्रकारतास्वीकारापेक्षया तत्तद्भूतलादिनिष्टकैकप्रकारतास्वीकारपक्षेऽपि लाघवस्या- नपायात् उच्यते घटत्वाद्यवच्छिन्नप्रतियोगितानिरूपितानुयोगितायाः एकैकस्याः अनन्ताधिकरणेषु सं- बन्धकल्पनापेक्षया एकैस्मिन्नभावे तत्संबन्धकल्पने लाघवं नच घटत्वविशिष्टनिरूपितानुयोगितानन्ता. धिकरणेषु अस्माभिः कल्पिता त्वया तु तादृशानुयोगिताविशिष्टो योऽतिरिकाभावः तत्प्रतियोगित्वं अनन्ता- धिकरणेषु कल्पनीयमिति साम्यमिति वाच्यं घटाभाववद्भूतलमित्यादिप्रतीतो घटत्वविशिष्टनिरूपितानुयोगि- ताविशिष्टस्य भूतलादी संबन्धभानं (उभया) असिद्धमिति भूतलादिस्वरूपेषु तादृशानुयोगिताविशि- प्रतियोगिकत्वकल्पनस्य तवाप्यावश्यकत्वात् इयानेव विशेषः यत्तादृश संबन्धप्रतियोगिकत्वं त्वन्मते दिनकरीयम्. थितुमनन्तेत्युक्तम् ॥ अतिरिक्तति ॥ भावातिरिक्तत्यर्थः । अभावस्याधिकरणात्मकत्वेऽभेदे आ- धाराधेयभावानुपपत्तिरूपदोषः सोऽप्यस्मिन्मते नेत्याह ॥ एवं चेति ॥ अधिकरणापेक्षयातिरिकत्वे वेत्यर्थः । नन्वभावाधिकरणकाभावस्याधिकरणात्मकत्वे यथाधाराधेयभावोपपत्तिस्तथा सर्वज्ञाप्यस्त्वित्यतो दुषणान्तरमाह ॥ एवं चेति ॥ अन्यथा अभावस्याधिकरणात्मकत्वे एतेन वक्ष्यमाणदूषणेन ॥ १२ ॥ रामरुद्रीयम्. तिरिक्तार्थकत्वं न सम्भवति अभावस्यापि नैयायिकैः क्लप्तत्वात् अतस्तदर्थमाह | भावाति- रिक्त इति । अभावस्याधिकरणात्मकत्व इति ॥ गन्धाभावस्य जलादिरूपत्वेऽपि जलवादिनैव तेषां न घाणेन्द्रियमाहता गन्धाभावस्वेन तु तेषामपि सथात्वमित्रमेवेति प्रामाकराणामभिप्राय इति मन्तव्यम् ॥ १२ ॥ मुजावळी-प्रमा-मजूषा-दिनकरीय-रामहद्रीयसमन्विता । मम्जूषा. ताशानुयोगिताबिशिष्टस्य भूतलादेः मन्मते स्वतिरिकामावस्येति ॥ पंचेति । उक्तयुक्तथा अ- धिकरणातिरिक्ताभावसिद्धौ चैत्यर्थः ॥ आधाराधेयभाव इति ॥ भूतले घटो नास्तति प्रतीतिसिखः भाधाराधेयभाव इत्यर्थः ॥ उपपद्यत इति ॥ प्रायशो लोके भिन्न योरेवाधाराधयभावः प्रमिदः न स्वामित्रयोः सन्चास्माकं सूपपादः भवतां तु घटाभावे न घटः घटभेदो न घट इत्यादिप्रतीतासद्धा- धाराधेयभावत् अत्रापि गौणतया कल्पने प्रयासगौरवामित्यर्थः । उक्तयुक्केरनत्तिसाधकतया पूर्वोपद शितप्रबलयुक्ताववास्य उपोलकत्वमिति सूचनया एवंचन्युक्तं आपशब्दश्च प्रयुक्तः ॥ प्रत्यक्षत्व मिति ॥ श्रोत्रंण शब्दामावं जानामीत्यादिप्रतीतिसिद्धं प्रत्यक्षविषयत्वमित्यर्थः । इयमपि युक्तिः न बलीयसी परैरमावस्यानुपलब्धिप्रमाणगम्यत्वाङ्गीकारात् किन्त्वनुभवेन प्रथमं प्रत्यक्षत्वं प्रसाध्य पश्चात्तदनुपपात्तः अभावातिरिक्तत्व हेतुतया उपन्यसनीया नच तावतापि सा स्थिरीभवति तत्तदधिकर- गानां तत्तद्रूपेण तत्तदिन्द्रियाग्राह्यत्वेऽपि तत्सदभावत्वेन रूपेण तथास्वसंभवात् यथा नैयायिकैकदेशि. भिः रूपाभावाधिकरणकामावस्य रूपाभावानतिरिक्तत्वेऽपि तस्य रूपाभावत्वेनैव चाक्षुषविषयता नतु रसानावस्वेन तद्वत् । ततश्च इयमपि युक्तिः प्रथमामेव युक्ति उपोद्दलयतीत्याशयेन एक्चेत्युक्तम् ॥ ए. तेनेति ॥ पूर्वोक्तयुक्तित्रयेणेत्यर्थः ॥ ज्ञानावशेषेति ॥ यस्मिन् काले भूतले घटाभाववत्वं त्वया स्वीक्रियते तत्कालोत्पन्नानि तद्भूतलविषयकाणि भूतले घटो नास्टीत्याकारकाणि इदं भूतलमित्याद्याका रकाण्यपि वा ज्ञानान्येव भूतले घटी नास्तीति प्रतीती घटत्वविशिष्टनिरूपित्तानुयोगिता प्रकारेण भा. सन्त इत्यर्थः ॥ कालविशेषेति ॥ यस्मिन्काले भूतले घटा नास्ति तत्तत्काल एव भूतलं घटो नास्तीत्यादिप्रतीतौ तादृशानुयागिता प्रकारेण भासत इत्यर्थः ॥ प्रत्युक्तमिति ॥ घटत्वावशिष्टनिरू- पितानुयोगितायाः अनन्तासु ज्ञानव्यक्तिषु कालव्यक्तिषु च कल्पने गौरवादिति भावः । एवं चि- षयतासंवन्धस्य वृसिनियामकत्वाभावात् भूतलज्ञानयोः आधाराधेयभावो न स्यात् एवं कालस्य भू. तलाधारत्वं सिद्धं कुप्तं नतु तदाधेयत्वं (अथ) भूतलस्याधारत्वं अमावस्याधेयत्वमिति एतादृशाधारा- धेयभावो न स्यादिति इदंच वक्ष्यमाणस्य कर्मादेरेव कालोपाधित्वमाश्रित्य जन्यमात्रस्य तथात्वे तु गने रूपाभाव इत्यत्र बोध्यं इयमपि युक्तिः न विचारक्षमा ज्ञानस्य विषयतासंबन्धेन वृत्तित्वाभावेऽपि अतिरिक्ताभावस्येव ज्ञानात्मकाभावस्यापि स्वरूपसंबन्धेन वृत्तित्वसंभवात् एवं कालस्थलेऽपि बोध्यं --अभावस्य ज्ञान चा दिप्रत्यक्षविषयत्वं न स्यात् तस्य बहिरिन्द्रियामाह्यात्वात् एवं का. लविशेषात्मकत्वेऽपि तस्यातीन्द्रियत्वादिति इयं तु न पूर्वव दस्थिरा नच ज्ञानस्य ज्ञानत्वेन रूपेण बहिरिन्द्रि याप्राह्यत्वेऽपि घटाभावत्वेन रूपेण तथात्वे बाधकाभावः एवं कालस्य कालत्वेन रूपेणातीन्द्रियत्वेऽपि घटाभावत्वेन रूपेण प्रत्यक्षत्वे बाधकामाच इति वाच्यं रूपान्तरेणापि तयोः तादृशप्रत्यक्षविषयत्वा- संभवा। तथाहि भूतले घटो नास्तीतिप्रतीतौ घटाभावत्वेन रूपेण किं स्वात्मकज्ञानस्य विषयता उत पुरुषान्तरीयस्य नाद्यः प्रत्यक्षे विषयस्य कारणत्वात् पूर्वक्षणे व तदभावात् न द्वितीयः ए. कस्यां बुद्धौ पुरुषान्तरीयाणां भूयसीनां तादृशज्ञानव्यक्तीनां विषयत्वकल्पने गौरवात् एवं कालविशेष- स्यापि न ताइशप्रत्यक्षविषयत्वसंभवः तादृशज्ञानोत्पत्तिक्षणात्मककालस्य पूर्ववृत्तित्वाभावात् पूर्वक्षणा- स्मककालस्य च तत्कालेऽभावात् विषयस्य पूर्वकालवृत्तितयेव कार्यसहभावेनापि हेतुतायाः सिद्धान्तासिद्धत्वात् नच ज्ञानोत्पत्तिक्षणतत्पूर्वक्षणोभयावस्थायिस्थूलकालस्य एताद्वषयत्वमास्तामिति वाच्यं तथापि शक्षणद्वयावस्थायिनानापदार्थरूपस्थूलकालस्य एकैकतादृशज्ञानविषयत्वकल्पने गौरवात् एवंच अधिकरणा- त्मकरवपक्ष इव नाव पक्षे एतयुक्तः फल्गुतेति प्रदर्शनाय एतेनेत्यनेन उक्तामपि तृतीययुक्ति पुनः पठति ॥ अप्रत्यक्षवापत्तरिति ॥ प्रत्यक्षानरूपितलौकिकविषयताशून्यत्वापत्तरित्यर्थः । चक्षुषा घटाभावं पश्यामीति सार्वजनीनानुभवासिद्धायाः प्रत्यक्षविषयताया दुरपह्नवतमा तत्रेष्टापत्तेरयोगादिति भाव इत्यभावप्रन्थः ॥ १२ ॥ ग- ताह ??

II

^TT

n

  • rr?r:

n

u

i^

It

n

II sror vrr^:

i

n

^iw

II

!

"

H

H

55*21

55-

22 १७० कारिकावली द्रव्यादयः पञ्च भावा अनेके समवायिनः । द्रव्यादय इति ॥ द्रव्यगुणकर्मसामान्यविशेषाणां साधर्म्यमनेकत्वं समवायित्वं च । यद्यप्यनेकत्वमभावेऽप्यस्ति तथाप्यनेकत्वे सति भावत्वं पञ्चानां साधर्म्यम् । तथा प्रमा. द्रव्यादिधण्णां भावत्वस्य स्फुटत्वात्तदुपेक्ष्य पञ्चानां साधर्म्यमाह ॥ मूले द्रव्यादय इति ॥ मुकावळ्या अनेकत्वे सति भावत्वमिति ॥ तथाच मूलस्थबहुवचनान्तभावपदं विधेय- मजूपा. भगवत्प्रमाया लक्षणघटकत्वसंभवेन प्रमात्वानिवेशनमफलं लक्षणस्य लक्षणान्तरादूषकत्वेऽपि प्रमावघट कयोः तद्वद्विशेष्यकत्वतत्प्रकारकत्वयारेन्यतरवैयर्थ्य इष्टापत्तौ च तादृशलक्षणस्य प्रमेयत्वपदप्रतिपाद्यत्वा. नुपपत्तिः किं बहुना तद्वाविशेष्यकत्वं तद्वनिरूपिता विशेष्यता तस्याश्च तद्वान्निरूपितत्वेन विशेष्यता. त्वेन वा निवेशोऽस्तु नतु भिळितरूपेण प्रयोजनाभावादेवं तत्प्रकारकत्वमित्यत्राप्यवसेयम् एतेन के. वलान्वयीभूतगगनामावादिप्रकारकत्वघटितस्य प्रमात्वस्य लक्षणघटकत्वे तस्य विशेषण- विधया निवेशेऽपि नानुपपत्तिरिति प्रत्युक्तम् तत्रापि वैयर्थ्यस्य दुर्वारत्वात् । उच्यते प्रमा त्वमिह सद्विपयकत्वं विधयितासंवन्धेन सद्विशिष्टत्वमिति यावत् । ततश्च विपयितासंबन्धेन सदि. शिष्टस्य विषयतासंबन्धन लक्षणत्वं एतस्य च प्रमेयत्वपदप्रतिपावत्वमप्युपपद्यते । चार्वाकादयो हि स. द्विषयकं ज्ञानं प्रमा अंसद्विपयकं ज्ञानमप्रमेयाचक्षते वाकुर्वन्ति च जात्यादरसत्तां तन्निसमकामदं लक्षणं यथा हि घटवृत्तित्वविशिष्टं घर एव नान्यस्मिन् एवं विषयितासंबन्धेन सद्विशिष्टं विषयतासंबन्धेन सत्येच स्यानासति अतः प्रतीयते सप्तामी पदार्थास्सन्त इति सत्त्वञ्च वस्तुत्वं यद्यपि वस्तुन्वमेव लक्षणं कर्तुमुचि. तं तथापि यथा सन्निवेशे न वैयर्थ्य अत एव मुक्तावळास्थेन प्रमेयत्वादिकमित्यादिपदेन तदेव संजग्राह महादेवः ॥ १३ ॥ मूले द्रव्याद्य इति ॥ द्रव्यमादिउँपामिति विग्रहः । पामित्या समुदायघटकत्वं ष- व्यर्थः । अन्वयश्वास्यादिपदोपस्थाप्ये प्रथमपठितत्वविशिष्टे । तथाच यहरितसमुदायघटकत्वविशिष्टप्र- थमपठिताभिनं द्रव्यमिति विग्रहवाक्यार्थः । पाउप्राथम्यश्च द्रव्यं गुण इत्यादिप्रागुक्तविभागानुसारेण ज्ञेयम् । ततश्च द्रव्याभिन्न प्रथमपठितघटितसमुदायघटका इति समासार्थः । ते कियन्तो प्राडा इत्यतः पश्चेति ॥ तथाच पञ्चत्वमिह लक्ष्यतावच्छेदकं तन द्रव्यगुणकर्मसामान्यविशेषान्यतमत्वं ॥ मुक्कापळ्या. मनेकत्वं समवायित्वञ्चेति ॥ नन्वल भावत्वविशेषणं मूल एव तिष्ठति नतु व्याख्यात्रा पूर. णीयं तथाच द्रव्यगुणकर्म सामान्यविशेषाणां साधर्म्य भावत्वे सत्यनेकत्वं समावायित्वञ्च । अभावा- नामनेकत्वेऽपि न भावत्वमिति वक्तव्यं नतु प्रथममनेकत्वमित्येतावदुक्त्वा यद्यप्यनेकत्वमभावानामस्ति तथाप्यनेकत्वे सति भावत्वमित्युक्तियुक्ता तथा सति भावत्वांशस्य व्याख्यातृपूरितत्वावगमेन सन्द- भविरोधापत्तेरिति चेदत्र केचित् भाष्ये पञ्चानामनेकत्वमित्येतावदेव पठितमस्ति नतु तत्र भावत्वं दिनकरीयम्. द्रव्यादीनां षण्णां साधयं भावत्वं स्पष्टमतस्तदुपेक्ष्य द्रव्यादीनां पञ्चानां साधर्म्य मूले प्रपश्चितम् । द्रव्यादय इत्यादिना ॥ अनेकत्वे सति भावत्वमिति ॥ एवं च मूले द्रव्यादयः पञ्चे- रामरुद्रीयम्. षड्भावपदार्थानां मूले साधानुक्त्या तत्र न्यूनतां परिजही(राह ॥ द्रव्यादर्दानामिति ॥ ननु तव्यादयः पञ्च भावा इति कारिकायां अनेकत्वमा साधर्म्यमुक्तं तत्कथमनेकत्ये सति भावत्वं मुक्कावल्यां साधर्म्यमुक्तं मूलतस्तदलाभादित्याशको परिहरति । एवं चेति ॥ उक्तार्थे भाष्यकृती मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमान्विता चानेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वमिति फलितोऽर्थः । तेन प्रत्येकं घटादावाका- शादौ च नाव्याप्तिः । समवायित्वं च समवायसम्बन्धेन सम्बन्धित्वं समवायवत्वं सामान्यादावभावात् ॥ प्रभा. वाक्यघटकमिति बोध्यम् ॥ अनेकभाववृत्तीति ॥ अत्रानेकभाववृत्तित्वं भावनिष्ठाधिकरणताद्वयनिरू- पितवृत्तित्वं स्ववृत्तित्वस्वान्यवृत्तित्वोभयसंबन्धेन भावविशिष्टत्वं वा तेनानेकभाववृत्तित्वं स्वप्रतियोगि- वृत्तित्वस्वसामानाधिकरण्योभयसंबन्धेन भेदविशिष्ट वे सति भाववृत्तित्वमिति केषांचियाख्याने प्राप्तस्यो- दक्षरस्वदोषस्य पदार्थविभाजकोपाधावनेक वृत्तित्वभाववृत्तित्वयोः विशेषणत्वप्रयुक्तगौरवरूपदोषस्य चात्र नावकाशः । अन्न सर्वत्र वृत्तित्वं सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धेन बोध्यं तेन कालिकादिसंबन्धेन वृ.. त्तित्वमादाय समवायादौ नातिव्याप्तिः । भावत्वमादाय समवायेऽतिव्याप्तिवारणाय पदार्थविभाजको- पाधीति । उपाधिमत्ता च सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धेन बोध्या तेन कालिकसंवन्धमादाय ध्वंसे नातिन्याप्तिः ॥ समवायसंबन्धेन संबन्धित्वामिति ॥ समवायप्रतियोगित्वसमवायानुयोगित्वा- न्यतरवत्त्वमित्यर्थः ॥ नतु समवायवत्वमिति ॥ नतु रामवायानुयोगित्वमानमित्यर्थः । अत्र कपालसमवेत्तवृत्तिपदार्थविभाजकोपाधिमत्त्वं द्रव्यादिनातुर्णी लक्षणं एतेषां तन्तुसमवेतत्वघटितलक्षणा- न्तरसंभवेऽपि प्रकृतलक्षणे तन्तुसमवेतवस्याप्रविष्टत्वाल्लक्षणस्य लक्षणान्तरादूषकत्वाचन दोषः सत्ताव. मञ्जूषा. कण्ठोक्तम् । तत्र न्यूनतां स्फोरथितुमियं भूमिकाऽऽरब्धा विश्वनाथेन । तत्र हि प्रथममनेकत्वभि- दिनकरीयम्. युद्देश्यपदं भावा अनेक इति विधेयपदमिति बोध्यम् । अतएव भाष्ये पञ्चानामित्युक्तं न तु पञ्च- भावानामिति ॥ अनेकभाववृत्तीत्यादि । अन्न चानेकभाववृत्तित्वं स्वप्रतियोगिवृत्तित्वस्वसामा- नाधिकरण्योभयसम्बन्धेन भेदविशिष्टत्वे सति भाववृत्तित्वम् । तेन गुणादौ सङ्खचारूपस्यानेकत्वस्या- भावेऽपि नाव्याप्तिः । भावत्वरूपतादृशधर्भमादाय समवायेऽतिव्याप्तिवारणाय पदार्थविभाजकोपाधी. ति । उपाधिमत्ता च समवायस्वरूपान्यतरसम्बन्धेन तेन कालिकसम्बन्धेन ध्वंसस्य तादृशोपाधि. मत्त्वेऽपि न क्षतिः । समवायेनोपाधिमत्त्वविवक्षणे तु सामान्यादावव्यातिः स्वादतस्तन्नोक्तं अन्यतरत्वघटकस्वरूपं तु कालिकसम्बन्धभिन्नं ग्राह्यं तेन ध्वसे नातिव्याप्तिः । अल च समवेत- रामरुद्रीयम्. सम्मतिमाह ॥ अत एवेति ॥ पञ्चभावानामिति ॥ तथाच भावत्वस्यापि उद्देश्यतावच्छेदकको- टिप्रवेशस्य भाष्यकृदनुमतत्वे पञ्चानामित्यपहाय पञ्चभावाजामनेकत्वमित्येव ब्रूयादिति भावः । नन्त्र- नेकभाववृत्तीमत्र अनेकत्वं यदि बहुत्वसङ्ख्या तदा गुणादौ सङ्ख्याविरहात्तेष्वव्याप्तिः यदि च य. त्किञ्चिदेकभिन्नत्वं तदा समवायेऽतिव्याप्तिः यदि तु एकत्वावच्छिन्नसामान्यभेदः तत्र चैकत्वं यदि सञ्जयारूपं तदोक्तातिव्याप्तितादवस्थ्यम् । यदि तन्मातविषयकबुद्धिविषयत्वं तदाऽप्रसिद्धिः स्वमात्र- विषयकबुद्धिविषयत्वरूपैकत्वस्य केवलान्वयितया तदवच्छिन्नसामान्यभेदाप्रसिद्धरित्याशङ्कानिरासाय अने- कभाववृत्तित्वं निर्वक्ति ॥ अत्र चेति ॥ अभावत्ववारणाय भाववृत्तित्वनिवेशः समवायत्ववारणाय सत्यन्तनिवेश: सत्यन्ते उभयसम्बन्धनिवेशोऽपि तद्वारणायैवेति बोध्यम् । उपाधिमत्तायां सम्बन्ध विवक्षायाः फलमाह ॥ तेनेति ॥ अतस्तम्भोक्तमिति ॥ स्वरूपेणोपाधिमत्स्योती द्रव्यत्वादीनां दैशिकस्वरूपसम्बन्धे मानाभावेन द्रव्यादिष्वव्याप्तिरित्यपि द्रष्टव्यम् । पदार्थचतुष्टयस्य साधर्म्यानु. ल्या मूलस्य न्यूनता पारेहरबाह ॥ अत्र चेति ॥ सत्तावन्तत्रयस्त्वाद्या इत्यत्र आद्यनयमुद्दिश्य कारिकावली मजूपा. त्यनेन भाष्यमनूदितप्रायं यद्यपात्यनेन तदृषितप्राय तथापीत्यनेन च स्वीयमूलस्य निदोषत्वमावि- कृतमित्याचक्षते । वयन्तु बमः द्रव्यगुणकर्म सामान्य विशेषाणां साधर्थ भावत्वे सत्यनेकत्वं समवा- यित्ववेत्युक्त भावत्वे सतीत्यस्य समवायित्वमित्यत्राप्य नुवृत्तिशङ्का स्यात् अतस्तत्र सत्यन्तन्नोपात पश्चाच्च प्रयोजनप्रदर्शनपूर्वकं प्रथन लक्षणे भाववान शावश्यकत्वं प्रदर्शित मिति न कश्चिद्विरोधः ॥ प्र. सेक घटादो नाव्याक्तिरिति ॥ नावह नाराभव इति वक्तव्य कथमुच्यते नाव्याप्तिाति तथाहि किचिलक्ष्यवृत्तित्वे सति कि विदयातित्वमव्याप्तिा नचे हानेकत्व क्वचिदपि लक्ष्ये वर्तते अनेकत्वं धेकभिन्नत्वं तब न कचिदपि संभवति संवस्थाध्यकत्वाश्रयत्वात् अर्थ नासंभव इत्यपि न संभवति प्रसि- द्धस्य हि पदार्थस्य लक्ष्ये काप्यवर्तमानत्वमसंभवः एकानत्वं तु न कचिदपि प्रसिध्यतीति चेत्तर्हि नाप्रसिद्धिरित्येवोच्यताम् । अथोमयादितिधर्मावच्छेदेनेकत्वावच्छिन्नप्रतियोगिताकभेदः प्रसिध्यतीति चेत्तहि नाव्याप्तिरित्यपि अप्रसक्तप्रतिपयः उभयादित्तिधमांवच्छेदेन एकत्वाचच्छिन्न प्रतियोगिताकभेदस्य घटौदी सत्त्वात् । अथ प्रत्येकवृत्तिधमविच्छेदेन तादृशभेदो नास्तीति चेन्मात किमतावता नहि स्वत्तियावद्धर्मावच्छेदेन तादृशभेदयत्वं लक्षणमिति चयनाचमहे येन प्रखेकधर्मावच्छेदेन तदभाषी दोपस्स्यात् किन्तु यथाकथंचित्ता दृशभेदयत्त्व लक्षगमिव । अथैवं समवाऽपि समवायघटोमय. त्तिधर्मावच्छेदेन तादृशभेदवत्त्वादतिव्याप्तिस्यादति चेदान्तामतिव्याप्ति नैतावता नाव्याप्तिरिति प्रन्थ- सङ्गमननिष्पत्तिः प्रत्युत्तासङ्गतिरव त्वया सूचित्ता समवाये नातिव्याप्तिरिखेव वक्तव्यतापातात् । अथ प्रत्येकवृत्तिधर्मावच्छेदेन तादृशभेदवत्वं विपक्षणीयमन्यथा रामवायऽतिच्याप्त तथाच घटादावच्या- प्तिप्रसफिरिति चेत्तथा विवक्षायामप्यतासचिव स्यानाध्याप्तिरित्वसतितादवस्थ्यात् । एतेन एकत्वाभि नसंख्यापयर्याप्त्यधिकरणस्वस्वरूपस्य पारिभाषिकानेकत्वस्य तात्पर्यविषयत्वेऽपि न निस्तारः तथाप्यन्या- प्तिशङ्काया अनवकाशात् सा पत्र न गुणरूपा वियक्षिता तथा सति गुणादावाव्याप्तः कथनी- यत्वापातात् किन्तु दीधितिकृन्मतानुसारेणागिरिका अपेक्षायुधिविशेषविषयावरूपा वा तत्पर्याप्त्यधि- करणत्वञ्च याभयादेस्तहि तदनतिरिक्त प्रत्येकवटादो कथमव्याप्तिप्रसक्किरिति । अत्रोच्यते अनेकपदमिह बहुधा व्युत्पादयान्ति शास्त्रज्ञाः । तथाहि अनेकपद करवावच्छिन्नप्रतियोगिताकदवत्पर एकत्वावच्छिन्नप्र- तियोगिताकाश्च यावन्तो भेदा लोकप्रसिद्धास्तावन्तस्सर्वेऽपि यथासंभवं धर्मिषु प्रकारतया भासन्ते ततश्च चनस्य पुता अनेके इति वाक्याचथासंभवमेकत्वावच्छिमप्रतियोगिताकयावद्भदप्रकारेण भासमानानां धर्मिणां चैत्रपुत्रत्वविशिष्टेऽभेदेनान्वयः पत्रपुत्रत्वाश्रयेषु च यावतामेतादृशानां भेदानां सत्त्वाद्वाक्या- थोपपत्तिः यत्रत्वेक एव त्रस्य पुत्रस्तन न तादृशप्रयोगः प्रकार विधया भासमानतादृशयाबद्भेदान्त- गतस्य तद्यक्तिनिकत्वावच्छिन्न प्रतियोगिताकद य तत्र बाधात् एवमने कपां पिता चैत्र इति वाक्या- देकत्वावच्छिन्नप्रतियोगिताका यावन्तो भेदा यथासंभवं तावदाश्रयनिरूपितं पितृत्वं भासते एकपुत्रस्थले तु भासमानयावद्देदान्तर्गतो यस्तयषिनिष्टकत्वावच्छिन्नप्रतियोगिताकभेदस्तदाश्रयनिरूपितपितृत्वस्य चैत्रे बाधान सादृशवाक्यस्थ प्रामाण्यम् । एवमने कसमवेतत्वमित्यत्र एकत्वावच्छिन्नप्रतियोगिताका यावन्तो भेदा यथासंभवं तावदाश्रयसमवेतत्वमर्थः एकव्यक्तिमात्रसमवेत च तादृशयावद्धेदान्तर्गततद्वयक्तिनिष्टकत्वाव. च्छिन्नप्रतियोगिताकभेदाश्रयसमवेतत्वाभावान दीया । एवंच एकत्वावच्छिन्न प्रतियोगिताकयावद्भेदनिष्ठप्रका- रतानिरूपितकन्यक्तिनिष्ठविशेष्यताशालिज्ञानभनेक दिन जनयति एकव्यक्ती यावतां भेदानामप्रसिद्धत्यातू किन्तु यावन्तो भेदा यथासंभवं धर्मिपु प्रकरीभूय भासन्ते वथा नीला इति पदाद्यावन्ति नीलरूपाणि यथा. संभवं नानाधर्मियु प्रकारीभूय भासन्ते नकधामणि तद्वत् । इयांस्तु विशेषः नीलादिपदात् कदाचिदेकमेव नीलरूपमेकस्मिन्नेव धर्मिणि भासते कदापित्याकजन्यान्यपि द्विनाम्यपि नीलरूपाण्यकस्मिन्धर्मिणि भास को नत कदाचिदपि अनेकपदस्य तादृशभेदप्रकारेण एकमात्रधामणि उपस्थापकत्वं व्युत्पत्तिसिद्ध मुक्तावळी-प्रभा-मन्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । मञ्जूषा. किन्तु द्विवादिधर्म्युपस्थापकत्वमेव शब्दस्वाभाव्यात्तत्रच तत्तद्धर्मिणि तत्तनिष्टकत्वावच्छिनप्रतियोगिता. कभेदव्यतिरिक्ता एव भेदाः प्रकाराभूय भासन्ते नतु तत्तद्धर्मनिष्ठैकत्वावच्छिन्न प्रतियोगिताकभेदोऽपि बाधात् एवञ्चात्र मूलस्थितानेकपदजन्योपस्थितिप्रकारीभूतानां भेदानामेकैकस्य लक्षणत्वे समवायेऽति व्याप्तिस्तावत्कूटस्य लक्षणत्वे वा असंभवोऽप्रसिद्धिा किन्तु द्रव्यादयः पञ्चानेके भावा इति वा- क्यात्पञ्चत्वविशिष्टे अभेदसंबन्धेन विशेषणतापन्ने भावत्वावच्छिन्नेऽभेदसंवन्धेन विशेषणीभूतेषु धर्मिषु एकैकस्मिन्प्रकारीभूता यावन्तो भेदास्तावत्कूटवत्त्वं लक्षणं वाच्यं तत्तत्कूटेषु च समवायनिष्ठैकत्वा- वच्छिन्नप्रतियोगिताकभेदस्यापि घटकत्वान्न समवायेऽतिव्याप्तिशङ्का । तत्तत्कूटवत्त्वस्य तत्तद्धर्मिणि स. स्वान्नासंभवोऽप्रसिद्धिा किन्तु तत्तत्कूटस्य तत्तस्कूटघटकभेदप्रतियोग्यवृत्तित्वाव्याप्तिः प्रसज्यते सा चा- नेकभाववृत्तीत्युक्तविवक्षया गच्छत्ति एकत्वावच्छिन्न प्रतियोगिताका यावन्तो भेदा यथासंभवं तावदा- श्रयभाववृत्तित्वस्य द्रव्यत्वादः सत्त्वात् समवायत्वन्तु नानेकभाववृत्ति यावत्तादृशभेदान्तर्गतो यस्सम- वायत्वनिष्ठैकत्वावच्छिन्नप्रतियोगिताकभेदस्तदाश्रयीभूतभाववृत्तित्वस्य तत्र बाधादिति निपुणतरपरिशी- लनगम्योऽयमर्थः । येतु समभिव्याहतपदार्थ संसर्गिनिष्ठयात्किञ्चिदेकत्वावच्छिन्नप्रतियोगिताकभेदावशि- टबोधकत्वमनेकपदस्य व्युत्पादयन्ति तेषां मते अनेकभावश्त्तीसत्रानेकपदं स्वाश्रयभावनिष्ठयत्किञ्चि- देकत्वावच्छिन्न-तियोगिताकभेदविशिष्टपरं स्वं पदार्थविभाजकोपाधिः तथाच स्वाश्रयभावनिष्ठयत्किञ्चि- देकत्वावच्छिन्न प्रतियोगिताकभेदविशिष्टभाववृत्तियः पदार्थविभाजकोपाधिः तद्वत्त्वं लक्षणमिति पर्थवस- नम् । परन्तु अत्र कल्पे प्रत्येक घटादौ नाव्याप्तिरिति ग्रन्थसमर्थने दुर्घटं तत हि अनेके भा. चा इति वाक्यात् भाववृत्त्ये कत्वावच्छिनप्रतियोगिकाभेदवत्त्वे इति भावत्वामित्वर्थों लभ्यते तच सर्वत्र. वास्ति नच भाववृत्त्येकत्वपदेन यदेकत्वं गृह्यते तवच्छिन्न प्रतियोगिताकोदवत्वं तदेकत्वाश्रये ना. स्तीत्यव्याप्तिरिति भ्रमितव्यं एकमेव एकत्वं गृहीत्वा सर्वत्र लक्षणं संगमनीयमिति निर्बन्धुमशक्य- तया तदेकत्वाश्रयेऽपि व्यक्त्यन्तरानिकत्वावच्छिन्न प्रतियोगिताकभेदमादाच लक्षणसङ्गमनसंभवात् किन्तु समवायेऽतिव्यातिरेव दार्शतविवक्षादरणवीजतया उपन्यसनीया एवमुभयादिवृत्तिधर्मावच्छेदेन प्रत्येकवृत्ति- धमोवच्छिन्नप्रतियोगिताकभेदस्वीकारपक्षे एकत्वत्वविशिष्टावच्छिन्न प्रतियोगिताकभेदावच्छेदकयत्किञ्चिद्धर्मा- धिकरणयावद्भाववृत्तित्वभनेकभाववृत्तित्वं अनेकपदमेकत्वभिन्न संख्यापर्याप्त्यधिकरणपरामिति पक्षेऽपि ता- इशयत्किञ्चित्संख्याधिकरणयावद्भाववृत्तित्वमभेकभाववृत्तित्वमिति बोध्यम् । पक्षद्वयेऽपि ग्रन्थानुपपातरु- क्व । अत्रानेकभाववृत्तित्वं स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसंबन्धेन भेदविशिष्टत्वे सति भावव. त्तित्वमिति महादेवेन विवक्षितं तच्च यद्यपि अनुगतं लघुच तथाप्य नेकभाववृत्तित्वमित्यस्य न स्वा- रसिकोऽयमर्थः । अनेकभाववृत्तित्वव्यवहारविषये समवायाभावान्यतरत्वेऽपि तस्य सत्त्वात् । किन्तु प्रकृतलक्षणे न दोषः तस्य पदार्थविभाजकत्वाभावात् भावनिष्ठाधिकरणताद्वयनिरूपितवृत्तित्वं स्ववृत्ति. स्वस्वान्यवृत्तित्वोभयसंबन्धेन भावविशिष्टत्वं वा तदित्यस्मद्गुरुचरणाः । एवं स्वप्रतियोगिभाववृत्तित्वस्वा- धिकरणभाववृत्तित्वोभयसंबन्धेन भेदविशिष्टत्वामित्यादयोऽपि वैवाक्षिकार्था अनुगता ऊहनीयाः । पदार्थवि. भाजकत्वं च पदार्थत्वावच्छिन्नोद्देश्यको यो विभागवाक्यजन्यबोधः तद्विधेयतावच्छेदकत्वं विभागवाक्यच प्रकृतग्रन्थस्थितमेव बोध्यम् । तेन केनचित् ग्रन्थकृता पदार्थो द्विविधः भावोऽभावश्चेति विभागेऽपि न भावत्वस्य पदार्थविभाजकत्वम् । यद्वा द्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वसमवायत्वाभावत्वा- न्यतमत्वमेव पदार्थविभाजकत्वम् ॥ समवायसंबन्धेन संबन्धित्वमिति ॥ समवायप्रतियोगित्व. समवायानुयोगित्वान्यतरवत्त्वमित्यर्थः ॥ नतु समवायवत्त्वमिति ॥ नतु समवायानुयोगितामात्राम- सर्थ इत्यस्मद्गुरुचरणाः । अथ समवायसंबन्धेन संबन्धित्वभित्यस्मात्समवायप्रतियोगित्वसमवायानुयो. गिस्याम्यतरवत्वमित्यर्थः कुतो लभ्यत इति चेयवहारानुसारादिति बूमः । व्यवहरन्ति हि लोके १७४ कारिकावली सत्तावन्तस्त्रयस्त्वाद्या गुणादिनिर्गुणक्रियः ॥ १४ ॥ सत्तावन्त इति ॥ द्रव्यगुणकर्मणां सत्तावत्त्वमित्यर्थः ॥ गुणादिरिति ॥ यद्य- पि गुणक्रियाशून्यत्वमाद्यक्षणे घटादावतिव्याप्तं क्रियाशून्यत्वं च गगनादावतिव्याप्तं तथापि गुणववृत्तिधर्मवत्त्वं कर्मवदवृत्तिपदार्थविभाजकोपाधिमत्त्वं च तदर्थः । नहि घट- प्रभा न्तस्त्रय इति मूलस्य भावार्थमाह ॥ द्रव्य गुणकर्मणामिति । अत्र नित्यानित्यभाववृतिपदार्थवि- भाजकोपाधिमत्व द्वयोस्साधय बोध्यम् । क्षित्यादीनां नवानान्वित्यादिना द्रव्यसामान्यलक्षणस्याने वक्ष्यमाणतयाऽत्र नामिहितामति बोध्यम् । ननु निर्गुण किय इति यथाश्रुतमूलार्थगुणशून्यत्व क्रियाशून्य- स्वलक्षणयोराद्यक्षणे घटादातिव्याप्तिवारणाय गुणरूप प्रतियोग्यधिकरणावृत्तित्वस्यावश्यमभावे निवेशनीय- तयाऽऽवश्यकगुणवदतिमत्त्वस्य लक्षणत्वनैव दोषवारणसंभवे गुणाभावनिवेशनमफलमित्याशयेन तथैव लक्षणमाह ॥ तथापीति ॥ अतिव्याप्तिवारणाय धर्मवत्वनिवेशः । यद्वा ननु निर्गुण इत्यत्र नमः मम्जूषा. कंपालधैटौ समवायसंबन्धेन संबन्धिनों भूतलबटाभावों विशेषणतासंबन्धेन संबन्धिनाविस्यादि ॥ भूले आद्या इति ॥ ननु किमत्राद्यत्वं न तावत् प्रथमपठितत्वं ताद्ध स्वघटितविभागवाक्यघटकविधेयबोधक- पदानुत्तरविधयबोधकपदप्रतिपाद्यत्वं तच्च द्रव्यमानसाधारण तथाच आद्यास्त्रय इति वाक्याव्याणामेव येषां केषां चित्त्रयाणां पृथिव्यप्तेजसा प्रत्ययस्यादिति चेदुच्यते । इहाद्यश्चाद्यश्चाद्यश्चेति विप्रहः तत्र प्रथमाद्यपदं दिनकरीयम् समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वं द्रव्यादिचतुर्णा साधर्म्य बोध्यम् । उद्देश्यवाचकपदस्य चरममु. पादानमयुक्तमतो योजनया तदर्थं प्रदर्शयति ॥ द्रव्यगुणकर्मणामिति ॥ निर्गुणक्रिय इति मूलम् । तदर्थश्च गुणक्रियात्यन्ताभाववत्त्वम् । तेन गुण किययोरन्योन्याभावमादाय द्रव्ये नाति- व्याप्तिः ॥ यद्यपि गुणेति ॥ न च गुणगुणिनोमिदक्षिणगोविषाणवत्समानकालिकत्वात्कथं गुण. शून्यत्वमिति वाच्यं निर्गुणे गुणोत्पत्तिस्वीकारेण तत्सम्भवात् । न चैवं घटादेरायक्षणावच्छिन्नस्य चाक्षुषता न स्यादिति वाच्यं इष्टापत्तेः । तथापीति ॥ गुणवत्ता च समचायेन तेन कालि. रामरुद्रीयम्. सत्तावत्त्वं साधय विधीयते तच्चायुक्त उद्देश्यवाचकपदस्य पूर्वमभिधेयत्वात् अत एव पर्वतो व- हिमानित्येव प्रतिज्ञावाक्यं न तु वहिमान् पर्वत इति इत्याशङ्कानिरासाय योजनया लभ्यमर्थ मुक्तावल्यां प्रकटयतीत्याह ॥ उद्देश्यवाचकेति ॥ अन्यथा तादृशवाक्यस्यातिस्पष्टार्थतया द्रव्य. गुणेत्यादिवाक्यमनर्थकमेव स्यादिति भावः । अत्र च नित्यसमवेतपदार्थविभाजकोपाधिमत्त्वं द्रव्य- गुणयोः साधर्म्य बोध्यम् । द्रव्यमानस्य तु साधय मूलकृतव वक्ष्यते । ननु निर्गुणत्वादिकं य- दि गुणक्रियान्योन्याभाववत्त्वं तदा द्रव्येऽतिव्यातिः तत्रापि तयोर्भेदसत्त्वादित्यत आह ।। तदर्थश्चे. ति ॥ चाक्षुषत्वं न स्यादिति ॥ चाक्षुपं प्रति रूपस्य कारणत्वादुत्पत्तिक्षणे च घटादौ तब- भावादिति भावः । नन्वाद्यक्षणे घटादी रूपानीकारेऽपि तत्पूर्वक्षणे घटायभावेन कारणीभूतस्य तद्व- ति चक्षुःसंयोगस्याभावादाद्यक्षणे घटादिचाक्षुषमेव ग सम्भवतीति कथमियमापत्तिः चक्षुःसंयु- कसमवायस्यापि घटादौ तदानीमसम्भवात् उत्पत्तिप्राक्क्षणे पठादेरेवाभावात् वस्तुतस्तु परमाणु- दव्यत्वादिप्रलक्षवारणाय चक्षुःसंयुक्त योग्यत्त्वविशेषणस्यावश्यकतया व्यणुकचाक्षुषे व्यभिचारापत्त्या द्रव्यान्यदन्यसमवेतचाक्षुषत्वस्यैव संयुक्तसमवायकार्यतावच्छेदकत्वेनोपगन्तव्यतया चक्षुःसंयुक्तसमवा- येन घटादेः प्रत्यक्षमेव न सम्भवतीत्यभिप्रायेण समाधत्ते ॥ इष्टापरिति । तथाच तृतीयक्षण आकाशत्व मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । वादिक द्रव्यत्वादिकं वा गुणवदवृत्ति कर्मवदवृत्ति वा किं तु गुणत्वादिकं तथा । आकाशत्वादिकं तु न पदार्थविभाजकोपाधिः ॥ १४ ॥ प्रभा. स्थानाभिषिकस्य निरुपसर्गस्याभावार्थकल्ले आयक्षणे घटादावतिव्याप्त्यापत्त्या निरुपसर्गस्य विरोध्यर्थ- कत्वं निरुपसर्गसमभिव्याहृतगुणपदस्य वा विरोधिधर्मवदर्थकरवं वाच्यं एवंच गुणावरोधिधर्मः गुण- वदतिधर्म एवेति शब्दत एव तदर्थलाभात् तथैवाह तथापीते । गुणवदवृत्तिधर्मवत्त्वमित्यत्र गुण- वत्वं समवायेन तेन गुणादेः कालिकेन गुणवत्त्वमादाय नाव्याप्तिः । वृत्तिन्वं धर्मवत्वं च स्व- रूप संबन्धेन बोध्यं नातस्संबन्धभेदनिबन्धनो दोषः गुणत्वादिप्रकारकप्रमाविशेष्यत्वादिकमादाय लक्षण- समन्वयश्च । एवं निष्क्रिय इत्यत्राप्यों ज्ञेयः । अत्रापि धर्मपदमतिव्याप्तिवारणाय रूपताशधर्ममादायातिव्याप्तिवारणाय धर्मे पदार्थावभाजकापाधित्वं निवशयति ॥ आकाशत्वादिक- मिति ॥ कर्मवत्त्वं कृतित्वं च समवायेन बोध्यं नातस्संवन्धभेदनियन्धनो दोषः । उपाधिमत्ता च सर्चा धारताप्रयोजकभिन्नसंबन्धेन तेन समवायेनोपाधिमत्त्वाववक्षण सामान्यादावव्याप्तिः स्वरूप संबन्धेन तद्व- स्वविवक्षणे गुणकर्मणोरव्याप्तिः संबन्धसामान्येन तद्वत्वविवक्षण महाकाले चातिव्याप्तिः इति दृषणस्य नाव- काशः । नित्यानित्यभावावृत्तिपदार्थविभाजकोपाधिमत्त्वं कर्मप्रभृतिसर्वपदार्थानां साधयं बोध्यम् ॥ १४ ॥ मञ्जूषा. दर्शिताधत्वविशिष्टपरं द्वितीयाद्यपदं तु स्वघटितविभागवाक्यघटकपदोत्तरपदानुसरं यन्स्वघांटतीवभागवायय- घटकपदोत्तरपदं तत्प्रतिपाद्यत्वविशिष्टपरं तृतीयन्तु स्वघटितविभागवाक्यघटकपदोत्तरपदोत्तरपदानुत्तरं यत्स्व- घटितविभागवाक्यघटकपदोत्तरपदोत्तरपदं तत्प्रतिपाद्यत्वविशिष्टपरंततम्सरूपैकशेषः पदार्थतावच्छदकभेदस्थ ले सरूपैकशेषस्य नैयायिकैरभ्युपगमात् । अथवा नेह सरूपैकशेषः किन्तु एकमवाद्यपदं स्वघाटताच भागवाक्य घटकपदोत्तरपदोत्तरपदानुत्तरपदप्रतिपाद्यत्वात्मकेनैकनैव रूपेण त्रयाणां बोधक एतादृशाद्यस्वनात्पर्य ग्राहकञ्च त्रय इति पदम् ॥ गुणादिरिति ॥ इह गुण आदिर्यस्यत्ति विग्रहः । गुण आदित्वञ्च न प्रद- र्शितं स्वघटितविभागवाक्यघटकपदानुत्तरपदप्रतिपाद्यत्वरूपं प्रथमपठितत्वं गुणे तस्य बाधात किंव- न्यथा वाच्यं तथाहि यस्येति पठश्यों बोधकत्वं आदिवंच विभागवाव्यघटकपदानुत्तरपदप्रति- पाद्यत्वं अनुत्तरत्वप्रतियोगिनिविष्टपदे बोधकत्वान्वयः तथाच गुणो विभागवाक्य घटकय द्वाधकपदानु- त्तरपदप्रतिपाद्य इत्यर्थः । समासाथस्तु गुणप्रतिपादकपदनिष्ठोत्तरन्वनिरूपकभिन्न विभागवाक्य घटकपद बोध्यत्वविशिष्ट इति । एषा च रीतिद्रव्यादयः पञ्च भावा इत्यादावाप संभवतीति बाध्यम् ॥ मुक्तावळ्यां गुणवदवृत्तीति ॥ अवृत्तित्वं स्वरूपसंबन्धेन चेद्दव्यत्वमादायातव्याप्तः स्वरूपसं- दिनकरीयम्. कसम्बन्धेन गुणवद्गुणवृत्तेर्गुणत्वादेरसमहेऽपि न क्षतिः । गुणवदवृत्तित्वं तादृशधर्मवत्त्वं च वायस्वरूपान्यतरसम्बन्धेन । तेन समवायेन गुणवदात्तत्वाभिधाने तादृशस्य द्रव्यत्वप्रकारकप्रमावि. शेष्यत्वस्य द्रव्ये सत्त्वादातव्याप्तिः अतस्तेनैव तद्वत्त्वं वाच्यं तदा सामान्यादायव्याप्तिरिति परा स्तम् । पदार्थविभाजकपदस्य कृत्य माह ॥ आकाशत्वादिकं विति ॥ कर्मवदवृत्त्याकाशत्वर- पोषाधिमत्याकाशेऽतिव्याप्तिवारणाय तत्पदमिति भावः रामरुद्रीयम्. एव घटादिचाक्षुषमिति भावः ॥ अन्यतरसंबन्धेनेति ॥ एतचापाततः । लाघवेन गुणवदवृत्ति स्वस्य गुणवदवृत्तिधर्मवत्त्वस्य च दैशिकस्वरूपसंबन्धेनैव वक्तृमुचितत्वात् गुणादौ गुणत्वप्रकारकप्रमाविशे- ध्यत्वादिकमादायैव साधोपपादनसंभवात् परंतु कर्मवदवृत्तिपदार्थविभाजकोपाधिमत्त्वमिति द्वितीयसाध- यंनिरुकावेवोकरीत्यान्यतरसंबन्धनिवेशनमावश्यकं गुणादौ गुणत्वादिरूपपदार्थविभाजकोपाधेः स्वरूपसं. बन्धेनासत्यादिति मन्तव्यम् ॥ १४ ॥ सम. -- |॥ १४ ॥ १७६ कारिकावली 4 सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः। सामान्यति ॥ सामान्यानधिकरणत्वं सामान्यादीनामित्यर्थः । 3 प्रभा. सामान्यपरिहीना इति मूल परोत्युपसर्गसमभिव्याहृतहीनपदस्य सामान्यधर्मावच्छिन्न प्रतियोगिताकाभा- मञ्जूषा. बन्धेनैव तद्वत्त्वस्य वाच्यत्वात् । गुण-वादेः स्वरूप संबन्धनासत्त्वेऽपि द्रव्यभेदगुणप्रकारकप्रमाविशेष्य. स्वादिकमादायैव तत्र लक्षणसङ्गमनात् तन अत्तित्वं समवायस्वरूपान्यतरसंबन्धनत्यादिमहादेवात्तनिर- स्ता समवायवैययात् किन्तु द्वितीयलक्षण तथाक्तिरावश्यको अत्र गुणवदात्तत्वलक्षणे पदार्थावभाज- कत्वमनिवेश्य कर्मवदवृत्ति वघटितलक्षण एवं तग्निवंशयन् विश्वनाधो ज्ञापयांत उत्पन्नविनष्टघटो ना. स्मदभिप्रेत इति अन्यथा उत्पन्न विनष्टघटनिष्टतद्यक्तित्वमादायातिव्याप्तिप्रसङ्गात् । ननूत्पनविनष्टव्यक्तिः कुतो नाभिप्रेयते नच नास्तिकमतप्रवेशभियति युक्तं एकदेशस्वीकारमात्रेण तन्मतप्रवेशाप्रसक्तः सामप्रीत: संभव नोऽर्थम्य अस्मदीवभिया निरोद्धुमशक्यत्त्वाचेति चेदुत्पन्नाया व्यक्तेः द्वितीयक्षण एव नाशोत्प तो सामन्यभावात् सा हि समवायिकारणनाशादसमवायकारणनाशाद्वा भवित्री न तो घटोत्पत्तिकाले संपोते समवायिकारणासमवायिकारणयोः कार्यसहभावेनैव हेतुतायाः सिद्धान्तसिद्धत्वात् । ये तूत्पन्न- विनष्टव्यक्ति स्वीकुर्वन्ति तैस्समवायिकारणासमवायिकारणयोः कार्यसहभावानयमो नाभ्युपेयते । ए. तदर्थमेव हि तादृशनियमाङ्गीकारः ननु कार्यकाले समवायिकारणासत्त्वेन तत्कार्य कुन समवेतमुत्प- येत नहि स्वकालानवस्थायिनि पदार्थ किञ्चित्समवेयादतश्वासमवेतभावकार्योत्पादस्स्यात् आद्यक्षणरू- पोत्पत्तिश्च देशावच्छिन्ना न स्यादिति चदन्तु तर्हि ममवायिकारणस्य कार्यसहभावनव हेतुत्वं अ. समवायिकारणस्य तु तादृनियम न बाजांक्षामहे । ननु मास्तु तादृशनियमः तथापि घटो- पात्तक्षण कपाल संयोगनाशो न संभवति तत्कारणाभावात् कपालसंयोगनाशो हि कपालनाशात् कपाल. द्वयविभागाद्वा स्यात् नच घटोत्पस्तिपूर्वक्षण कपालनाशम्संभवति घटस्यवानुत्पादप्रसशात नवा कपाल- द्वयविभागस्संभवति असंयुक्तयांविभागाभावन विभाग प्रति संयोगस्य कारणतया संयोगात्पत्तिकाले वि. मागासंभवात् कपालद्वयसयोगात्मत्युत्तरक्षणे च घटात्पत्त्या तत्कालोत्पन्नविभागेन घटोत्पत्तिाद्व- तीयक्षण एव कपालसंयोगनाशे तृतीयक्षण एय घटनाशपर्यवसानात् । ननु यत्र कपालसंयोगोत्पत्ति- द्वितीयक्षणं किञ्चित्प्रतिबन्धकवशान घटोत्पत्तिः कपालान्तरक्रियया कपालद्वयविभागश्च तत्र घटोत्प- त्तिक लोपात्त केन कपालमयोगनाशेन द्वितीयक्षणे घटनाशस्वीकार इति चेत्सति घटोत्पादके वि. जातायकपालयसंयोग घटोत्पादावळम्वप्रयोजकस्योत्पन्नाव नष्टघटासाद्धावषयकभवदीयाभिनिवेशादन्यस्य दुर्वचत्वात् । द्रव्योत्पादप्रातयन्धकानि हि लोक साक्षात्परंपरया वा द्रव्यारम्भकविजातीयसंयोगमेव प्रतिबध्नन्ति नतु सत्यारम्भकसंयोगे सति च समवायकारणे केनचिद्रव्योत्पत्तिविळम्बः क्रियत इति चेदत्र वदन्ति सहस्रतन्तुकपटस्थले चरमतन्तुसंयोगोत्पत्तिकाले यत्र कतिपयपूर्वतन्तुविभागस्तदु- तरक्षणे च पटोत्पात्तः तत्र पटोत्पत्तिकालोत्पत्तिकेन पूर्वतन्तुसंयोगनाशन तहितीयक्षणे पटनाओं धकाभावः एवं कतिपयपूर्वतन्तुसंयोगनाशेन महापट नाशसमकालं यत्र कतिपयतन्वन्तरविभागः ततः खण्डपटोत्पत्तिकाल तादृशतन्तुसंयोगनाशात्तद्वितीयक्षण तत्खण्डपटनाशो दुर्वारः एवमन्यत्रापि बहुतराव- यवारब्धद्रव्यस्थले बोध्यम् । विश्वनाथस्तु तादृशस्थले द्रव्योत्पत्तिमेव नाभ्युपैति कार्यकालेऽ पमवायि ।- रणाभावादिति सर्व चतुरश्रम् ॥ दिनकरीयम्. जात्यादीनामप्येकार्थसमवायसम्बन्धेन सामान्य वत्वात्सामान्यपरिहीना इति मूलमयुक्तमतो व्या. १४ 11 मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा | ववदर्थकतया सामान्यत्वावच्छिन्न प्रतियोगिताकात्यन्ताभाववत्त्वं लक्षणमिति फलितं तच न संभवति | सामान्यत्वस्य सामान्यभेदेन भिवतया एकै कसामान्यत्वव्यत्त्युपादाने तब्यक्त्यवच्छिन्न प्रतियोगिताकामावस्य सामान्यान्तराश्रये सत्त्वेनातिव्याप्त्यापतेः किन्तु यावन्ति सामान्यानि तावदन्यतमत्वावच्छिन्नप्रति- • योगिताकाभाववस्वं द्रव्यत्वगुणश्वकर्मत्वान् यतमत्वावच्छिन्न प्रतियोगिताकाभाववत्वं सत्ताव्यक्तित्वावच्छिन्न. प्रतियोगिताकाभाववत्वं वा मूलकाराभिप्रेत लक्षणमिति नातिव्याप्तिः। नन्वीटशसामान्याभावप्रतियोगित न कालिकसंबन्धावच्छिन्ना नित्यनादावतिव्याप्त्यापत्तेः न परंपरासंबन्धावच्छिन्ना तस्या वृत्त्यनि- मञ्जूषा. मूले जात्यादय इति ॥ अस्य गुणादिरित्यत्रेवार्थो बोध्यः । मुक्तावल्यां सामान्यानधि करणत्वमिति ॥ अत्र महादेवः जात्यादीनामप्येकार्थसमवायेन सामान्यवत्त्वात्सामान्यपरिहीना इ. ति मूलमयुक्तमतो व्याचष्टे सामान्यानाधिकरणत्वमिति तथाच सामान्यनिरूपिताधिकरणता न सामा- न्यादौ एकार्थसमवायस्याधिकरणतानियामकत्वाभावादिति भाव इति व्याचल्यो । यद्यपि सामान्य- परिहीना इति मूले परिपूर्व कस्य हाधातोरभावार्थकतयोक्तप्रत्ययस्याश्रयार्थकतया सामान्यप्रतियोगिकाभा- वाश्रयत्वमात्रं लक्षणं लभ्यते तल च नोक्ताशङ्का सामान्यस्य एकार्थसमवायेन सामान्यादौ सत्त्वे- ऽपि समवायादिरूपयत्किञ्चित्संबन्धावच्छिन्न प्रतियोगिताकस्य सामान्याभावस्य तत्राक्षतत्वात्तथापि सामान न्यनिष्ठप्रतियोगितायां संबन्धविशेषावच्छिन्नत्यानिवेशे यत्किञ्चित्संबन्धावच्छिन्नत्वनिवेशे च संयोगादि- यत्किञ्चित्संवन्धावच्छिन्नसामान्यनिष्ठप्रतियोगिताकाभावस्य द्रव्यादिसाधारणतयाऽतिव्याप्तिः तद्वारणाय संबन्धसामान्यावच्छिन्नत्वस्य प्रतियोगिताविशेषणताऽऽवश्य की तथाचाशङ्कासङ्गतिः । ननु सिद्धान्तेऽपि सामान्यनिरूपितकालिकसंबन्धावच्छिन्नाधिकरणताया ध्वंससाधारणतयाऽव्याप्तिः नचाधिकरणतायां सम- वायावच्छिन्नत्वनिवेशानायं दोष इति वाच्यम् । तथासति सामान्यनिष्ठप्रतियोगितायामेव समवायसं. बन्धावच्छिन्नत्वनिवेशेन सामञ्जस्येऽधिकरणत्वप्नवेशवैयपिातेन दर्शितावतारिकाया असाइत्यापत्तेः अ. वतारितग्रन्थ प्रतिपाचाधिकरणतायामवश्यनिवेशनीयस्य समवायसंबन्धावच्छिन्नत्वस्य मूललभ्याभावप्रति- योगितायामेव निवेशायितुमुचितत्वेन तत्र संबन्धसामान्यावच्छिन्नत्वं प्रवेश्य तादशग्रन्थावतरणस्य सन्द• भविरुद्धत्वात् । किंच समवायसंवन्धावच्छिन्नाधिकरणताप्रवेशेऽपि तादृशाधिकरणतायां संबन्धसामा- न्यावच्छिन्न प्रतियोगिताकाभावनिवेशे पुनस्तद्दोषतादयस्यामिति तद्वारणाय सामान्यनिरूपितसमवायसंब- न्धावच्छिन्नाधिकरणतानिष्ठस्वरूपसंबन्धावच्छिन्नप्रतियोगिता निवेशनीया तदपेक्षया सामान्यनिष्ठसमवा- यसंबन्धावच्छिन्न प्रतियोगितैव लघीयसी । किंच सामान्यनिरूपिताधिकरणतायां समवायसंवन्धावच्छि-- नत्वनिवेशनं यद्यभिप्रैष्यन्महादेवः तर्हि एकार्थसमवायम्याधिकरणतानियामकस्वाभावादिति नावादिष्यत् तस्याधिकरणतानियामकत्वेऽपि समवायसंवन्धावच्छिन्नाधिकरणताविरहेणैव क्षतेरभावात् अनेन हि प्र. न्थसन्दर्भणाधिकरणतायां संबन्धविशेषावच्छिन्नत्वनिवेशो नास्तीति प्रतीयते । अपिच सामान्यनि- रूपिताधिकरणतायां समवायावच्छिन्नत्वप्रवेशे तादृशाधिकरणत्वप्रतियोगिताकाभावमात्रस्याऽतिप्रसजकत्वा- त् सामान्यनिरूपितसमवायसंवन्धाचच्छिनाधिकरणतात्वस्य समवायसंबन्धावच्छिन्नाधिकरणतात्वापेक्षया गुरुत्वेनाभावप्रतियोगितानवच्छेदकतन्या तदवच्छिन्नम्नतियोगिताकाभावनिवेशासंभवादसङ्गतिः । नच ल. धुधर्मसमानियतगुरुधर्मस्य न प्रतियोगितावच्छेदकत्वं समवायावच्छिन्नाधिकरणतात्वन्तु रूपायधिकरण- तासाधारणमिति वाच्यम् । लघुगुरुधर्मावच्छिन्नन्नतियोगिताकत्वेनाभिमतयोरभावयोर्यत्र समनैयत्यं तत्रापि गुरुधर्मस्य प्रतियोगितावच्छेदकत्वानङ्गीकारत् । नच गुरुधर्मस्य प्रतियोगितावच्छेदकत्वं व्याप्तिग्रन्थे विश्वनाथेन खीकृतमिति वाच्यं तथापि सामान्यनिरूपितत्वांशवयात् । नचातिरिक्ताभावसंपा- दकत्वान्न वैसयमिति वाच्यम् एतादृशाभावयोस्समनियतत्वेनाभेदात् समनियताभावानां भेदेऽपि सामान्यनिरूपितत्वांशस्य प्रतियोगितावच्छेदकतया लक्षणप्रवेशवैयर्थ्यस्य दुर्वारत्वादिति चेदुच्यते । सा- 23 १७८ कारिकावली पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ।। १५ ॥ प्रभा. यायकत्वेनाभावप्रतियोगिताबा छेदक-बार माप संगोगमंबन्धावक्छिन तादृशाभावस्य केवलान्वयित्वेन व्यादिष्यतिव्याप्तता नग्न आर ॥ तासामानाधिकरणत्वमिति ॥ यत्संबन्धावच्छिला सामान्य निमययतातिरूपताधिकरणका समस्या बनल तसंवन्यावच्छ सामान्यनिष्ट प्रतियोगिताकाभावव- स्वमित्यर्थः । तथाच समया पसंद वात्रटन व अनियरिता निवेशनीयामिति मायः । अत्र क- पालसमवेतानि पदार्थविभाजकोषाधमत्वं विशेषादीनां साधा समवेतात्तिपदार्थविभाजकोपाधिसत्त्वं समवायाभावगोसाधम्र्य भायं अमावस्य तु भावभिन्न वरूपसाधम्यस्य स्फुटत्वान्नाभिहितामिति । पा- सजूपा. मान्यनिम्पितकालिकसंवन्धानवछिन्नविकरणत शुन्यत्वभिह लक्षणमतो न कोऽपि दोषगन्धः । प्रमेय त्वगगनाभावादिनिरूपितस्वरूप संवन्धावस्टिनाधिकरणतामादायाप्रसिद्धिवारणाय सामान्य निरूपितत्वांशसा. धक्यम् यद्यपि सामान्य नियममय यान्छिनप्रतियोगिताकाभावस्य लक्षणत्वं युकं तथापि सामान्य त्वघटकवृनिवांशस्यैव तत्पतियोगितालच्छेद्रकतया तत्र लक्षणघटक त्यसंभवातू इतारांशवैयगिति तत्यार्थस्यसंपादनाचायगावलः । तत्र वृतियांशमात्रनिदेशे प्रमेअत्याधिकरणतामादाय दोष उक्त एव । नच तत्रापि सामान्य वस्टकसमवेतत्वांगमात्रनिवेशव अमेयत्वाद्यधिकरणतामादाय दोषवार. शासंभवान् इनाशयायीमति बान्द्रयम् तावना गुरपि निशयोऽध्यवसायकर इति न्यायेन सामा- न्यत्य घटककारी मानिस यययंपादन क्षम्यवायवीय वाद्विपश्ताया अधिकरणतानियामकत्वपक्ष ज्ञनात्मकममल नपत्तावपस्त संबन्ध छिनाधिवरणात मादायासंभववारणाय तद्धटकानेकांशसार्थ. कस्यापि कथञ्चिदुपातुं शक्य त्याच । अग्भावारणास्तु सामान्यपरिहीना इत्यनेन सामान्या. भाववत्त्वमेव लक्षण शिप्रेतम् सामान्य नाविका यावा युक्तिनु येन संवन्धन सामान्याधिकरणत्वं द्रव्यादिषु नि वति तसंवन्धावच्छिन्ननासाच्या उपनिय गिताकाभायो लक्षणमिति स्फोरणाय सच सं- वन्धः रामवाय ए। दुः । अन्ये तु भगवायसवन्त्रापच्छिन्नाधिकरणताशुन्यत्वं अनुयोगितासंबन्धे न समयाथाभाववत्वं वा लदाणा महा भरत ल बवान । समान्य पम्हिीना इत्यनेन च एतदेव सू. च्यते सामान्य हि समवासनंबन्धन बनते सत- पायतन तल रामवावापाच्छना धकरणतास्ति न त्य हुः ॥ वाइनु योगिता संबन्धेन गमवन्य: एलदेव भिमाच सामान्यानाधिकरणत्वमित्युक्तं तत्राधिकरण. तायां सामान्यनिरूपितत्वाभिधानं समवायगंयन्याच्छिमाधिकरणतालाभाय समवायानुयोगित्वलाभायैव मूले पारिवाण्डत्यति ॥ परितो मण्डल परिमण्डलं मण्डलशब्दश्च लोके वर्तुलत्वविशिष्ट प्रयुज्यते मण्ड. लाकारा अपि लोके व्यक्तय एकैनात्यां दिशि अस्थितानां पुरुषाणां कतिपयावयबमात्रावच्छेदन इन्द्रियस. निकृष्टास्तवयवावच्छेदन दीर्घा उपलक्ष्यन्त परमाणुस्तु सर्वास्वपि दिक्ष्ववस्थितानां मण्डलाकार एव दिनकरीयम्. चष्टे ॥ सामान्यानधिकरणत्वमिति ॥ तथा च सामान्यनिरूपिताधिकरणता न सामान्यादी एकार्थसमवायस्याधिकरण तानियामकरवाभावादिति भावः । अप्रसिद्धत्यापारिमाण्डल्यपदार्थ निर्वक्ति । रामरुद्रीयम् अधिकरणतानियामकत्वाभावादिति ॥ यद्यप्येवं सति सामान्यादौ भावस्यवत्वमपि न स्या- तु सामानाधिकरण्यसम्बन्धेन सत्ताधिकरणवसादायैव तत्र भावत्वाधिकरणताथा उपपादनीयत्वात् तथा- पि सत्तासमवाय सामानाधिकरण्यान्यतरस्यैव भावत्यरूपत्वमिति भावः । वस्तुतस्तु समवापसम्बन्धा. वच्छिन्न प्रतियोगिताकसामान्यामाचत्य साधम्र्यत्वे न तोऽपि दोष इति ध्येयम् । तच न सम्भ- बतीत्यत्र चकारो न समुच्चयार्थकः परमाणुपरिमाणस्य नित्यतया कालविध माइतीन्द्रियतया प्रत्यक्षे विष. यविधया च कारणत्वासम्भवेन कार्यान्तरं प्रति कारणवस्य समुच्चयासम्भवादतस्तस्य तुकारार्थकमुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १७९ - पारिमाण्डल्येति ॥ पारिमाण्डवं परमाणुपरिमाणम् । कारणत्वं तद्भिन्नाना- मित्यर्थः । अणुपरिमाणं तु न कस्यापि कारणम् । तद्धि स्वाश्रयारब्धद्रव्यपरिमा- णारम्भकं भवेत् । तच्च न सम्भवति । परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमा- प्रभा. रिमाण्डल्यभिन्नानामिति मूलेन परमाणुस्वरूपपरिमाणमित्रानामेव कारणत्वरूपलक्षणप्राप्त्या लक्ष्यताव- |च्छेदकाक्रान्तब्यणुकपरिमाणे तादृशलक्षणाभावादशातिरित्याशङ्का तस्याप्यलक्ष्यत्वं प्रतिपाद्य परिहरति ॥ अणुपरिमाणमिति ॥ तथाच पारिमाण्इल्य शब्दस्य अजहत्स्वार्थलक्षणया द्वयणुकपरिमाणसाधारणा- गुत्वावच्छिमबोधकत्व मिति तस्थाप्यलक्ष्यतया नाव्याप्तिरिति भावः । अलक्ष्येऽतिव्यार्ति वारयति ॥ अणुपरिमाणमिति ॥ कस्यापि कारणं नलित योजना । कस्यापीति ॥ किंचिद्धा- वच्छिनत्यापीत्यर्थः । अपिशब्देन कार्यत्वावांच्छनास्य र मुनयः ॥ तु अवधारणे ॥ नस्विति ॥ न भ. वत्येवेत्यर्थः । एवकारेणाणुपरिमाणत्वावच्छदेन कात्याजावो लम्वते तथाचाणुपरिनाणसामान्य का. | रणत्वाभाववदिलर्थः फलितः । अत्र प्रमाणामाचादिति हेतुः पूरणीयः । ननु कारणताविशपलिङ्गेन | कारणत्वसामान्य साधनसंभवात् उक्तहेतोत्रूवरूपासिद वाधितत्वं वेलाशको परिहरति ॥ तहीति ॥ अणुपरिमाणमित्यनुवर्तते तत्स्थादित्यर्थः कारणत्व वस्त्रादिति यावत् ॥ भवेदिति ॥ यदि तदेति | शेषः । तथाचाशुपरिमाणं स्वाश्रयारलद्रव्यपरिमाणारमा भवेति तदा कारणत्वसामान्य वत्स्यादिति फलितार्थः ॥ तच्चेति ॥ च अवधारणे तसर्थः । खाश्रयारब्धद्रव्यपरिमाणारम्भकमेवेति यावत् । न संभवतीति ॥ न भवतीत्यर्थः । तथाचा परिमाण निरुक्तपरिमाणासमवाधिकारणत्वरूपलिमा- भावात् कारणत्वसामान्यसाधनासंभवेन नोक्तहेतोः बाधितत्वं स्वरूपासिद्धत्वं चेति भावः । तत्र है- तुमाह ॥ परिमाणस्येति ॥ परिमाणासमवायिकारणपरिमाणसात्रस्येत्यर्थः । स्वसमानजातीयेति। मजूषा. मनसा संभाव्यते नतु किश्चिदवयवायच्छेदेन दीघों वक्रो वा अवयवाभावासदिदमुच्यते परिमण्डलः परमा- | गुरिति यद्यपि मण्डलत्वमप्यवयवसं योगनिशेषाधीनमेव तथापि दीर्घत्वत्ववकत्ववाद्यभावसामान्यात प. रिशब्दसमभिव्याहृतो मण्डल शब्दो निरवदे परम सूक्ष्मे वस्तुनि गोण्या वृत्या उपचर्यते ततश्च परि- मण्डल; प्रकृष्टाणुत्ववानिति फलितोऽर्थः । तस्य भावः पारिमाण्डल्यं प्रकृष्ठाणुत्वं परमाणुत्वमिति या- वत् तदेतदभिप्रेत्याह ॥ मुकावळ्यां पारिमाण्डल्यं परमाणुपरिमाणमिति ॥ तद्भिन्नानां परमाणुपरिमाणाभिनानां ॥ अणुपरिमाणमिति ॥ परमाणुपरिमाणमित्यर्थः । क्वचित्तथैव पाठः ॥ न कस्या- पीति ॥ अतीन्द्रियवान स्वप्रत्यक्षकारणं महत्वाभवत्त्वान्न स्वाथयादिप्रत्यक्षे नियत्वाच न स्वध्वंसे कारण मित्यर्थः। ननु तथापि परमाणुपरिमाणं अणुकपरिमाणे कारणमास्तिवत्यत आह् ॥ तशीति।। परमाणुपरिमाणं हीत्यर्थः ॥ स्वाश्रयेति ॥ स्वं परमाणुपरिमाणं तदाथयारब्धद्रव्य द्यणुकं तत्परिमा णारम्भकं भवेत् कदाचित् संभाव्यतेत्यर्थः ॥ तच्चेति ॥ स्वाथयारब्धव्यपरिमाणारम्भ कीभवनञ्चेत्यर्थः ॥ न संभवतीति ॥ कुत इत्सत माह ॥ परिमाणस्थति ॥ नन्वेतावता यत्र परियाणत्वं दिनकरीयम् पारिमाण्डल्यमिति ॥ तद्भिन्नानामिति ॥ पारिमाण्डल्यभिन्नानाम् । ननु धणुकपरिमाणस्य कारण त्वाभावात्तत्राव्यातिरतः पारमाण्डल्यपदं द्वथाकपारमाणस्याप्युपलक्षकम् तेन तस्यापि अलक्ष्यत्वामि- त्यभिप्रेसाह ॥ अणुपरिमाणं त्विति ॥ परमाणुध्यणुकसाधारणमगुपरिमाणो स्वित्यर्थः । पारिमाण्डल्यस्य कारणवे बाधकमाइ ॥ तद्धीति ॥ अशुपरिमाणं हीत्यर्थः । तञ्चेति ॥ सुस्त्वर्थ । तत्र हेतुमाह । रामद्रीयम्. स्वमाह ॥ त्वर्थ इति ॥ ननु द्वषणुकपरिमाणमपि परिमाणत्वेन अणुपरिमाणस जातोयं अणुपरिमा -कारिकावली - i णजनकत्वनियमात् । महदारब्धस्य महत्तरत्ववदणुजन्यस्याणुतरत्वप्रसङ्गात् । एवं प- प्रमा. स्वसमानजातीयं यत्स्वोत्कृष्टं परिमार्थ तबिपितासमवायिकारणताववादित्यर्थः । अत्र साजात्यं च परिमाणविभाजकोपाधिरूपेण उत्कर्षश्च तरतमत्लादिनेति बोध्यम् । तथाचागुपरिमाणसामान्यं परिमा- णनिष्टकार्यतानिरूपितारामवासिकारणत्वाभाववत् स्वसमानजातीयस्वोत्कृष्टपरिमाणासमावायिकारणं यद्यत्स्वं तत्तद्यक्तित्वावच्छिन्नप्रतियोगिताकभेद कूटविशिष्ट परिमाणत्वात् विभुपरिमाणवत् । अन तूलसमवेतपरिमा- णासमवायिकारणतूलावयवसमवेतप्रचयसंयांग व्यभिचार वारणाय हेतौ विशेष्यदलम् । हेतौ सत्यन्तासि. दि वारयति ॥ महदारब्धस्यति ॥ तथाच कपालपारमाणासमवायिकारणकघरपरिमाणं यथा क- मञ्जूपा. तन्त्र स्वसमानजातीयस्वोत्कृष्टपरिमाणजनकत्वामिति नियमो लभ्यते तन्न चान्त्यावयविपरिमाणे व्याभि- चारो दुर्वारः अणुपरिमाणस्यागुतस्परिमाणजनकत्त्रापतिश्चेति चेन्न परिमाणजनकत्वविशिष्टपरिमाणत्वव. स्वस्थैव व्याप्यत्वात् एतादृशव्याप्यध्यापकभावज्ञानस्य च तकोत्थापकतचा पारिमाण्डल्ये घणुकपरि- माणकारणताग्रहविघटकत्वमित्याशयेनाह ॥ महदारब्धस्येति ॥ अत पारिमाण्डल्यं यदि परि- माणजनकत्वविशिष्टपरिमाणत्ववत्स्यात् ताहं स्वसमान जातीयस्वोत्कृष्टपरिमाणजनकं स्यादिति तोकारो बोध्यः स्वसमान जातीयपरिमाणजनकत्वमात्रस्य आपावत्ये इष्टापत्तिः अणुकपरिमाणस्य परमाणुपरिमाण सजातीयत्वादतः स्वोत्कृष्टत्वपादान अत्र अणुकपरिमाणस्य त्रसरेणुपरिमाणजनकत्वनि- राकरण यद्यपि न प्रकृतं तथापि यणुकादः तु संल्याजन्यमुदाहृतमित्युत्तरत्र मूले दूयणुकादादि। त्यादिपदप्रायनसरगुपरिमाणस्य संन्याजन्यताया वक्ष्यमाणतया तस्य दूयणुकपरिमाणजन्यत्वमप्रेऽवश्यं निराकार्य निराकरिष्यते च सरेणुपरिमाणं तु न खसमानजातीयमिलतनेन मुक्तावळीग्रन्थेन । एवञ्च परमाणुद्वयणुकपरिमाणयोरुभयोरपि परिमाणकारणतावाधकतक नुकूलव्यायव्यापकमावस्यैवाने दर्शनीय . तथा तदविरोधायेदानीमपि ताश एष व्याप्यव्यापकभावो दर्शनीय इति स्वसमानजातीयत्वनिवे. शनं तदानपेशने द्वषणुकपरिमाणं यदि परिजाणजनकं स्यात्तहि स्वोत्कृष्टपरिमाणअनकं स्यादिति त. के इष्टापत्तिप्रसङ्गमात् त्रसरेणुपरिमाणस्य घणुकपरिमाणापक्षया उत्कृष्टत्वात् । नन्विदमसङ्गतं विजातीय- योर्यणुकत्रसरेणुपरिमाणयोरुत्कीपकपावधित्वाभावादन्यथा रूपरसयोरपि तथात्वापत्तेः । नचाणुत्वमहत्त्व- थोरपि परिमाणत्वेन रूपेण सामालमस्तीति वाच्यं गुणत्व व्याप्यव्याप्य जात्या सजातीययोरेवोत्क. पापकर्षावधित्वाद्यथा नलिनीलतरयोनहि नीलगुल्लयोरकषांपकर्षावधित्वमस्तीति वेदत्र बूमः । उत्कर्या- पकः । यादृच्छिको किन्तु प्रतातिव्यवहारसाहको न चैत्रामैत्रो गीलतरः चैत्र नीलान्भत्रनील उत्कृ- एः मैत्रनीलाबनीलोऽपकृष्ट इत्यादिप्रतातिव्यवहाराभ्यां नीलरूपयोत्कर्षापकर्षावधित्वसिद्धिर्न नील- शुक्लयोस्तथा प्रतीतिव्यवहाराभावात् । प्रकृततु यणुकार दवयकोऽगुतरः घणुकाणुत्वात्तदवयवाणुत्वं उत्कृष्ट दिनकरीयम्. परिमाणस्थेति ॥ स्वसमानजातीयेति ॥ साजात्यमत्र परिमाणविभाजकरूपेण बोध्यम् ॥ अणुजन्य. स्येति । उत्कृष्टं चाणोरणुतरमेवेति भावः । न चाणुजन्यस्यागुतरत्वमस्तु किम्बाधकामिति वाच्यं तथासति देरचाक्षुषत्वप्रसङ्गात् । ननु तहि द्यगुकादिपरिमाणस्य कि जनकमिति चेत्सकवेत्यबोहि ब्यक्तीभविष्यति चेदमुपरिधात् । मूलस्थ न्यूनता परिहति ॥ पवामिति ॥ बोध्या इत्यनेनान्वयः । न कारणानीति बोध्या रामदीयम् मादुर चेति घणुकपरिमाणत्वापि कारणनेन उक्तनियमक्षतिरित्याशवायामाह ॥ साजात्यमत्रेति। परिमाणविभाजकोपाधयः अगुत्वत्वमहत्वाधादयः ॥ अचाक्षुषत्वप्रसङ्गादिति ॥ महत्त्वाभावादिति शेषः ॥ इदमिति ॥ अणुकादिपरिमाणे सत्यादिकारणमित्यर्थः ॥ उपरिधात् गुणनिरूपण इ. मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। रममहत्परिमाणमतीन्द्रियसामान्यं विशेषाश्च बोध्याः । इदमपि योगिप्रत्यक्षे विषय- प्रभा. पालपरिमाणनिष्ठमहत्त्वत्त्वरूपसाजालविशिष्टं कपालपरिमाणावधिकोत्कषांश्रयश्च भवति तथा श्यणुकप- रिमाणस्य द्वयणुकगताणुपरिमाणासमवायिकारणत्वे द्वषणुकपरिमाणनिष्ठाणुत्वत्वरूपसाजात्यवत्त्वस्य द्वषणु. कपरिमाणावधिकोत्कर्षवत्त्वस्य चापत्तेः व्याप्यसत्त्वे व्यापकसत्ताया आवश्यकत्वात् इष्टापत्तौ त्रुटेरचा. सुषत्वप्रसङ्गात् । एवं च द्वयणुकपरिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणासमवायिकारणत्वासंभवेन ता. दृशं यद्यत्स्वं तत्तद्वयक्तिभेदकूटविशिष्टपरिमाणत्वरूपलिङ्गेन व्यापकवद्भेदपर्यवसितेन स्वाश्रयारब्धद्रव्य- परिमाणासमवायिकारणत्वाभावे व्याप्याभावपर्यवसिते अनुमिते सति तादृशासमवायिकारणत्वहेतोः स्व. रूपासिद्धत्वेन कारणत्वसामान्यसाधकप्रमाणाभावात् कारणत्वसामान्याभावसाधकप्रमाणाभावरूपहेतोः न खरूपासिद्धत्वं बाधितत्वं चेति समुदायार्थ इति भावः । ननु अणुत्वभिन्नत्वरूपलक्ष्यतावच्छेदका. भ्रयेषु परममहत्त्वपरिमाणातीन्द्रियसामान्यविशेषेषु कारणत्वरूपलक्षणासंभवात् अव्याप्तिरित्याशङ्कामलक्ष्य- त्वोपपादनेन परिहरति ॥ एवमिति ॥ बोध्या इति ॥ अलक्ष्यत्वेन ज्ञेया इत्यर्थः । तथाचा- गुत्वभेदस्येव परममहत्त्वादिभेदत्रयस्यापि लक्ष्यतावच्छेदककोटिप्रवेशात् पारिमाण्डल्यादिचतुर्णा तारश- लक्ष्यतावच्छेदकानाक्रान्ततया तत्र लक्षणासंभवेऽपि नाव्याप्तिरिति भावः । ननु योगिनत्यक्षे विष- यस्य कारणस्वमते ज्ञायमानसामान्यस्य प्रत्यासत्तित्वमते ज्ञायमानलिङ्गस्यानुमितिकारणत्वमते च वि. षयविधया प्रत्यासत्तिविधया लिझविधया चतुर्णा कारणत्वादिदं पारिमाण्डल्यादिष्वतिव्याप्तमित्यत आह ॥ इदमिति ॥ चतुर्णा अकारणत्वमित्यर्थः । एवार्थकोऽपिशब्दः अभिप्नायेणेत्युत्तरं योज्यः अभिप्रा- मजूषा. मित्यादिव्यवहारेण यथाणुत्वत्वव्याप्यावुत्कर्षापकर्षों एवं द्वयणुकपरिमाणात् त्रसरेणुपरिमाणमुत्कृष्टं त्रसरेणुप- रिमाणात् द्वयणुकपरिमाणमपकृष्टमिति व्यवहारेण परिमाणत्वव्याप्यो महत्त्वागुत्वयोरुत्कर्षापकर्षों स्यातामे- व । नचैव द्वथणुकात्तदवयवयवोऽणुतर इतिवत् घणुकास्त्रसरेणुमहत्तर इति व्यवहारोऽपि स्यादिति वाच्यं अर्थबाधात् । तथाहि द्वयणुकात्तदवयवोऽणुतर इति वाक्यात द्यणुकानिष्ठाणुत्वावधिकोत्कर्षाश्रयाणुत्ववान् त- दवयव इति प्रतीयते तर वर्थोत्कर्षान्वय्यवधित्वार्थकपञ्चमीप्रकृतिपदस्य स्वार्थनिष्टो यस्समभिव्याहृतंतरप्र- त्ययप्रकृत्यर्थतावच्छेदकधर्मः तलाक्षाणिकतायाः तादृशपञ्चम्या एव वा स्वार्थान्वितोत्कर्षबोधकतर प्रत्ययप्र- कृत्यर्थतावच्छेदकीभूतो यो धर्मस्तानिष्ठावधित्वलाक्षणिकताया व्युत्पा द्धत्वात तथाच द्यणुकात्त्रसरेणुमह- तर इति वाक्यात् य गुकनिष्ठमहत्त्वावधिकोत्कर्षाश्रयमहत्त्ववान् त्रसरेणुरित्यर्थो बोध्येत सच बाधित इति नानुपपत्तिः। नचैवं सजातीययोरेवोत्कर्षापकर्षावधित्वमिति प्रवादी भज्यतेति वाच्यम् यद्धर्मविशिष्टस्य उत्कर्षा- प्रयतथा भानं तद्धर्मविशिष्टस्यैवोत्कर्षावधित्वमित्येवं प्रवादार्थतया प्रकृते तादृशपरिमाणत्वेन साजात्यसत्त्वात् । न चास्त्वेवं यथाकथाश्चयुक्तिगवेधणं तथापि नायं पक्षो ग्रन्थकृतां सम्मत इति वाच्यम् विश्वनाथस्य सम्मत- त्वात् तथाहि मूर्तत्वमपकृष्टपरिमाणवा वमिति वक्ष्यति तच भवतां परमाणावव्याप्तं स्यात्तत्परिमाणस्य कुतोऽ- प्यपकृष्टत्वाभावात् ममतु परमाणुपरिमाणं त्रसरेणुपरिमाणादपकृष्टमिति व्यवहारेण तत्परिमाणेऽप्यपकर्षस- दिनकरीयम् इत्यर्थः । ऐन्द्रियिकयोमहत्वसामान्ययोः स्वविषयकलौकिकप्रत्यक्षे हेतुत्वात्परमत्वातीन्द्रियत्वे इह विशेषणे । ननु योगिप्रत्यक्षे पारिमाण्डल्यस्यापि बिषयविधया कारणत्वात् पारिमाण्डल्यभिन्नानामित्ययुकमत आ. ॥ इदमपीति ॥ यथा योगजधर्मेणातीतानागतविषयकं प्रत्यक्ष तथा विद्यमानविषयकमात्य रामरुद्रीयम्. सर्थः ॥ इति ॥ महत्वसामान्ययोरियर्थः । ननु योगिप्रत्यक्षे विषयस्य कारणत्वाभाने का युक्तिरियत आई ॥ यथेति । तथाच योगिप्रत्योऽपि विषयस्य कारणले तेषामतीतानागतविषयक समस्यादिति कौकिन १८२ कारिकावली स्य न कारणत्वं ज्ञायमानं सामान्य न प्रत्यासत्तिः ज्ञायमानं लिङ्गं नानुमितिक- रणमित्यभिप्रायेणोक्तम् । आत्ममानसप्रत्यक्षे आत्मपरममहत्त्वस्य कारणत्वात्परममहत्प- प्रभा. येणवेत्यर्थः । तथाच योगिप्रत्यक्षे विषयस्य कारणत्वे अतीतादिविषयकप्रत्यक्षानुपपत्त्या ज्ञायमानसा. मान्यस्य प्रत्यासत्तित्वे अतीतघटादिरूपसामान्यज्ञानाधानालौकिकप्रत्यक्षानुपपत्त्या ज्ञायमानलिङ्गस्यानुमिति- हेतुत्वे अतीतादिलिङ्गज्ञानाधानानुमित्यनुपपन्या च तत्तत्कार्य प्रति नैतेषां कारणत्वमिति नातिव्या- प्तिरिति भावः । आत्ममानसेति ॥ टीकाकृन्मते आत्मगतमहत्त्वैकत्वयोः अप्रत्यक्षत्वात् स्वप्र- मञ्जूषा. त्वान्नाव्याप्तिः । यद्यप्यत्र महादेवेन अपकृष्टेति अविभुपरिमाणवत्त्वमित्यर्थः तेन परमाणौ नाध्याप्तिरिति लि. खितं दृश्यते तथापि न तन्मुक्ताबाळ ग्रन्थस्वरससिद्धम् । तथाहि किमिदमविभुपारमाणपत्वं विभुस- मवेतपरिमाणवाद्भिनत्वं विभुसमवेतपरिमाणभिन्नवत्वं विभुसमवेतभिमपरिमाणवावं विभुभिन्नसमवेतपरिमा- णवत्त्वं वा । नाद्यः गुणादावतिच्याप्तेः विभुभिन्नत्वस्यैव सम्यक्त्वेन विमोविभुसमवेतपरिमाणवत्त्वेन भेदप्र- तियोगितचा लक्षणे प्रवेशत्य शिरोवेष्टनेन नासिकासनतुल्यत्वात् । न द्वितीयः समयादिकमादाय गगनादौ सत्तादिकमादाय गुणादौ चातिव्याप्तेः । न तृतीयः अपकृष्टपदस्य विभुसमवेत्ताभिन्नार्थकत्वे अप- कृष्टसंख्यावस्वम कृष्टसंयोगवत्वमित्यादिरीत्यापि लक्षणकरणसंभवेनापकृष्टगुणवत्त्वमिति सामान्यतो गुण- खेन निवेशनसंभवेन च विशिष्य परिमाणत्वेन निवेशनस्वरसविरोधात् । चतुर्थतु यद्यपि संख्यासंयो- गादिकमादाय गगनादावतिव्याप्तिवारकतया विशिष्य परिमाणत्वेन निवेशनं भवति सार्थक तथा- पि यथोक्तलक्षणे गगनादावतिव्याप्तिवारकस्य तचैतेषामेव गगनादिपरिमाणस्य कुतोऽप्यपकृष्टत्वाभावात् इत्युत्तरमुक्तावळी ग्रन्थस्य विरोधो दुर्चार एव । तत्रहि अपकृष्टत्वाभावादित्यस्य विभुभिन्नसमवेतत्वा- भावादित्यर्थेऽपकर्षावधित्ववोधकं कुतोऽपीयेतदनन्वितार्थ स्यात् अत एव च ज्ञायते परमाणुपरिमा- णस्य सजातीयद्यणुकपरिमाणापेक्षयोऽपकृष्टत्वाभावेऽपि विजातीयत्रसरेणुपरिमाणापेक्षयापकृष्टत्वात्तत्र ल. क्षणसमन्वयः । गगनपरिमाणन्तु सजातीयाद्विजातीयादा कुतोऽपि नापकृष्टमिति ने ततातिव्याप्तिरि- ति । अथ मास्तु अपकृष्टपरिमाणवत्त्वमित्यस्य महादेवोकार्थता किन्त्वपकर्षाश्रयपरिमाणवत्त्वमिति यथाश्रुतार्थकत्वमेवास्तु तेन कुतोऽप्य पकृष्टत्याभावादिति प्रन्यस्य विरोधः परमाणावव्यालिस्तु अपकृष्टपरिमाणवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्वमिति विवक्षया वार्यताम् । नवं जातिघटितलक्षणे गगना- दावतिव्याप्त्यप्रसतर्गगनादिपरिमाणस्थेति ग्रन्थविरोध इति वाच्यम् यथाश्रुतलक्षणाभिप्रायेण तथाभि- धानात् जातिघटनामान्तु गगनादीत्यादिपदग्राह्यात्मन्यतिव्याप्तिवारकतयैव तादशग्रन्थसार्थक्यादिति चेन्न परापरत्वमूर्तत्वक्रियावेगाश्रया अभी इत्येकवाक्योकेषु पञ्चसु लक्षणेषु पूर्वयोरुत्तरयोश्च लक्षणयोर्जाति कण्ठतो घटयित्वा मध्यमलक्षणे कण्ठतस्तामघटयतो विश्वनाथस्य तत्रापि जातिघटनाभिप्राये सन्दर्भनि। रोधापत्तेः भवन्मते मनःपरिमाणस्यापि कुतोऽप्यपकृष्टत्वाभावेन मनस्यव्याप्तेढुंवारत्वाच । तस्मात्प- रमाणुत्वस्य महत्त्वापेक्षया अपकृष्ठत्वमेव अन्थकृदभिमतं अनुरुन्द्धे चेममेवार्थमुत्तरमुक्तावळीग्रन्थस्वरसः दिनकरीयम्. थः । ननु ज्ञायमानसामान्यस्य प्रत्यासत्तित्वेन कायमानहेतोश्चानुमित्तिकर गत्वेन पारिमाण्डल्यस्य सा. मान्यलक्षणाजन्यज्ञानेऽनुमिती च कारणत्वात् पारिमाण्डल्यभिमानामिति मूलमसातमत आह ! - यमानमिति ॥ आत्ममानसेति ॥ विषयतया द्रव्यलौकिक प्रत्यक्षे समवायेन महत्वस्य हेतुत्वा- दिति भावः । यद्यपि स्वप्रत्यक्ष इत्येव बक्समुचितं तथापि दोकाकृन्मते आकत्वमहत्त्व रामरुद्रीयम्. कप्रत्यक्ष एक विषयस्य कारणत्वमङ्गीकार्य योगजधर्मस्त्वलौकिकमभिकर्ष एवेति भावः ॥ स्वप्रत्यक्ष इति । न मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-राररुद्रीयसमन्विता आत्म- रिमाणमाकाशादेोध्यम् । तस्यापि न कारणत्वमित्याचार्याणामाशय इत्यन्ये । न. प्रभा. त्यक्ष इत्यपहायात्ममानसेत्युक्तम् ॥ आकाशादेवाध्यमिति ॥ शब्दप्रत्यक्षे सामानाधिकरण्यसंबन्थेन गगननिष्टमहत्त्वस्य कारणत्वात् अतगुणसंविज्ञानव हुव्रीहिमाश्रल कालादेोध्यमित्यर्थोऽवसेयः । कार- णत्वमन्यत्र पारिमाण्डल्यादिभ्य इति सूत्रस्थाऽऽदिपदात् भाष्ये परममहत्वं गृह्णतामाचार्याणां गतमहत्त्वस्यापि न कुत्रचित् कारणत्वमित्याशयो लभ्यत इति अकाशादेबोध्यमित्यनेन परममहत्त्व शब्दस्य विशेषपरत्वे प्रमाणाभाव इति वदतां मतमुपन्यस्यति ॥ तस्यापीति ॥ आत्मगतमहत्त्व- मञ्जूषा. परममहत्त्वत्वं जातिविशेषः अपकर्षानाश्रयपरिमाणत्वं वेति । यद्यप्यत्रापकर्षानाश्रयमहत्परिमाणत्वमिति विवक्षितं महादेवेन तथापि न तत्स्वारासिकं एवंच अणुकपरिमाणस्य लसरेणुपारिमाणजनकतावारणाय स्वसजातीयपदं एतच परिमाणं मुकावळ्यां स्पटमुक्तं द्वयणुकस्याणपरिमाणन्तु परमाणुत्वापेक्षया नोत्कृष्ट त्रसरेणुपरिमाणन्तु न समानजातीयमिति स्यादेतत् पर्यन्तसंयुक्तावयवद्वयजन्यावयविसमवेतहस्वत्वजनके तदवयवस्वत्वे संपुटितावयवद्वयजन्यावयविसमवेतदीर्घत्वजनके तदवयवदीर्घत्वे च दर्शितनियमो व्य- भिचरति तत्रावयवहस्वत्वदीर्घत्वापेक्षयाऽवयविह्रस्वत्वदीर्घत्वयोरुत्कृष्टत्वाभावात् । अत्र वदन्ति तलावय विह्रस्वत्वपित्वयोनीवयवस्वत्वदीर्वत्वासमवाथिकारणकत्वं किन्त्ववयव संयोगविशेषासमबायिकारणकत्वमेच एवंच तत्र परिमाण जनकत्वरूपव्याप्यस्याभावान व्यभिचार इति । नच तथापि पारिमाण्डल्यभिन्न योर्हस्व- त्वदीर्घत्वयोर्शतपरिमाणयोः कारणत्वरूपलक्षणम्व्याप्तमिति वाच्यं तयोरपि स्वध्वंसप्रत्यक्षादिकं प्रति का- रणताया निर्वाधत्वात् एतेन सुखदुःखादावव्याप्तिरपि परास्ता तस्यापि स्वध्वंसप्रत्यक्षादिकं प्रति करणत्वात् अजनितावयविरूपादिकस्य पाकनष्टंपरमाणुरूपादेस्तु फलोपधायकताविरहेऽपि स्वरूपयोग्यत्वात्स्वध्वंसकारण. त्वाच नाव्याप्तिः । अल महादेवः । तद्भिन्नानां पारिमाण्डल्यभिन्नानां । ननु द्वयणुकपरिमाणस्यापि कारणत्वाभा- वात् तत्राव्याप्तिरतः पारिमाण्डल्यपदं द्वयणुकपरिमाणस्याप्युपलक्षणं तेन तस्याप्यलक्ष्य चमित्यभिप्रायेणाह अणुपरिमाणन्त्विति परमाणुद्वयणुकसाधारणभणुपरिमाणन्त्वित्यर्थ इति व्याचख्यौ । तत्र विचार्यते द्वयणुकपरि- मायस्यापि स्वध्वंसं प्रति कारणत्वात् कथं तत्राव्याप्तिशङ्कया तस्य लक्ष्य बहिर्भावः । नच भावकार्यनिरूपित- कारणत्वस्यैवात्र लक्षणत्वमित्यभिप्रायेणाव्याप्तिशङ्केति वाच्यम् । मूले सामान्यश्रुतेन कारणत्वपदेन कारणतायाः द्वयणुकपरिमाणाव्याप्तिमात्रसंपादकेन पूर्वानुपस्थितेन भावकार्यनिरूपितत्वाकारेणोपस्थिति परिकल्प्य तत्राव्या- प्तिशङ्कायां तदङ्गीकृत्य तस्यालक्ष्यत्वप्रतिपादनेन समाधाने द्रव्यात्मककार्थनिरूगितत्वाकारेणाप्युपस्थिति परिकल्प्य रूपादावव्याप्तिशङ्कायां तदगीकृत्य समाधानोपेक्षायां बीजाभावप्रसङ्गात् । अपिच कारणत्वमुदा. हृतमित्यस कारणत्वपदेन स्वरसतो भावकार्यनिरूपितकारणत्वस्यैव उपस्थिती अन्यथासिद्धिशून्यस्येत्या- दिना तदेव निर्वचनीयं स्यात् । किंचाणुपरिमाणं न कस्यापि कारणमिति कार्यसामान्यनिरूपि. तकारणत्वव्यवच्छेदस्तद्धीत्यादिना स्वाश्रयारब्धव्यपरिमाणैककारणत्व संभावना च विरुध्येयाताम् । नच त्व- मते अशुपरिमाणं न कस्यापीत्यत्र व्यणुकपरिमाणसाधारणरूपेणोपादानं विरुद्धमिति वाच्यं सामा. दिनकरीयम् योर योग्यत्वात्प्रत्यक्षं न सम्भवति इत्यात्ममानसेत्युक्तम् । केचित्तु कारणत्वं चान्यत्र पारिमाण्ड- ल्यादिभ्य इत्यत्र भाष्ये आदिग्रहणात्परममहत्त्वं गृह्यत इति वदतामाचार्याणामात्मपरिमाणमपि न कस्यचित्कारणमित्याशयो लभ्यते न च तत्र परममहत्पदमात्मपरिमाणातिरिक्त परममहत्परिमाण- परामिति वाच्यं मानाभावादिति बदन्ति । तन्मतं दूषयितुमुपन्यस्यति ॥ तस्यापीति ॥ आ- रामरुन्द्रीयम्. आत्मगतमहत्त्वप्रत्यक्षे स्वस्थ विषयविधया कारणत्वादिति भावः ॥ अयोग्यत्वादिति ॥ अन्यथाऽऽस्म१८४ कारिकावली न । ज्ञानातिरिक्तं प्रत्येवाकारणताया आचार्यैरुक्तत्वात् ॥ १५ ॥ प्रभा. त्यापीत्यर्थः ॥ज्ञानातिरिक्तं प्रतीति ॥ कारणत्वं च ज्ञातृधर्मतरकार्यापेक्षयेति भाष्यम् । ज्ञातृ- धर्माः ज्ञानादयः तदतिरिक्तभावकार्यनिरूपितकारणत्वं गरिमाण्डल्यादिभिन्नानां साधर्म्यमित्यर्थः । तथाच पूर्वोत्तरभाष्यपर्यालोचनया पारिमाण्डल्यादिचतुर्णा ज्ञानातिरिक्तभावकार्यनिरूपिताकारणत्वं तदनुमतं नतु कारणत्वसामान्याभाव इति लाभादिति भाव: । ननु भाष्यकारोक्तप्रकारेण पारिमाण्डत्यादि- भिमानां ज्ञानातिरिक्तभावकार्यनिरूपितकारणत्वं साधयमित्यनुक्त्वा कारणत्वसामान्यस्य लक्षणत्वमङ्गी- कृत्य परममहत्त्वशब्दस्य विशेषपरत्वे बीजाभाव इति चेन्न भाष्ये सूत्रस्थादिपदेन सुखदुःखयोः अजनितावयाविरूपादेः पाकनष्टपरमाणुरूपादेः अप्रहणात्तेषामपि लक्ष्यत्वप्राप्त्या तेषु ज्ञानातिरिक्तभा- चकार्यनिरूपितासाधारणकारणत्वरूपलक्षणामत्त्वादव्याप्तिरित्यरुचेः प्रकारान्तरानुसरणं ग्रन्धकृता कृतमिति ध्येयम् ॥ १५ ॥ मजूषा. न्यधर्मावच्छिन्नवाचकपदानां उपस्थितविशेषपरताया लोके दृष्टत्वेन पारिमाण्डल्यं परमाणुपरिमाणमिति पूर्वोपस्थितपरमाणुपरिमाणस्यैव तत्पदेनोपस्थापनात् । नच प्रागपि पारिमाण्डल्यं अणुपरिमाणमित्येव पाटो महादेवाभिप्रेत इति भ्रमितव्यम् । तथा सति यशुकपरिमागाव्याप्तिशङ्कायास्तद्भिन्नानां कारण- दिनकरीयम्. त्ममहापरिमाणस्यापीत्यर्थः ॥ ज्ञानातिरिक्तं प्रत्येवेति ॥ कारणत्वं च ज्ञातृधर्मेतरभावकार्यापे. क्षया इत्याचार्य ग्रन्थः । ज्ञातृधर्मा ज्ञानादयः तदतिरिक्तभावकार्य प्रति कारणत्वं पारिमाण्डल्याभन्ना- नां साधयमिति तदर्थः । एवञ्च पारिमाण्डल्यादीति आदिपदेन परममहत्त्वं गृह्णतामाचार्याणामय- माशयो यत्पारिमाण्डल्यस्य परममहत्वादीनां च ज्ञानातिरिक्त प्रति न कारणत्वं न तु कारणत्वसा- मान्याभावस्तदनुमत इति भावः । अत्राचार्यैः पारिमाण्डल्यादीत्यादिपदार्थेषु सुखदुःखादेरजनिताव- यविरूपादेः पाकनष्टपरमाणुरूपादेवागणनात्तेषां लक्ष्यत्वमनुमतम् । एवं च तेषु ज्ञानाद्यतिरिक्तभावकार्य- फलोपधायकत्वरूपस्याचार्यलक्षणस्याव्याप्ति परिचिन्त्य स पक्षस्त्यको अन्धकृतति ध्येयम् ॥ १५ ॥ रामरुद्रीयम्. नः अणुवे इन्द्रियादिस्वरूपत्वे च विवादासम्भवादिति भावः ॥ तदतिरिक्तभावकार्यमिति ॥ ज्ञानाद्यतिरिकभावकार्यमित्यर्थः । यद्यपि ज्ञातृधर्मेतरापेक्षयेत्याचार्यप्रन्धे भावत्वं नोपात्तं तथापि द्यणुकपरिमाण. स्य स्वध्वंसं प्रति कारणत्वेन पारिमाण्डल्यपदस्याणुपरिमाणसामान्यपरत्वेन आणुकपरिमाणे भवत्यतिव्याप्ति. रिति भावत्वमुपातं भावत्वं तु स्वमतेऽपि देयमेव । अन्यथा तत्रैवातिव्याप्तेः॥ अजनितावयविरूपादे. रिति ॥ पाकनष्टपरमाणुरूपादर्विशेषणं तेन पाकनष्ट परमाणुरूपस्यापि नाशात्पूर्व द्वयगुकरूपाद्युपधायकस्वेऽपि न क्षतिः॥फलोपधायकत्वरूपस्येति ॥ समवायेन परिमाणं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन परि. माणत्वेन सामान्यतः कारणत्वेन पारिमाण्डल्यस्यापि स्वरूपयोग्यतारूपकारणतावत्त्वात्फलोपधायकत्ववि- वक्षा । तञ्च न अव्यवहितपूर्वत्वसम्बन्धेन कार्यविशिष्टत्वे सति स्वरूपयोग्यत्वं तस्य पारिमाण्डल्येऽपि सत्त्वात् । किंतु कार्योत्पादप्रयोजकत्वमेव । प्रयोजकत्वं च स्वरूपसम्बन्धरूपं दण्डाद्धटोत्पाद इति प्रतीतिसाक्षिकमिति ध्येयम् । यद्यपि स्वमतेऽपि स्वप्रत्यक्षं प्रति सुखदुःखयोः कारणत्वेऽपि परमाणुरूपस्या- तान्द्रियतया भावकार्य प्रत्यकारणत्वेन तत्राव्याप्तिस्तदवस्थैव । न च जन्यमात्रस्य कालोपाधितया कालत्वेन तस्यापि भावकार्य प्रति कारणत्वमक्षतमेवेति वाच्यम् । तथासति घणुकपरिमाणस्यापि कालविषया भावका- र्यकारणत्वेन अणुपरिमाणं तु न कस्यापि कारणमिति मूलविरोधापत्त्या कारणत्वपदस्य कार्यत्वानवाच्छ, नकार्यतानिरूपितकारणस्वपरतायाः क्रियैव काल इति मतावलम्बनल वा आवश्यकत्वेनाव्याप्तेवारत्या- दिदमसातम् । तथापि स्वमते विशेषाश्चति नकारेण तावारूपस्यापि समुचितत्वादिति भावः ॥ १५ ॥ मुक्कावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रमाणा- मजूषा. स्वमित्यर्थ इत्येतदुत्तरमनवतारात् पारिमाण्डल्यं अणुपरिमाणामति ग्रन्थस्यैव तादृशशङ्कयाऽवतरणीय- स्वात् । नच स्वायत्त शब्दप्रयोग इति न्यायेन परमाणुपरिमाणं न कस्यापि कारणामत्येव वक्तभु- चितत्वेन धणुकपरिमाणसाधारणरूपावच्छिन्नवाचकपदेन किमिति परमाणुपारमाणग्रहणमिति वाच्यं परमा. गुपरिमाण संभावितस्य व्यणुकपरिमाणकारणत्वस्य यादृशयुक्त्या निराकरणं तादृशयुक्त्यैवाने द्रयणुकपरि. माणे त्रसरेणुपरिमाणकारणताया अपि निराकर्तव्यतया तदर्थस्फोरणाय प्रकृते तत्साधारणरूपावच्छिन्नचाच. कपदेन विशेषधहणसार्थक्यात् परमाणुपरिमाणं न कस्यापीति पाटे दोषानवकाशाचेति ॥ विशेषाश्चेति ॥ चकारोऽनुक्तसमुचायकः तेन प्रतिबन्धकाभावभिन्ना अतीन्द्रियाच येऽभावा गगनाभावादयः तेऽपि संगृह्यन्त इति बोध्यम् । विशेषाध बोध्यमित्यत्र नपुंसकमनपुंसकनैकवचास्यान्यतरस्यामिति नपुंसकैकदचनम् ॥ आत्ममानसप्रत्यक्ष इति ॥ ननु परमाण्वादिचाक्षुषापत्तिवारणाय द्रव्यचाक्षुषस्पार्शनयोमहत्त्वस्य कारणत्वेऽपि आत्ममानसे तस्य कारणत्वे मानाभावः । नच मानसप्रत्यक्षे सन्निकर्षविधया कारणीभूत- स्यात्ममनस्संयोगस्य मनस्यतिप्रसक्ततया तत्र लौकिकविषयतया मानसापत्तिवारणाय तद्धतुत्वमावश्यक- मिति वाच्यम् मनःप्रतियोगिकत्वविशिष्टरांयोगस्य मनस्यभावेन आपत्तिविरहात् । नचात्ममनस्संयो- गस्य वैजात्यपुरस्कारेणैव कारणतायाः सिद्धान्तसिद्धतया तन मन प्रतियोगिकत्वस्यापि कारणतावच्छे- दककोटिप्रवेशे विशेषणविशेष्यभाये विनिगगनाविरहेण गुरुधर्मावच्छिन्नकारणताद्वयस्वीकारापत्त्या तदपेक्षया लाघवेन मानसप्रत्यक्षे महत्वत्वेन कारणतान्तरस्वीकार एयोचित इति वाच्यम् चक्षु संयोगादिषु प. वसु इन्द्रियसंयोगेषु चाक्षुषादिप्रत्यक्षजनकतावच्छेदकानां पञ्चानां वैजात्यानां भदकल्पने भावेन सादृशवजारा पुरस्कारणवात्ममनस्संयोगस्य हेतुत्वे तादृशवैजात्यावच्छिन्नचक्षुसंयोगाद्याश्रये लोक- कविषयतया मानसप्रत्यक्षापात्तवारणाय मनःप्रतियोगिकत्वस्य सन्निकनिष्टकारणतावच्छेदककोटौ निवे- शावश्यकत्वात्तादृशत्रैजाला भेदस्वीकारेऽपि अनुयोगितासंबन्धेनैव तादृशवजात्यावच्छिन्नस्य काग्णतास्वीका- रेण तादृशसंयोगप्रतियोगिाने मनस्यनुयोगितासंबन्धेन तदभावात् । यदितु आश्रयत्वातिरिक्तानुयोगित्वे मानाभावः मनो मनस्संयुक्तमिति प्रात्यभावस्य मनसि मन प्रतियोगिकत्वावशिष्टसंयोगत्वावच्छिन्ननि- रूपिताश्रयताविरहेणैव व्यावृत्तरिति विभाव्यते तथापि न मनसि लौकिकविषयतया मानसापत्तिः त. थाहि अत्मनि लौकिकांवषयतासंबन्धन मानसं प्रात समवायसंवन्धन विजातीयसंयोगस्य कारणतंत्येवास्तु सन्निकर्षकारणता तथाप्यात्मानष्टलोककविषयताशहालप्रत्यक्षवं प्रति आत्माविशेषगुणनिष्टलौकिकविष- यताशालित्वस्य व्यापकतया तत्प्रयोजकीभूतो यो ज्ञानादिरूपविशेषगुणः तस्यापि सन्निकर्षादिघटितसा- मध्या लौकिक्रविषयतासंबन्धेन फल जननीये सहकारितया समवायसंबन्धन ज्ञानादिकं प्रति तादात्म्यसंब. न्धेनात्मनः कारणतया मनास तादृशकारणविरहण समवायेन ज्ञानाद्यसंभवेन तादृशसहकारिविरहानात्म- त्तिलौकिकविषयतासंवन्धन मनसि मानसप्रत्यक्षापात्तः । यादचारसमानसं विशेषगुणोपरागणेव तदाभावो- परामेणापि जायते घटमहं जानामि नाहं सुखी नाहं दुःखीत्याप लोकानामनुभवः तधानात्ममनस्संयोगादि. घटिलसामान्यसानग्या लौकिकविषयतया मानस जननीये आत्मविशेषगुणानामिव तदभावानामपि सहका. रित्वमवारणीयामति मनस्यात्मवृत्तिलौकिकाविषयतासंबन्धेन मानसापतिदुरित्युच्यते तथाय्यात्मात्तलौकि- कविषयतासंबन्धेन मानसं प्रति समवायसंवन्धन विजातीयसंयोगस्य विजातीयसंयोगसंबन्धेन मनसो वा हेतुत्वामित्यत्र विनिगमनाविरहण विजातीयसंयोगसंबन्धन मनसोऽपि कारणताया दुरितया स्व. मिन् संयोगसंबन्धन स्वाधिकरणतानङ्गीकारेण तत एव मनास मानसप्रत्यक्षवारणसंभवान्नात्ममानसे महत्त्वस्य कारणताऽऽवश्यकत्वामिति चेन द्रव्याचाक्षुपस्पार्शनयोमहत्त्वस्य कारणत्वे कल्पनीये चाक्षुष. त्वं स्पार्शनत्वं च कार्यतावच्छेदकीकृत्य कारणताद्वयकल्पने गौरवण सामान्यतो द्रव्यत्तिलौकिकविष- यतासंबन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति महत्त्वेन कारणतायाः कल्पनीयतया तत्र मानसान्यत्वनिवेशे 24 कारिकावली मञ्जूषा. प्रयोजनविरहेण मानसं प्रत्यपि तस्य कारणताया दुरित्वात् मानसत्वावच्छिन्नं प्रति कारणता तु नेष्यत एव अत एव आत्ममानसवृत्तिमहत्त्वजन्यतावच्छेदकं प्रत्यक्षत्वमिति ज्ञापनायात्ममानस. प्रत्यक्ष इात प्रत्यक्षपदमुपात्तं ग्रन्थकृता ॥ आकाशादेरिति ॥ ननु यथा परमाण्वादिप्रत्यक्षवारणाय इन्यवृत्तलोकिकविषयतासंबन्धेन प्रत्यक्षत्वावच्छिनं प्रति समवायसंबन्धन महत्वस्य कारणता तथा प. रमाणुरूपादिप्रत्यक्षवारणाय व्यसमवंतवात्तलोककावषयतासंबन्धन प्रत्यक्षत्वावाच्छन्नं प्रति सामाना. धिकरण्यसंबन्धन महत्त्वस्यापि कारणता वाच्या तथा व्यसगवतसमवेतप्रत्यक्षाप । ततश्च शब्द- श्रावणे शब्दत्वादिश्रावण च आकाशमहत्त्वस्य कारणता दुर्वारा तत्कथमुच्यते परममहत्त्वमाकाशाद- घोध्यामात उच्यते । द्रव्यसमवतप्रत्यक्ष तत्समवेतप्रत्यक्ष च न महत्त्वस्य स्वातन्त्र्येण कारणता त. था सति परमाणुघटितसन्निकण पृथिवीत्वनीलत्वादिप्रत्यक्षापत्तेः तत्रापि सामानाधिकरण्यादिना घ- टमहत्त्वस्य सत्त्वात् अतो द्रव्यसमवेतवृत्तिलांकिकविषयतासंबन्धन चाक्षुषत्वाद्यवाच्छन्नं प्रति मह. स्वविशिष्टचक्षुस्संयोगवत्समवायादेः कारणत्वामेति रीत्या तत्तादन्द्रियसनिकषघटकतयैव महत्त्वस्य का- रणत्वं वाच्यं तावतैव परमाणुरूपादेरपि प्रत्यक्षवारणसंभवात् । न तत्र महत्त्वं पृथक्कारणं प्रयो. जनाभावात् नवा श्रोत्रसमवाये श्रोत्रसमवेतसमवाये वा महत्त्वं घटनीयं प्रयोजनाभावात् नचैव सनिकपघटक तया महत्त्वस्य कारणत्वे तत एव परमाण्वादिप्रत्यक्षवारणसंभवात् द्रव्यप्रत्यक्षे महत्वस्य न पृथक्कारणत्वं नवा मनस्संयोग तस्य घटकता प्रयोजनाभावादिति शङ्कयं चक्षुस्संयोगवसंयो- गयोः द्रव्यचाक्षुषस्पार्शनजनकतवाच्छदककोटी प्रयोजनान्तरविरहेण परमाण्वादिचाक्षुषाद्यापत्तिवारणायै। व तान्नवेश महत्वचक्षुस्संयोगयोः महत्त्वत्वक्संयोगयोश्च विशेषणविशेष्यभावे विनिगमनाविरहेण कार्य- कारणभावचतुष्टयापत्त्या कारणतावच्छेदकगोरवेण च तदपेक्षया द्रव्यवृत्तिलौकिकविषयतासंबन्धेन चा. क्षुपस्पाशनयोः चक्षुस्संयोगत्वत्वक्संयोगत्वाभ्यां तेन संबन्धन प्रत्यक्षे महत्त्वत्वेन च कारणतालयक ल्पनाया एव युक्तत्वादत एव ज्ञानादिमानसप्रत्यक्षे महत्त्वस्य कारणताऽनावश्यकीति ज्ञापनायात्म- मानसप्रत्यक्ष इत्यात्मपदमुपासम् ! अथैवं रसनासंयुक्तसमवायघ्राणसंयुक्तसमवाययोः कारणतावच्छे- दककोटी महत्त्वनिवशे प्रयोजनान्तरविरहेण परमाणुर सगन्धविषयकरासनघ्राणजवारणायैव तनिशे म. हत्त्वरसनासंयोगयोमहत्त्वघ्राणसंयोगयोश्व विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुधर्मावच्छिन्नकारण. ताचतुष्टयापत्या रासनघ्राणजसाधारण्येन द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति सामानाधिकरण्यसंबन्धन महत्त्वत्वेन कारणतैव युक्तीत शब्दप्रत्यक्षे महत्त्वस्य कारणता दुर्वारा प- रन्तु रसनासंयुक्तसमवेतसमवायघ्राणसंयुक्तसमवेतसमवाययोमहत्त्वनिवेशस्य परमाणुघटितसन्निकर्षण र- सत्वगन्धत्वादिप्रत्यक्षवारणयावश्यकतया द्रव्यसमवेतसमवेत प्रत्यक्षे महत्त्वस्य परंपरासंबन्धेन कारणता. यां मानाभावेन शब्दत्वादिप्रत्यक्षे महत्त्वस्य कारणता न प्राप्नोति तावतापि परममहत्त्वमाकाशादे- बोध्यमित्ति ग्रन्थासङ्गतिरपरिहार्योति चेदुच्यते । परमाणुरसगन्धयोः प्रत्यक्षवारणाय रसवृत्तिलौकिक- विषयतासंबन्धेन रासनत्वावच्छिन्नं प्रति गन्धवृत्तिलौकिकविषयतासंबन्धन घ्राणजवावच्छिन्नं प्रति च सामानाधिकरण्येन महत्त्वस्य कारणताद्वयमझाकियते नतु द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन प्र- त्यक्षत्वावच्छिन्नं प्रति तस्य कारणता तथा सति प्रसरेणुप्रत्यक्ष व्यभिचारवारणाय द्रव्यान्यद्रव्य- समवेतवृत्तिलौकिकविषयताया एवं कार्यतावच्छेदकसंबन्धताया वाच्यतया द्रव्यान्चस्वध्यसमवेतत्वयो. विशेषणविशेष्यभावे विनिगमनाविरहेण कार्यकारणभावद्वयस्याविशिष्टतया कार्यतावच्छेदकशरीरगौरव. स्याधिकत्वात् । किञ्च त्रसरेणुवृत्तिधर्माणां चक्षुरतिरिक्तन्द्रियग्राह्यता नाही क्रियते ततश्च त्वक्संयुक्तसमवाय- निष्टकारणतावच्छेदककोटौ प्रकृष्टमहत्त्वस्यैव निवेशेन त्रसरेणुस्पर्शसंख्यापरिमाणादिस्पार्शनवारणेऽपि त. द्रसगन्धयोः प्रत्यक्ष भवतो 'दुर्वारं रसनाघ्राणसंयुक्तसमवाययोः महत्त्वस्याघटकत्वात् द्रव्यसमवेतप्रत्यक्षं भुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रति महत्त्वस्य प्रकृष्टमहत्त्वत्वेन महत्त्वस्थ कारणत्वे त्रसरेणुरूपादिचाक्षुषे व्यभिचारप्रसक्तया चाक्षु. षान्यत्वस्य कार्यतावच्छेदककोटिप्रवेशे चाक्षुषान्यत्व प्रत्यक्षत्वयोरपि विशेषणविशेष्यभावे विनिगमनावि- रहः कार्यतावच्छेदकगौरवञ्च तदपेक्षया रसासने गन्धघ्राणजे च प्रकृष्टमहत्त्वेन कारणव लपी- यसी । नच त्रसरेणी विजातीयानां त्वासनाप्राणसंयोगानामभावादेव तद्गुणानां स्पार्शनराखनघ्राण- जवारण संभवतीति वाच्यं त्रसरेणी प्रकृष्टमहत्वाभावस्पार्शनानुरोधेन पैजात्य पुरस्कारेण सन्निकर्षांपा कारपतावादिनामपि विजातीयत्वक्संयोगस्य तत्रावश्यकत्वादेवं यत्र एकथैव रसनाक्रियया शुद्धेन है- सरगुना च युगपद्रसना संयुज्यते तत्र तद्वैजायावच्छिन्न संयोगस्य शुद्ध इव बसरेगावपि उत्पत्ती बा- धकामावः एवं प्राणस्थलेऽपि । अन्यथा विजातीयरसनाघ्राणसंयुक्तत्वविरहादेव परमाणुरसगन्धयोरपि प्रसक्षापातवारणसंभषेन तत्प्रत्यक्षे महत्त्वकारणताया एव विलोपप्रसाः तवजासावच्छिन्नयोः रसना- प्राणसंयोगयोरणुत्रयसभवेतद्रव्यत्वरूपत्रसरेणुत्वेन तादात्म्यसंबन्धेन प्रतिबन्धकताकल्पने गौरवमतो न शब्दश्रावणप्रत्यक्षे आकाशमहत्त्वस्य कारणता युफिसिद्धा परन्तु आत्ममानसप्रत्यक्षे महत्त्वस्य कार- णत्वमपि न युपिसिद्धं द्रव्यप्रत्यक्षत्वावच्छिनं प्रति तद्धतुतायां मानाभावात् त्रसरणस्पार्शनवारण- य द्रव्यस्पार्शनं प्रति प्रकृष्टमहत्त्वत्वेन कारणत्वावश्यकतया तत्र द्रव्यप्रत्यक्षत्वस्य कार्यतावच्छेदकरते त्रसरेणुचाक्षुषे व्यभिचारापत्या तत्र चाक्षुषान्यत्वनिवेसे चाक्षुषान्यत्व प्रत्यक्षत्वयोपिशेषणविशेप्यभाये विनिगमनाविरहेण कार्यतावच्छेदकगौरषेण चाक्षुषं प्रति कारणतान्तरकल्पनेन च तदपेक्षया द्रव्यचाक्षुध प्रति महत्त्वत्वेन द्रव्यस्पार्शनं प्रति प्रकृष्टमहत्त्वत्वेन च कारणताद्वयस्यैव युक्तत्वात् । नच द्रव्यप्र- त्यक्षं प्रति महत्वत्वेनैव कारणता द्रव्यस्पार्शने तु तादात्म्येन ब्रसरेणुः प्रतिबन्धक इति वाच्यम् अणुत्रय समक्तद्रव्यभेदत्वापेक्षया लघोमहत्त्वनिष्ठप्रकर्षस्य द्रव्यपार्शनजनकतावच्छेदकायोपिलात । एवं नित्यसाधारणधर्मस्य कार्यतावच्छेदकतां थे नाभ्युपगच्छन्ति तेषां जन्यप्रत्यक्ष नित्यव्यावृत्तजा- तिविशेषानझीकारपक्षे न द्रव्यप्रत्यक्षत्वं महत्वकार्यतावच्छेदकीभवितुमर्हति जन्यत्वनिवेशे च जन्य- स्वप्रत्यक्षत्वयाविशेषणविशेष्यभावे विनिगमनाविरहः कार्यतावच्छेद कौरवंच जन्यत्वं साराभावमतियोगि- त्वं ध्वंसप्रतियोगित्वं कालिकसंबन्धन घटत्वादिक वेलन विनिगमनाविरहश्च द्रव्यसमवेतप्रत्यक्षत्वस्व भहन्वकार्यतावच्छेदकतानीकारऽथेष दोषोऽनुसन्धयः । नचात्र कालिकसमवायोभयसंवत्वेन प्रत्यक्षत्यस्य कार्थतापच्छेदकत्वस्वीकारान्न नित्यसाधारण्यामिति वाच्यम् । द्रव्यपार्शन प्रति प्रथ्महत्वपेन कार. णत्वावश्यंभावे परिशिष्टद्रव्य चाक्षुषस्थले दर्शितीमयसंबन्धेन प्रत्यक्षत्वस्ये कार्यतावच्छेदकत्वस्वीकारापे- क्षया समवायसंबन्धन चाक्षुषत्वस्व तथात्पीचित्यातू व्याप्यधर्मस्य कार्यतावच्छेदकले संभवति व्यापकधर्मस्य कार्यतावच्छेदकताया अन्याय्यत्वाच । नच यत्र एकच मनःकियया मन आत्म- ना परमाणुना च संयुज्यते तत्र परमाणौ विजातीयसंयोगे बांधकाभावात् मनस्संयोगस्य पैजात्य- पुरस्कारेण कारणतावादिसतेऽपि परमाणो लौकिकविषयतासंबन्धेन मानसापत्तिवारणायात्ममानसे म. हत्त्वस्य कारणता आवश्यकीति वाच्यं तद्रीत्या देहप्राणाकालपरमात्मादौ लौकिकविषयतासंबन्वेग मानसस्य दुरितापत्त्या तद्वारणप्रकारेणैव परमाणावपि वारणसंभवात् तद्वारणप्रकारश्च लौकिकनिषयतासंबन्धन तत्पुरुषीयमानसे तत्पुरुषवृत्तेरेव मनस्संयोगस्य कारणता स्वीकार्यत्यन्यदेतत् । ततश्चात्मादिमान शब्दा- विश्रावणे व महत्वस्य कारणता नियुक्तिकैच कथं तात्ममानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वादिति वि. श्वनाथोक्तिरिति चेदत्र ब्रूमः । आत्ममानसप्रत्यक्ष इति बहुषु पुस्तकेषु आत्मपददितः पाठो न दृश्यते किन्तु मानसप्रत्यक्ष इलेव अन्येषु चात्मपदं नूतनतमा लिखितं दृश्यते तेनेदमवगम्यते महादेवव्याख्यानमवलोक्य कैश्चिदिदं लिखितमिति ततश्च मानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वं विषयविधया विश्वनाथाभिप्रेतमात्म- महत्त्वस्य मानसप्रत्यक्षे विषयत्वानीकारात् ज्ञानातिरिक प्रतीत्यायुत्तरमुक्तावळीग्रन्थस्वस्खाइरोधी बायमर्थ कारिकावली मञ्जूषा. इत्युपरिष्टायन्तीभविष्यति । यदि नामपदंघटित कमविरकपाठेऽप्यभिनिवेशस्तदात्मविषयकं यदहं महानिति मानसप्रत्यक्षं तत्रेत्यर्थः । अथवात्मपदं स्वपरं एवंचात्ममहत्त्वम् । अत्रास्मद्गुरुचरणा: आकाशादेयोध्यमित्यत्र आकाशं आदिर्यस्मादिति अत गुणसंविज्ञानबहुव्रीहिया कालादेरियर्थ इत्याहुः । तेषामयमाशय महत्त्वं पविधे हेतुरिति मूले पडिन्द्रियजन्यप्रत्यक्षमात्रे महत्त्वस्य कारणता कण्ठो का तवयाख्यानमुक्तावळ्यां च द्रव्य प्रत्यक्षे द्रव्य समवेतप्रत्यक्षे तत्समवेतप्रत्यक्षे च सामान्यतो महत्वस्य कारणतात्रयं प्रतिपादितं तदनुसारेणैव च म- नोऽपि न तथा ज्ञानाद्यनध्यक्षं तथा भवेदिति मूलं तद्वयाख्यानमुकाबळी च दृश्यते अतो न तत्र युक्तिरस्मा. भिरन्वेष्टव्या तदनुसारेणं च प्रकृतग्रन्थो व्याख्येय इति । वयं तु अस्ति पडिन्द्रियजन्येऽपि प्रत्यक्षे महत्त्वस्य कारणतापक्षः केषांचिदभिमतः सूच महत्त्वं पड्धि इति मूले पर्शितः व्याख्यातश्च तत्पक्षाभिप्रायेणैव मनोऽयी- त्यादिमूलतद्वयाख्याने न तत्र विश्वनाथस्य निर्भरः। दृश्यते हि मूले अनि तपक्षलेखनमपि बहुशः यसपक्षे विपक्षे च भवेत्साधारणस्तु स इत्यादि तदनिर्भरवीजं च मुक्तावळ्यां क्वचिकचित् प्रकाश्यते क्वांचे. न्न प्रकाश्यते प्रकाश्यमानमपि क्वचित्तन्मूलव्याख्यानावसर एव प्रकाश्य क्वचिच स्थलान्तरे यथा सा- धारणादीनां मूलोक्तयु प्राचीनलक्षणे अनिर्भरवीजं तद्वयाख्यानावसर एवं प्रकाशितं विरुद्धयोः ए. रामहेत्वोस्सत्प्रतिपक्षतेति मूलोपदर्शितसत्प्रतिपक्षानित्यदोषत्वपक्षानिर्भरबीजन्तु न तद्वयाख्यानावसरे प्रकाशित किन्तु प्रागेव स्थलान्तरे । एवं नीलधूमादेव्याप्यत्वासिद्धले मूलोके अनिर्भरवीज कु- त्रापि न प्रकाशितं किन्तु साध्याप्रसिद्धयादव व्याप्यत्वासिद्धरूपतायाः स्वपक्षतया स्थलान्तरेऽभिधा- नेन सूचितं एवमन्यत्रापि द्रष्टव्यम् । ततश्च महत्त्वं यदिध इति मूले कार णतात्रयं व्यवस्थापि- तम् । तत्र तृतीयकारणताया: नियुक्तिकत्वं सन्निकर्षमन्थे विश्वनाथेन स्फुटतरमवगमविष्यते । पर- ममहत्वमाकाशादेवाध्यामिति प्रकृतप्रन्थे तु द्वितीयकारणतायाः स्वासम्मतत्वमानमवगम्यते युफिस्तु नो- का किन्तु सन्निकर्पग्रन्थवक्ष्यमाणत्याद्यवष्टम्भेन समर्थनीया द्वितीय कारणतायां विश्वनाथासम्मतत्व- मूलभूताया युक्त प्रथमकारणतायामविशेषात् तत्रापि न तस्य निर्भर इत्याचश्महे । किन्तु जीवात्म- महत्त्वस्य मानसप्रत्यक्षविषयत्वात्तस्थ विषयविधया कारणत्वमस्तीति तद्भिन्नपरममहत्त्वत्यैवात्रालक्ष्य- त्वम् । अत्र वर्धमानोपाध्यायमतानुसारिणः जीवात्ममहत्वस्यापि न कारणत्वं तस्य मानसप्रत्यक्षा- विषयत्वान्न बहम्महानिति कचिन्मनसा साक्षात्करोति नच महच्छब्दोल्लेखाभावेऽपि आत्मपरिमाणस्य मा. नसानुभवविषयता नास्तीति साहाभिदं मन्दमतिभिररमा मिविप्रतिपन्नेष्वर्थ अनुभवास्तित्वनास्तित्य- योनिमशक्यत्वादिति वाच्यम् कारणत्वभन्यत्र पारिमाण्डिल्यादिभ्य इत्यादिपदेन परमभह त्वत्वेन प. रममहत्त्वं संगृह्णद्भिराचारवं तादृशानुभवो नास्तीत्युतप्रायत्वाद्यदि स्वात्ममहत्वस्थ ते मानसप्रत्यक्षवि. घयतामभिप्रेयुः तर्हि तस्य विषयविधया कारणताया दुरितया अकाशादिमहत्वत्वेनैव संगृह्णीयुः नच तथा संजगृहुः अतो ज्ञापयन्त्वाचार्यास्तस्यातीन्द्रियत्वामिलाचक्षते तन्मतमनुवदति ॥ तस्यापीति ॥ आ. त्ममहत्त्व यापीत्यर्थः । अनात्मगहत्त्वस्यापि न कारणत्वमिति लेखनस्वरसपालोचनया पूर्वप्रन्थे आ- त्ममहत्त्वस्यैव कारणत्वमभिप्रेतभित्यवगम्यते ॥ ज्ञानातिरिक्तं प्रतीति ॥ आचार्या हि ज्ञानातिरि- ताकार्यनिरूपितकारणत्वमेव लक्षणीचकु; अतो युक्त एव तेषां परममहत्वसामान्यस्य लक्ष्यबहिर्भा- वः नचैतावताऽऽत्ममहत्त्वस्य मानसप्रत्यक्षकारणत्वाभावः तदनुमतोऽवगम्यते नवा तादृशानुभवनास्ति- स्वस्य तदभिप्रेतत्वे बीजलाम इति भावः । नच ताइशानुभवसत्तायास्तदभिप्रेतत्वेऽपि न बोजलाभ इति वाच्यं तादृशानुभवसत्तायां मनस्संयोगादिसामग्रीबलादवर्जनीयतया आचार्याभिप्रेतत्वबीजला- भनिरपेक्षसिद्धिकत्वाददृष्टादेरिव परममहत्त्वस्यापि मानसप्रत्यक्षे तादात्म्येन प्रतिबन्धकत्वकल्पने गौ- रवात् । अथाचार्योकं ज्ञानातिरिक्त कार्यनिरूपितत्वं किमिति विश्वनाथो नाहतवानिति चेदन बीजमाह म. हादेवः जाचाथैः पारिमाण्डल्यादीलादिपदार्थ सुखदुःखादेरजनितावयविरूपादेः पाकविनष्टपरमाणुरूपामुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमाविता १८९ अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ॥ समवाथिकारणत्वं ज्ञेयमथाप्यसमवायितुत्वम् ।। एवं न्यायनयज्ञेस्तुतीयमुक्तं निमित्त हेतुत्वम् ॥ १७ ॥ ननु कारणत्वं किमत आह ॥ अन्यथासिद्धीति ॥ तस्य कारणत्वस्य प्रभा. भुले अन्यथासिद्धिशून्यस्येति ॥ अन्यथासिद्धिशून्यत्वे सति नियतत्वे सति पूर्ववृत्ति- त्वं कारणत्वमित्यर्थः । दण्डत्वादिवारणायान्यथासिद्धिशून्यत्वे सतीति । घटत्वावच्छिन्ननिरूपितान्यत्र- कुत्तेत्याद्यन्यथासिद्धिशुन्ये तद्रासभे अतिव्याप्तिवारणाय नियतेति । घटस्य घटत्वावछिन्ननिरूपिता- मजूषा- देश्चापरिगणनात्तेषामलक्ष्यस्वमनुमतं एवंच तेषु ज्ञानाद्यतिरिक्तभावकार्यफलोपधायकत्वरूपस्याचार्यलक्ष- णस्याव्याहिं परिचिन्त्य स पक्षस्य को अन्थकृतेति । अत्र ज्ञानातिरिक्तत्वनिवेशे सुखादावव्याक्षि- स्तस्य हि स्वसाक्षात्कारे उद्बोधकविधया पुत्रादिस्मृतौ च कारणत्वं नतु तदतिरिकभावकार्यकारणव. मस्ति एवं फलोपधायकत्वनिवेशे अवयषिरूपानुपधायकपाकविनष्टपरमाणुरूपादावव्याप्तिस्तस्य सांद्यात्मक- भावकार्य प्रति स्वरूपयोग्यत्वेऽपि फलोपधायकत्वाभावादिति विवेकः । यद्यप्यत्र ज्ञानातिरिक्तवनिवेशनमेव दूषणीयं तथाप्याचार्याभिप्रेतत्वसाम्येन प्रसङ्गात् फलोपधायकत्वमपि दूषितामिति बोध्यम् । किन्तूभयमपीद भावत्वानिवेशने सत्येव संगच्छते तदानवेशे सुखादे; पाकविनष्टपरमाणुरूपादेश्च स्वध्वंसकारणतया लक्षणसङ्गमनात् तनिवेशनं चानतिप्रयोजनमिति प्रागेवोक्तम् । किञ्चाचार्याणां ज्ञानातिरिक्तत्व-- निवेशने बीजमपीह वक्तव्यं तब च महादेवोकरीत्या सम्पन्नमतो नेमभिप्रेतं विश्वनाथस्य । वर्यतु ब्रमः प्रयोजनाभावादेव न ज्ञानातिरिकनिरूपितत्वं निवेशितं अन्यकृता अस्ति त्वाचार्याणां त. निवेशने प्रयोजनं तेहि योगिप्रत्यक्षे विषयस्य कारणतां स्वीकुर्वन्ति झायमान सामान्यस्य सतित्वं ज्ञायमानलिङ्गस्थानुभितिकरणत्वं अतो लक्षणमिदमतिप्रसज्यते तेनावश्यक तेषां ज्ञानाति- रिक्तत्वनिवेशनं विश्वनाथस्तु तथा नाभ्युपति तेन तत्परित्यक्तवान् एवंच तत्परित्यागबीजमिदमपी- स्यादिना अन्यकृतव दर्शितामिति न तन्त्र बीजान्तरान्वेषणप्रयासः कर्तव्यः । अत एच झानाति- रिक्त प्रति अकारणताया एवाचार्यरु तत्वादित्येतदुत्तरमेवेदमपि योगिप्रत्यक्ष इत्यादिपाठो बहुषु पु. स्तकेषु दृश्यते । युक्तं चैतत् ज्ञानातिरिक्त प्रतीत्यादिग्रन्थोत्तरमेव स्वयं तदनिवेशवाजजिज्ञासोदयात् एवं स. ति हीदमपीत्यादिअन्थो बर्थभरितो भवति । येतु महादेवव्याख्यानमवलोक्य बभ्रमुस्तरेव इदमपी- त्यादिअन्थो विशेषाश्च बोध्यमित्येतदुत्तरं लिखित इति मन्तव्यम् । एवंच ज्ञानातिरिक्त प्रतीत्या दिग्रन्थसन्दर्भस्य विषयादिविधया या कारणता तदनुबन्धित्वात्तव्यवहितपूर्वस्य मानसप्रत्यक्ष इत्या- दिप्रन्थसन्दर्भस्यापि विषयविधया कारणतामनुबध्यैव प्रवृत्तियुकेति सर्व समन्जसम् ॥ १५ ॥ मूले अन्यथासिद्धिशून्यस्येति ॥ इहान्यथासिद्धिशून्यत्वं न विशेषणमन्यथासिद्धरनुगताया अ. दिनकरीयम्. मूलेऽन्यथासिद्धीति ॥ दण्डत्वादी नियतपूर्ववृत्तितायाः सत्त्वादतिव्यातिरत उक्तमन्यथा रामरुद्रीयम् दण्डत्वादाविति ॥ घटाधिकरणदेशावच्छेदेन , नियापूर्ववर्तितावा इत्यर्थः । स्वाश्रयाश्रय प्रत्याकारिकावली प्रमा. स्वस्य- न्यत्र कृप्तत्याद्यन्यथासिद्धिशून्यतया घटत्वावच्छिन्ननिरूपितव्यापकत्ववत्तया च घटत्वेन स्वकी- रणत्वापति वारणाय पूर्वरतति । अत्र संयोगेन घटं प्रति दण्डस्य न हेतुता भूतलादावपि संयो. गेन घटसस्पन तत्र संयोगेन दण्डाभावात् किन्तु संयोगसंबन्धावच्छिनोत्पत्यवच्छेदकतासंबन्धेन । तथाच तत्संबन्धन कार्याधिकरणनिहायताभावाप्रतियोगित्वघटितं घटकारणत्वं दण्डस्य वाच्यं तद. पिं न संभवति घटोत्पत्युत्तरकालावच्छेदेन तेन संबन्धेन घटाधिकरणे दण्डाभावसत्त्वात् अतः का- योपिकरण वृत्यमा कार्यायवहितप्राकालावच्छेद्यत्वमपि निवेशनीयम् ।। नच तथापि कार्याधिकरणे चक्रे दण्डाभावस्थ कालिकसंवन्येन वर्तमानतया २०ऽव्याप्तिरिति वाच्यं वर्तमानत्वस्याभावीयदेशि- कविशेषणतासंबन्धावच्छिन्नवृत्तित्वस्य विवक्षणात् । नवं संबन्धान्तरावच्छिन्न प्रतियोगिताकदण्डाभावस्य तेन संबन्धन चके सत्वाव्याप्तिताद वस्थ्यामिति वाच्यं प्रतियोगितायां कारणतावच्छेदकसंबन्धाव- छिनवनिवेशात् । नच तथापि दण्डादेः विशिष्टाभावोभयाभावमादायाव्यातिरिति वाच्यं अप्रतियो- स्वशब्देन प्रतियोगितानयच्छेदकधर्मवत्त्वविक्षणात् नचैवं सति पृथक् पूर्ववृत्तित्वविशेषणं व्यर्थ. मिति वाच्यं स्टापत्तेः एतादृशव्यापकत्वलाभायैव तदुपादानात् । तथाच संयोगसंबन्धावच्छिनोत्प- मपा. भावात, किन्तु यत्र यनान्यथासिद्धिव्यवहारः तत्तद्वयपिस्वाभावकूटयत्त्वं तत्तद्वयक्तिभेदकूटवत्त्व वा विशेषणमिति ज्ञापनाथान्यथासिद्धि शून्यस्येति पटवन्ततया निदेशः । नच तत्तद्वयाफिभेद कूटस्यैव वि. पणले अन्यथा सद्धिनिर्वचनावासमिति वाच्यम् । तत्तयतिपरिचयायैव तनिवेचनात् य- थाचानुगतवन्यथासिद्ध संतति तथा स्पष्ट परिधादुपपादयिष्यामः ॥ नियतेति ॥ नन्वत नि- यतत्वं व्यापकल तत्रच परिशेषात् कार्यमेव प्रतियोगि वाच्य तथाचासंभवः कार्यव्यापकत्वस्य द. ण्डनिष्टस्य तनिधपू तिता यामभावादिति चेदन फेचित् कार्यपूर्वकालत्वमिह व्यापकत्वप्रतियोगितया विवक्षित व्यापकतावच्छेदकसंबन्धों निरूपकता पूर्ववृत्तित्व कार्यपूर्वकालवात्तत्व अत्रच वृत्तित्वे पू. वकालीबत्योपादान पूर्वकालत्वस्य व्याप्यत्वलाभाय नतु तस्य व्यापकतावच्छेदकप्रवेशः प्रयोजनाभा- वात् व्यापकत्वं तु कारणतावच्छेद करवे नाभिमतो यो धर्मः तदवच्छिन्न कालिकसंबन्धावच्छिन्नत्तित्व- स्वेन रूपेण । तथाच कार्यपूर्वकालत्यनिरूपितनिरूपकतासंबन्धावच्छिन्नन्यापकतावच्छेदकं यद्धर्मावच्छि- नकातिकसंधन्धावच्छिन्न तित्तत्वं तद्धर्भवत्वं नियतमिह पूर्वतित्वं अस्ति चेदं दण्ड़े यस घटपूर्वका• लत्वं तत्र दण्डत्वावच्छिन्नघटपूर्वकालवृत्तित्वं निरूपकतासंबन्धेनेति नियमसत्वात न च रासभरवाव- दिनकरीयम्. सिद्धिशून्यस्यति । तद्धटत्वावच्छिन्नेऽन्यत्र क्लूप्तनियतपूर्व खाद्यन्यथासिद्धिमत्यपि घटत्वावच्छिन्नेऽन- रामरुद्रीयम्. स्वसम्बन्धन दाइत्वादरभि धाधिकरणसम्बद्धत्वादिति भावः ॥ घटत्वावच्छिन्न इति ॥ यद्य- प्यभ्रे लघुनियतपूर्ववर्तितावच्छेदकावच्छिन्नरेव कार्यात्पादसम्भवे तसंहभूतमन्यथासिद्धमित्येव पञ्चमा- न्यथासिद्धिनिरुक्तिधकृता वक्ष्यते तथा च तदासमत्वस्य घटत्वावांच्छनं प्रत्यपि नियतपूर्ववर्ति, तानवच्छेदकत्वात् घटत्वावच्छिन्नेऽपि तद्रासभस्थान्यथासिद्धत्वं सम्भवति तथापि लाघवस्य शरीरकू- तसम्बन्धकृतादिभेदेन नानारूपतया अन्यथासिद्धत्वमेकमनुगतं न शक्यते वक्तुं तद्विरोधिगौरवस्य | तत्तत्पदार्थस्तित्वरूपस्यापि तत्तद्यफिदेन भिन्नतया अन्यदित्यस्य गुरुभूतार्थकतया गौरवस्यैव अ- म्यथासिद्धत्वपर्यवसानात् अतस्तत्तभिमत्वमेव अनन्यथासिद्धत्वं वाच्यम् तत्र च नियतपूर्ववर्तिभिन्ना- नां नियतपूर्ववर्तित्वदलेनैव वारणसम्म तादृशानन्तपदार्थभेदानामन्यशासिद्धिशन्यत्वशरीरे प्रवेशे गौ- स्वमिति तत्कार्यनियतपूर्ववतित्वे सति तत्कार्यकारणत्वेनाव्यवड़ियमाणा थे तनित्वमेवान्यशानिमुकावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । 11 १७ 11 प्रभा. त्यवच्छेदकत्वसंबन्धेन घटत्वावच्छिन्नाधिकरणे घटाव्यहितप्राक्कालावच्छेदेन दैशिकविशेषणतासंबन्धेन वर्तमानो योऽभावः तादृशाभावीय कारणतावच्छेदकसंबन्धावच्छिन्न प्रतियोगितानवच्छेदकधर्मवावं दण्ड- निष्ठघटकारणमिति फलितम् । नन्वेवमपि तादृशप्रमेयस्वरूपधर्ममादाय रासभादेः कारणत्वापत्तिः रासभादेः तादृशप्रमेयस्वरूपधर्मवत्त्वेऽपि तेषामन्यबासिद्धत्वाभावात् हेतुतापत्तिरिति चन्न अन्यथासि- यनिरूपकत्वेनापि धर्मस्य विशेषणीयत्वात् प्रमेयत्वद्रव्यत्यादीनां दण्डत्वव्यापकधर्मत्वेन तेषामन्यथा- सिद्धयनिरूपकत्वात् । नचैवमपि रासभत्वादीनामपि अन्यथासिद्धयनिरूपकत्वादेव तेन रूपेण रास- भादीनां कारणत्वापत्तिवारणसंभवे अनन्यथासिद्धत्वविशेषणवैययमिति वाच्यं इष्टापत्तः अन्यथासि. घनिरूपकधर्मलाभायैव तादृशविशेषणदानात् । अनयैव दिशा समवायेन घटं प्रति तादात्म्येन कपालस्य समवायेन कपालसंयोगस्य च कारणत्वं बोध्यं एवमेव च कार्यान्तरे ऽप्यूह्यामिति संक्षेपः १६ ॥ मञ्जूषा. च्छिन्नं घटपूर्वकालवृत्तित्वं घटपूर्वकालवृत्तिवं घटेपूर्वकाले नियमेनास्ति । ननु सर्वत्र घटपूर्वकाले दे. शान्तरावच्छेदेन रासभो वर्तत एवेति कथं तद्वारणमिति चेन । कार्याधिकरणदेशावच्छिन्नत्वस्य - त्तित्वाविशेषणत्वात् अत्र वृत्तित्वस्य प्रतिव्यक्तिभिन्नतया न स्वरूपेण कार्यपूर्वकालत्वव्यापकत्व येनके नापि रूपेण व्यापकत्वन्तु रासभादिनिष्ठपूर्ववृत्तितासाधारणमिति निरुक्तरूपस्य व्यापकतावच्छेदकत या निवेशः । नच एतादृशपूर्ववृत्तित्वस्य तदवच्छेदकधर्मवत्त्वस्य वा कारणतारूपत्वे तादृशपूर्ववृत्तितावच्छे. दसंबन्धः कालिकविशेषणतैवेति संयोमादेः कारणतावच्छेद कसंबन्धत्वव्यवहारो न स्यादिति वा- च्यं कारणताघटकीभूता या तादृशवृत्तितानिरूपित्ता कार्याधिकरणनिष्टदैशिकावच्छेदकता तानियामक संबन्धस्य कारणतावच्छेदकसंबन्धत्वव्यवहारादित्याहुः । अन्ये त्वत्र पूर्ववृत्तित्वं पूर्वकालावच्छिन्नं कार्याधिकरणवृत्तित्वं तत्र पूर्वकालावच्छिन्नत्वनिवेशनं पूर्वकालत्वस्य व्याप्यतालाभाय कालि- कावन्छेदकतायाः व्यापकतावच्छेदकसंबन्धत्वलाभाय व्यापकतावच्छेदकधर्मस्तु कारण तावच्छेदकत्वेनाभिमतधर्मावच्छिन्नकार्याधिकरणवृत्तित्वत्वं तथाच कार्यपूर्वकालत्वनिरूपितकालिकावच्छे. दिनकरीयम्, न्यथासिद्धे तद्रासमेऽतिव्याप्तिवारणाय नियतेति ! नियतपूर्ववृत्तिजातीयतेत्यर्थः । तेनारण्य स्थदण्डादावपि स्वरूपयोग्यतासम्पत्तिः। तज्जातीयत्वं च नियतपूर्ववृत्तितावच्छेदकदण्डवादिमत्त्वमेवेति ॥ १६ ॥ १७ ॥ रामद्रीयम्. द्धिशून्यत्वं तथा च तद्रसभत्वस्य घटत्वावच्छिन्ननियतपूर्ववर्तितावच्छेदकत्वाविरहात् तद्रासभो न घटत्वावच्छिन्नेऽन्यथासिद्ध इति भावः व दण्डत्वाद्यवच्छिन्नभेदकूटस्यानुगतस्यैव अन्यथा- सिद्धत्वम स्त्विति वाच्यम् । तथासति तदभावस्य दण्डत्वादेरेव कारणतात्वसम्भवेन शेषवैययात् । न्यूनवृत्तिदण्डत्वादेः कारणतानवच्छेद करवापत्तेश्च तद्भेदकटाभावो नातिरिक्त इति ध्येयम् । स्थदण्डादौ कारणतोपपत्तये नियतपूर्ववर्तिजातीयत्वं कारणत्वमित्युक्तं तत्र च दव्यत्वादिना धटपटा. दीनामपि नियतपूर्ववर्तिजातीयत्वात्तेषामपि घटकारणतापत्तिरन आह ॥ तज्जातीयत्वं चेति ॥ दण्डत्वादीति ॥ न च दण्डत्ववव्यत्वादिकमपि नियतपूर्ववर्तितावच्छेदकमेवेति तद्दोषतादव.. स्थ्यामिति वाच्यम् । नियतपूर्ववर्तितावच्छेदकपदेन लघुनियतपूर्ववर्तितावच्छेदकस्योक्तत्वा । । द्रव्य. स्वस्य घटनियतपूर्ववर्तितावच्छेदकत्वेन तस्यैव घटकारणतारूपत्वे अनन्तद्रव्येषु घटकारणत्वकल्पना- पत्त्या गौरवात् दण्डत्यादिकमेव लध्विति भावः । तथा च द्रव्यत्वादिमिन्नले सत्ति घटनियतपूर्व- वर्तिसावच्छेदकधर्मतत्त्वं घटकारणत्वमिति पर्यवसितम् ॥ १६ ॥ १७ ॥ च - अरण्य' कारिकावली तथाव कार्य- मजूपा. दकतासंवन्धावच्छिन्नव्यापकतावच्छेदकं यद्धर्मावच्छिन्नकार्याधिकरणवृतित्वत्वं तद्धर्मवावं नियत- मिह पूर्ववृत्तित्वं अस्ति च घटपूर्वकाले दण्डनिष्ठं घटाधिकरणवृत्तित्वं कालिकाचच्छेदकतासंवन्धेना- वश्यमिति लक्षणसमन्वयः कारणताघटककार्याधिकरणवृत्तितावच्छेदकसंबन्धश्च कारणतावच्छेदकसंबन्ध इति व्यपदिश्यत इत्याहुः । अपरेतु कार्यतावच्छेदकधर्मः इह व्यापकत्वप्रतियोगितया विवक्षितः व्यापकंच पूर्ववृत्तित्वं तञ्च कायपूर्व कालावच्छिन्नं कायाधिकरणवृत्तित्वं व्यापकतावच्छेदकसंबन्धश्च खावच्छेदक. कालनिष्टपूर्वत्वनिरूपकत्वं स्वावच्छेदककालनिष्ठप्रागभावप्रतियोगित्वमिति यावत् । एतस्य व्यापकता- बच्छदकसंबन्धत्वलाभायावच्छिन्नान्तं व्यापकता तु कारणतावच्छेदकवाभिमतधर्मावच्छिन्नकार्याधिकर- त्तित्वत्वेन रूपण कार्यतावच्छदकनिरूपितस्वावच्छेदककालनिष्टप्रागभावप्रतियागित्वसंच- धावच्छिन्नव्यापकताचच्छदकयद्धर्मावच्छिन्न कार्याधिकरणवृत्तित्वत्वं तद्धर्मवत्त्वमिति फालतं शष पूर्व- वदित्याहुः । एतन्मते नित्यत्तिधर्मस्य कार्यतावच्छेदकत्वं कथमपि न संभवतीति बांध्यम् । अर्वाची- नास्तु नियतपदं सामानाधिकरण्यसंबन्धेन नियमाविशिष्टपरं नियमः कार्यव्यापकत्वं तथाच व्यापकत्वे सति पूर्ववृत्तित्वं पर्यवसन्नमित्याहुः । अथात्र कल्प संयोगेन घटं प्रति संयोगेन द- गडस्य कारणता न स्यात् उत्तरकालं घटस्य संयोगसंबन्धेन बहुषु स्थलेषु वर्तिष्यमाणतया दण्ड. स्य तव्यापकत्वासंभवात् यदि संयोगसंबन्धो न क्वापि कार्यतावच्छेदकः उत्पत्यवच्छेदकतानियामक संबन्धस्य कार्यतावच्छेदकसंवन्धत्वात् । आद्यक्षणसंबन्धो द्युत्पत्तिः तत्र देशस्यावच्छेदकतायां तत्का- लावस्थाायसंवन्ध एवं नियामको भावनुमति नत्त्तरक्षणमुत्पत्स्यमानचक्रसंयोगः । अथवा आद्यक्ष- णाबाच्छन्न माधेयत्वमुत्पत्तिः तदेव नियतात्तरक्षणावच्छिन्नवृत्तित्वत्वेन रूपेण कार्यतत्युच्यते तदवच्छेदक संबन्धश्च कार्यतावच्छेदकः तत्तथ समवायेन घटं प्रति स्वसंयुक्तचक्रसंयोगेन दण्डस्य कारणतत्ये- व घटवण्डया: कार्यकारणभावः नतु चक्रान प्रत्यासत्यति विभाव्यत तथापि कार्याधिकरणे कपा- लादौ दर्शितसंबन्धेन दण्डाभावस्य उत्तरक्षणावच्छेदेन सत्त्यात् कथं दण्डस्य तद्वधापकता अथ व्यापकताघटकाभाव प्रतियोगिवैयधिकरण्यानवेश्यत इति चन्निवेश्यताम् । तथापि छिन्न प्रात संख्यात्वन कारणत्वापत्तिः संख्याया: रूपनियतत्वात् पाकजरूष एवं पूर्ववृत्तित्वाच्च । न च संख्याया रूपकारणता अनन्यथासिद्धत्वावशेषणन वार्यतामिति वाच्यं नियतपूर्ववृत्तीनामेवानन्य- धासिद्धन्वव्यावर्तनीयताया वक्ष्यमाणत्वात् । अत्र वदन्ति व्यापकताघटकाभावे कार्यपूर्वक्षणावाच्छ- नत्वं निवेश्यते तल्लाभायैव पूर्वांतत्वविशेषणम् । तथाच कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्याधिकरण- वृत्त्यभावप्रतियोगितानवच्छेदकधर्मवत्त्वमेव नियतपूर्ववत्तित्वमिति फलितं घटोत्पत्तिद्वितीयक्षणोत्पन्नरूप. पूर्वक्षणावच्छेदन घटे संख्याविरहानोक्तदोषः इति । अथैवमपि घटत्वावच्छिन्नं प्रति दण्डस्य णत्वानुपपत्तिः एतद्धटाधिकरणे कपाले कालान्त दशान्तरभाविघटाव्यवाहतपूर्वक्षणावच्छेदेन दण्डाभावसत्त्वा- दिति चेदव हरिरामप्रभृतयः कार्यतावच्छेदकावच्छिन्ना यावत्यो व्यक्तयः प्रत्येक तत्तदव्यवहितप्राक्क्ष. गावच्छेदेन तत्तदधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकीभूतस्तत्तदधिकरणवृत्तितावच्छेदकीभूतो वा यो धर्मस्त मन्वं नियतपूर्ववृत्ति-वमित्याहुः । एवंच नित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वे नित्यन्यत्केरपि का- यंत वाच्छेद सावच्छिन्नयावदन्तर्गततया तव्यवाहितप्राक्क्षणाप्नसिया कारणत्वमेव न घटत इति का. यतातिर जवृत्तिधर्मस्य कार्यतावच्छेदकन्वानङ्गीकारवादिनः । तदङ्गीकारवादिनस्तु कारणतायाः का. यतावच्छेदकादिभेदेन भिन्नतया शब्दैवयस्यानुपादेयतया च निन्यवृत्तिधर्मस्य यत्र कार्यतावच्छेदकता तत्र कारणताशरीरे जाहिकया तत्तशक्ति-वेन कार्यतावच्छेदकाश्रयीभूतजन्यन्यकीनामेव निवेशनसंभवा- नानुपपासरित्याहुः । एतन्मते समवायसंबन्धावच्छिन्नद्रव्य कार्यताशून्यध्वंसवृत्तेः प्रागुपदार्शतका- यत्वस्यापि कार्यतावच्छेदकत्वं सुवचमिति द्रष्टव्यम् । एवं कार्याव्यवहितपूर्वकालत्वं प्रति निरूपक- 1 रूपत्वाव- कारमुक्कावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुीयसमन्विता: का- यत्समवेतं कार्य भवति ज्ञेयं तदत्र समवायि जनकं तत् । तत्रासन्न जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥ १८ ॥ प्रभा. यत्समवेतमिति ॥ यस्मिन् समवेतामिति व्युत्पत्त्या यनिरूपितसमवायसंबन्धावाच्छन्नात्तता- श्रयः कार्य तत्समचायकारणमित्यर्थः । तथाच कानिष्टसमवायसंबन्धावच्छिन्नाधेयतानेरूपिताधिकर- णत्वं समवाय कारणत्वामति फालेराम् । यदि तादृशसमवायसंवन्धावाच्छन्नत्वस्य कार्यत्वसामानाधि करण्यघटकाधेयत्वविशेषणत्वापेक्षया कार्यतायामेव समवायसंवन्धावच्छिन्नत्वानिवेशे लाघवमिति विभाव्यते मजूषा. तासंबन्धन कार्याधिकरणदेशावच्छिन्नवृत्तित्वस्य कालिकावच्छेदकतासंबन्धन कार्याधिकरणवृत्तित्वस्य वा व्यापकत्वनिवेशपक्षेऽपि एकरूपाव्यवहितप्राक्क्षणावच्छेदन सङ्ख्यात्वावच्छिन्नस्य रूपान्तराधिकरण स- वात्संख्यात्वा वच्छिन्नस्य रूपवावच्छिन्नं प्रति नियतपूर्ववृत्तित्ववारणाय कार्यतावच्छेदकावच्छिन्ना या- वत्यो व्यक्तियः प्रत्येकं तत्तदव्यवहितधाकालनिरूपिततत्तदधिकरणावच्छिन्नवृत्तितावच्छेदकस्तत्तदव्यवहित- प्राक्कालावच्छिन्नतत्तदधिकरणात्ततावच्छेदको वा यो धर्मस्तत्त्वनिवेशनीयम् । तत्तद्वयक्तित्वेन याव- वाक्तनिवेशावश्यकत्वे व्यापकत्वनिवेशे प्रयोजनविरहात्तत्र द्वितीयपरिष्कारोऽर्वाचीनपक्षपरिष्कारपर्यवसन्न एवं । प्रथमपक्षेऽपि नित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वसंभवासंभवौ उक्तरीत्या दृष्टव्यौ । यतावच्छेदकव्यापकत्वनिवेशक्षे तु सङ्ख्याया रूप कारणत्व वारणाय कार्यतावच्छेदकं प्रति स्वाबच्छे. दककालनिष्ठप्रागभावप्रतियोगित्वस्वनिरूपकाधिकरणातत्वोभयसंवन्धन कारणतावच्छेदकत्वाभिमतधर्माव- च्छिन्नात्तत्वत्वन व्यापकत्वं विवक्षणीयम् । तथाच कार्यतावच्छेदकनिरूपिता या स्वावच्छेदककाल- निष्ठप्रागभावप्रतियोगित्वस्वनिरूपकाधिकरणवृत्तियोभयसंवन्धावच्छिन्ना व्यापकता तदवच्छेदकं यद्धर्मा बच्छिन्नवृत्तितात्वं तद्धनबत्वमिति निष्कर्षः । अस्ति चेदं दण्डे यत्र घटत्वं तत्र सर्वत्र दण्डनि- छाया घटाधिकरणवृत्तिताया निरुतोभयसंवन्धेन सत्त्वात् नतु संख्यायासंख्यासामानकालोत्पन्नरूपव्य- क्तौ तत्समानाधिकरणसंख्यानिष्टयत्तितायाः स्वावच्छेदककालनिष्टप्रागभावप्रतियोगित्वसंबन्धेन असत्त्वा- त् रूपान्तरसमानाधिकरणसंख्याधिकरणवृत्तितायाच स्वनिरूपकाधिकरणवृत्तित्वसंबन्धेनासत्त्वात् । अ- सर्वज्ञसुज्ञेयता चात्र लक्षणे कार्यतावच्छेदकाश्रययावदुयक्तीनां तत्तद्वयक्तित्वेन निवेशाभावात् । कि- न्तु कार्यतातिप्रसक्तधर्मस्य कार्यतावच्छेदकत्वे ईदृशकारणता न संभवतीत्यवोचाम । वस्तुतस्तु अ. वर्वाचीनपक्षेऽपि स्वाव्यवहितपूर्वकालावच्छिन्नत्वस्चाधिकरणनिरूपितत्वोभयसंबन्धेन कार्यतावच्छेदकाश्रयबि- शिष्टा या आधेयता तदाश्रयीभूताभावप्रतियोगितानवच्छेदकधर्मवत्त्वमिति रीत्या तत्तद्वयक्तिनिवेशम- न्तरापि परिष्कारदशक्यत एव । तद्धटाव्यवहितप्राक्क्षणावच्छिन्ना या दण्डाभावनिष्ठा घटान्तराधिकर. णनिरूपिताधेयता तस्यां स्वाव्यवहितपूर्वकालावच्छिन्नत्वसंबन्धेन यद्धटव्यक्तिमत्त्वं तद्धटाधिकरणनिरू. पितत्वं नास्तीति न दोपः । एवंच कार्यतातिप्रसक्तधर्मस्य कार्यतावच्छेदकत्वमुपपद्यत व । परन्तु कार्यपूर्वकालत्वव्यापकत्वनिवेशपक्षे विशिष्य तत्तयक्तिनिवेशमन्तरेण न गतिरिति तीमः १६ ॥ मूले यत्समवेतमिति ॥ कार्य यत्समवेतं कार्यनिष्ठसमवायसंवन्धावच्छिन्नाधेयतानिरूपकं यत् तदा दिनकरीयम्. यत्समवेतमिति ॥ यदवच्छिन्नं स्वकारणतावच्छेदकयधर्मावच्छिन्ने समवायसम्बन्धेनोस्पद्यते तद्धर्मावच्छिन्नं प्रति तद्धविच्छिन्नं समवायिकारणमित्यर्थः । घटत्वाधवच्छिन्नं हि स्वकारणतावच्छे. रामरुद्रीयम्. यत्र समवाय सम्बन्धेन यत्कार्यमुत्पद्यते तत्तत्प्रति समवाधिकारणमित्युको कपालादेव्यत्वादि- 25 न- U १७ 12 कारिकावली कार- प्रभा. तदा समवायसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसंवन्धावाच्छन्न कारणत्वं समवायिकारणत्वामात वो. ध्यम् । नचवं सति कारणत्वघटिततयाऽधिकरणवघटिततल्लक्षणापेक्षया इदं गुर्विति वाच्यं पवसामान्यलक्षगायाधिकरण वघटित लक्षणवादिना पृथक्रयालादौ वक्तव्यतया गौरवात् कारणत्वसामान्य. स्वरूपाभावाच । ममतु सामान्यलक्षणम्येच संबन्धविशेषघटनमा विशेषपर्यवसानेन लाघवात् कार. पातालपसत्त्वाच ॥ भवनोति ॥ यत्समवेलमिन्यनुवर्तते यत्समवतमुत्पत्त्याश्रय इत्यर्थः । यत्समवेत. इबोन्पत्स्योरवचन्द्रशावच्छे कमानानुकूलमामानाधिकरण्यलाभात् यत्समवेतत्वावचिद्रनोत्पत्तिरित्यर्थों लभ्यते यममननत्वं च यममवाय एवं तथाच यनिरूपितसमवायसंबन्धावच्छिन्नोत्पत्त्याश्रयः समवायसंबन्धा- वालपोत्पत्त्य नवरेट कमिति यावत् । समवाय संबन्धावच्छिन्नोत्पत्यवच्छेदकत्व: निरूपकत्वपर्यवसितं स. मवाय कारणयामिति फालतोऽर्थः । तस्य निर्दष्टनेऽपि सामान्यलक्षणात्मकस्य पृथरवक्तव्यतया अजूपा. समवाय समवाध्यकारणामत्यर्थः । एवं भवतीत्यत्रापि यममवतामत्यनुवर्तते यत्समवेतमुत्पद्यत इत्यर्थः । उद्दश्यतावच्छेदकावधयभावमहिम्ना उत्पत्त्य तच्छेद कसमवेतत्वनिरूपकत्वं लब्धं काले वृत्ती देशस्येव देशसं. वन्धम्याप्यनन्छेदकनायाः सिद्धान्तसिद्ध नया आयक्षणमंबन्धपोत्पत्तो कपालस्येव कपालसमवेतत्वस्याप्य- बच्छदबताया क्षतत्वालक्षणसमन्वयः इति रील्या लक्षणद्वयपरत्वमस्य वाक्यस्यति वदन्ति । उभयम- पीदं समवासिकारणत्वाश्रयपरिचायकं इदमेव सखवायिकारणत्वं समवायसंवन्धावच्छिन्नाधेयतानिरूपक- त्वस्य कारणतःत्वासामान्यधर्मानाकारतादादिह तु ममनायिकारणत्वमेव निर्वाच्यम् । नतु समवाायका. रणस्वरूप कारणत्वं भवनस्य विध्यामिनि कारणत्यस्यव बावध्यप्रदर्शनात् समवायिकारणत्वामत्यादिना समवायिकारणवत्वादिभिरेव विभागाच । तस्माद्दार्शतसमवायिकारणवृत्तिपरिचायकरूपद्रयेनापि समवायसं- वन्धानाच्छन्न कार्यतानिरूपततादात्म्य संयधावाच्छनकारणत्वं समवायिकारणत्वामित्यर्थी निप्कृष्टव्यः । एवंच यत्समवेतं भवतात्यन्वय भवनमाक्षणाचाहन्नायित्वरूपात्यात्तः नियतोत्तरक्षणावच्छिन्नवृत्तित्वत्वेन रूपेण का पता पदव्यपदेद या तदवच्छद कन्यं यदनांगकसमवायप्रतियोगित्वरूपोद्देश्यतावच्छेदकघटकय दनुयोगि. कसमवाय भासन इात वदतां मतऽपि कार्यतावच्छदकसमवायानुयोगित्वरूप पर्यवसन्नसमवायिका- रणलक्षणं दर्शितसमवायिकारणत्वानष्कर्षकमबति द्रष्टव्यम् । काँचत्तु यादिति भिन्नं पदमव्ययतया लु तसप्तमीकं ततश्च समवेतं कार्य यास्मन् भवतीत्यन्वयः भूधात्वर्थश्च कार्यता तादात्म्यसंबन्धावांच्छ. नकारणता सप्तम्यर्थः कार्यताबोधकधातुपद समाभिव्याहतसप्तम्यास्तादृशकारणताबोधकत्वघ्युत्पत्तिस्वीकारात् तन्तुषु पटसमवायनोत्पद्यते घटे प्रत्यक्षावपयतथा उपद्यते काले कार्य कालिकाविशेषणतया उत्प- यते इत्यादस्थले तात्पर्यभेदात् शाब्दबाबलावल्यामष्यत । तथाहि यदाद्यक्षणसंवन्धः धातुबोध्यः • तदा समवायादिविशिष्टतन्वायवच्छद्यत्यमाद्यक्षणसंबन्ध भासते यदातु आवक्षणावच्छिन्नाधेयत्तात्वेन धा- त्वर्थना तदा तन्त्वादिनिरूपितत्वं समयायायवाच्छन्नञ्च तत्र भासते यदा आद्यक्षणाबाच्छन्नाधयतै- च नियतोत्तरक्षणावच्छिन्नाधेयतास्वरूप कार्यतात्वेन धातुयोध्या तदा तन्त्वादिनिष्टतादात्म्यसंबन्धावच्छि- नकारणतानिरूपितत्वं समवायाधवच्छिन्नत्वंच तव भासते । एवंचाच समवेतं यस्मिन् भवतीत्य- स्य समवायप्रतियोगियन्निष्ठतादात्म्यसंबन्धावांच्छन्न कारणतानिरूपितकार्यताश्रयो भवतीत्यर्थः उद्देश्यलाव- दिनकरीयम्. दककपालत्वाचवच्छिन्ने समवायसम्बन्धेनोत्पद्यत इति भवति घटत्वाद्यचच्छिन्नं प्रति कपालवाद्यव- च्छिन्नं समवायिकारणम् । स्वकारणतावच्छेदकेत्युक्त्या च न द्रव्यत्वादेर्घटादिसमचायिकारणतावच्छेद- रामरूद्रीयम् नापि घटसमवायिकारणतापत्तिः कपालत्वावच्छिन्नस्य तटस्वाद्य वच्छिन्नं. प्रत्यपि तथात्वापत्तिरित्यतो भुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १९५ कारणतान तत्रेति ॥ समवायिकारणे प्रत्यासन्नं कारणं द्वितीयमसमनायिकारणमित्यर्थः । अत्र य- द्यपि तुरीतन्तुसंयोगे पटासमवायिकारणत्वं स्यात् वेगादीनामाभिघाताद्यसमवायिकारण- प्रभा. गौरवमित्युपेक्षितम् । तत्रासन्नामेति कारिकाथा अर्थमाह ॥ मुक्कावळ्यां तत्रेति ॥ तत्र समया यिकारण इति ॥ असमवायिकारणस्य समवायिकारणसंबन्धित्वाभिधानं समवायसंपन्यावच्छिनका- रणत्वसमवायद्वयघटितसामानाधिकरण्यसंवन्धाबाच्छन्नकारणत्वान्यतरवत्त्वरूपमसमवायिकारणत्वमिति वोक- नाय नतु समवाधिकारणादावतिव्याप्तिवारणाय प्रत्यासनत्वविशेषणदानेऽपि तुरीतन्तुसंयोगेऽतिव्यात वक्ष्यमाणत्वात् तन्तुत्वादावतिव्याप्तिवारणाय कारणामिति । तथाच तेषामन्य थासिद्धत्वेन कारणस्वाभा- वादिति भावः ॥ अन यद्यपीति । उक्तासमवायिकारणलक्षण सत्त्वादिति भावः । नच तुरी तन्तुसंयोग- स्यासमवायिकारणत्वभिटमिति वाच्यं तथा अति तुरीतन्तुसंतोगनाशात. पटनाशापत्तेः असमवाय- कारणनाशस्य द्रव्यनाशकत्वात् अन्यथा इणुकनाशानुपपत्तेः कार्यकारणभावद्वयाशी कारे गौरवात् समवायिकारणं विना क्षणद्वयं व्यस्थितौ बाधकाभावात् अथ द्रव्यनाशासमवाधिकारणनाशयोः रु. मजूषा. च्छेदकविधेयभावमहिम्ना च समवाये कार्यतावच्छेदकत्व लाभात समवायावच्छिन्नकार्यतानिरूपितता- दात्म्यावच्छिन्न कारणत्वं समवायिकारणत्वमिति शाब्द एवायमर्थ इत्याहुः ॥ मुक्तावळ्यां अत्र यद्यपीति ॥ अथ तुरीतन्तुसंयोगस्य पटं प्रति कुतो नासमवायिकारणत्वमिति वेदत्र महादनः तथासति तुरीतन्तुसंयोगनाशे पटनाशापत्तिः असमवायिकारणनाशस्य द्रव्यनाशकत्वात् नचासमवाय- कारणनाशस्य द्रव्यनाशजनकत्वे प्रमाणाभाव इति वाच्यम् । अणुकनाशान्यथानुपपत्तेरेय मानवाच । नच तन्तुषु विनष्टेषु समवासिकारणं विनैव क्षणद्वयं द्रव्यस्थितिरास्त्विति वाच्यं इष्टापत्तः न्तरकल्पने गौरवादित्यभिधाय तदुत्तरमथ द्रव्यनाशासमवाविकारगनारायोः कथं कार्यकारणभाव इति जिज्ञासामुत्थाप्य अन्नाहुरियादिना केषांचिन्मतसुपन्यस्य वस्तुतस्तु खतियोगिनिष्टासमवायकारण- दिनकरीयम्. कत्वमिति । तत्रासनमिति । इदं च समवाधिकारणादायतिव्याक्तिवारणाय । पटसनवाधिकारणक तन्तुसमवेततन्तुत्वादावातिव्याप्तिवारणाय जनकामति । तन्तुत्वस्थान्यथासिद्धलेगानन्ययासिनियतपूर्व त्तिताया अभावेन नातिप्रसङ्गः ॥ मुक्तावल्यामत्र यति ॥ तुरीतन्तुकोजस्य पटं प्रांत कुतो नासमवाथिकारणत्वमिति तु नाशकनीयम् तुरीतन्तुसंयोगाशे पटना पत्तेः असमाथिकारण- नाशस्य द्रव्यनाशजनकत्वात् । न चासमवाधिकार णनाशस्य द्रव्यनाशकत्वे प्रमाणानाच इति वाच् घणुकनाशान्यथानुपपत्तरेव मानत्वादिति । न च तन्तुषु विनष्टेषु विनव सन्याथिकारण यस्या- जद्वयं स्थितिः स्यादिति वाच्यं इष्टापत्ते: कारणान्तरकल्पने गौरवात् । अथ द्रव्य नामवार्षिक रामरुन्द्रीयम्. ज्याचष्टे ॥ यदधच्छिन्नमिति ॥ प्रमाणामाव इतीति ॥ सर्वत्र समवाधिकारणनाशदेव अध्यना- असम्भवादिति भावः ॥ द्यणुकेति ॥ अत्र घणुकपदं यासघटादेत ६।२४.कालात त. संयोगनाशादेव नाशः तादृशघटादेरप्युपलक्षकं नातो न्यूनताप्रसङ्गः ॥ क्षणाद्वयमिति ॥ समचा- यिकारणनाशस्य द्रव्यनाशकत्वेऽपि कपालादिनाचक्षणे कपालादिक विनैव घटादेवस्थिलापश्यत्पेन द्वय पदम् ॥ इष्टापत्तेरिति । ननु व्यनाशे सममाथिकारणनाशस्थापि पृथक् कारणवकल्पगने यो पपत्तौ समाथिकारणमन्तरा क्षणद्वयं व्यस्थित्यभ्युपगमो नोचितः न च परस्परजन्यनारों ५५० स्परव्यभिचार इति वाच्यम् अव्यवहितोत्तरत्वं कार्यतायच्छेदककोटौ निवेश्य तद्वारणसम्भवादिसत आह ॥ कारणान्तरेति ॥ ननु दैविकविशेषणतासम्बन्धेन द्रव्यप्रतियोगिकनाशं प्रति शिकविरो कारिकावली ( प्रभा. थं कार्यकारणभाव इति चेदत्राहु: नव्याः प्रतियोगितासंबन्धेन द्रव्यनाशं प्रति स्वप्रतियोगिसम- वायिसमवेतत्वस्वप्रतियोगिजन्यत्वकालिक विशेषणत्यतात्त्रितथसंवन्धेन नाशत्वेन हेतुतेति दण्डसंयोगना- शात् घटनाशापत्तिवारणाय समवेतत्वदलं कपालपवनसंयोगनाशात् घटनाशापत्तिवारणाय जन्यत्वान्त- दलं भाविकबालद्वयसंयोगनाशमादाय पटनाशापत्तिवारणाय कालिकविशेषणत्वदलम् । नवमपि तुरीतन्तुसंयोगनाशात् पटनाशापत्तिदुवीरेति वाच्य तुरीतन्तुसंयोगस्य पटकारणत्वानङ्गीकारात् कि- न्तु संयोगसंवन्धेन तुर्या एव कारणत्यमिति तन तथा सति तुरीतन्तुसंयोगस्याकारणत्वे तुर्याः क- रणत्वानुपपत्तेः व्यापारबत्कारणस्यैव करगत्वात् । केचित्तु वस्तुतस्तु स्वप्रतियोगिनिष्ठासमवायिकार- तानिरूपितफलोपधानात्मकजन्यत्वसंवन्धेन नासवन हेतुत्यमत्रापि भाविकपालद्वयसंयोगनाशमादाये- दानी घटनाशापत्तिवारणाय कालिकाविशेपणत्वमपि संसर्गकोटी निवेशनीयं तुरीतन्तुसंयोगस्थ पटास- मजूपा. तानिरूपितफलोपधानात्मकजन्यतासंबन्धन नाशत्वेन हेतुता तुरीतन्तुसंयोगस्तु निमित्त नत्वसमवायी- ति न तन्नाशेन पटनाश इत्याचष्ट । अत विचार्यते कारणतावच्छेदकसंवन्धघटकासमाथिकारणत्वं कीदृशं न तावत्समवायसंबन्धावच्छिन्न कार्यतानिपतसमवायसंवन्धावच्छिन्न कारणतारूयं तुरीतन्तुसंयो- गनाशात्पटनाशापत्तेढुंवारत्वात् समवायन पटं प्रति तुरीतन्तुसंयोगस्य समवायेनैव हेतुत्वात् नच संबन्धघटककारणतायां तु तन्तुसंयोगमिन्नवृत्तित्वं निवेश्यत इति वाच्यम् । तथापि हस्ततन्तुसंयो- गनाशामतन्तुसंयोगनाशाच पटनाशापत्तः । नच तन्तुभिन्नसमवेतान्यवृत्तित्वमेव तत्र कारणताविशे- पणमिति वाच्य तथासति कपालथानाशात् घटनाक्षानुपपत्तेः कपालसंयोगस्य तन्तुभित्रकपालस- मवेतत्वात् । नच तन्तुततिरिच भयतनयेतान्यतित्वमेव तत्र विशेषणनिति वाच्यम् । एवमपि कपालहस्तसंयोगनाशात् घटनाशापत्तेः । न च कपालततिरिकामयसमवेतान्यवृत्तित्वमपि तत्र विशेषणामिति चाच्यम् । एतादृशानन्तावयवान् तादप्यमादाय तत्तदतिरिक्तोभयान्यवृत्तित्वकूटस्य एकत्र निवेशे तेषां विशेषणविशेष्यभावे पिनिगमनाविरहणानन्तका कारणभावप्रसक्त्या कारणतावच्छेदकारवेण च तदपेक्षा दिनकरीयम्. कारणनाशयोरसमानाधिकरणयोः कथं हनुमद्राः इति वदत्राहुः प्रतियोगितया द्रव्यमाशत्वाव- च्छिन्नं प्रति स्वप्रतियोगिसमवास्थितनतत्वकालिक विशेषणतोभय सम्बन्धन नाशत्वेन हेतुतेति । इह कालिकसम्बन्धस्य कारणतावच्छेदनासम्बन्धवे घटादः क्षणिकत्यापत्तिरतः स्वप्रतियोगिसमवाथिसमवे. तत्वनिवेशः । खप्रतियोगिजन्यत्वसम्बन्यत्र दनाशात् घटनाशापतेरुपेक्षितः । भाविनाशमादाया- तिप्रसङ्गवारपाय कालिकसम्बन्धनिवेशः । यदि तु कपालपवनसंयोगनाशात् घटनाशापत्तिवमपि दु. परिवेति विभाव्यते तदा स्वप्रतियोगिजन्यत्ववप्रतियोगिसमवाथिसमवेतत्वकालिकविशेषणतेतत्रितय- सम्बन्धेन नाशत्वेन हेतुता बोध्या । न चैवमपि तुरीतन्तुसंयोगनाशात्पटनाशापत्तिरिति वाच्यं तु- रामरुद्रीयम्. पणतया व्यासमवाय कारणप्रतियोगिकनाशत्वेन कारणत्वे यत्र यत्किञ्चित्तन्तुसंयोगनाशात्सहसतन्तु कपटनाशः तत्र तन्तुसंयोगनाशानधिकरणतन्तुष्वपि पटनाशोत्पत्त्या न्यभिचारांपत्तिः ध्वंसप्रागभावयोः प्रतियोगिसमचाथिदेशमात्रवृत्तित्वादिसभिप्रायेण शइते ॥ अथेति ॥ हेतुतेति ॥ तावच्छेदकलाघवनपीति भावः ॥ क्षणिकत्वापत्तिरिति ॥ उत्पत्तिक्षणमारभ्यैव घटादौ यत्किंचि- नाशसत्वादिति भावः । ननु क्षणिकत्ववारणाय स्वप्रतियोगिसमवायिसमवेतत्वस्थाने स्वप्रतियोगिजन्यत्वमेव कुतो न निवेश्यत इत्याशङ्कायामाह ॥ स्वप्रतियोगीति ॥ अतिप्रसङ्गवारणायेति ॥ द्विती. यक्षण एव घटादौ नाशोत्पत्तिप्रसङ्गवारणायेत्यर्थः ॥ इति विभाव्यत इति ॥ स्वप्रतियोगिसमवान थियावत्समवतत्वोच्चका नेयमापत्तिः सम्भवतीति सूचनाय यदि स्वित्युक्त तथोकावपि कपालरूपनाशाद- तथा च कारण बनवायी तिनका प्रभा. शागिठम-मवायिकारणत्वाभावेन न तन्नाशात् पटनाशापत्तिरित्यन्यत्र विस्तर इत्याहुः । वस्तुतस्तु अपेक्षावु- दण्डमंधेपन दियजन्यस्वप्रतियोगिसमवायिद्वयसमवेतत्वकालिकविशेषणत्वैतदुभयसंबन्धेन नाशत्वेन हेतुत्वं कपालद्वय- अन्यत्वात. निष्ठद्वित्वनाशात् घटनाशापत्तिवारणाय स्वप्रतियोगिनि अपेक्षाबुद्धरजन्यत्वं निवेशितम् । नच कपाल- । सवैजसो द्वयविभागनाशस्य निरुक्तोभयसंबन्धेन घटे सत्त्वात् घटोत्पत्तिक्षणे घटनाशापत्तिरिति वाच्यं कि- सात कियाध्वंसांनाइयत्वस्यापि स्वप्रतियोगिनि निवेशनीयत्वात् विभागमात्रस्य क्रियाध्वंसनाश्यत्वेनोक्तदोषाभा- हुधा का वात् । तथाच क्रियाध्वंसानाश्यत्वापेक्षाबुद्धद्यजन्यत्वोभयविशिष्टो यः स्वप्रतियोगीतत्समवाथिद्वयसमवेत- नवाधिका- त्वकालिकाविशेषणत्योभयसंबन्धन नाशस्य हेतुत्वमिात फलितमिति न काप्यनुपपत्तिरिति : तिभाति ॥ लाइव वेगादीनामित्यादिना स्पर्शपारग्रहः ॥ अभिघातादीत्यादिना पाकपरिग्रहः ॥ नानादी- मञ्जूषा. या लाघवेन घटनासत्वाद्यवच्छिन्नं प्रति स्वप्रतियोग्युपहितत्वसंवन्धेन कपालसंयोगनाशत्वादिना का- रणतेत्येवं विशिष्यैव कारणताया वक्तव्यतया दर्शितरीत्या सामान्यकार्यकारणभावाश्रयणस्य कारणता- | वच्छेदकसंबन्धकोटौ असमवाधिकारणताप्रवेशस्य च यापत्तेरिति । तुरीतन्तुसंयोगस्यः पटा- समवायिकारणतास्वीकारेऽपि पटनाशं प्रति तुरीतन्तुसंयोगनाशस्य कारणतानीकारेणेव तुरीतन्तुसंयो- गस्य पटासमवाधिकारणत्वे तुरीतन्तुसंयोगनाशात्पटनाशापत्तिरिति पूर्वोपदार्शतदोषस्य वारणसंभवेन प्र. क्रमविरोधस्य दुरित्वात् । एतेन कार्यसमवायीतरासमवेतवृत्तित्वेन कारणताविशेषणान्न तुरीतन्तुसंयोगा- दिनाशात्पटनाशापत्तिः तनिष्टकारणतायाः कार्यसमवायीतरतुर्याद्यसमवेतवृत्तित्वाभावात् । नच तुर्यादे- रपि तनिष्ठरूयाद्यात्मककार्यसमवायित्वात् तदितरत्वं गुणादीनामेव तदसमवेतत्वं तुरीतन्तुसंयोगस्याक्ष- इमार तं तत्तत्कार्यसमवायीतरेत्युक्तौ चाननुगमतादवस्थ्यमिति वाच्यम् । स्वप्रतियोगिनिष्ठा या स्वनिरूपि. दिनकरीयम् रीतन्तुसंयोगस्य पटं प्रति कारणतव न सम्भवति किंतु तुर्थे। संयोगसम्बन्धेन तन्तुनिष्ठा सती प. दजनिति तत्रातिप्रसङ्गाभावात् । एवं च विशेषलक्षणेषु तुरीतन्तुसंयोगादिभेदानामनिवेशेन ला- घरमपीति केचित् वस्तुतस्तु स्वप्रतियोगिनियासमवाधिकारणतानिरूपितफलोपधानात्मकजन्यत्वस- म्बन्धेन नाशत्येन हेतुता तुरीतन्तुसंयोगस्त निमित्तं न त्वसमवायोति न तन्नाशेन पटनाश इत्यन्यत्र विस्तरः । गादीनाभिलादिना स्पर्शसङ्ग्रहः । अभिधातादीत्यादिना नोदनपरिप्रहः । ज्ञानादीत्यादिना इच्छापरिप्रहः । इच्छादीत्यादिना प्रवृत्तेः परिग्रहः । तन्तु समतत्वे सति तुरीतन्तुसंयोगाद्यन्यत्वे सति पटका. रामरुद्रीयम्. पि घटनाशापत्तितादवस्थ्यमतस्तथा न विवक्षितमेवेति ध्येयम् ॥ अतिप्रसङ्गाभावादिति ॥ तुरीतन्तुसंयोगस्य पदजनकत्वाभावादिति भावः । नन्वेवं तुरीतन्तुसंयोगस्य पदं प्रत्यकारणत्ये तत्र पटासमवायिकारणलक्षणातिव्याप्तिविरहेण तलक्षणे तुरीतन्तुसंयोगभिन्नत्वविशेषणस्य ग्रन्थकदुपात्तस्य वैय- प्रसङ्ग इत्याशङ्कायाभेवमप्यस्माकं लाघवमेवेति नोपादेयमेव तदित्साह ॥ एवं चेति । अत्राहु, रिल्यादि केचिदित्यन्तं अन्धकाराननुयायिनो मतमिति बोध्यम् । स्वयमाह ॥ वस्तुतस्त्विति ॥ जन्यत्वसम्बन्धेनेति ॥ अत्रापि माविनाशमादाय घढादेः क्षणिकत्वापत्तिवारणाय कालिकसम्बन्धोऽपि प्रवेशनीयः एतल्लाभाथैवान्यत्र विस्तर इत्युक्तमिति ध्येयम् ॥ नोदनति शब्दजनकसंयोगोऽभिधाता स्तद्भिन्नसंयोगो नोदनं अभिघाते विलक्षणवेगस्य तद्भिन्नसंयोगे च क्रियाया असमवायिकारणत्वापत्तिरिति भावः । अत्र यद्यपि तयोरसमवायिकारणत्वेऽपि न तन्नाशादाभिघातादिनाशापत्तिः व्यनाशं प्रत्येष असमवाथिकारणनाशस्य हेतुत्वादितीयापत्तिः सम्भवति तथाप्यसमाथिकारणमन्तरा क्षणत्रयं कार्य- स्थितेरनिष्टतया तदापत्तिरवाजेष्ठापत्तिबाधिकेति मन्तव्यम् । बानादेरिच्छाद्यसमवायिकारणत्वे तु आत्म. मनि कारिकारली असम मजूपा. तकार्यताश्रयसमवायीतरासमवेतवृत्तिकारणता तनिरूपितजन्यताया एव कारणतावच्छेदकसंबन्धत्वस्वी कारात् । प्रथनस्वपद नाशपरं द्वितीयस्वपदं कारणतापरं तुरीतन्तुसंयोगनिष्टा पटकारणता च तादृशं स्वं तन्निरूपितकार्यताश्रयाभूतपटसमवायीतरतुरीसमक्षेतवृत्तित्वादिति न तुरीतन्तुसंयोगनाशात्पर नाशापत्तिः । एवंच स्वनिरूपितकार्यताश्रयसमवायीतरासमवंतवृत्तिकारणतैव संवन्धशरीरनिविष्टा वार्थिकारणतानां । अथवा स्वप्रतियोगिव्यापकत्वविशिष्टस्वप्रतियोगिजन्यत्तमेव स्वप्रतियोगिनिष्ठासम यिकारणतानिरूपितफलोपधानात्मकजन्यतानां जन्यत्वे व्यापकत्ववैशिष्ट्यंच सामानाधिकरण्यरूपं तुरी। तन्तुसंयोगव्यापकता च न पटे तुर्या पटाभावात् अतो न तनाशात्स्टनाशापत्तिरिति रीत्या कार्य कारणभावानुगमप्रयासोऽपि अनुपादेय एव । तुरीतन्तुसंयोगस्य पटासमवाथिकारणत्वे तुरीतन्तुसंयो- गनाशात्पटनाशापत्तिरिति प्रागुपकान्तविरोधस्य दुरित्वात् तुरीतन्तुसंयोगस्य पटासमवायिकारणत्वेऽपि । यथोक्त संवन्धस्य कारणतावच्छेदकतास्त्रीकारणव तन्नाशापटनाशापत्तिवारणसंभवादिखन बमः । तुरी- तन्तुसंयोगस्य पटं प्रति कुतो नासमवार्थिकारणत्वमिति प्ररममाशक्तिं तत्र कुतो नासमवायिका- रणत्वमित्यस्य कोऽर्थः न तावत्समवायसंवन्धावच्छिन्नकार्यतानिरूपितसमवायसंबन्धावच्छिन्न कारणत्वं कुतो नेति तादृश कारणत्वस्य तत्रावर्जनीयत्वात् । किन्तु तुरीतन्तुसंयोगनिष्टा पटकारणता कुतो ना- समवाधिकारणतापदावाच्यत्येव । युक्तं चैतत् असमवाथिकारणतालक्षणस्य हि लक्ष्यतावच्छेदकं ना- समवाथिकारणतात्वं लक्षणलक्ष्यता च्छेदकारक्यप्रवेशात् फिन्त्वसमवाथिकारणतापदवाच्यत्वं तब तुरी- तन्तुसंयोगनिष्ठकारणतायामप्यस्तु कथं तत्रातिव्याप्तिरुच्यते इत्याशार्थः । तत्रच वेगादिनिष्टाभिघाता- दिकारणतुरीतन्तुसंयोगनिष्ठपटकारणतायामपि तत्पदवाच्यत्वाभावे प्रामाणिकानां व्यवहाराभाव एव है- तुतया वक्तव्यः । तादृशव्यवहाराभावश्चासमवार्थकारणनाशस्य द्रव्यनाशजनकताबोधकतान्त्रिकोद्धोषादव- गम्यते ततश्च तुरीतन्तुसंयोगनाशापटनाशाभावेन न तनिष्ठकारणताया अखमवार्थिकारणतापदवाच्यते- त्याशयेन तुरीतन्तुसंयोगनाशे पटनाशापत्तेरित्वाद्युक्तं तान्त्रिकद्धष्ठा च इयनसमवाधिकारणनाशस्य द्र- व्यनाशजनकता सयुक्तिकैवेति प्रतिपादयितुम् । नचासमवाथिकारणनाशस्थेलाचारब्धं तत्रच घणुकना. शान्यथानुपपत्तरित्युपलक्षणं सत्स्यपि तन्तुषु तत्संयोगापगमेन पटनाश स्यानुभाविकत्वात्यपि बोध्यम् । पश्चाच्च तादृशकारणतां परिष्कत्तुं अथ द्रव्यनाशेलारभ्य मध्ये केपांचिन्मतमुपन्यस्य वस्तुतस्वित्या- दिना ताशकारणता स्वयं परिष्कृता तत्रायमर्थः । असमवाधिकारणनाशस्य द्रव्यनाशजनकताया- स्सिद्धान्तसिद्धतया असमवाधिकारणताघास्तनिरुतसंबन्धन कारणता वाच्या तत्रच पदासमवाधिकार- णादिलक्षणे तुरीतन्तुसंयोगभिन्नत्वादिक यदि न निवेश्येत तदा तनिष्पादिकारणताप्यसमवायिकारणता- पदार्थः स्यात् तथाच स्वप्रतियोगिनिष्ठासमवाथिकारणतानिरूपितजन्यतेलनेन स्वप्रतियोगिनिष्टसमवायसं- बन्धावच्छिन्नकारणतानिरूपितसमवायसंबन्धावच्छिन्नकार्यताया एवं कारणतावच्छेदकत्वं प्राप्नोतीति तुरीतन्तुसंयोगादिनाशे पटनाशः प्रसज्येत पटासमवाथिकारणादिलक्षणे तुरीतन्तुसंयोगादिभिन्नत्वनिवेशे तु तुरीतन्तुसंयोगवमतन्तुसंयोगादीनां तन्तुभिन्नसमवेतत्वेनानुगतरूपणैव भेदस्य तत्र निवेशनी- यतया स्वनिरूपितकार्यताश्रयसमवायीतरासमवेतवृत्तिसमवायसंवन्धावच्छिन्न कारणतानिरूपितसमवायस- बन्धावच्छिन्न कार्यतादिरेव असमवायिकारणतानिरूपित्तकार्यतापदार्थ इति नानुपपत्तिः एवं च तुरीतन्तुसं- योगस्तु निमित्तं नत्वसमवायोलभिधानमेत दामप्रायमेवोति द्रष्टव्यम् । कोयत्तु अत कारणतावच्छेदकसंवन्धघट- कं असमवाधिकारणत्वं मतान्तरीयतया स्वयमले वक्ष्यमाणाखण्डोपाधिरूपमतो न तुरीतन्तुसंयोगनाशात्प- सनाशापत्तिः नवा तुरीतन्तुसंयोगस्य पटासमनायिकारणत्वे तन्नाशत्तनाशापादनविरोध इलाहुः । येतु तुरी- नन्तुसंयोगस्य न पटकारणता किन्तु संयोगसंवन्धेन तुर्या एवेति स्वीकुर्वन्ति तेषां मते प्रतियोभितया - तानाशं प्रति स्वप्रतियोगिसमवाविसमवेतत्वस्वप्रतियोगिजन्यत्योभय संबन्धेन स्वप्रतियोगिनिष्ठसमवायाव. यक्षण - थियावत्समवतत्व भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरूद्रीयसमान्विता । मञ्जूषा. च्छिन्नजनकतानिरूपितसमवायावच्छिन्नजन्यतासंबन्धेन वा नाशत्वेन कारणता वाच्या । इह भाविनाशमा- दायातिप्रसङ्गवारणाय कालिकसंबन्धोऽपि निवेशनीय इति बभ्राम महादेवः । भाविनि वस्तुनि पूर्वक्षण- त्तित्वघटित कारणताया दुरुपपादत्वात् अन्यथा स्वप्रतियोगिनिष्ठासमवायिकारणतेत्यादिस्वपरिष्कृतसंवन्धस- रीरेऽपि प्रवेशापालादिष्टापत्तौ च तत्रापि दर्शित एव भ्रम इति । अथाल पटासमचाविकारणताब्यवहार तुरीतन्तुसंयोगादौ नास्तीत्येवावगतं व्यवहाराभावबीजं तु नावगम्यते समवायिकारणप्रत्यासन्नत्वावि- शेषात् अस्तु वा तत्र यथाकश्चित्तत्र वीजगवेषणं अभिवातादौ तु क्रियाया यादर्श समनायिकार: णप्रत्यासन्नत्वं तादृशं वेगादेरपि तुल्यं तत्कुतः क्रियायामेवामिघातासमवायिकारणत्वं व्यपदिशन्ति प्रामाणिकाः न वेगादिष्वभिघातासमवायिकारणलक्षणे वेगादिभिन्नत्वनिवेशात्तथेति चेत् क्रियाभिन्नत्वमेव निवश्य वेगा. दिरेव तथा व्यवहियत्तामुभयमपि वा तथा व्यवाहियता नियामकाभावादेवमन्यत्रापि एवमिच्छादौ ज्ञानादेरपि कुतो नासमवायिकारणत्वव्यवहारः समवायिकारणत्वप्रत्यासन्नत्वस्याक्षतत्वादात्मविशेषगुण- भिन्नत्वनिवेशाभिप्रायेणेति चेत् भूतविशेषगुणभिन्नत्वनिवेशाभिप्रायेण रूपादीन्यप्यसमवायिकारणतया मा व्यवहार्षषुः अन ब्रूमः । समवायिकारणप्रत्यासन्नत्वमात्र नासमवायिकारणव्यवहारे तन्तं किंतु सम- वायिकारणप्रत्यासत्त्या स्वातन्त्र्येण फलोपधायकत्वं स्वातन्त्र्यं च स्वसजातीयनिरपेक्षत्वं स्वसजातीयवि- लम्बप्रयुक्तकार्यविलम्बशून्यत्वमिति यावत् । साजात्यं च समवायिकारणप्रत्यासन्नत्वेन रूपेण तथाच यद्रूपावच्छिन्नं स्वकार्यतावच्छेदकाश्रयसभवायिकारणप्रत्यासन्नपदार्थान्तरनिळम्बप्रयुक्तस्वकार्यतावच्छेदकवि- शिष्टोत्पादविकम्वकं न भवति अथच समवायिकारण प्रत्यासन्नं तद्रूपावच्छिन्नं असम्भवायिकारणामिति व्यपदिश्यते सति हि तन्तुसंयोगत्वावच्छिन्ने तुरीतन्तुसंयोगविलम्वान्न घटत्वविशिष्टोत्पादविळम्बः तुरीतन्तुसंयोगादीनां आरम्भकविजातीयसंयोगांश एव उपयोगादतो भवत्यसमवायिकारणं तन्तुसंयोगः । तुरीतन्तुसंयोगस्तु न तथा सत्यपि तुरीतन्तुसंयोगे आरम्भकसंयोगोत्पत्तिकाले घटत्यविशिष्टोत्पादवि ळम्बस्य तत्पूर्वक्षणे आरम्भकसंयोगविळम्बप्रयुक्तत्वादतो नायमसमवायिकारणव्यवहारविषयः एवं वेगोऽपि स हि न साक्षादभिघातकारणं किन्तु क्रियाद्वारा तथाच सति वेगत्वावच्छिन्ने क्रियोत्पत्तिकाले वेगकार्यतावच्छेदकीभूताभिघातत्वविशिष्टोत्पादविळम्बः तत्पूर्वक्षणे क्रियाविळम्वप्रयुक्तः अतो न वेगोऽस० मवायिकारणम् । अथ वेगविनिमुक्तक्रियया यत्र संयोगः तत्राभिघातत्वविशिष्टोत्पादविळम्बः वेगविळ- म्बप्रयुक्त इति क्रियापि नासमवाथिकारणं स्यादिति चेत् नहि क्रियाजन्यत्तावच्छेदकमभिघातत्वं किन्तु अभिघातनोदनसाधारणं वैजात्यान्तरं स्वाव्यवहितोत्तरत्वसंबन्धेन कि पाविशिष्टसंयोगवं तथाच सत्यां क्रियायां वेगविलम्बान्न क्रियाजन्यतावच्छेदकविशिष्टोत्पादविलम्बः तस्यावश्यमुत्पादादिति युक्तं त- स्यासमवायिकारणत्वम् । एवमन्यत्रापि एवमिच्छादौ ज्ञानादिकमपि नासमवायिकारणव्यवहारमर्हति अनुभूयन्ते हि इष्टसाधनताज्ञानादौ सत्यपि एटव्यमनिच्छन्त एव कंचित्कालं स्तब्धदवतिष्टमानाः पुमासो विजात यात्ममनस्संयोगविलम्बात् नच इष्टसाधनताज्ञानमेव कथं विजातीयात्ममनस्संयोगा- भावे उत्पद्यत इति वाच्यम् । उत्पन्ने तस्मिन् तदुत्पादकमनस्संयोगविगमसंभवात् पश्चाच्च द्विजातीयमनस्संयोगोत्पादं स्तम्भयति आत्ममनःसंयोगस्तु तत्रासमवायिकारणं भविष्यति । यद्यपि मनस्संयोगे सत्यपि इष्टसाधनताज्ञानविलम्बादिच्छादिविलम्बो दृष्टः तथापि तत्कार्यतावच्छेदकीभूतज. न्यात्मविशेषगुणत्वावच्छिन्नं भवत्येव इष्टसाधनताज्ञानोत्पत्तिकाले इच्छात्वविशिष्टविलम्बस्य तत्पूर्वक्षणे इष्टसाधनताज्ञानविळम्वप्रयुक्तत्वेऽपि नेष्टसाधनताज्ञानोत्पत्तिकाले मनस्संयोगकार्यतावच्छेदकविशिष्टविलम्बः इष्टसाधनताज्ञानस्यापि जन्यात्मविशेषगुणत्वात् उत्पद्यते च ज्ञानादावसत्यपि सतीन्द्रियसन्निकर्षादी निर्विकल्परूपं संति च कण्टकवेधादौ दुःखादिरूपं च जन्यात्मविशेषगुणत्वावच्छिन्नमात्मनस्संयोगत्वावच्छि नात् । ननु कदाचिदात्ममनस्संयोगे सत्यपि यत्र जन्यात्मविशेषगुणसामान्यस्य नोत्पत्तिः तत्र जन्यत्वात्म- याव२०० कारिकावली मजूषा. विशेषगुणत्वावच्छिन्नविळम्बे तद्याप्यधर्मावच्छिन्नजनकतत्तदभावकूटस्य प्रयोजकत्वे वाच्ये इच्छात्वा- वच्छिन्नजन केष्टसाधनताज्ञानविळम्वस्यापि प्रयोजकता दुर्वारा नैष दोषः जन्यात्मविशेषगुणसामान्याभावस्य कदाचिजाग्रहशायामनुभवसिद्धत्वे तदानीं विजातीयात्ममनस्संयोगस्यैव कल्पकाभावेन कल्पनात् । एवं च स्वावच्छेदकावच्छिन्नभिन्नपदार्थनिष्टसमवायस्वाश्रयसमवेतत्वान्यतरसंवन्धावच्छिन्न प्रतियोगिताकाभावप्र. युक्तः यः स्वावच्छेदकावच्छिन समानकालीनोऽभावः तत्प्रतियोगितावच्छेदकभिन्न धर्मावच्छिन्नसमवायाव- च्छिन्नकार्यतानिरूपितसमवायस्वाश्रयसमवेतत्वान्यतरसंबन्धावच्छिन्न कारणतात्वमसमवायिकारणतात्वमिति-- पर्यवसन्नम् । वेगकार्यताव छेदकं ह्यभिघातत्वं स्वव्यापकधर्मावच्छिन्नजनकक्रियाविरहा रह प्रयुक्ताभावप्रतियो- गितावच्छेदकं वेगेन कियोत्पादकाले अभिघाताभावस्य पूर्वक्षण क्रियाविरहप्रयुक्तत्वादिति न वेग- निष्ठाभिघात कारणतायामतिव्याप्तिः । एवं तुरीतन्तुसंयोगादावपि द्रष्टव्यम् । यदि चैवं स्वत्वनिवे. शेनाननुगम इत्युच्यते तदा स्वावच्छेदकावच्छिन्नसमानकालीनस्वावच्छेद कावच्छिन्नभिन्नपदार्थनिष्टदर्शि तान्यतरसंबन्धावच्छिन्नप्रतियोगिताकाभावप्रयुकाभावप्रतियोगितावच्छेदकीभूतधर्मावच्छिन्नकार्यतानिरूपिता- या या कारणता तत्तद्भेदकूटविशिष्टा या समवाय संबन्धावच्छिन्नकार्यतानिरूपितदर्शितान्यतरसंबन्धा. वच्छिन्ना कारणता सेवासमवायिकारणतेति वक्तव्यम् । एतच्च विजातीयात्ममनसंयोगजन्यतावच्छेदक- जन्यात्मविशेषगुणत्वस्वीकारेण यदितु जीबन योनि यत्नव्यावर्तनाय योग्यत्वस्यापि तत्र निवेशनीयतया कायर रावच्छेदककोटिप्रविष्टानां विशेषणावशेष्यभावे विनिगमनाविरहेण तदपेक्षया लाघवेन जन्यज्ञान- स्वजन्येच्छात्वादिकमेव तजन्यतावच्छेदकामति विभाव्यते तदा सति विजातीयमनस्संयोगे घटा- दिज्ञानोत्पत्तिकाले जन्येच्छात्वावच्छिन्नाभावः जन्येच्छात्वव्याप्योपायेच्छात्वफलेच्छात्वाद्यवच्छिन्नजनकेटसाध. नताज्ञानसुखत्वादिप्रकारकज्ञानाभाव प्रयुक्त इति जन्येच्छात्वावच्छिन्नं प्रति तस्यासमवायिकारणत्वं न सं- भवतीत्याक्षेपः प्रसज्यते । स चेत्थं वारणीयः तथाहि स्वावच्छेदकावच्छिन्नभिन्नपदार्थवृत्तिदर्शितान्यत रसंबन्धावच्छिन्नप्रतियोगिताकाभावनिरूपितसाक्षात्प्रयोज्यताश्रयीभूतो यः स्वावच्छेदकावच्छिन्नसमानका. लीनोऽभावः तत्प्रतियोगिताबच्छेदकधर्मव्याप्यधमांवच्छिन्न कार्यतानिरूपित कारणताभिन्ना या निरुतका- रणता सैवासमवायिकारणता । तथाहि इष्टसाधनताज्ञानस्येच्छा प्रति यद्यात्मनिष्टप्रत्यासत्या कारणत्वं तदा एकविषयकेष्टसाधनताज्ञानादन्यविषयकेच्छावारणाय तत्तद्विषयकत्वं कार्यतावच्छेदके कारणतावच्छे. दके च निवेश्यम् । तथाच कारणतावच्छेदकावच्छिन्नाभावस्य कार्यतावच्छेदकावच्छिन्नाभाव एव साक्षात्प्रयोजकतया तत्तद्विषयकेटसाधनताज्ञानत्वावच्छिन्नाभावानां तत्तविषय केच्छात्वावच्छिन्नाभावा एव साक्षात्प्रयोज्याः तदवाराच इच्छात्वावच्छिन्न प्रतियोगिताकामावस्तत्प्रयोज्य: विशेषाभावकूटस्य सामा- न्याभावप्रयोजकत्वात् । तथाचात्ममनस्संयोगजन्यतावच्छेदकं जन्येच्छात्वं न दर्शिताभावनिरूपितसा- क्षात्प्रयोज्याश्रयीभूतं भावप्रतियोगितावच्छेदक नवा तादृशधर्मव्याप्यं यदीसाधनताज्ञानस्य विष- यनिष्टतया हेतुत्वं तदा विषयतासंबन्धावच्छिन्न प्रतियोगिताक एवं तदभावः विषयतासंबन्धावच्छि नप्रतियोगिताकेच्छाभावप्रयोजको न तु समवायेन तदभावस्समवायेनेच्छाभावे प्रयोजक: एवं सुखत्व- ज्ञानाभावस्थलेऽपि द्रष्टव्यम् । ननु विषयनिष्ठप्रत्यासत्त्या कारणताखीकारपक्षे एकपुरुषोयेष्टसाधनता. ज्ञानविषये पुरुषान्तरीयेच्छाया लिषयतयाऽऽपत्तिवारणाय तत्तत्पुरुषीयत्वं, कार्यत्वकारणत्वयोरवच्छेदक- कोटौ निवेशनीयम् । तथाच एकधार्मिसंबन्धित्वस्य कार्यकारणविशेषणतया कार्यत्वकारणत्वयोरवच्छे. दककोटिप्रवेशे तद्धर्मिनिष्ट कार्यतावच्छेदकावच्छिन्नाभावे तद्धर्मिनिष्ठकारणतावच्छेदकावच्छिन्नाभाव- स्य प्रयोजकतया तत्पुरुषनिष्टेच्छात्वावच्छिन्नाभावे तत्पुरुषनिष्टस्येष्टसाधनताज्ञानत्वावच्छिन्नाभावस्थ प्रयो- जकत्वं दुर्वारम् । नच उपायेच्छात्वस्य इष्टसाधनताज्ञानकार्यतावच्छेदकतया तदवच्छिन्नाभावस्यैव इ. साधनताज्ञानाभावनिरूपितसाक्षात्प्रयोज्यत्वं इष्टसाधनताज्ञानाभावेऽपि सुखत्वप्रकारकज्ञानदशायामिच्छामुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-राएरुद्रीयसमन्विता । २०१ त्वं स्यात् एवं ज्ञानादीनामपीच्छाद्यसमवायिकारणत्वं स्यात् तथापि पटासमवायिका- रणलक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयम् । तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्य- समवायिकारणं भवत्येव । एवं वेगादिकमपि वेगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्यासमवायिकारणलक्षणे तत्तद्भिन्नत्वं देयम् । आत्मविशेषगुणानां तु कुत्रा- प्रभा. त्यादिना इच्छापरिग्रहः ॥ इच्छादोत्यादिना कृतः परिग्रहः । घटत्यादिरूपकार्यतावच्छेदकमे- देन विशिष्येवासमवायिकारणलक्षणं वाच्यमित्यभिप्रायेणाह ॥ तथापीति ॥ तुरीतन्तुसंयोगभि- मजूषा. यावच्छिनामा विरहादिति वाच्यम् । एवमपि प्रवृत्तित्वावच्छिन्नं प्रति मनस्संयोगस्यासमवार्यिकार. णत्वानु पत्तेर्दुबारत्वात् विषयतया तत्पुरुषीयप्रतित्वावच्छिन्नं प्रति विषयतया तत्पुरुषीयचिकीर्षा- या हेतु वेन तत्पुरुषनिष्ठे प्रवृत्तित्वावच्छिन्न प्रतियोगिताकाभावे तत्पुरुषनिष्ठस्य चिकीर्षात्वावच्छिन्ना- भावस्य साक्षादेव प्रयोजकत्वसंभवादिति चेदेवं सात स्वावच्छेदकावच्छिन्नभिन्ननिष्टकारणतावच्छेदकी- भूतसमवायस्वाश्रयसमवेतत्वान्यतरसंबन्धावच्छिन्ना योगिताकाभाव एव लक्षणघटकः । चिकीनिष्ट कारणतावच्छेदकसंबन्धो यदि समवायः तदा तत्संबन्धावच्छिन्नप्रतियोगिताकस्य कारणतावच्छेदकी- भूततत्तद्विषय कचिकीर्षावावच्छिन्नाभावस्य कार्यतावच्छेदकीभूततत्तद्विपयकप्रवृत्तित्वावच्छिन्नाभाव एव सा- क्षात्प्रयोजकत्वं यदि विषयता तदा समवायावच्छिन्नचिकी पीत्वावच्छिन्न प्रतियोगिताकाभावो न कारणताव- च्छेद कसंबन्धायाच्छिन्नप्रतियोगिताक इति नानुपपत्तिः । अथ चिकीर्षटसाधनताज्ञानादेः किं विषयनिष्टतया हेतुत्वं युक्तं उत पुरुषनिष्ठतयोत चेद्विषयनिष्ठतयवेलवाह विषयभेदन कारणताभेदस्य पुरुषभेदप्रयुक्तभेदापेक्ष- याधिकत्वात् पुरुषनिष्टतय कारणतावादिनोऽपि स्वेच्छाविषयसाधनताज्ञानस्वीयकृतिसाध्यत्वप्रकारकेच्छयोरेव हेतुत्वेन पुरुपभेदेन कारणताभेदस्याऽऽवयकत्वाचेत्यन्यदेतत् । एषमनुमित्यादौ परामादेरात्मनिष्ठप्रत्यासत्त्या हेतुत्वेऽपि जन्मज्ञानत्वावच्छिन्नं प्रति आत्ममनस्संयोगस्य नासमवायिकारणत्वक्षतिः परामर्शस्य तु नानुमिति प्रत्यसमवायकारणता परामर्श मुत्पाथ विनष्टे विजातीयमनस्संयोगे परामर्शभिन्नात्ममनस्संयोगानष्टकारणताव- च्छेदकीभूतसमवायसंवन्धावच्छिन्नविजातीयात्ममनस्संयोगत्वावच्छिन्नप्रतियोगिताकाभावनिरूपितसाक्षात्प्र-- योज्यताश्रयीभूतो यो मनस्संयोगकार्यतावच्छेदकीभूतजन्यज्ञानत्वावच्छिन्नाभावः तत्प्रतियोगितावच्छेदकीभू- तजन्यज्ञानत्वव्याप्यानुमितित्वावच्छिन्नकार्य तानिरूपितकारणताभिन्न कारणतायाः तत्राभावादेवं वगनिष्ठाभि- घातकारणताया अपि क्रियाभावनिरूपितसाक्षाप्रयोज्यताश्रयीभूतो यो विजातीयसंयोगाभावः क्रियोत्प- त्तिकालीनस्तत्प्रतियोगितावच्छेदकीभूतवैजाखव्याप्याभिघातत्वावच्छिन्नकार्यतानिरूपितकारणताभिन्नःवाभा... दिनकरीयम्. रणत्वं पटासमवायिकारणत्यमिति विशिष्यैव लक्षणं कर्तव्यमित्याह ॥ तथापीति ॥ वस्तुतस्तु नुरीतन्तुसंयोगलावच्छिन्न प्रतियोगिताकभेदः पटासमवायिकारणलक्षणघटकतया प्रन्थकर्तुनाभिप्रेतः अपि तु तन्तुभिन्नसमवेतत्वावछिन्न प्रतियोगिताकभेद एव । अन्यथा हस्ततन्तुसंयोगादिभेदानां पृथनिवेशा- रामरुद्रीयम्. विशेषगुणानां क्वाप्यसमवायिकारणत्वं नास्तीति सिद्धान्तभङ्गप्रसङ्ग एव दूषणं बोध्यम् ॥ ग्रन्थकर्तु. नाभिप्रेत इति ।। तुरीतन्तुसंयोगभिन्नत्वे सतोत्यस्य तत्संयोगप्रतियोगिकभेदार्थकत्वादिति भावः । न. म्वेवं तादृशभंदप्रतियोगितावच्छेदकं किमित्याशङ्कायो तन्तुभिन्नसमवेतत्वमेव तत्प्रयोगितावच्छेदकमित्याह ।। अपित्विति ॥ तुरीतन्तुसंयोयगत्वस्य तत्प्रतियोगतावच्छेदक त्योपगमे बाधकमाह ॥ अन्यथेति ॥ 26 २०२ कारिकाधली यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव । अत्र समवायि- कारणे प्रत्यासन्नं द्विविध कार्यकार्थप्रत्यासत्त्या कारणैकार्थप्रत्यासत्या च । आर्य यथा घटादिकं प्रति कपालसंयोगादिकमसमवायिकारणम । तत्र कार्येण घटेन स- ह कारणम्य कपालसंयोगस्य एकस्मिन कपाले प्रत्यासत्तिरम्ति । द्वितीयं यथा घटरूपं प्रति कपालम्पमसमवायिकारणं स्वगतरूपादिकं प्रति समवायिकारणं घ- प्रभा. नत्यमिति ॥ यावान्छिन्न प्रतियोगिताकभदबत्समवेतत्व संबन्धावच्छिन्नतन्तुत्वनिष्ठावच्छेदकताकप्रतियोगि- ताकदवत्त्वमिन्यर्थः । तेन तुरातन्तुसंयोगत्वावच्छिनप्रतियोगिताकभेदानवेशे हस्ततन्तुसंयोगानामपि अ. ससवायिक रणन्दापनिः नुरीतन्नुसंयोगभेदहस्त तन्तुसंयोगादिभेदघटितकूटानवेशे गौरवं तन्तुभिन्नसमवेत- त्यस्य समवेतव्यक्तिभदन भिन्नतयाऽनुगताधर्मरूपत्वाभावेन तदवच्छिन्न प्रतियोगिताकभेदनिवेशासंभवाचेति पणम्य नावकाशः । एवमिच्छाद्यसमवायिकारणवमाप लाघवात स्वाभाववद्वृत्तित्वसंबन्धेनाऽऽत्मत्वविशिष्टत्व- मम्जूपा. वात नातिव्याप्त: एरं तु तन्तु संयोगांनष्ट कारणतायामपि द्रव्यम् । ननु मुखत्वावच्छिन्ने दुःखत्वावाच्छ मे च धर्माधर्मय रामवायव कारणतया नारकिणां मुखाभावो नाकिनां दुःखाभावश्च धमाध- माभागमयुक दनि नमागगनासंयोगस्यासमवायिकारणत्वं न स्यादिति चनहि तपां तदानीं म खदानोरभावी मामीभावप्रयुक्ती भाविगानुपादिजन्मान्तरानुभाव्यमुखदुःखबीजतया तयोस्तत्रापि सन्तात् किन्नु ननमह कारिकालाविशपदवि शायभावमुक्तावेव तो यदा धर्माधर्मयोस्सामा- ध्यावी स्तः तदा मुक्तिदायां न विजातीयमनसंयोगोऽगति सर्व चतुरश्रम् । यद्यप्यत्र व्य. नाशकारणतावच्छेदककोटी महादेवप्रबोशितासमवानिकारणतायेतादृश्येव निवशयितुं शक्यते तथापि में मंदमां गीनि उत्सय विदयनाथोक्तरात्यनुसरणं तत्र कृतमस्माभिः विश्वनाथो हि नासमवायि- कामनाया लक्षणमचवले किन्तु विशेषसामान्याभ्यां असमवायि कारणस्यैव । यद्यप्युद्देशविभागानुरो- असमवासिकारणनेत्र लक्षायितव्या । तथाप्यरामवायिकारणतालक्षणस्य बहुतरविषयपरि- जनकानप्रनीतिकन्वन तदुपेक्ष्य नपरिचायवायभवायिकारणलक्षणमुच्यते यत्समवेतं कार्यमिति वा. येनापि स्वरसनस्समवाधिकार मस्यैव लक्षणं लभ्यते समवाचिकारणतालक्षणं तु परिचेयमतो न कसभङ्गः तत्र विशेषलक्षणागाह ॥ पटासमत्रायिकारणलक्षण इति ॥ तुरीतन्तु संयोगभिन्नत्वं च तन्तुभिन्नासमवेतत्वं पटव्याप्यत्वं वा लेन तुरीतन्तुसंयोगादिव्युदासः इदं विशेषणं सामान्य. लक्षणे न देयमित्याह ॥ तुरीतन्तुसंयोग इति ॥ यद्यपि तुरीतन्तुसंयोगानष्टा पटकारणता नासमवाधिकारण तारूपा तथापाहारामवान्यि कारणस्यैव लक्षायत या तुरीतन्तुसंयोगोऽपि सामान्यलक्ष- दिनकरीयम्. पत्या भेदकूटनिवेशने गौरवादिति ध्येयम् । एतेन तन्तुमात्रसमवेतत्वनिवेशेनैवोपपत्ती तुरीतन्तुसंयो- गान्यत्वनिवेशन मनुचितमित्यपास्तं मात्रपदस्यास्मटुक्तार्थकत्वात् । एवमिच्छाद्यसमवायिकारणलक्षणे आत्ममावसमवेतत्वावच्छिन्न प्रतियोगिताकभेद एव निवेश्यो न तु ज्ञानत्वाद्यवच्छिन्नभेद इति बोध्य रामरुद्रीयम्. मात्र पदस्येति ॥ तन्तुभिन्नासमवेतत्वे सति तन्नुसमवेतत्वमेव हि तन्तुमात्रसमवेतत्वमिति भावः । इच्छाद्यसमवायोति । अत्र इच्छादिपदं कार्यमात्रपरं तथाचासमवायिकारणसामान्यलक्षणे ज्ञा- नभेदनिवेशे इच्छाभेदस्यापि निवेशनीयतया गौरवमित्ये कभेदनिवेश एवोचित इति भाव: । विशे- षलक्षणपरत्वे तत्र नानातिरिक्तेऽतिव्या त्याप्रमत्त्या ज्ञानभेदमात्रनिवेशेनैव सामञ्जस्यादिति केचिदाहुः वा प्रमुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता । २०३ टस्तेन सह कपालरूपस्यैकस्मिन् कपाले प्रत्यासत्तिरस्ति । तथाच क्वचित्तमबा- यसम्बन्धेन क्वचित्स्वसमवायिसमवेतत्वसम्बन्धेनेति फलितोऽर्थः । इत्थं च कार्य- प्रभा. मेव निवेशनीयं नतु ज्ञानत्वाद्यवच्छिनभेदवत्वं गौरवादिति हृदयम् । तथाचेति ॥ प्रत्यासत्तिये- ऽपीत्यर्थः ॥ फलितार्थ इति ॥ कचित् समवायसंबन्धावच्छिन्नकार्यतानिरूपितसमवाय संबन्धाव- च्छिन्न कारणत्वं कचित्समवायसंबन्धावच्छिन्नकार्यतानिरूपितसमवायदयघटितसामानाधिकरण्यसंबन्धावच्छि, नकारणत्वमसमवायिकारणत्वमिति फलितार्थ इत्यर्थः । नन्वेवं कारणतावच्छेदकसंवन्धभेदेनासमवा- सिकारणत्वानां भिन्नत्वेनाननुगतं लक्षणमत आह ॥ इत्थं चेति । तथाच समवाय संबन्धावच्छिन्नकार्य- मजूपा. णलक्ष्य एवेति न दोष इति भावः ॥ भूले आभ्यामिति ॥ समवाथिकारणताभिन्ना असमावनिकारणता. भिन्ना च या कारणता सा निमित्तकारणता । तत्र कारणतायां समवाथिकारणताभिन्नत्वं समवायसंवन्धान-- च्छिन्न कार्यतानिरूपिततादात्म्य संबन्धावाच्छन्न कारणतामित्रत्वं असमवाथिकारणताभिनत्वं च अभदुपदसि- तलक्षणाक्रान्तकारणताभिन्नत्वमेव न तु विश्वनाथायुक्त रीतिमनुसृत्य विदिदसमचाथिका र गतामिल निर्वक्तुं शक्यमिति प्रमदितव्यं असंभवात् । तथाहि समवाधिकारणभिन्न असमचाथिकारणमिम च कारण निमित्त कारणमिति यथाश्रुतमूलादवगम्यते तच्च न संभवाति घटनिमित्तकारणस्य दण्डादेः स्वीवरून प्रति समबायिकारणत्वात् तनिमित्तकारणस्यैव घटकुलालकरसंयोग प्रति कपालकुलालकरसंपोगत्यासमवाषि- कारणत्वात् । अथ नेदं सामान्यलक्षणं किन्तु कार्यदिशेपनियन्त्रितं मिनं भिन्नम् । तथाच तत्कार्यसमाथि कारण भिन्नं तत्कार्यासमवायिकारणभिन्नं यत् तत्कार्यकारणं तत्नकार्यनिमित्तकारणं इदंच भावकार्यस्थले । ध्वंसस्थले तु ध्वंसकारणत्वमेव ध्वसनिमित्तत्वमिति वक्तव्यं अतो नाप्रसिद्धिरिति चेदेवर्मा कपालस्य तत्संयोगस्य च घटं प्रति कालविधया निमित्तकारणत्वानुपपत्तेः संयोगासमवायिकारणस्य कर्मणः कालविधवा निमित्तकारणत्वानुपपत्तेः प्रत्यक्षसमवायिकारणस्यात्मनः तन्त्र विषयविधया निमित्तकारणत्वानुवाच । नच तद्धर्मावच्छिन्नकार्यतानिरूपितसभवानिकारणताश्रयभिन्नं तद्धर्मावच्छिन्नकार्यतानिरूपितासमवाधिकारण- दिनकरीयम्. म् ॥ तथा चेति ॥ द्विविधप्रत्यासत्तिविवक्षणे चेयर्थः ॥ फलितोऽर्थ इति ॥ द्विविधाला- सत्त्योरिति शेषः । पर्यवसितमसमवाधिकारणलक्षणमाह ।। इत्थं चेति ॥ कार्य का प्रत्यासक्तिः समवायसम्बन्धः कारण कार्थप्रत्यासत्तिः स्वसमवाथिसमवेतत्वसम्बन्धः तथा च समवायत्वसमया- रामरुद्रीयम्. तन्न मनोरमम् । उपवेिच्छां प्रति फलेच्छायाः कारगत्वेन विशेषलक्षणेऽपि इच्छामेदनि शस्थाव- श्यकत्वादिति विभावनीयम् ॥ इत्थं चेतीति ॥ ननु तथाचेयादिना घटादि के प्रति कमाला- दिसंयोगस्य समवायन घटरूपादिकं प्रति कपालरूपादेः स्वसभवाथिसमयतत्वसम्बन्धेन कारणाम- मिधाय इत्थंचयादिना असमवाथिकारणलक्षणघटककारणतायां कार्यकार्थप्रसासतिकारीका प्रयास- त्यन्यतरावच्छिन्नत्वकथनं सन्दर्भविरुद्ध कार्यकार्थप्रत्यासत्तेः प्रकृतकार्यसमवायनुयोगिकसभवायरूपत्वात लाघवेन केवलसमवायस्यैव कारणतावच्छेदकत्वात् कारणकार्यप्रत्यासत्तेः प्रकृतका कारणसभवाम्यनुयो- गिकसमवायरूपायास्तु कारणतावच्छेदकत्वस्यैवासम्भवात् तेन सम्बन्धेन कपालरूपादेः घटादिरूपाधि- करणे असत्त्वादित्याशङ्का निरसितुं तदर्थमाह ॥ कार्यकार्थेति ॥ तथा च समवाये प्रकृतकार्यसन. वाम्यनुयोगिकत्वनदर्शने कार्यकारणयोरैकाधिकरण्यलाभायैव प्रदर्शितम् । न तु समवायरस तेन रूपे। ण कारणतावच्छेदकसम्बन्धत्वलाभायेति भावः । एवं द्वितीयेऽपि कारणपदस्य प्रकृतकार्यकारणघ. रितार्थकतया प्रकृतकार्यकारणेन सहकस्मिन्नथे कारणघटिता स्वसमवाथिसमयतत्वरूपा प्रसासतिरिल. कारिकावली प्रभा. तानिरूपितसमवायसंबन्धावच्छिन्न कारणत्वसमवायसंबन्धावच्छिन्न कार्यतानिरूपितसमवायद्वयबाट तसामानाधि- करण्यसंबन्धावच्छिन्न कारणत्व-एतदन्यतरवत्वे सात आत्मत्वाभाववद्वतित्वं सामान्यतोऽसमवाधिकारण. मम्जूपा. ताश्रयाभिन्नं यत्तद्धर्मावच्छिन्नं प्रति कारणं तत्तद्यमावच्छिन्नं प्रति निमित्तकारणनित्युच्यते । स्थलेषु निमित्तकारणतानिरूपित कार्यतावच्छेदकधर्मागां तत्तनिष्टसमवाधिकारणत्वासमवाधिकारणत्वनिरू- पितकार्यतावच्छेदकभिन्नत्वान्नानुप पत्तिरिति वाच्यम् एकमपि कार्यत्वावच्छिन्ने द्रव्यविधया समवायि. कारणस्य कालस्य तन्न कालविधया निमित्तकारणत्वानुपपत्तः यदि तु समवाथिकारण निरूपकतावच्छेदक ध्वंसुव्यावृतं जन्यसत्त्वं सत्त्वमेव वा निमित्तकारणतानिहपकतावच्छेदकं तु तत्साधारणजन्य त्वमेवेल. स्ति कार्यतावच्छेदकयों द इति मन्यते जन्यत्वावच्छिन्नकार्यतानिरूपितयोस्समवाधिकारणत्वा समवाधिकारणत्वयोरप्रसिद्धया कायवावच्छिन्नं प्रति कालत्यादृष्टत्वकृतित्वादिना निमित्तकारणत्वानुपपत्तिः तत्त. प्रत्यक्षव्यकित्वावच्छिन्नं प्रति तत्तद्विषयव्यस्ततव्यक्तित्वेन निमित्तकारणत्यानुपपत्तिथ तत्तत्प्रत्यक्षव्य. फित्वावच्छिन्ननिरूपितयोस्समवाधिकारणत्वासमवाचिकारणत्वयोरप्रसिद्धस्तत्तदात्मव्यक्तित्वावच्छिन्नसमवाथि- कारणतानिरूपित कार्यतायामपि तत्तदात्मव्यक्तिसमवेत सत्त्वस्यवाव छदकत्येन तत्तयक्तित्वस्यातयात्वात् । दिनकरीयम्. विसमवेतत्वान्यतरसम्बन्धन कारणले सत्यात्मविशेषगुणान्यत्वं सामान्यतोऽसमवाधिकार णत्वमित्यर्थः । अन्न पटासमवायिकारणस्य तन्तुसंयोगस्य पदरूपःसमवाधिकारणस्य तन्नुरूपस्य च सडग्रहाय रामवा- यस्वसमवाथिसमवेतत्वयोः प्रवेशः । घटरू प्रति घटस्थासमवाधिकारणतावारणाय तादृशान्यतरण. त्यासत्त्या समवाथिकारणे प्रत्यासनत्ये सति कारणत्वं परित्यज्य तादृशान्यतरप्रत्यासत्या कारणत्वप यन्तानुधावनम् । आत्मविशेषगुणान् वारयितुं विशेष्यभागः । यत्तु कार्यनारा जनकनाशप्रतियोगित्व तत्त्वमिति तन्न । द्वित्वनाशप्रयोजकनाशप्रतियोगिन्य मपेक्षायुद्धातिव्याप्तरिति । अवयवमात्रसंयोगत्वं रामरुद्रीय. वार्थः । तत्रापि कारणघटितप्रवासत्ता प्रकृतकार्य कारणसमवाय्यनुयांशिकत्व कार्यकारणयोकाधिकरण्य- लाभाव प्रदर्शितमिति भावः । न च स्वसमवापिसमवेतत्वं स्वसभवाव्यानुसोगिकसमवायप्रतियोगित्वमेव तम कारन घटेन घटितमिति वाच्यम् । स्वरूप सम्बन्धामिकायाः प्रतियोगिताया घटाउनतिरिक्तवा. दिति ध्येयम् ॥ आत्मविशेषति ॥ आत्मनाबलमवेतान्यत्वमित्यर्थः । पूर्व तथवाभिधानात् । ननु तलासनं जनकमिति मूलेन स्वरसादन्वत बन्धन समवायिकारणप्रयासन्नवे सति कारणत्वस्व असमवाधिकारणलक्षणघटकता युक्ता नतु निरुक्तान्यतरप्रत्यासत्यवाच्छिन्न कारणताया मूलतस्तदलाभादि. त्याशङ्कामपनतं यथाश्रुतार्थपरित्याग्रे वीजमाह ॥ घटरूपमिति ॥ घटस्येति ॥ रूपसमवाथि- कारणे घटे स्वस मवाथिसमवेतत्वसम्बन्धेन घटस्य प्रत्यासन्नत्वात् रूपं प्रति समवायिकारणत्वाचेति भावः ।। अपेक्षायुद्धातिव्याप्तेरिति । अथात्र कार्य नाशनिष्टजन्यतायां नाशनिष्टजनकतायां वादेशिकविशेषणता- सम्बन्धावच्छिन्नत्वनिवेशे नैष दोषः अपेक्षायुद्धिनाशस्य पैसिकविशेषणात्तया तेन सम्बन्धन द्वित्वना- शाधिकरणे घटादावसन्चन दैशिकविशेषणतया तयोः कार्यकारणभावासम्भवात् कालिकाविशेषणतथैव तयोः कार्यकारणभावस्थानीकरणीयत्वात् दैशिकविशेषणतासम्बन्धावच्छिन्नत्वनिवेश आवश्यक एवान्य- था घटादिनाशं प्रति कालत्वेन जनकस्य धादिनाशस्य प्रतियोगिनि घटादाब अतिव्याप्तरिति चेन्न । दैशिकवियोषणतया पटादिनाशं प्रति तन्तुसंयोगादिनाशस्य तेन सम्बन्धेन कारणत्वे सहस्रतन्तकपटस्थ- ले पूर्व व्यभिचारस्य प्रदर्शितत्वेन प्रतियोगितया द्रव्यनाशं प्रति पूर्वोचत्रितयसम्बन्धेन नाशवेनैव कारणताया वाच्यतया कार्यत्वकारणत्वयोदेशिकविशेषणता संवन्धानवच्छिन्नत्वात् । इदमुपलक्षणम् । रूपनामुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । कार्थकारणकार्थान्यतरप्रत्यासत्त्या समवायिकारणे प्रत्यासन्नं कारणं ज्ञानादिभिन्नम- समवायिकारणमिति सामान्यलक्षणं पर्यवसितम् । आभ्यां समवायिकारणासमवायिका- रणाभ्यां परं भिन्नं कारणं तृतीयं निमित्तकारणमित्यर्थः १८ ॥ प्रभा. स्वमिति फलितमिति भावः ॥ समवायिकारणासमवायिकारणाभ्यामिति ॥ समवायिकारण- स्वासमवाधिकारणत्वाभ्यामित्यर्थः । कारणमिति ॥ कारणत्वमित्यर्थः ॥ निमित्तकारणमित्यर्थ इति ॥ निमित्तकारणत्वमिति फलितोऽर्थ इत्यर्थः । तेन तुरीपटसंयोगं प्रति तुरीहन्तुसंयोगस्यासमवाधिकारणत्वेऽ- पि स्वसमवेतरूपादिकं प्रति तत्वक्याविनः समवाथिकारणत्वेऽपि च न पदं प्रति निमित्तकारणत्व क्षतिरिति हृद- यम् ॥ १८ ॥ मञ्जूषा. द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्युद्भूतरूपचक्षुस्संयोगादेः निमित्तकारणत्वानुपपत्तिश्च । द्रव्यचाक्षुषत्वाद्यवच्छिन्न- निरूपितयोस्तयोरप्रसिद्धेस्तदेतत्सर्वमभिप्रेत्यैव समवायिकारणत्वासमवाथिकारणत्वान्यकारणत्वमेष निमि- त्तकारणत्वमित्यर्थ उक्तो महादेवेन नचैतावता कृतकृलतेति मन्तव्यम् । असमवायिकारणताभिन्न- त्वस्य दुर्वचत्वात् । तथाहि असमवायिकारणताभिन्नत्वं यदि समवायावछिन्न कार्यतानिरूपिसमवाय- स्वाश्रयसमवेतत्वान्यतरसंबन्धावच्छिन्नकारणताभिन्नत्वं तदा परामर्श दिनिष्ठा नुमित्यादिकारण तायामव्याप्तेः भेदप्रतियोगिकारणतायामा मविशेषगुणभिन्नऋत्तित्वनिवेशनेन वारणोऽपि तुरीतन्तुसंयोगादिनिष्ठपादि- कारणतायामव्याप्तिर्दुबारा । तुरीतन्तुसंयोगादिभिन्नवृत्तित्वस्यापि तत्र निवेशे तुरीतन्तुसंयोगादिनिष्ठतुरी- पटसंयोगासमधाथिकारण तायामतिव्याप्तिः । तम्मादस्मदुक्तलक्षणाकान्तासमवाधिकार णताघटितमेव नि- रुक्तकारणतायास्सामान्य लक्षणं वक्तव्यम् । एवं यावत्यः असमवाधिकारणताव्यक्तयो लोक प्रसिद्धास्त- दिनकरीयम्. द्रव्यासमवाथिकारणत्वमित्यादि विशिष्यव लक्षणं निवांच्यं अखण्डोपाधिरेव वा सदित्यन्ये ॥ भिन्न कारणमिति ॥ अत्रेदं बोध्यम् । समवाधिकारणत्वासमवायिकारणत्वभिन्न कारणत्वमेव निमित्तकारण- स्वम् । तेन तुरी पटसंयोगं प्रति तरी तन्तुसंयोगस्यासमचाथिकारणत्वेऽपि न तस्य ५८ प्रति निमित्त- कारणत्यक्षतिरिति ॥ १८ ॥ रामरुद्रीयम्. शजनकनाशप्रतियोगिनि घटादाचप्यातव्याप्तिस्वयविरूपासमवानिकारणावयवरूपादानव्याप्तिश्च रष्टव्येति वि- भावेनीयम् । इत्यादिविशिष्यवेत्यादिना रूपनिष्ठसमवायसम्बन्धानवच्छिन्न कार्यतानिरूपितकारणताशालिरूपत्वं रूपासमवायिकारणलक्षणमिलादीनां परिग्रहः । पाकजरूपे चाग्निसंयोगो निमित्तं न त्यसमवाथिकारण ना- तस्तत्राव्याप्तिरिति भावः । पटानारम्भकतन्तुद्वयसंयोगे अतिव्याप्ति परिचिन्त्य कारणत्वं पदार्थान्तरमिति मताभिप्रायेणाह ॥ अखण्डोपाधिरिति ॥ भिन्न कारणभितीति || ननु समवायिकारणासमवायि- कारणभिन्नत्वे सति कारणत्वस्य निमित्तकारणलक्षणत्वे पटनिमित्तकारणे तुरतिन्तुसंयोगेऽव्याप्तिः तस्य तुरी- पटसंयोगासमवायिकारणत्वेन तद्भिन्नत्वविरहात् न च तत्कार्यसमवायिकारणासमवाथिकारण भिन्नत्वे सति तत्कार्यकारणत्वं तत्कार्य प्रति निमित्तकारणत्वमिति विशिष्यैव लक्षणं वक्तव्यम् । तथा च तुरीतन्तुसंयोग- स्य पटसमवायिकारणासमवायिकारयोभिन्नत्वेन न तत्र पटनिमित्तकारणत्वानुपपत्तिरिति वाच्यं तथासति ध्वंसं प्रति निमित्तकारणे प्रतियोग्यादावव्याप्तेः तस्य समवायिकारणासमवायिकारणयोर प्रसिद्धरित्याशङ्का निराकुरुते ॥ अत्रेदमित्यादिना ॥ समवाधिकारणत्वं समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्य- संबन्धावच्छिन्नकारणत्वं असमवायिकरणत्वं च तादृशकार्यतानिरूपितनिरुतान्यतरसम्बन्धावच्छिन्न कारणत्व- मिति बोध्यम् ॥ १८ ॥ कारिकावली येन सह पूर्वभावः कारणमादाय वा यस्य । अन्यं प्रति पूर्वभार ज्ञाते यत्पूर्वभावविज्ञानम् ॥ १९ ॥ इदानीमन्यथामिद्धत्वमेव व्याक्रियते ॥ यनेति ॥ यत्कार्य प्रति कारणस्य पूर्ववृ- त्तिता येन रूपण गृह्यते सत्कार्य प्रति तद्रूपमन्यथासिद्धमित्यर्थः । यथा घटं प्र- प्रसा. असहमनिमभिलाह ॥ इदानीमिति ॥ कारणत्वनिरूपणानन्तरमित्यर्थः । अन्यथासिद्धत्व- मन्यथासिद्धि किया कांतविधा इति शिष्यजिज्ञासायामिति शेषः ॥ तदाहेति ॥ पक्षविधेसाहे. वर्थः ॥ यत्कार्य प्रतीति ॥ यद्धमी बच्छिन्नं प्रतीत्यर्थः । अत्र कारणस्येति स्वरूपकीर्तनं नत्वन्यथा. सिद्धिप्रविष्टं प्रयोजनाभावात् ॥ पूर्ववृत्तिता येन रूपेण ॥ यद्धर्मावच्छिन्ना पर्वत्तिता पूर्ववृत्तिता. चच्छेदको यो धर्म इति चावत् । तथाच तद्धर्मावच्छिन्ननिरूपितनियतपूर्ववृत्तितावच्छेदकत्वं तद्ध- सम्पा. तयक्ति वाच्छिमप्रतियोगिताकमेटचत्वमसमवाय कारणताभिन्नत्वमिति यद्यपि शक्यते वक्तं तथा- प्यसमाथिकारणाव्यक्तीनां परिचायकस्वाभाचे तडग्रहम् । यदि चात्र समवायिकारणासमवाधिकारण. पास निमित्तकारणस्वाति लक्षणं वचाव्य नियभिनिवेशस्तदा समवाय कारणतामिनासमवायिकारणता- मितकरणला वरवं सामान्यलक्षणं असमचाथिकारणताभिनत्वन्नु स्वाश्रय समवेतत्वसंवन्धावच्छिन्न कारणता- मिनधनानं शपवैवान् घणुककारगतामादाय परमाणुवतिव्याप्तिवारणाय समवाधिकारणताभिन्नत्यनिवे. शः । परवाणू,तहास्य परमायाधिकरणकमहत्वाभावप्रत्यक्ष निमित्तकार णत्वेऽपि परमात्र नुद्भूतरूपस्य तदनपरीयोः तदेकत्वादीनाद काचिदपि निमित्त कार णत्वाभावात् तलातिव्याप्तिवारणाय स्वाश्यसम- तत्वसंबन्धावच्छिन्न कारणतामिन-निवेशः । संघु जन्यप्वन्द्रियकेषु च स्वध्वंसप्रत्यक्षकारणते- चान्त नस्तादशी प्रसिध्यति एवं दिकालादिष्वपि यथासंभवमूहमायम् । एवं जन्यमात्रस्य कालो- पार्थित्वानकारपक्षे तन्तुभिनाये सति तन्तुसंयोगभिनले सति पटकारणत्वं पटनिमित्तकारणस्य लक्षणं तदाकारे तु तन्तुन्वावच्छिनकारणतामिनतन्तुसंयोगवावच्छिन्न कारणताभिन्नपटकारणतावत्त्वं तथा । एक्सात्माभिन्नत्वे सति आत्ममनस्संयोगभिन्नले सति इच्छाकारणत्वमिच्छानिमित्तकारणत्वामि- खादिरीत्या तत्र वक्तव्यसनिमित्त च न ध्वंसकारणत्वमेवेति ॥ १८ ॥ ।। मूले यन सहति ॥ कारणस्येत्यध्याहिपते गृचत इत्युपरितनमाकृष्यते तधाच पूर्वतता यन यह गृह्यत इत्यन्वयः । साहित्यमाच्छन्नविशेष्यताकत्वं तदाह ॥ मुक्तावळ्यां यत्कार्य प्रतीति ॥ अब तद्धनविच्छिन्ननिरूपितनियतपूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकत्वे सति तद्धर्मावच्छिन्नं प्रति स्वतन्त्रान्वयव्यतिरेकशून्यत्वं तद्धर्मावच्छिनं प्रत्यन्यथासिद्धत्वं द्वितीयान्यथासिद्ध दण्डरूपादिवारणाय दिनकरीयम्. यत्कार्य प्रतीति ॥ यद्धावच्छि प्रतीत्यर्थः ॥ येन रूपणेति ॥ यदपावच्छेदेनेत्यर्थः । इत्थं च तद्धर्मावच्छिन्ननिरूपितनियतपूर्ववृत्तित्वग्रहायशेष्यतावच्छेदकल्वे सत्ति तद्धर्मावच्छिन्नं प्रति स्व. रामरूद्रीयम्. यत्कार्य प्रतीत्यादेः यथाश्रुतार्थकत्वे तव्यक्तित्वेन घटादिविषयकप्रत्यक्षव्यक्ति प्रति पूर्ववृत्तित्वग्रहविशे. ध्यतावच्छेदकस्यापि तद्वयक्तित्वस्य स्वविषयकप्रत्यक्षत्वावच्छिन्नतब्यक्तिनिष्ठकार्यतानिरूपिता विषयविध- या या कारणता तद्वत्वेन स्वविषयकप्रत्यक्षत्वावच्छिन्नं प्रत्यापि तया िकत्वमन्यधासिद्धं स्यादित्यशङ्का- निरासाय तदर्थमाह ॥ यद्धर्मावच्छिन्नमिति । तथा च तद्व्यक्तित्वस्य तव्यफिविषयकप्रत्यक्षत्वा. वच्छिन्नपूर्वत्तित्वग्रहविशेष्यतावच्छेदकत्वेऽपि तब्यतित्वविषयकप्रत्यक्षत्वावच्छिन्नपूर्ववृत्तित्वहीवशष्यतान. कारणस्य मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता । २०७ प्रभा. - मविच्छिन्ननिरूपितान्यथासिद्धत्यमिति फलितार्थः अत्र गृयत इति दण्डस्य घटपूर्ववृत्तितायां प्रमा- गोपन्यासाय ननु तस्यापि अन्यथासाद्धप्रविष्टत्वं प्रयोजनाभावादिति हृदयम् । नच कापालसंयोगस्य घटपूर्ववृत्तिताग्रहात् कपालसंयोगत्यस्य घटपूर्णवात्ततावच्छेदकत्वे सिद्ध तटककपालस्यापि पूर्वत्तिनाद. च्छेदकत्वेन कपालस्य घटं प्रांत अन्ययासियापत्ति रति वाच्यं स्वतन्त्रान्वयन्यतिरेक शून्यत्वेनापि विशेषणीयत्वात् साक्षात्संबन्धघटितान्वयव्यतिरेकशून्यत्वं तदर्थः । एवंच कपालस्य तादात्म्थसंव- न्धेनैव घटानयतपूर्ववृत्तिवमहात् घटं प्रति अन्वयव्यतिरेका नया साक्षात्संवन्धघाटतान्वयव्यतिरकशु- न्यत्वाभावेन घटं प्रति कपालस्यान्यथासिदत्वापत्तरभावात् । एवंच तद्धर्मावच्छिन्ननियतपूर्ववृत्तिता- बच्छेदकत्वे सांत तद्धर्मावाच्छन्ननिरूापतसाक्षात्संबन्धघटितान्वयव्यतिरेकशून्यत्वं तद्धर्मावच्छिन्ननिरूपि. तान्यथासिद्धत्वमिति समुदायार्थः । केचित्तु येन रूपेणेति यदपावच्छेदनेत्यर्थः । इत्थं च तद्धर्मा वच्छिन्ननिरूपितनियतपूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकत्व सति तद्धर्मावच्छिन्नं प्रति वतन्त्रान्वयव्यतिरेक- शून्यत्वं तद्धमावच्छिन्नं प्रति अन्यथासिद्धत्वामित्यर्थः । द्वितीयान्यथासिद्ध दण्डपादिवारणाय सत्यन्तं कपाल. संयोग घटपूर्ववृत्तित्वादिग्रह तादृशावेशंध्यतावच्छेदकत्वात् तत्रातिव्याप्तिवारणाय विशेष्यमित्याहुः तदसत् मञ्जूषा. सत्यन्तं कपालसंयोगो घटपूर्वत्तिरित्यादिप्रहे कपालग्यापि तादृशविशध्यतावाच्छेदकत्वात्तत्रातिव्या- प्तिवारणाय विशेष्यामिति महादेवः । अत्र दण्डत्वादकमादमामत्याद्याश्रममूलानुरोधेन कार णतावन्छे. दकत्वाभिमता धर्मा अस्य लक्षणम्य लक्ष्याः कारणतावच्छेदकातिरिक्ताः कारण वृत्तिधास्तु द्वितीय लक्षणस्योत विवेकः । इदंतु विचार्यते दण्डरूपवान घटनियतपूर्ववृत्तिरिति ग्रह विशेष्यतावच्छेद कत्वाद- ण्डरूपस्य कथं तवातिव्याप्तिवारणं । नच तद्धावांच्छन निरूपितानयतपूर्ववत्तितावच्छेदकधर्मान्तरघट- तधर्मानवच्छिन्नविशेष्यतावच्छेदकत्वं विवक्षित मुक्तविशेष्यतावच्छेदेककोटी ताशदण्डत्वस्थापि घरकत्वा- न दोष इति वाच्यं एवमपि रूपवान् घटनियतपूर्ववृत्तिः द्रव्यं घटानयतपूर्व वृत्तीलादि ग्रहावशे- ध्यतावच्छेदकाभूतरूपद्रव्यत्व दावोतव्याप्तेदुवीरत्वात् । नच तदमावच्छिन्ननियतपूर्ववृत्तितावच्छेदकधर्म- | निटन्यूनवृत्तिता निरूपकांगनवे सतीति विशेषणानायं दोषः रूपत्वावशिष्टस्य द्रव्यत्वम्च शदण्डत्वनिष्ठन्यूनवृतितानिरूपकत्वादिति वाच्यं फलानुपधायकदण्डसाधारणस्य दण्डत्वस्य च्छिन्ननिरूपितनियतपूर्व वृत्तितावच्छेदकीभूतं यत्फलोपधायकदण्डमात्रवृत्तितावदन्यतमत्वादि तन्निष्टन्यून. त्तितानिरूपकत्यादव्याप्ते?ारत्वात् । नच स्वावधिकौरवशून्यत्वं नियतपूर्ववृत्तितावच्छेदकधर्मविशेषणं तावदन्यतमत्वस्प दण्डत्वापेक्षया गुरुत्वान्न दोष इति वाच्यं एवमपि कपालसंगोगत्वे अव्याप्तः क- पालसंयोगो घटनियतपूर्व वृत्तिरित्याकारक महाविशेष्यताया घटत्वावच्छिन्ननिरूपितपूर्ववृत्तितावच्छेदका भूतक- पालवघटितधर्मावच्छिन्नत्वात् । नच व समानाधिकरणनियतपूर्ववृत्तितावच्छेदकीभूतधर्मान्तरघटितधर्मा- दिनकरीयम्. तन्त्रान्वयव्यतिरेकशून्यत्वं तदुर्मावच्छिन्नं प्रति अन्यथासिद्धत्वं प्रथममित्यर्थः । द्वितीयान्यथासिद्धद- ण्डरूपादिवारणाय सत्यन्तम् । कपालसंयोगो घटपूर्ववर्तीत्यादिग्रहे कपालस्यापि तादृशविशेष्यतावच्छेद. रामरुद्रीयम्. वच्छेदकतयक्तित्वस्य स्वविश्यकप्रत्यक्षे नान्यथासिद्धत्वप्रसङ्ग इति भावः ॥ स्वतन्नेति । अ- न्वयः स्वाधिकरणे कार्यसत्त्वम् व्यतिरेकः स्वाभावाधिकरणे कार्यासत्त्वम् । अन्वयव्यतिरेकयोः स्वा- तन्त्र्यं स्वभिन्नप्रकृतकार्य कारणान्वयव्यतिरे का प्रयुक्तत्वं दण्डत्वदण्डारूपयोरन्वयव्यतिरेको स्वभिन्नदण्डरूपका- रणान्वयव्यतिरेकप्रयुक्तौ स्वाश्रयाश्रयत्वसम्बन्धन दण्डत्वादिसत्त्वस्य दण्ठसत्त्वाधीनत्वात् । तयोरन्य- थासिद्धत्वमिति भावः ॥ तत्रातिव्याप्तिवारणायेति कपाले प्रथमान्यथासिद्धत्वस्यातिव्याप्ति- ताद- घटत्वाव२०८ कारिकावली का- प्रभा. रूपवान् दण्डो घटपूर्ववृत्तिरित्यादिज्ञानमादाय दण्डरूपस्यापि घटनियतपूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकत्वात् तत्रातिव्याप्तितादवस्थ्यात् नच विशेष्यतावच्छेदकत्वामित्यस्य विशेष्यतानिरूपिताइन्छेदकतापर्याप्त्यधि- करणत्वस्य निरवच्छिन्न 'वच्छेदकत्वस्याविवक्षणातू प्रकले तादृशावच्छेदकतायाः दण्डत्यान्तर्भावेणैव पर्याप्तेः रूपनिष्ट वच्छेदकतायाः रूपत्व वाच्छमत्वाच नाक्त दोष इति वाच्यम् । तथासाति विशेष्यदलवैयर्थ्यांपत्तेः कपाल पंयोगो धटपूर्ववृत्तिरित्यादिज्ञानीयविशेष्यतावच्छेदकतायाः कपालमात्रावृत्तितया कपालस्य तादृशा- वञ्छदकतापर्याप्चनधिकरणतया कपालनिष्टावच्छेदकतायाः निरचच्छिन्नत्वाभावाच विशेष्यदलवैयर्ये इष्टापत्तिरिति चेन्न तथापि शब्दकारणतावच्छेदककत्वादेः विशेषपदार्थस्य वा जात्यखण्डोपाध्यतिरिक्तपदा. थत्वेन स्वरूपतोऽवच्छेदकत्वासंभवेन विशिष्टत्वावच्छेदकत्वावश्यकतया कवत्वादी तादृशावच्छेदकत्वपर्या- मऊजूपा. नवच्छि नत्वमेव विशेष्यताविशेषणं कपालत्वस्य कालवसंयोगत्व समानाधिकरणत्वाभावान्न दोष इति वाच्य तथालि कपालसंयोग बसमानाधिकरणं घटनियतपूर्ववृत्तितावच्छेदकं च यत्संयोगत्वं तद्धटितकपा- लसंयोगत्वावच्छिन्नन्वात्तादविशेष्यताथा अव्याप्नेदुरित्वात् । अयाच्येत नियतपूर्ववृत्तितावच्छेदकधर्म निग्रन्यूनवतितानिरूपका भन्न स्वसमानाधिकरणं यन्नियतपूर्ववृत्तितावच्छेदकं तद्घाटितधर्मानवच्छिन्न नियतपू. वृत्ति व ग्रहविशेष्यतावच्छेदकत्वे सति स्वावधिकगौरवशून्यनियतपूर्ववृत्तितावच्छेदकधीनिष्ठन्यूनवृत्तितानि- सकभिन्न ये सति स्वतन्त्रान्वयव्यतिरेक शून्यत्वं विवक्षितं संयोगत्वं तु नियतपूर्ववृत्तितावच्छेदको भूतक.पा- लसंयोगत्यनिष्ठन्यूनवृत्तिानिरूपकमेवेति न तटिनधर्मावच्छिन्नत्वमादाय कपालसंयोगत्वे अव्याप्तिरि- ति । तदा दण्डरूपत्वविशिष्टेऽतिव्याप्तिः तस्य हि स्वावधिकगौरवशून्य तादृशदण्डत्वादिरूपधर्मनिष्ठन्यूनवृत्ति तानिरूप कभिन्नत्वं स्वतन्त्रान्वयव्यतिरेकशून्यत्वं च निर्विवादम् । किंतु प्रथमसत्यन्तेन तव्यावर्तनं यं तच्च न संभवति तत्राहि दण्डरूपवान घटनियतपूर्ववृत्तिरिति ग्रहविज्ञप्यताया दण्डत्वघटितमधर्मा- छिन्नत्वान्न दोष इति वाच्यं तच्चाप्रयोजकं दण्डत्वस्य घटनियतपूर्ववृत्तितावच्छन्दकीभूततावदन्यतमः स्वनिष्ठन्यूनवृत्तितानिरूपकत्वात् । यदि तु प्रथमसत्यन्त शरीरेऽपि स्वावधि कगौरवशन्यनियतपूर्व यातिताय- च्छेदकधर्मनिष्टन्यूनवृत्तितानिरूपकभिन्नत्यमेव निवेश्यते स्वं न्यूनवृत्तितानिरूपकत्येनाभिमतो धर्मः ततश्च दण्डत्वं तादृशधर्मनिष्टन्यूनवृत्तितानिरूपकभिन्न मवेति न दण्डरूपत्वविशिष्टेऽतिव्याप्तिरिति विभाव्यते तदा संयोगत्वनिरूपित न्यूनवृत्तिताश्रय भूतभ्य कपालसंयोगत्वावाधकगौरवावशिष्टतया तादृशगौरवशून्यनियतपूर्वव. नितावच्छेदकधर्मनिष्टन्यूनवृत्तिलानिरूपकभिन्नमब संयोगवमिति कपालमंशोगवे अव्याप्तिदुवारैव । ननु तद्धर्मावच्छिन्ननिरूपित्तनियतपूर्ववृत्तितावच्छेदकरवे सक्ति स्वतन्त्रान्वयव्यातरकेशून्यत्वमेव लक्षणं नतु तत्र ग्रहान्तवः प्रयोजनाभावात् । विश्वनाथेन महादेवन च ग्रहोत्कीतनं स्वरूपाख्यानमाले घटत्वा वच्छिन्ननिरूापितनियतपूर्ववृत्तितावच्छेदकं च दण्डत्वमेव दण्डो घटनियतपूर्ववृत्तिरिति व्यवहारात् नतु दण्डरूपत्वविशिष्टं दण्डत्वापेक्षया तस्य गुरुत्वात् दण्डरूपवान् घटनियतपूर्ववृत्तिरिति व्यवहाराभावाच्च । अत एव न रूपत्वविशिष्टस्य द्रव्यत्वस्य च तथात्वं रूपवानियतपूर्ववृत्तिः द्रव्यं घटनियत पूर्ववृत्तीति व्यवहाराभावात् कपालसंयोगो घटाने पतपूर्ववृत्तिरिति व्यवहाराच कपालसंयोगल्ये नाव्याप्तिरिति चेत्सेयं कदरला वासना दण्डरूपादेहि न दण्डनिएकारणतावच्छेदकतावच्छेदकतामभ्युपयन्ति त्रिकाः न व्यवहरन्ति च दण्डरूपवान् घटकारणमित्यादि दण्डनिष्टघटनियतपूर्ववृत्तितावच्छेदकत्वस्य दण्डरूपादों स्वीकारे दण्डरूपवान् घटनियतपूर्व वृत्तिरिति व्यवहारस्वीकारे च किं बाधकमुत्पश्यसि । घटनियतपूर्व वृत्तितावच्छेदकत्वं हि घटाव्यवहितप्राक्क्षणावच्छेदेन घटाधिकरणवृत्त्यभावप्रतियोगितामवच्छे- दकत्वं तच कथं दण्डरूपत्वविशिष्टे द्रव्यत्वादी च व्युदसितुं प्रभूयते । अथ मन्यते तद्धर्मावच्छिन्न । निरूपित कारणतावच्छेदकत्वे सति स्वतन्त्रान्वयव्यतिरेकशून्यत्त्वमेव विवक्षितमिति तर्हि पृच्छामः मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रोयसमान्विता । मञ्जूषा. कि कारणतावच्छेदकत्वमिति नियतपूर्ववृत्तितावच्छदकत्वमिति चेटुक्तो दोपः। अन्यथासिद्धधनवच्छे. दकत्वे सति नियतपूर्ववृत्तितावच्छेदकत्वं तथेति चेदन्यथासिद्धिरेव हादानी निवाच्या तत्र कथम- न्यथासिदिमन्तर्भावयसि कथं वा दण्डरूपादेः द निष्टान्यथासियवच्छेदकत्वमुपपादयास । अथ स्वाव- न्छिनतद्वयापारतर याबनियतपूर्ववृत्तितावच्छेदकावच्छिन्न समधानकालीनकार्याभावसमानाधिकरणाभावन तियोगितावच्छेदकस्व रामानाधिकरणधर्मान्तरनिष्टलाघचानवधित्वे सति स्वावच्छिन्नतद्यापारतरयावन्नियतपू. वृत्तितावच्छेदकाबाच्छन्नसमवधानकालीन कार्याभावसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वे सात स्व. तन्त्रान्वयव्यतिरेकशून्यत्वं समुदितलक्षणार्थः दनुरूपत्वविशिष्टवारणाय प्रथमसत्यन्तं तथासति स्वं दण्डत्वं तदवच्छिन्नो दण्डः तद्यापारश्चभ्रमणकपालसंयोगादिः तदितराणि नियतपूर्ववृत्तितावच्छद कावच्छिन्नानि चक्रकपालादीनि तत्समवधान कालीनो यो घटाभावः तत्मभानाधिकारणामावप्रतियोगितावच्छेदकमन्यवासि- द्वत्वेनाभिमतदाउरूपसभागाधिकरणं च दण्डन्वं तनिटलापवावधित्वमेव दण्डरूपत्वविशिष्ट वर्तत तस्य ब- हुपदार्थघटितत्वादिति तद्युदासः । कपालसंयोगत्वं यद्यपि संयोगत्वापेक्षया गुरु तथापि संयोगत्वं नैताद. शं स्वं तथाहि स्व संयोगत्वं तदवान्छिन्नस्संयोगः तयापारः संयोगध्वंसादिः तदितरेषु चककपालादिषु सत्सु यद्यपि कदाचिद्धटाभावो भवति तथापि संयोगत्वावच्छिन्नाभावस्तदा न संभवति अन्ततो गगन- संयोगस्यापि सत्चात् । इदंच गुरुधर्मस्य प्रतियोगिताचच्छेदकत्वस्वीकारपक्षे । तदस्वीकारेतु द्वि- तीयदळेनैव दण्डरूपत्वविशिष्टवारणसंभवात् प्रथमसत्यन्तं न देयमेव । रूपद्रव्यत्वधिीत्वादिवारणाय द्वितीयदलं. तथासति खं रूपद्रव्यत्वादि तदवच्छिनं दण्डादि तस्मात्तयापारादतगणि यानि निय. तपूर्ववृत्तितावच्छेदकावच्छिमानि भगवक यादीनि तेषां तत्तनिष्टकारणतावच्छेदकत्वाभिमतोपादान- नाख्यविषयितासंबन्धन यत्र द्रव्ये समवधानं तत्र यद्यपि दण्डायभावे घटाभावो वर्तते तथापि न तत्र रूपाचवच्छिन्नाभावस्संभवति अन्ततः परमाणूनामव संभवात् उत्पन्नविनष्टद्रव्य तु गुणादाविव न भगव-कृतेः उपदानता याद तु कपालादावुत्पत्तिकालावच्छदन संयोगादिसंबन्धेन रूपाधवच्छिन्नाभाव. स्सुलभ इति बिमाध्यते तदा स्वावच्छिनतच्यापारतस्यावन्नियतपूर्ववृत्तितावच्छदकावच्छिन्नसमवधानकाला- नस्वावच्छिन्नसत्ताव्यापककार्यसत्ताकत्वं द्वितीयदळाथ । नहि भगवत्कृत्यादिसमवधानदशायां रूपाद्यांच्छन्नस. तायामवश्यं घटसत्तास्ति अतो न तनातिव्याप्तः अत्र का प्रथमदळमावश्यकमव द्वितीयदळ तु दव्यत्व- पृथिवीत्यादिवाणायैव । रूपत्वावशिष्टस्य त्वखण्डदण्डत्वनिष्टलाधवाधित्वादेव वारणसंभवाद्दण्डेऽतिव्याप्ति- वारणाय विशेष्य दळम् । तत्र हि स्वं दण्डः तदवार छनो दण्डावयवः तद्वयापारो दण्डचक्रनमादिः तदि- तरेपु चकादिपु रात्सु दण्डाव गवसत्त्वेऽच झ्यं घटसत्त्वादतिव्याप्तिरिति चन्न संवन्धसामान्यन स्वावच्छि- नत्वनिवेशेन चक्रकपालभगवत्कृत्यादीनां सर्वेषामेव नियतपूर्ववृत्तितावच्छेदकावच्छिन्नानां कालिकविशेष णताविषयतादिसंबन्धन दण्डत्वावच्छिन्नतया तदितरस्य नियतपूर्ववृत्तितावच्छेदकावच्छिन्नस्याग्रसिद्धः । कञ्चिदीश्वरादेस्तादशस्य प्रसिद्धावपि तत्समवधानकाले दण्डत्वावच्छिन्नसत्त्वे घटसत्तानियमाभावात् । यत्किञ्चित्संबन्धनिवेश तु विधेयतासंबन्धन द्रव्यत्वविशिष्टा या द्रव्यत्वानुमितिः यश्च तद्व्यापारी द्रपत्वानुमातपंसादिः तांदतरेषु दण्डवक्रादिषु सत्सु द्रव्यत्वानुमितिसत्त्वेऽपि घटसत्त्वादृव्यत्वेऽ. तिव्याप्तेदुवीरत्वादिति । अथोच्यते स्वावच्छिन्नतद्वयापारतरयान्नियतपूर्ववृतितावच्छेदकावच्छिन्नसमवधा- नकालीनस्वावच्छिन्नसत्ताव्यापककार्यसत्ताकत्वे सति स्वावच्छिन्नतद्धापारतरयावन्नियतपूर्ववृत्तितावच्छेद- कावच्छिन्नसमवधानकालीनस्वावच्छिन्नाभावव्यापककार्याभावकत्वे सति स्वतन्त्रान्वयव्यातरकशून्यत्वं वि. यक्षितम् । सर्वल स्वावच्छिन्नत्वं यत्किञ्चिदेकसंवन्धन बोध्यम् । विधयतासंवन्धेन द्रव्यत्वविशिष्टामि- यभावे घटाभावविरहान द्रव्यत्वेऽतिव्याप्तिः गुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वे पूर्वोपदार्शतधर्मा- न्तरनिष्ठलाघवानवामित्वमपि देयम् । तेन दण्टरूपत्वविशिष्ट नातिव्याप्तिः चकादिषु सत्म दण्डाय- 27 कारिकावली मजूपा. यवरात्वे घटसत्यात्तदभाव तदभावाच । दण्डऽतिव्याप्तिवारणाय स्वतन्त्रान्वयव्यतिरेकेति न तु कपाल. वारणाय ता दचकादिपु सत्सु कपालसंयोगसत्त्वे घटसत्त्वं तदभावे तदभाव इति अन्वयव्य. निरकयोस्मन्वयाघयतासंबन्धन कपालविशिष्टपरने घटसत्वमित्यन्वयध्यतिरेकाभाचात्ताशकपालद्वित्वस- ₹दि पटाध्यादिति । नतदपि गुगले दोऽव्याप्नेः । तत्र हि वाटिन्नो दण्डः तगा- पारथ कभ्रमणादिः तदितरो यो नियनपूर्वाननाबच्छेद का वाच्छन्ना डावयबादिः तम्मिन् सात दण्ड- स्वायाच्छन्नाभावो न प्रसिद्धांत । अव सभ्यत स्वावच्छिन्नत दशापारतर यावायतपूर्ववृत्तितावच्छेदकाव । च्छिन्नममवधानकालानत्वं स्वावाच्छन्न सत्ता गामेव विगषणं नदु स्वावच्छिन्नाभावेऽपि प्रयोजनाभावात् सथान दण्डत्व न दोष दृति एवं नहिं दण्डरू पत्ते आतव्याप्तिः तत्रह स्वं दण्डरूपत्वं तदव- च्छिने दण्डपं तद्यापारो सादिम्तादिनरेणु दण्डादिषु सत्सु दण्डरूपसत्त्वे घटसत्वं दण्डाद्यभावद शाया दपतरूपाभावो घटाभावश्चति । अथ प्रथमान्यथासिद्धलक्षणेन द्वितीयलक्षणाकान्त व्यक्तिव्यावृत्त भवितव्यामान न नियमः । यास्ममावगे बाधकामावादत एवं द्वितीयलक्षण कारणमादाय देति वाकारं प्रयुनानी ज्ञापयति ग्रन्थकृत प्रथमेन द्वितीयस्य ममावेश इष्ट इति । तथाच नियतपूर्ववृत्ति- ताव छदकत्वमेव लक्षणं दण्डात्रय बनिष्पनियतपूर्ववृत्सितावच्छेदके दण्डे कपालसंयोगनिनियतपूर्ववृत्तिता- वच्छेदक कपाले चातिव्याप्तिधारणाय स्वतन्त्रान्वयव्यतिरेकशून्यत्वं देयमिति चेत् किं स्वतन्त्रान्वयव्यति- रंकान्य नाम साक्षात्मवन्धघटितान्वययाति कन्यत्वाम ति चेत्तहि समवायेन घटं प्रति स्वसंयुक्तसंयोग- संबन्धन कारणामन दाउऽतिव्यानिस्तदयस्था मयांगन घटं प्रति संयोगेन दण्डस्य हेतुत्वाकारेण तद्दो- पवारोऽपि मनवायन नालं प्रति म्बमम वायियमवेतन संबन्धेन कारणीभूत नालेऽतिव्याप्तिः नीलविशिष्ट- नियां समवतत्वगंवन्धावच्छिन्ना यां नीलानियतपूर्ववत्तितायो तम्यावच्छेदकत्वात् साक्षारसंबन्धघाटतान्व- यव्यतिरेकशन्यान्यं च । नच स्वस्वव्यापारता यावन्नियतपूर्ववृत्तितावच्छेदकावच्छिन्नसमवधान काले यत्सत्त्वे आत्मत्वं यदभाव यदभाचस्तनित्वं स्वतन्नान्वयव्यतिरेक शम्यत्वमिति वाच्यम् । दण्डतयापारेतरम्य निय. तपूर्व वाचतायच्छद कामतदण्टा व यवल्यावाक्टिसम्म मत्त्वे दण्डाभावासंभवानीलतद्वयापारतरस्य नीलविशिष्टस्य तादशस्य सत्त्व नालाभावासंभवाच्च दण्डनील योनिव्यानदुवारत्वात् । अथ समवधानकालीन इत्यस्य य- सन्वे इत्यत्वेव विशपणत्वं नतु यदभाव इत्यत्रापि अतो नोक्तदाप इति चदस्त्ववं तथापि कि स्वव्यापारत्वं न तावत् स्वजन्यन्ये सति स्वजन्यनदर्मावच्छिन्न जनकत्वं कपालसंयोगेऽतिव्याप्तः कपालसंयोगज. न्यम्य घट जनकल्याणसिद्धया स्वपदनान्यस्येवोपादेयतया तद्भिन्नत्वात् कपालनिष्टपूर्ववृत्तितावच्छे. दकत्वाचात्माश्रयभयेन जनकत्वस्य प्रवेशयितुमशक्यत्वाच । अथ स्वजन्यत्वमेव स्वव्यापारत्वं कपालसंयोगादम्त्वन्ततः कपालमंयोगवमादिश्व प्रसिद्धयतीति चेत कि स्वजन्यत्वं न तावत्स्वनिष्ट कारणतानिरूपकत्वमात्माश्रय प्रसङ्गानापि स्वव्याप्यत्वं दण्डत्वेऽव्याप्तेः तत्र हि स्वं दण्ड त्वं तद्वधाप्यो दण्डः दण्डावयवश्च स्वाश्रयसंयोगसंबन्धेन दण्डत्वम्य संयोगसंबन्धन दण्डन्य दण्डावयवस्य सत्वात् तदितरेषु सत्यु दण् इत्व सत्त्वे घटसत्त्वात्तदभावे तदभावात् । ननु समवधान इत्यस्य यदभाव इत्यत्रापि विशेषणत्वं स्वीक्रियते दण्डावयवस्यापि दण्डव्याप्यत्वेन पूर्वोकाया दण्डेऽतिव्याप्तरप्रसक्तेः तथान दण्डत्वे नाव्याप्तिः चक्रभ्रमणादेरपि स्वस्वव्याध्यतरयावदन्तर्गततया तस्मिन् सति दण्डत्वाभावस्य घटाभावस्य चासंभवादिति चेन्न यन चक्रभ्रमणं तत्र स्वाश्रयसंयोगसंबन्धेन दण्डत्वस्यावश्यकतया चक्रभ्रमणादेपि दण्डत्वव्याप्यत्वादधिकमाग्रिमलक्षणवक्ष्यमाणरीत्यात्रापि अनुसन्धेयम् । तेनाव वक्तव्यं कारणताव्यवहारशून्यत्वमन्यथासिद्धसामान्यलक्षणं परिचायकं विशेषलक्षणानि पञ्च परिचाय कान्युच्य- न्ते । तत्र प्रथम येन सहेति तदर्थव तद्धर्मावच्छिन्ननिरूपित कारणतावच्छेदकत्वं तच्च न कारणता- शगरे प्रविष्टमात्माश्रय प्रसङ्गात किन्तु परिचायक तनश्वायमर्थः यद्यत घटकारणतावच्छेदकतया प्रामुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ति दण्डत्वमिति । द्वितीयमन्यथासिद्धमाह । कारणमिति ॥ यस्य स्वातन्त्र्येणा- न्वयव्यतिरेको न स्तः किं तु कारणमादायवान्वयव्यतिरेको गृह्यत तदन्यथासिद्धम । प्रभा. प्रत्यभावात् निरवच्छिन्नावच्छेदकत्वाभावाच शब्दं प्रति करत्वादेरन्यथा सिद्धत्वानापत्तरिति ॥ मूलं कारणमादाय वेति ॥ अत्रापि पूर्वभाव इत्यनुवर्तते कारणमादायवेत्यर्थः । कारणघटितधर्मेणवति यावत् । एक्कारण कारणाघटितधर्मावच्छिनपूर्ववृत्तित्वाभावो लभ्यते । इममेवाथ प्रकाशयति ॥ मुक्ताव. ळ्यां यस्येति ॥ स्वातन्त्र्येणेति ।। कारणाघटितधर्मणेत्यर्थः ॥ कारणमादायैवेति ॥ कारणघटितध- मेणवेत्यर्थः । अन्धयन्यतिरेको गृह्यते इति ॥ तथाच येन रूपेणान्वयव्यतिरेकग्रहः तपस्यैव माणिकः व्यवयिते घटकारणतया च न व्यवष्ट्रियते तादृशं यद्दण्डत्वचकत्वादि तत्तद्वर्या तत्वावच्छि- नप्रतियोगिताकभेदकूटवत्वे सति घटनियतपूर्ववृत्तित्वं घटकारणत्वमिति रीया लक्षण वाच्यम् । तत्र घटकारणताशरीरे कपालभेदाप्रवेशात्तत्परिचयो मा भूदिति घटकारणतया च न व्यवाहियते इत्युक- मेतावदेव यद्यपि पर्याप्तं सर्वान्यथासिद्धसाधारणंच तथापि शिष्यबुद्धिवेशद्याय कारणतावच्छेदकरवा- दिकमपि परिचायकशरीरे प्रवेशितमिति बोध्यम् । अनेन लक्षणेन कारणतावच्छेदकीभूताः कारणता. शरीरनिविष्टभेदप्रतियोगिन्यो व्यक्तयः परिचिताः कारणतावर कातिरिकानां कारणवृत्तियमांगा द. डरूपादीनां परिचयाय लक्षणान्तरमाह ॥ मुले कारणमादाय वेति ॥ अन्न वाकारः पूर्वलक्षणे दानास्थासू- चकः ततरिचितानामप्यननैव परिचयसंभवात् पर्वेण स्य चरितार्थता तु न युज्यत दण्डरूपायस जहान अव पूर्वभाव इत्युनुवर्तते गृह्यत इत्याकृष्य तथाच यस्य कार्यनियतपूर अस्तित्वं कारणमादाय गृह्यते तदन्यथा- सिद्धमित्यर्थः । एतावता कपालसंयोगस्याप्य न्यथासिद्धत्वं प्रसज्यते खाशयाश्रयत्वसंबन्धेन घटं प्रति स्वाथ याश्रयत्वसंबन्धेन कपालसंयोगस्य नियतपूर्ववृत्तित्वसत्वात् स्वाश्रयाश्रयत्वस्य च घटकारणकपालघटितवा- दतोऽत्र कारणमादायेति सावधारणं वाच्यम् । तेन समवायन घटं प्रति तत्कारणाघटितसमवायसंबन्धे- नापि कपालसंयोगस्य नियतपूर्ववृत्तित्वसत्त्वान्न दोष इति अभिप्रायेणाह ॥ मुक्तावळ्यां यस्येति ॥ स्वातन्त्र्यण कारणान्तराघाटितसंबन्धेन कारणमादाय कार अघटितसंबन्धेन तथाच तत्कार्य कारणाघटित- संवन्धावच्छिन्नीनयतपूर्ववत्तिताशन्यत्वे सति नियतपूर्ववृत्तित्वं लब्धं घटं प्रत्यनियतपदार्थानां कारणता. घटकनियतत्वविशेषणे व वारणसंभवात् न तस्यान्यथासिद्धत्वरूपपरिचार कधर्मवत्वमावश्यकमतोऽत्र निय- तपूर्ववृत्तित्वनियशः अत्राप्यनुगतमिदं निर्धकुमशक्यं तथाहि समवायेन घर्ट प्रति स्वसंयुक्त संयोग- संबन्धेन नियतपूर्ववृत्तौ दण्डेऽतिव्याप्तिः संयोगेन घटं प्रति संयोगेन दण्डस्य पूर्ववृत्तितास्वीकार- दिनकरयिम्. कत्वात्तत्रातिव्याप्तिवारणाय विशेष्यम् ॥ किं तु कारणमिति ॥ कारणत्वं बात्र पृथगन्वयव्यतिरकशा- लित्वं तेन नात्माश्रयः । स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेकशून्यत्वे सति तत्कार्यकारयाविच्छिन्न स्व- रामरुद्रीयम्. वारणायेत्यर्थः ॥ मूले कारणमादायेति ॥ खभिन्न कारणं गृहीत्ववेत्यर्थः । ननु अनन्यथासिद्धत्वश- गरे स्वभिनकारणस्य कारणत्वेन प्रवेश कारणत्वस्यानन्यवासिद्धिधर्ति तत्वेन भवत्यात्मात्रय इलत आह ।। कारणत्वं चात्रेति ॥ पृथगिति ॥ स्वाश्रयाघटितसम्बन्धेनेत्यर्थः । दण्डादेरन्यथा सिद्धत्ववारणाय नार. शामादायेत्यस्य तत्कार्यकारणावच्छिन्नपूर्ववृत्तित्वाहविशेष्यत्वार्थकताया अग्रे वक्ष्यमाणतया तन्त्र च कारण- पदस्य नियतान्वयन्यतिरेकशाल्यर्थकतथा दण्डत्वस्यापि स्वाश्रयाश्रयत्वसम्बन्धेन तथाविधतया दण्डस्य द- ण्डत्वावच्छिन्नघटपूर्ववर्तित्वग्रहविशेष्यत्वादिति पृथगित्युक्तम् । पृथगित्युक्तौ च दण्डत्वस्य दण्डघटितपरम्परा- सम्बन्धेनवान्वयव्यतिरेकशालिवान दण्डादेन्यथासिद्धत्वमिति पयम् ॥ सत्कार्थकारणति ॥ यथा 1 कारिकावली नियतपूर्वत्तितावच्छेदकतया रूपमाच घटसत्वभित्यन्वयव्यतिरेकादर्शनात् दण्डरूप सच घटसत्त्वमित्यन्व- सध्यतिरकदर्शनाच दण्डरूपस्यैव पूर्व गृत्तितावच्छदकत्वं लभ्यंत । एवंचे कारणपदस्य स्वतन्त्रान्वयव्य- तिरकशालिपरत्तया तद्धर्मावच्छिन्ननिरूपित साक्षात्मवन्धावांच्छनान्वयव्यतिर कशालिटितधर्मावच्छिन्नतत्का. यनिरूपितनियतपूर्व ऋत्तिताश्रयत्वं तत्कायनिरूपितान्यायासिद्धत्वामिति द्वितीयान्यथासिद्धिलक्षण फलितम् । कारणपदम्य स्वतन्त्रान्चयव्यतिरकशालिपरत्वानान्योन्याश्रयः। अत्रापि स्वतन्त्रान्वयध्यतिरेकशून्यत्वे स. तीति विशेषणं देयम् । तेन कपालसंयोगनिघटनियतपूर्व पुत्तित्वस्य कपालसंयोगत्वावच्छिन्नत्वेन त. छुटकाभूतकपालावाच्छन्नत्वात् तदाश्रयस्वन कालस्य न पटनिरूपितान्यथासिद्धत्वापत्तिः दण्डत्वनिष्ट- घदनियतपूर्वऋत्तितर लाघवेन दण्डत्वनिष्टतव्यक्तित्वावच्छिन्ना नतु दण्डघाटनदण्डत्वत्वावच्छिन्ना गौरवात् । मञ्जूपा. ण तद्दोपवारणेऽपि दरूपेऽच्यातिः समवायन थटं प्रति दयायटितकालिक संवन्धेन नियतपूर्व- त्तितासाः दण्डप सत्त्वात् । पिपात्र का प्रवनयश आत्माश्रयः नियतपूर्ववृत्तित्वस्वर कारणावरूपत्वे नीलमनि स्वाश्रयममवतत्वसंबन्धन नियतापवती मालम्पतिव्याप्तिः स्वायसमवेतत्वसंबन्धस्य स. मयतत्वसंबन्धन नियतवांत यमालाबाराएं नदारत यादतन पदार्थान्तरांनष्ठनियतपूर्वांत्ततावच्छेदक- संवन्धव्याप्यस्वनिष्ठकायान्वयव्यांतर प्रयोउच न्यायव्यतिकघटकसंबन्धकत्वमर्थः । तथाहि दण्डस्य स्वसं युक्तासंयोगसंबन्धन कारणत्वेऽपि दण्डसंयुक्त यांना न चक्ररयोगव्याप्यः संयुक्त संयोगत्वसंयोगत्वाभ्यां व्याप्यव्यापक भावसत्वेऽ५ खप्रतियोगिक वतत्प्रतियोमिकल पटिताच्या रूपान्या व्याप्यध्यापकमा- वसत्त्वा। तथैव चर विवक्षित यश दोपः शण्डमा यस्वाश्रयसंयुक्तसंयोगस्य दण्डसंयुक्त संयोग- व्याप्यत्वादित्याप परास्तम् । गीलं प्रति मालसान्यथा सिद्धया पत्तः नालनिटी यो नीलान्वयव्यतिरकेप्रयोज कान्वयव्यतिरेकी तहटकस्य स्वायतत्व संवन्धक्ष्य गाला पनि नियतनत्ततावच्छेदकीभूतसमवे. तत्वसंबन्चव्याप्यत्वात् निच कि कायां जयध्यतिरकायोजक व्यायत्यमिति च तहि स्वाश्रयसंयुक्तसं. योगसंवन्धन दण्डरूपसचा न घटराताच्या यति क तल लक्षपतिः व्यापक वमिति चहितेन संबन्धन दण्डरूपामावो न घटाभावव्यापक रति पतादयस्य । अथ कार्यान्वयप्रयोजकत्वं तथ्यापकत्वं का- पंव्यतिरेकप्रयोजकत्वं तु तथाप्यत्वमिति दस्तु तथा एवमाप कपालसंयोगसमवायस्य कपालता- दात्म्यव्याप्यत्वात् कपाललया। संयोमस्य कविवनिष्टनियतपूर्ववृत्तितावच्छेदक भूत चक्रावयवसं. योगव्याप्यत्वात् चक्र चातिव्यक्ति । च पदान्तनिष्टनियतपूवृत्तितावच्छेदकसंबन्धव्याप्यत्वे सति सत्संबन्धदितत्वं स्वनियोतिप्रायोजकान्याव्यतिरकप कसंबन्धविशेष कपालतादा- तम्य न कपालसंगोगस जपघटकावयवत्यागी न चकरायांगधारक इति वाच्यम् । एतावतात नील प्रति स्वाश्रयसमपतसंबन्धन कारभूत नालेऽतिव्याप्तेर्व बलपत्वात् । यत्तु कारणमिति का र त्वचान पृथकवतिकशालिवतन नात्माश्रयः स्वातमध्यण सत्कार्यानरूपितान्वयव्यतिरेक- शन्यत्व सा तत्काकारणापछि नवनिष्ट कार्यानर पितनियतपूर्वत्तित्वप्रहविशेष्यताकं यत्तत्तत्कार्य प्रसन्यथासिद्धलित्यर्थः । कपालसंयोगा पनियतपूर्वतिरत्यादिप्रहविशेष्यतायाः कपालसंयोगनिष्टायाः कपालावच्छिन्नत्वात् कपालसंयोगेऽतव्याप्तिवारणाय सत्यन्त दण्डत्यादिवारणाय विशेष्यामिति महादेवपरि- देवितं तत्र तावद्दण्डत्व वारणाय विशेष्यमित्ययुक्त दण्डत्वं घटनियतपूर्ववृत्तीत्यादिग्रहविशेष्यताया दण्डत्व- निष्ठाया दण्डत्वत्वघटकदण्डावच्छिनत्वानपायात्। विशेप्यतावच्छेदकत्तापयाप्तिनिवशे दण्डरूपं घटनियतपूर्व- वृत्तीति पत्तित्वग्रहविशष्यतावच्छेदकतायाः रूपत्वान्तान पर्याप्तत्वादसंभवापत्तेः कपालसंयोगो घटनिय- तपूतिरादिपिरोप्यतावच्छेदकतायाः कपालपर्याप्तत्वाभावेन कपालसंयोगवारकसत्सन्तयोपत्त- श्च । दण्डीयं धनियतपूर्व यत्ति कपालीयो घटनियत पूर्ववृत्तिरित्यादिनविशेष्यतावच्छेदकत्तामादाय तदुभयो. मुक्तारळी-प्रभा-मजूषा-दिनकरीय-रामद्रीयसमान्विता । प्रभा. अतस्तादशपूर्वत्तिताश्रयत्वघटितलक्षणस्य न प्रथमान्यथासिद्धदण्डत्वादावर्तिव्याप्तिः । एवं रासभस्य घटस्वावच्छिन्ननिरूपितनियतपूर्वत्तित्वाभावात् तद्धटत्वावच्छिन्ननिरूपितनियतपूर्ववृत्तित्वसत्त्वेऽपि तादृश- पूर्ववृत्तितायाः रासभत्वावच्छिन्नत्वेन तादृशदण्डादिघटितधर्मावच्छिन्नत्वाभावात् न पञ्चमान्यथासिद्धरासभा- दावतिव्याप्तिः । केचित्तु किन्तु कारणमिति कारणत्वं चात्र पृधगन्वयव्यतिरेकशालित्वं तेन नात्माश्रयः । स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेकशून्यत्वे सति तत्कार्यकारणावच्छिन्नस्वनिष्टतत्कार्यनिरूपितनि- यतपूर्ववृत्तित्वप्रहविशेष्यताकं यत्तत् तत्कार्य प्रति अन्यथासिमित्याहुः तदसत् रासभस्यापि घट- स्वावच्छिन्ननिरूपितसाक्षात्सबन्धपीटतान्वयव्यतिरेकशून्यत्वेन दण्डसमानकालानत्वदण्डसमानदेशीयत्व-ह- तदन्यतरविशिष्टो रासभो घटपूर्ववृत्तिरित्यादिज्ञानायरासभनिष्टविशेष्यतायाः तादृशदण्डघटितधर्मावच्छिन्नत्वात् अजूषा. पपादने दण्डीयं घनियतपूर्ववृत्तीत्याकारकदण्डत्वविशेष्यक ग्रहविशेष्यतावच्छेदकतामादाय दण्डरूपेऽतिव्या. प्तिदुवारा । अथ मन्यते प्रहनिवेशनं स्वरूपाख्यानमात्रं लक्षणंतु तत्कार्यकारणावच्छिन्ननियत पूर्ववृत्तित्वमेव दण्डत्वनिष्ठनियतपूर्ववृत्तितावच्छेदकं दण्डत्वनिष्ठतद्वयक्तित्वमेव नतु दण्डत्वत्वं गौरवादिति तत्र धृच्छामः । कुतो न दण्डत्वं नियतपूर्ववृत्तितावच्छेदकमिति तद्यदि कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकर- णवृत्तितावच्छेदकत्वरूपं तदा गुणकर्मान्यतरत्वविशिष्टसत्तास्वस्य सत्तात्वापेक्षया गुरुत्वेऽपि यथा द्रव्य- वृत्तितावच्छेदकत्वं तथा दण्डत्वत्वस्य गुरुत्वेऽपि दण्डत्वं घटनियतपूर्ववृत्तीति प्रतीत्या तदवच्छेदक- त्वं दुर्वारम् । यदि कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वरूपं तदा सुतरां अथाभिप्रेवते कार्याधिकरणताप्रयोजकाधिकरणतानिरूपकतावच्छेदकत्वे सति कार्याभावप्रयो- जकाभावप्रतियोगितावच्छेदकत्वं नियतपूर्ववृत्तितावच्छेदकत्वं तच्च न दण्डत्वत्वेऽभ्युपेयते गौरवात् प्रयो- जकत्वंच स्वरूपसंबन्धविशेष इति तहि दण्डरूपत्वविशिष्टनिरूपितपरम्परासंबन्धावच्छिन्नाधिकरणताया घटाधिकरणताप्रयोजकत्वं तत्संबन्धावच्छिन्नदण्डरूपत्वावच्छिन्न प्रतियोगिताकाभावे घटाभावप्रयोजकर५ चा- प्रामाणिक लाघवेन दण्डाधिकरणत्वदण्डाभावयोस्तत्समनियतयोरेव प्रयोजकत्वस्त्रीकारसंभवादिति दण्ड- रूपादावसंभवः । अथैत दर्थमेव ग्रहनिवेशनं कृतं प्रहश्च संभावनारूपो विवक्षित: संभाव्यमानमपि तादृशान्वयव्यतिरेकवत्त्वं दण्डत्वे तद्वयक्तित्वेनव संभाव्यते लाघवान्नतु दण्डवत्वेन गौरवात् दण्डरूपे तु दण्डरूपत्वेन संभाव्यते नतु रूपत्वेनातिप्रसङ्गादिति चेत् किभियं संभावना प्रमात्मिका विवक्षिता उत भ्रमप्रमासाधारणी आधे दण्डरूलेऽपि न तःसंभवः तादृशान्वयव्यतिरकारभावात् द्वितीये दण्डत्वेऽपि दण्डवत्वेन संभावना केन धारणीयेत्यलमनावश्यकदण्डवतारणसंभवासंभवविचारे- न । कपालसंयोगव्यावर्तक दण्डत्वदण्डरूपसाधारणं स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेकशून्यत्व- न्तु दुर्वचमित्यवोचाम । अथास्तु कार्यान्वयव्यतिरेकप्रयोजकान्वयव्यतिरेकशून्यत्वमेव तथा प्रयोज- कत्वं तु तीतिकस्वरूपसंबन्धविशेष इति चेत् कार्यान्वये तद्वयतिरके च कारणान्वयव्यतिरेक- योरिख कारणतानवच्छेदकान्वयव्यतिरेकयोरपि प्रयोजकतायाः सिद्धान्तसिद्धतया तच्छ्न्यत्वस्य दण्डत्वे दुरुपपादत्वात् अथ मास्त्विदं कारणतावच्छेदकसाधारणं तदतिरिकानां कारणवृत्तीनां दण्डरूपादीनां सं- ग्राहकमेवेदमास्तामिति चेत् तथापि दण्डवजातिनियामकस्य वंशदळजन्यताविशेषादेः दण्डनिधर्म- स्य यावन्वयव्यतिरेको तयोरपि दण्डत्वान्वयव्यतिरेकद्वारा घटान्वयव्यतिरेकप्रयोजकत्वेन कारणवत्ति यावद्धर्माणामसङ्ग्रहात् नच साक्षात्प्रयोजकत्वं विवक्ष्यतामिति वाच्यं साक्षात्प्रयोजकत्वं हि तत्थ्यो। जके प्रति अप्रयोजकले सति तत्प्रयोजकत्वं तच्च दण्डान्वयन्यतिरेकयोरप्यासिद्ध तयोश्चकभ्रमण. कपालसंयोगाद्यन्वयव्यतिरेकप्रयोजकत्वात् नचास्तु दण्डस्येदृशं स्वतन्त्रान्वयव्यतिरेकशून्यत्वं का क्षति तत्कार्यकारणावच्छिन्नेत्यादिना विशेषणेन तनातिव्याप्तिवारणादिति वाच्यं चक्रसंयुक्तदण्डो घटना २१४ कारिकावला रासभे सत्वाद नच TTT दादशांवोध्यताश्रयत्वेन च द्वितीयान्यथासिद्धलक्षणस्व रासमऽतिव्याप्तः । नच तादृशज्ञानार्यावशेष्यताया देशकालानवच्छिन्नन्यविशेषणदानान्न पूर्वोक्तातिव्याप्तिरिति वाच्यम् । तथापि दण्डवान् रासभः घटपू- व वृत्तिरियादिगमादाय तादृशज्ञानीयदेशकालानवाच्छन्नतादृश विशेष्यताश्रयत्वस्य तिव्याप्तवारत्वात् । ग्रहपदस्य प्रमापरत्वस्वीकारण तरकार्यनिरूपितनियतपूर्ववृत्ति वश्कारक- प्रमीयविशपताश्रयत्वस्व लक्षणत्वलाभन ताशाविशेष्यताया रासभेऽसत्त्वानातिव्याप्तिरिति वाच्यम् । तथापि दण्डिरास मान्यतरदनियतपूर्व वृत्तीत्यादिप्रमामादाय तादृशभमानिरूपतावशेष्यताया रासभे सत्त्वा- दतिव्याप्तदुवारयात् । यदि येन रूपेण रासभस्यान्ययासिद्धत्वमनुमतं तपेतरानवच्छिन्नत्वमपि प्रमी- यविंशष्यतायां निवेश्य दण्डिरासमान्यतरद्धदनियतपतत्यादिनमायविशे यतावारणं मन्यते तदा स्वतन्त्रा- मञ्जूषा. पतपर्वधातः कृलालकर संयुक्तदण्डो घटनियतपूर्ववृत्तिरित्यादिप्रतीतिविशष्यत्वस्य तत एव च तत्कार्य- कारणानिनियतपूर्ववत्तितायाश्च तल सत्वात् । दण्डरूपाद्यसंग्रहण कार्यान्वयव्यतिरेकप्रयोजकान्वय. व्यतिर कवर वरूपनियतपूर्वतित्वनिवेशासंभवात् तस्मात्स्वतन्त्रान्वयव्यतिरकशून्यत्वपिशेषणेनेव दण्डादे - चारणीयतया तटक प्रयोजकत्वं साक्षात्परम्परासाधारणमेव वाच्यमिति वंशदळजन्यताविशेषे दण्ड- निष्टेऽव्याक्तिवाव । किञ्च दण्ड यो संयोगानुकूलदक्रियायाः क्रियात्वावच्छिन्न समवाथिकारणतावच्छेद- कीभूतं दान, मूतत्वात्मक या परिच्छिन्नपारमाण या जन्यत्वावाच्छन्नं प्रांत सभवारिकारणतावच्छे- दकाभूतद्रव्यत्वादि तपामन्वयच्यातरंकावपि परम्परया घटान्वयव्यतिरेक प्रयोज काविति तवाव्याप्ति एवं नि. मित्तकारणीभूतं यद्दण्डादि तपादन्यथासिद्धयुपपादपि कपालरूपादे अन्यथासिद्धपपादनं घट प्रति दुष्कर निगद्रव्यारम्भानुगुणकिया । कारण पारम्भ संयोगानुकूल का पालकियानुकूलकपालम्पादेवयन्य. तितरकयो ५ परम्पर या घटान्वयव्याक प्रयोजकत्वात् । ननु कारणवृत्तीन्यावतोsi५ धान नयवान्यथा- सिद्धचा बायप्यामीति न निबन्धः किन्तु यावत्खयमन्यथासिद्धिः संभाव्यते तावतामनेनानुगतरूपेण गद कारणताशरार निवशयिप्यामि शषास्तु पञ्चमेनव लक्षणेन वारणाया इति चेत्सत्यं तथा- पादं दुनिय लक्षणमिति वदामः । तथाहि दण्डरूप सत्तायाः कुतो न घटसत्ताप्रयोजकत्वं कुतो वा तदमावस्य न तदभावप्रयोजकत्वं दण्डापेक्षया दण्डरूपस्य गुरुत्वादिति चेत्तर कपालापेक्षया गुरोः कपालसंयोगस्य चकापेक्षया गुश्चक्रममणादेषि यान्वयव्यतिरको तयो प्रयोजकत्वापत्तिः अथ संस्थापि कपाले कपालमा विम्ब घटपिळम्बः सत्यपि चक भ्रमणावळम्बे घटविळम्बः अतस्तयोरन्वयव्यतिरको तथा चत्ता मत कपालसंथा कपालविदम्बात् घटाकळम्बः सति नकच- मणे न चक्रविक्रम्बात् घटविलम्ब इति कपालचक्रवोरन्वयव्यतिरेकावपि तथा न स्याताम् । नच कपालचकयोः स्वतन्त्रान्वयव्यतिरेकशन्यत्वेऽपि तत्कार्यकारणावच्छिन्नेत्यादिविशेषणेन तयोरन्यथासि- द्विचारणं संभवतीति प्रत्याशा कर्तव्या दण्डवचक्र घटनियतपूर्ववृत्ति चक्रवान् कपालो घटानियत- पूर्ववत्तिरित्यादिप्रतीत्या तद्विशेषणस्यापि तय सत्त्वात् । अथ कारणान्वयव्यतिरेकयोः कार्यान्वयव्यतिरेकप्र- योजकतया कपालचक्रान्वयव्यतिरेक्यास्तथास्वमिप्यत इति चेत्तहि दण्डरूपस्य कारणत्वाभावमनिचित्य कथं तद्न्वयव्यतिरेकयोरप्रयोजकतानिश्चिनुमः । उक्तान्यथासिद्धत्वादेव हि तन्न कारणत्वाभावो निश्चयः स्यादिति परस्पराश्रयता अथ यत्र द्वारकतर स्यान्वयव्यतिरकः प्रयोजकतयोपपतिः लघोरेन सानाक्रियते न गुरोरता न दण्डरूपान्वयव्यतिरकयोः प्रयोजकतानिश्चय इति चदेवमपि चक्र. कपालयोः कारणतामानिश्चित्य तदन्वयव्यतिरेकयोः प्रयोजकता दुनिश्रेया तामनिश्चित्य योः कारणतेति परस्पराश्रयता यदि तु घटत्वाद्यवच्छिन्नं प्रति कपालसंयोगत्वादिना न हेतुसा किन्तु जन्यद्रव्यत्वावच्छिन्नं प्रांत निजातीयसंयोगत्वेन जावं च व्यारम्भनिखिलसंयोगसाधारणमे । - च मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-गमरुद्रीयसमन्विता । २१५ प्रभा. - न्वव्यतिरकशुन्यत्वविशेषणवैयर्खापत्ते: येन रूपेणाऽन्यथासिद्धत्वं प्रामाणिकानुमतं तद्रूपवत्त्वस्यैव लक्षण स्वसंभवे शेपवैयापत्तेः इष्टापत्तौ कारणमादायति मूलपरिकाररूपत्वाभावेन मूलविरोधापत्तेश्चेति दिक । अ- न्यं प्रति पूर्ववृत्तित्वं गृहीत्वैवेलेवकारघटिनवाक्यात अन्यपूर्ववृत्तित्वज्ञानप्रकृतकार्यपत्रवृत्ति-वज्ञानयोः अन्वय- व्यतिरेकलाभेनान्यपूर्ववृत्तित्वज्ञानस्य प्रकुन्तकारी पूर्व युत्तित्वज्ञानकार णत्वं लब्धम् । तच्चान्यपूर्व वृत्तित्वस्यैतत्पूर्व- त्तितावच्छेदकत्वमन्तरा न निर्वहतीति । एतत्पूवृत्तित्वज्ञाने तदवच्छेदकधर्मज्ञानस्यैव हेतुत्वस्य कुल स्वात् । तथाचान्यपूर्ववृत्तित्वम्यैतत्पूर्वत्तितावच्छेदकत्वसिद्धी तद्धर्मान्यधर्मादच्छिन्न तद्धर्माबाच्छन्नाननुगुण- निरूपितपूर्वमित्वघटितधर्मावच्छिन्नतद्धर्मावच्छिन्ननिरूपितपूर्ववृत्तिताश्रयत्वं तद्धर्मावच्छिन्ननिरूपितान्यथा सिद्धत्वामात अन्यं प्रतीत्यादिग्रन्थनिलितार्थः । तद्धर्मान्यधमावच्छिन्ने तद्धर्मावच्छिन्नाननुगुणत्वानवशा- त् कुलालजनके चतुर्थान्यथासिद्धयाश्रये नातिव्याप्तिरित ध्येयम् । अस्मद्गुरुचरणास्तु अन्यं प्रति पूर्वभाव इत्यादिकारिकाघटकान्यशब्दस्य ससम्बन्धिकतया प्रतियोग्याकाङ्कायां कारणमादाय बात पूर्वकारि- मञ्जूषा. कमेव तन्त्वादिषु घटाभावे कपालभेद एव प्रयोजकः एवं घटत्वावच्छिन्नं प्रति चक्रभ्रमणत्वने हेतुत्वाङ्गीकारे चक्रावन पृथकारणता न स्वीक्रियते प्रयोजनाभावादिति विभाव्यते तदास्तु कारण- तावच्छेदकतत्प्रयोजकातिरिक्तानामन्यथासिद्धानां कार्यान्वयव्यातरेकप्रयोजकान्वयव्यतिरेकशून्यत्वेनानुगत - रूपेण कारणताशरीरे निविष्टभदप्रतियोगितया निवेशः । यदिच कारणतावच्छेदकान्वयव्यतिरेकयोर्न कार्यान्वयव्यतिरप्रयोजकता स्वीक्रियते कारणान्वयव्यतिग्कयोस्तत्त्वाकारमालेण उपपतारेति विभा- व्यते तदा तादृशान्वयव्यतिरेकान्यत्वेन रूपेण सर्वेषामन्यथासिद्धानां यद्यपि संग्रहस्संभवति तथापि तादृशान्वयव्यतिरेकशून्य भिन्नत्वं तादृशान्वयव्यतिरेकवत्वरूपं लक्षणातरमेव नत्वनन्यवासद्धानियत पूर्ववत्ति- त्वरूपप्रकृतलक्षणे प्रवेशमहीत नियतपूर्ववृत्तित्वांशस्यावश्यकुप्तेत्यायन्यथासिद्धिनिर्वचनस्य च वैयाप- त्तिः तम्मारस्वरूपसंबन्धविशेषरूप प्रयोजकत्वटितलक्षणं न विश्वनाथाभिप्रेतं यदपीतराग्वयव्यतिरेकप्र- युक्तान्वयव्यतिरेकशालित्वं दण्डत्वदण्टरूपसाधारणमनुगतमन्यथासिद्धत्वं भवतीति महादेवेनीतं तत्र यदितरान्वयव्यतिरेकप्रयुक्तत्वं तद्वचाप्यत्वं तदा दण्डान्वयव्यतिरेकयोः दण्डावयवान्वग्रव्यतिरकव्याप्यत्वा- दृण्डेऽतिव्याप्तिः स्वाश्रयसमवेतत्वसंवन्धन नोलान्वयव्यतिरेकयोः समवेतत्वसंबन्धेन नीलविशिष्टान्वय- व्यतिरेकच्याप्यत्वानीलेऽतिव्याप्तिश्चात एव ने व्यापकत्वमपि दण्डनीलयोरतिव्याप्तितादवस्थ्यात् । स्मादयमभिप्रायो विश्वनाथस्य वाच्यः तद्धर्मावच्छिन्न कार्यतानिरूपितकारणताव्यवहारविषयपदार्थघटित- | संबन्धेनैव यस्य तद्धर्मावच्छिन्नं प्रति तजनकसंभावितब्यापार प्रति न | तेषां तत्तद्वयक्तित्वेन यथासंभवमनुगतैवा काश्रद्धौः भेदस्तद्धमावच्छिन्नकारणतालक्षणशरीरे प्रवेशनीयः । तथाहि दण्डत्वदण्डरूपादीनां दण्डनिष्टानां सर्वेषामपि धर्माणां समवायेन पटं प्रति न कालिकस- बन्धेन कारणता युक्ता अव्यावर्तकत्वान्नापि चक्रभ्रमणं प्रति तथा किन्तु दण्डटितसंबन्धेनैवात उक्तधर्मपरिचितानां दण्डत्व दण्डरूपादीनां तत्तव्यक्तित्वेन दण्डवृत्तिधमत्वन वा भेदो घटकारण ताशरीरे प्रवेशनीयः घटं प्रति चक्रस्यापि कारणतां स्वीकृत्य संयुक्तासंयोगसंबन्धन दण्डस्य घटकारणतास्वीकारे दण्डस्य बटं प्रति तादृशत्वेऽपि चक्रभ्रमणं प्रत्यतादृशत्वान्न दण्डस्य परिचायकधर्माकान्तता । नील प्रति नीलस्य नीलविशिष्टघटित्तसंबन्धेन कारणत्वेऽपि न नीलविशिष्टघटकारणताव्यवहारविषय इति न दोषः कारणताघटितोक्तधर्मस्य परिचायकत्वानात्माश्रयः । अथ समवेतत्व संबन्धेन नीलविशिष्टस्यैव हेतुता कुतो नाङ्गीक्रियत इति चेत् नालव्यक्तीनां कारणतावच्छेदकत्वे गौरवादित्यवेहि धर्मगौरवा- ॥ पेक्षया संबन्धगौरवस्यैव व्याप्यत्वादिति । एतच्च परिचायकं नियतपूर्ववृत्तिसाधारणमेवेत्सनियतपूर्व- वृत्तिव्यक्तिव्यावर्तकं कारणताशरीरानाविष्टनियतपूर्ववत्तित्वदछं सार्थकगवेति । मूले अन्य त्रति पारस्थाने कारणता वक्तव्या कारिकावली यथा बहवः यथा दण्डरूपम । तृतीयमाह || अन्यं प्रतीति । अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रत्यन्यथासिद्धत्वम् । घटादिकं प्रत्याकाशस्य तस्य हि घटादिकं प्रति कारणत्वमाकाशत्वेनैव स्यात्ताद्ध शब्दसमवायिकारणत्वम । एवं च तस्य शब्द प्रति कारणत्वं गृहीत्वैव घटादिकं प्रनि जनकत्वं ग्राह्यमतस्तदन्यथासिद्धम् । ननु शब्दाश्रयत्वेन तस्य कारणत्वे का. ऽन्यथासिद्धिरिति चन् पञ्चमीति गृहाण | नन्वाकाशस्य शब्द प्रति जनकत्वे कि- प्रभा. काघटककारणपदनोपस्थित कार्यजनकमेवान्यपदार्थैक देशभेदप्रतियोगितया निवश्यते । एवंचान्य प्रति इत्या- दिकारिकायाः प्रकृत कार्य जनकातिरिक्तं प्रात इत्यथा लभ्यत अन्यत्सर्व पूर्वोक्तादशाऽवस यम् । एवं जनक प्रतात्यादम्पलाप प्रकृतकार्यजनकनिरूपिनियतपूवत्तित्वाटतत्यादिपूर्वोक्तार्थशब्दादेव लभ्यत इत्ये. तादृशमूलकारतात्पर्य मविज्ञाय नृतायचधयोः एक्यमाशङ्कय फलाननुगुणत्वाविशेषण दानेन तयारक्यान सकरणं कंषांचित बुद्धिजाट्यप्रयुक्तमिति व्याचख्युः ॥ कान्यथासिद्धिरिति ॥ घटत्वान्यधर्मावच्छि- मजूरा. अन्यं प्रतीति पान्त सच पाठदछन्दोमहादपेक्ष्यः अत्राम्यपदं प्रकृतकार्यकारणादन्य- परं कारण मादायति पूर्ववाक्ये कारणपदेन तस्य उपस्थितत्वादित्यम्मद्गुरुचरणा: अत्रेदं बोध्यं कि- चित्रकापतानयतपूर्व वृत्तित्वप्रहाधान प्रकृतकायानरूपेतपूर्ववृत्तित्वग्रहविषयत्वमेव वक्ष्यमाणार्थपर्यवसन आका- शकुलालापतृमाधारणमनुगतं कारणताशरीरनिविष्टभेदप्रतियोगितावच्छेदकमन्यथासिद्धलक्षणं । तत्र पूर्ववृत्ति नानिरूपकाकश्चित्पदार्थ प्रकृतकार्य कारणान्यत्वतत्कारणत्वे तु तत्परिचायकतया तृतीय चतुर्धलक्षणयो. निविष्रे न तु कारणताशरारनिविभेदप्रतियोगितावच्छदककोटी तयोनिदेशः आत्माश्रयप्रसजात् प्रकृतकार्यकारणत्वपदेन प्रकृतकार्यानयतपूर्वात्तत्त्रमात्रनिशे घटं प्रति शब्दस्यापि स्वाभयसंयोगका- लिकविशेषणतादिसंबन्धन नियतपूर्ववृत्तित्वात् तृतीयलक्षणासंभवस्य चतुर्थलक्षणातिव्याप्तेश्च प्रसा- दिनकरीयम निष्ठतत्कायर्यानरूपितानयतपूर्वयात्तत्वग्रहविशप्यताकं यत्तत्तत्कार्य प्रत्यन्यथासिमित्यर्थः कपालसयोगो घटपूर्व तात्यादिपूर्ववृत्तित्वग्रहविशेष्यतायाः कपालसंयोगानटायाः कपालावच्छिन्नत्वाकपालसंयोगेऽतिव्याप्तिवारणा- न मन्यन्तम । दण्डत्यादिवारणाय विशष्यामति । अत्रेतरान्वयव्यतिरेक प्रयुक्ताचयव्यतिरेकशालिवमित्युक्ती प्रथमद्वितीयान्यधापियोः सहेऽपि भेदेना यथागिनिद्वय प्रदशनं शिष्यबुद्धिवेशद्यार्थमिति बोध्यम् ॥ अन्यं प्रतीति ॥ फलागनुगुणमन्यं प्रतीत्यर्थः । तेन न कुलालजनके चतुर्थान्यथामिद्धयाश्रयेऽतिव्याप्तिः । शकते । शब्दाश्रयत्वनेति ॥ अन्यं प्रतीत्यादिनृतीयान्यथामिद्धयभावादिति भावः॥ पञ्चमीति॥ अवश्य क्लप्तनियतपूर्ववर्तिन इत्यादिकेत्यर्थः । यपि शब्दो द्रव्यजन्यो जन्यगुणत्वादित्यनुमित्यात्मक कार्यकार- णभावमयानुकूलतर्कसह कृतनैव शब्दो द्रव्याधितो गुणत्वादित्यनुमानेन शब्दाश्रयत्वं गगने गृही- रामद्रीयम्. मूलानुरोधास्वभित्रान्वयव्यतिरेक शालिग्रहाधीनपूर्ववर्तिवग्रहावशेष्यत्वस्य विशेष्य दलत्वे दण्डस्वस्यापि द्विती, यान्यथा गिद्धत्वापत्तिः दण्डत्व पूर्ववर्तित्वग्रहस्यापि दण्डग्रहाधीनत्वादिति तत्परित्यागः । ननु प्रथमान्यथा- सिद्धिलक्षणे विशेषणं द्वितीयान्यश्रामिद्धिलक्षणे च विशेष्य दलं परित्यज्य उभयमाघारणमेकमेवान्यधासिद्धि- लक्षणं कुतो न कृतमित्याशङ्कय समाधत्ते ॥ अत्रेतरेति ॥ इत्यनुमित्यात्मकेति । इत्यादिन्यायप्रयोग प्रयोज्यानुमित्यात्म केत्यर्थः ॥ कार्यकारणभावग्रहरूपेति ॥ कार्यकारणभावग्रहेण रूपं स्वरूपं यस्ये त्यर्थः । तेन शब्दो यदि द्रव्याश्रितो स्यात् तर्हि व्यजन्यो स्यादित्यनुकूलत- %3 न न मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरूद्रीयसमन्विता । २१७ मवच्छेदकमिति चेत् कवत्वादिकं विशेषपदार्थो वेति । चतुर्थमन्यथासिद्धमाह ॥ प्रभा. भनिरूपितपूर्ववृत्तित्वघटितधर्मावच्छिन्नघटस्वावच्छिन्ननिरूपितपूर्ववृत्तितानाश्रयत्वादिति भावः । ननु विनि- मञ्जूपा. दिति । ननु उक्तधर्मस्यागुगतत्वं न संभवाते तथाहि किचिनिरूपितनियतपूर्वात्तत्वग्रहाधीनत्वं तादृशग्रह जन्यत्वं तत्र अन्यत्वस्य कारणतानिरूपकन्वरूपरवे आत्माश्रयः नियतोत्तरवृत्तित्वरूपत्वे या- दृशचरमतन्तुसंयोगव्यक्तः तत्पटानयतपूर्ववृत्तित्वं कांतपयरव पुरुषैः गृह्यमाणं तत्संयोगप्रत्यक्षश्वंसा- दिकं प्रति अन्ततस्तदुत्तरभाविपयनपरमाणुसंयोगादिकं प्रांत चा नियतपूर्ववृत्तित्वं गृहीत्वैव गृह्यते तद्र्यचस्तत्पटं प्रति अन्यथासिद्ध्यापत्तः । किच घटारम्भकसंयोगजनककपालो घनियतपूर्ववृत्तिश्च- कभ्रमणजनकदण्डो घटानयतपूर्ववृत्तिः घटनियतपूर्ववृत्तिकपालो घटनियतपूर्ववृत्तिरित्यादिग्रहविशेष्यता- मादायातिव्याप्तिदुबारा । तच . किचिनिरूपितनियतपूर्वत्तित्वग्रहानुत्तरनियतपूर्ववृत्तित्वग्रहविशेष्य भिन्न- त्वं विवक्ष्यतामात कपाल दण्डयो: कपालो घटानयतपूचात्तः दण्डो घटनियतपूर्वत्तिरित्याकारकता- दृशग्रहविशेष्यत्वान्न दोष दात वाच्यम् । तथापि पूर्वापदाशततन्तुसंयोगव्यक्तावतिव्याप्तरवारणात् शब्दाश्रयो घनियतपूर्ववृत्तिः कुलालापता घटानयतपूर्ववृत्तिारात प्रहविशेष्ययो: आकाशकुलालपित्रोरसङ्ग- हाचेति चेदुच्यते कारणताशरोरानावष्टं यायनपूर्वत्तित्वं तत्काव्यिवहितग्राक्क्षणावच्छेदन कार्याधि- करणवृत्त्यभावप्रतियोगितानबच्छदकधर्मवत्त्वं तत्र धर्म पूर्ववृत्तित्वघाटतभिन्नत्वं विशेषणमित्यत्रानयोस्तृती- यचतुर्थलक्षणयोस्तात्पर्यम् । एवंच कलालस्य कुलालापेतृत्वनय दण्डादेश्वभ्रमणजनकत्वादिनापि न कारणत्व- माकाशस्य तु शब्दाश्रयत्वेनापि न कारणत्वं पञ्चमान्यथासिद्धारति सर्व मुस्थम् ॥ मुक्तावळ्या कवत्वा. दिनकरीयम्. त्वा तेन रूपेण घटपूर्ववनित्वं ग्राह्यं तथा च शब्दपूर्वात्तत्वं गृहीत्वैव गगनस्य घटपूर्ववृत्तित्व- प्रहात्तृतीयैवान्यथामिद्धिः सम्भवति तथाप्यन्यं प्रतीत्यस्य यथावतार्थकत्वेऽपूर्व प्रति यागस्यान्य- थासिद्धिः स्यात् स्वर्ग प्रति पूर्ववृतित्वं गृहीत्वैव गृहीतकारणत्वान्यथानुपपत्त्या यागव्यापारत्वेनापूर्व- कल्पनादतोऽन्यं प्रति पूर्ववृत्तित्वघटितरूपेण यस्य यजनकत्वं तस्य तेन रूपेण तं प्रत्यन्यथासिद्धत्व- मित्येतावत्पर्यन्तं विवक्षणमावश्यकम् । यागस्य स्वर्गपूर्वात्तत्वघटितस्वर्गजनकत्वेनापूर्व प्रत्यन्यथासि- द्वत्वेऽपि यागत्वेन हेतुत्वेऽन्यधासिद्धयभावात् । एवं च शब्दपूर्ववृत्तित्वघदितशब्दजनकत्वेन गगन स्यान्यथासिद्धत्वेऽपि तदघटित शब्दाश्रयत्वेन हेतुत्वे तृतीयान्यथासिद्धयसम्भव इत्यभिप्रायः । शब्दा- श्रयत्वाष्टदच्यातिरिक्तद्रव्यत्वादिना गगनस्य घटं प्रति हेतुत्वेऽपि तृतीयैवान्यथासिद्धिः अन्य प्रति पूर्ववृत्तित्वानुपपादकं यं प्रति यस्य पूर्ववृत्तित्वं गृह्यत इत्यर्थान्नापूर्व प्रति यागस्यान्यथासिद्धिरित्यपि केचित् ॥ कवत्वादिकमिति ॥ विनियमकाभावेन बहनां वर्णानां कारणतावच्छेद करवे गौरवात् रामरुद्रीयम्. कस्य कार्यकारणभावग्रहानात्मकत्वेऽपि न क्षतिः ॥ सहकतेनैवेति ॥ अन्यथा गुणत्वमस्तु द्रव्या- श्रिा मास्तु दखप्रयोजकत्वशङ्कया गुणत्वेन द्रव्याश्रितत्यसिद्धयसम्भवादिति भावः ।। स्वर्ग प्रतीति ॥ स्वर्गकामो यजेतेति विधिनेलादिः । प्रन्थकाराननुराधना केषांचिन्मतमुत्थापयति ॥ शब्दाश्रयत्वेति ।। अष्टद्रव्येति ॥ पृथिव्यादिचतुष्टयं कालादिचतुष्टयं चेत्यष्टौ द्रव्याणि । अन्ये प्रतीत्यादेः अन्यं प्रति- पूर्ववर्तित्वं गृहीत्ववेत्यादिः । गृह्यत इत्यनन्तरं तं प्रति तदन्यथासिद्धमिति पूरणीयम् । पूर्ववृत्ति त्यानुपपादकमित्यत्र पूर्ववृत्तित्वं स्वनिष्ठत्वेन विशेषणीयम् । अन्यथा शब्दजनककण्ठादिव्यापार प्रति शब्दकारणत्वेन मगनस्य अन्यथासिद्धत्वं न स्यात् । तस्य कृतिनिष्ठशब्दपूर्ववर्तित्वघटकत्वात् । स्वनिष्ठत्वोक्तौ च उक्तल्यापारस्य कृतिनिःशब्दपूर्ववर्तित्वोपपादकत्वेऽपि आकाशनिष्टशब्दपूर्ववर्तित्वानु- पपादकत्वात् तं प्रत्यपि भवति गगनमन्यथासिद्धमिति ध्येयम् ॥ बहूनां वर्णानामिति ॥ ननु 28 २१८ कारिकावली 10 जनके प्रति पूर्ववृत्तितामपरिज्ञाय यस्य गृह्यते । अतिरिक्तमथापि यद्भवेन्नियतावश्यकपूर्वभाविनः ॥ २० पने पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् । घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥ २१ ।। तृप्यं तु भवेद्वयोम कुलालजनकोऽपरः । पञ्चमो रासभादिः स्यादेनेष्वावश्यकस्त्वसौ ॥ २२ ॥ जनकं प्रतीति ।। यत्कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववर्तित्वं गृह्यते तस्य तत्कार्य प्रत्यन्यथासिद्धत्वम् । यथा कुलालपितुर्घटे प्रति तम्य हि कुलालपितृत्वेन घटं प्रति जनकत्वेऽन्यथासिद्धिः कुलालत्वेन रूपेण ज- नक्रत्वे त्विष्टापत्तिः कुलालमात्रस्य घटं प्रति जनकत्वात् । पञ्चममन्यथासिद्धमाह ॥ अतिरिक्तमिति ॥ अवश्यक्लानियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिनमन्यथा- प्रभा. गमनाविरहेण बहुनां वर्णानां कारणतावच्छेदकत्वे गौरवान्नतेषां अवच्छेदकत्वं संभवतीत्यत आह ॥ विशे. पो वेति ॥ जनकं प्रति पूर्ववृत्तित्वं गृहीत्वैवेति । अत्रापि पूर्वोक्तार्थ एव पर्यवस्यति । परन्तु तद्धर्मा न्यधर्मावच्छिन्ने तद्धर्मावच्छिन्नाननुगुणत्वं निवे३१ तद्धटितलक्षणकरणन भेदो द्रष्टव्यः ।। अवश्यकृति ॥ लघुरमविच्छिन्नेत्यर्थः ॥ नियतपूर्षवृत्तीति ॥ प्रकृतकार्यनिरूपित्तांनयतपूर्ववृत्तीत्यर्थः । तथाच प्रकृतका. यनिरूपितलधुधर्मावच्छिन्ननियतपूर्ववृत्तित्वद्भिन्नत्वं प्रकृतकार्यनिरूपितान्यधासिद्धत्वमिति लक्षणं बोयम् । मञ्जूषा. दिकमिति ॥ नन्वाकाशस्य कवत्वं खत्वव्यापकशब्दत्वावच्छिन्नसमवायिकारणतावच्छेदकीभूतकवत्वा. देवेत्यात्माश्रय इत्यत आह ॥ विशेषपदार्थों वेति ॥ एतदर्थमेव तत्र विशेषः स्वीक्रियत इति दिनकरीयम्. वर्णानामसार्वकालिकत्वाच्चाह ॥ विशेषपदार्थो वेति ॥ यत्कार्यजनकं प्रतीति ॥ अत्रापि अन्यं प्रतीत्याभिधाने तृतीयचतुर्थान्यथासिद्धयोः संग्रहेऽपि फलाननुगुणत्वतदनुगुणत्वयोर्वि. शेषणयोरुपादानेन तयोर्भेदेनाभिधाने प्रयोजनाभावस्तथापि शिष्यबुद्धिवेशद्याय तथोक्तमिति ॥ अ. वश्यक्लनेति ॥ गन्धत्वावच्छिन्नं प्रत्यवश्यक्लप्तगन्धप्रागभावेनैव गन्धोत्पत्तिसम्भवे तत्सद्दभूतरूप. रामरुद्रीयम्. विशेषस्य कारणतावच्छेदकत्वेऽपि प्रत्येक कवत्वादिकमादाय विनिगमनाविरहो दुर्वार एवेत्यस्वरसादाह ॥ वर्णानामिति ॥ कारणतावच्छेदकविशिष्ट कारणसत्त्वस्यैव कार्योत्पत्तिप्रयोजकत्वेन मगने ककारासच. दशायां शब्दान्तरस्याप्युत्पत्तिर्न स्यादिति भावः । कारणतावच्छेदकोपलक्षितकारणसत्तायाः कार्योत्पा- दप्रयोजकत्वे तु नैतषणमपीति मन्तव्यम् । यद्यपि शब्दत्वावच्छिन्नं प्रति शब्दकारणत्वेन गग नस्य कारणत्वेऽपि नान्यथासिद्धिः शब्दस्य शब्दभिन्नत्वाभावात् तथापि स्वस्य स्वावच्छेदकत्वे आ- रमाश्रयापत्तिः कारणतावच्छेदकज्ञानस्य कारणताप्रहहेतुत्वादिति कवत्वादेः कारणतावच्छेदकत्वानुधावनः म् । अथ गगनत्वस्य अव्यवहितप्राक्क्षणावच्छेदेन घटाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वरूपनि- यतपूर्ववार्ततावच्छेदकत्वमेव न संभवति गगनस्यावृत्तित्वेन घटाधिकरणे संयोगादिना तदभावसत्त्वा- दिति गगनस्य कारणतावारणायान्यधासिद्धयुपपादनमनर्थकामिति चन्न । अवृत्तेरपि कालिकसम्बन्धे. न वृतितामते कालिकम्बन्धेनैव गगनस्य नियतपूर्ववृत्तित्वसम्भवादति ध्येयम् । अवश्यक्लप्तेति ॥ । .. . 2 M इस मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । २१९ सिद्धमित्यर्थः । अत एव प्रत्यक्षे महत्त्वं कारणमनेकद्रव्यत्वमन्यथासिद्धम् । तत्र हि महत्त्वमवश्यक्लप्तं तेनानेकद्रव्यत्वमन्यथासिद्धम् । न च वैपरीत्ये कि विनि- प्रभा. ननु प्रन्थान्तरेऽन्यत्र कुप्तेत्याद्यन्यथासिद्धिलक्षणं दृश्यते तदुपेक्ष्यावश्यकृप्तेत्यायन्यथासिद्धिकरणे किं बी. जमत आह ॥ अत एवेति । अन्यत्र कृप्त्यायन्सयासिद्धिलक्षणपरित्यागादेवत्यथः । तस्वीकारे अ- मेकदव्यत्वादन्यत्र महत्वस्य कृप्तनियतपूर्ववृत्तित्वाभावेन तस्य महत्त्वेनान्यथासिद्धत्वं न स्यादिति भावः । अत्रानेकद्रव्यत्वं नाने कद्रव्य समवेतत्वं तस्व न्यणुकेऽपि सत्वन व्यणुक प्रत्यक्षापत्तेः नापि सम- वेतसमवेतच्यत्वं आत्मप्रत्यक्षानुपपत्तेः अणुभिन्नद्रव्यत्वं दित्यपि न अणुभिनाध्यत्वं व्यत्वावशिष्टा. गुभिन्नत्वं वेत्सत्र विनिगमनाविरहेण कार्यकारणभावद्वयापत्तेः द्रव्यत्वाशुभिन्नत्वयोरेकसंबन्धेन गृत्तित्वाप्रसिद्धया उभयत्वावच्छिन्नस्य स्वरूपासंभवाच्च । किंतु महत्वदव्यत्वोभयत्वावच्छिन्नं तदित्यपि बोध्यम् ॥ मह. स्वमवश्यकृप्तमिति ॥ लघुधर्मावच्छिन्नमित्यर्थः ॥ अनेकद्रव्यत्वमिति ॥ महत्त्वद्रव्यत्वोभय- मजूषा. भावः ॥ अनेकद्रव्यत्वमिति ॥ अनेकानि द्रव्याणि यस्य तदनेकद्रव्यं तस्य भावस्तत्त्व द्र- व्यपदञ्चावयवपरं तत्रानेकत्वं साक्षादुच्यमानमव्यावर्तक न कावयवक किञ्चिद्दव्यमस्ति तेन- साक्षात्परम्परासाधारणावयवेष्वनेकत्वं वाच्यम् । ततश्च सावयवावयवकत्वं पर्यवसनं एतच्च द्रव्यचा. क्षुषस्पार्शनयोरेव महत्त्वस्य कारणत्वं नात्ममानसप्रत्यक्षेऽपीति प्रागस्मदुपदर्शितमरीत्यनुसारेण । आत्मप्र- दिनकरीयम्. प्रागभावादि पाकजगन्धं प्रत्यन्यथासिद्धम् । एवं घटजातीयं प्रत्यवश्यक्लप्तानयतपूर्ववतिमिदण्डादिमि. रेच घटोत्पत्तिसम्भवे रासभोऽन्यथासिद्ध इत्यर्थः । नन्नवश्यक्लप्तनियतपूर्ववर्तिना पाकजरूपप्रागभावेन - न्धोत्पत्तिसम्भवे रूप मागभान गन्धप्रागभावस्यान्यथासिद्धिः स्यात् यत्कारणत्वमवश्यक्लप्तमित्यु को चात्मा- श्रयः स्यादिति चेदत्राहुः लधुनियतपूर्ववर्तित्वरूपमवश्यक्लप्तत्वामह बोध्यम् । लधुत्वं च शतरिकृतमुपस्थि. तिकृतं संम्बन्धकृतं च । तत्र प्रथममनेकद्रव्यसमवेतत्वापेक्षया महरये । द्वितीयं गन्ध प्रति रूपप्रागभावापेक्ष- या गन्धप्रागभावे । गन्धात्मकप्रतियोगिज्ञानसत्त्वेन शीधं तदुपस्थितेः । तृतीय दण्डर दण्डरूपाद्यपक्षया दण्डे । स्वाश्रयदण्डसंयोगादिघटितपरम्पराया गुरुत्वादिति । ननु निबन्धान्तरेवन्यत्र क्लोति दृश्यते तत्क. थमत अवश्यकृप्तेति कृतमतस्तस्य फलमाह ॥ अत एवेति ॥ अन्यथा महत्वस्याने कद्रव्यत्वादन्यत्र क्ल. रामरुद्रीयम्. यद्यपि गन्धरूपयोः समानकालोत्पत्तिकत्वेन गन्धरूपयायभावयोः तुल्यमवश्यकलप्तत्व तथापि अभा- वज्ञाने प्रतियोगिज्ञानस्य कारणत्वेन गन्धरूपकार्योपस्थित्यनन्तरं गन्धप्रागभावस्यैव शोधमुपस्थितिः सं. म्भवति न तु रूपप्रागभावस्य तदुपस्थिते रूपज्ञानसापेक्षत्वादित्युपस्थितिलाघवेन गन्ध प्रति गन्ध-- प्रागभाव एव नियतपूर्ववर्तित्वेन अवश्यक्लप्तः । पाकजगन्धरूपकार्योपस्थित्यनन्तरंतु गन्धरूपमा भावयोर्युगपदेवोपस्थितिः सम्भवति रूपपरावत कतेजस्सयोगस्यैव पाकपदार्थतया रूपोपस्थितेरप्यावश्यक स्वात् तथा चापाकजस्थले गन्धं प्रति अवश्यक्लप्तनियतपूर्ववर्तिना गन्धप्रागभाव पाकजगन्चो. त्पत्तिसम्भवे तं प्रति रूपप्रागभावोऽन्यथासिद्ध इति पर्यवसितोऽर्थः ॥ घटजातीयमिति॥ घट-- खेन तटसजातीयं प्रतीत्यर्थः ॥ घटोत्पत्तिसम्भवे तद्धटोत्पत्तिसम्भव इसथैः । नन्वित्यादि। गन्धरूपयोः युगपदुत्पन्नत्वेन गन्धप्रागभाववद्रूपप्रागभावोऽपि गन्धनियतपूवतित्पन अवश्य क्लत इति रूपप्रागभावेनैव गन्धप्रागभावः कुतो नान्यथासिद्ध इति भावः ॥ यत्कारणत्वमिति ॥ अपाक- जगन्धस्थले गन्धं प्रति गन्धप्रागभावस्यैव हेतुता क्लुप्ता नतु रूपमागभावस्य अतो रूपप्रागभावेन न पाकजगन्धे गन्धप्रागभावोऽन्यथासिद्ध इति भावः ॥ गुरुत्वादिति ॥ इदमुपलक्षणम् । घयान पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२६ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२७ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२८ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२९ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३० पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३१ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३२ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३३ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३४ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३५ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३६ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३७ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३८ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३९ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४० पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४१ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४२ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४३ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४४ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४५ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४६ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४७ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४८ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४९ cfrrcr^rri*rr

n

<-fi%Ki

5f-

u

srarfsei

u

3 iffitoWflfo Ti^ H

N^?q^c

3

^^frr^

51%

u पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५१ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५२ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५३ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५४ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५५ पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२२ मीडियाविकि:Proofreadpage pagenum templatetpr

^rmn.

i

S^RT

333 icr

^ cr

f|

II

ii

f5rrTr%

^^rnrrr

II

n मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०३ मीडियाविकि:Proofreadpage pagenum templateu r%rTarfar

il

f JTr%:

i

i

^1^ ii

I मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९४

}}