कादम्बरीस्वीकरणसूत्रमञ्जरी

विकिस्रोतः तः


अनन्यजसप्ततन्तौ अनुतर्षस्वीकरणस्यात्यावश्यकत्वात् ॥ (१.१)

रत्यानन्दस्योद्बोधे अनिर्वचनीयानन्दस्य कारणभूतत्वात् ॥ (२.१)

उदञ्ज्यभ्युत्थाने प्रचेतसः कन्यायाः स्वीकरणस्य परमकारणत्वम् ॥ (३.१)

प्रयोज्यप्राधान्यकर्तृत्वाभावे रतितन्त्रं विधातुम् अशक्यत्वात् ॥ (४.१)

प्रयोज्ये नर्मव्यापारविस्तारे अभ्युत्थानविशिष्टोदञ्ज्यभावे सर्वाङ्गीणव्यापारोपलक्षितं रतितन्त्रं कर्तुम् अधिकाराभावात् ॥ (५.१)

रतितन्त्रविलासे अनिर्वचनीयरसोत्पत्तौ सीधुसंग्रहणस्य परमकारणत्वम् ॥ (६.१)

ललितविभ्रमबन्धविलासे पुष्कराधिपतेर् आत्मजायाः नैसर्गिकस्वभावः ॥ (७.१)

उपश्यामया सह मधुवार उदञ्जिधार्ष्ट्ये प्रयोजकः ॥ (८.१)

श्यामया सह निर्वेशनं यामद्वयसोपलक्षितदिष्टावधिरेतःस्तम्भने परमकारणम् ॥ (९.१)

निस्तनूरुहवराङ्गसम्भेदे योषाया अनुप्राशनस्यात्यावश्यकत्वात् ॥ (१०.१)

क्रियमाणे ऽनुप्राशने निर्भेदव्यथा नानुभूयते ॥ (११.१)

उत्तरस्मिन् घस्रे असंभेदितम् इव वराङ्गं परिदृश्यते ॥ (१२.१)

क्रियमाणे नर्मव्यापारे उदञ्जेर् धार्ष्ट्यस्य प्हलेग्रहिः परिदृश्यते ॥ (१३.१)

उपश्यामया सह व्यानतादिबन्धे समुपस्थितौ पाशिन आत्मजायाः स्वीकरणे अनिर्वचनीयसुखानुभवे हेतुः कारणत्वम् ॥ (१४.१)

अप्राप्तयौवनाभिः सह सम्प्रयोगे अणुमात्रप्राशनेन चरितार्थत्वात् ॥ (१५.१)

तीयप्रत्ययस्य प्रकृतिभूतायाम् अवस्थायां कश्यस्वीकरणस्यात्यावश्यकत्वं सति पूर्वरूपसंयोगे ॥ (१६.१)

तदितरावस्थायां तु नाधिकारकत्वम् ॥ (१७.१)

एकत्र परिज्ञानाभावात् ॥ (१८.१)

इतरत्र पाञ्चभौतिकावयवानां क्षीणतरत्वाच् च ॥ (१९.१)

हरिप्रियावतां जनानाम् एतच् छाखेणानुवर्तनम् अत्यावश्यकम् ॥ (२०.१)

तदितरेषाम् एतच्छाखे प्रवृत्तिर् न विधीयते ॥ (२१.१)

पारिशेष्याज् जलधिसम्भवया युक्तेष्व् एतच्छास्त्रस्य प्रवृत्तिः ॥ (२२.१)

गोत्रापत्यघस्रे अनुतर्षस्वीकरणस्यात्यावश्यकत्वम् इति मार्कण्डेयादिः ॥ (२३.१)

काव्यघस्रेष्व् अत्यावश्यकतमम् इति सुरथवैश्यौ ॥ (२४.१)

वाक्यद्वयस्य शक्त्युपासनावतां विनियोगात् ॥ (२५.१)

तदितरेषां यथाकालोपदेशः ॥ (२६.१)

द्वितीयवर्णे सार्वकालिकम् अभ्यनुज्ञानम् ॥ (२७.१)

यागहेतुना प्रथमवर्णस्य यथावाचनिकाभ्यनुज्ञानम् ॥ (२८.१)

खण्डमण्डलाधिपत्यादीनाम् इन्दिरावतां जनानाम् अपि सीधुग्रहणस्य विलासः सार्वकालिकः ॥ (२९.१)

स्वकीयप्रियसाहचर्येण युवतीनाम् अभ्यनुज्ञानम् ॥ (३०.१)

तत्राप्य् अनन्यजमखेष्व् एव नेतरत्र विधानम् ॥ (३१.१)

योषायाः आस्यपद्मेन प्राशनं भाषायाः प्रबोधे अव्यभिचरितकारणम् ॥ (३२.१)

श्यामाया आस्यसहस्रपत्त्राद् अनुप्राशनम् अपरोक्षानुभवेन मूलप्रकृतेः स्वरूपस्यानुदर्शनम् ॥ (३३.१)

स्रोतः[सम्पाद्यताम्]