कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०९

विकिस्रोतः तः
← पटलः ०८ द्राह्यायणश्रौतसूत्रम्
पटलः ०९
द्राह्यायणः
पटलः १० →

9.1 नवमः पटलः । प्रथमः खण्डः
पृष्ठ्ये रथमतिवहेयुः पश्चात् प्राञ्चं दक्षिणतो वोदञ्चं बहिर्वेदि रथन्तरस्य स्तोत्रे १ बृहतो दुन्दुभिमाहन्युः २ उपवाजयमाना वैरूपेण स्तुवीरन्नुपवाज्यमाना वा ३ वाचयित्वा यजमानं वातं वात आ वात्विति तृचेनानुमन्त्रयेत ४ वैराजस्य स्तोत्र उपाकृत उपर्यनूरुशकलं निधाय तृणे च तस्योपरि तिरश्चीमरणिं निधायाध्यात्मं प्रजननं कृत्वा त्रिःप्रदक्षिणमभिमन्थेद्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमानुष्टुभं वैराजमिति गौतमः ५ चतुर्भिरिति धानंजय्यः ६ त्रिभिरिति शाण्डिल्यः ७ अरण्योः सन्धानमालभ्योपजिघ्रेत्पाणी तेजोऽसि तेजो मयि धेहीति ८ मथ्यमाने स्तोमं युञ्ज्यात् ६ जाते स्तुवीरन् १० वाचयित्वा यजमानं पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाह्यᳪहसः । सह रथ्या निवर्तस्वाग्ने पिन्वस्व धारया विश्वप्न्यान् विश्वतस्परि इत्यनुमन्त्र्याभिजुहुयात् ११ तदुक्तं ब्राह्मणेन १२ स्वाहाकारेणोत्तराम् १३ अपः सावका उपनिधाय महानाम्नीभिः स्तुवीरन् १४ यो यः सामाङ्गं ब्रूयात्स उदघोषं जनयेत् १५ वाचयित्वा यजमानं ता निनयेदास्तावेऽनाधृष्टासि तां त्वा सोमो राजावतु यामपीथा उपतिष्ठन्त आपो ये शाक्वरा ऋषभा ये स्वराजस्ते अर्षन्तु ते वर्षन्तु ते कृण्वन्त्विषमूर्जᳪरायस्पोषं तद्विदेयेति । समन्या यन्तीति वा समुद्रं वः प्रहिणोमीति वा १६ सर्वैर्वा १७ अष्ठीवतोरवका उपोहेरन् १८ छदिषि वर्षाकामोऽध्यासयेदिति शाण्डिल्यः १९ गोष्ठे पशुकामः २० सभायां यशस्कामः २१ श्मशानेऽभिचरन् २२
इति द्राह्यायणश्रौतसूत्रे नवमे पटले प्रथमः खण्डः

9.2 द्वितीयः खण्डः
वारवन्तीयस्य स्तोत्र धेनुः संवाशयेयुर्दक्षिणतः कृत्वोत्तरतो वत्सान् १ पूर्वेण सदः संसृज्य पश्चिमेनाग्रीधीयमुदीचीस्त्यजेयुः २ वाचयित्वा यजमानं गोनामभिरनुमन्त्रयेत हव्ये काम्ये चन्द्रे ज्योत इडेरन्तेजुष्टे सूनरि मयि वो रायः श्रयन्तामिड एह्यदित एहि जुष्टे जुष्टिं ते गमेयमुपहूता उपहवं वोशीयेति ३ सहर्षभा इति वा ४ उभाभ्यां वा ५ अद्भिश्चेदुपाकुर्युस्ता निनयेदास्ताव आपो हिष्ठीयाभिः ६ षष्ठेऽहनि संस्थितेऽबहुवादिनः स्युः ७ न चाधीयीरन्नोत्तरस्याह्न उपाकरणात् ८ सर्पिर्मधुभ्यामृत्विजो भोजयेदहीनेष्वन्यतरेण वा ९ सर्पिषैव तृतीयसवने सत्रेषु १० एतस्यान्यतरस्मिᳪस्त्र्यहेऽति ग्राह्याणां भक्षयेयुः स्तुत्वा पृष्ठेन ११ विषुवद्व्रतयोश्च १२ त्रिष्टुप्छन्दसा पूर्वं चमसेभ्यः १३ अन्यत्र चैतस्मिन् काले यानाहरेयुः १४ सहधर्मैः सर्वत्र पृष्ठ्यः स्यात् १५ दशमव्रते च १६ अभीवर्तस्तोत्रीयानाभिप्लविकान् पृष्ठ्ये शᳪसयेद् ब्राह्मणाच्छᳪसिना कालेयर्चोऽच्छावाकेन सर्वत्र यदा पवमाने स्याताम् १७ सर्वत्रेन्द्रक्रतुं ब्राह्मणाच्छᳪसिनोर्ध्वं विषुवतः प्रागतिरात्रात् १८
इति द्राह्यायणश्रौतसूत्रे नवमे पटले द्वितीयः खण्डः २

9.3 तृतीयः खण्डः
विश्वजिति वैराजे धर्म्मान् कुर्यात् १ इतरेष्वपि पृष्ठेष्वित्याचार्यमतिः २ सप्तमेऽहन्यग्नेरर्कोऽध्यर्धेडं च सोमसाम मौक्षस्य पूर्वयोः ३ मोक्षसोमसामनी गायत्रस्योत्तरयोरग्नेरर्कस्तिसृष्विति वा ४ साकमश्वेडानां संक्षारौ व्यतिहरन्त्येके ५ सुरूपक्रौञ्च एकर्चयोरेके ६ नवमस्य ज्यौतिष्टोमः पर्यासः साप्तमिक इत्येके ७ तस्य बृहत्यामरण्येगेयानि तृचेषु पृष्ठं च ८ वासिष्ठमध्यास्यायाम् ६ वैयश्वं प्राग्भर्गादाभीशवं यशसः १० सप्तैव तृचेषु वैराजामित्यपरम् ११ दीर्घतमसोऽर्कोऽन्त्यः सामराजं वा १२ पृष्ठस्योत्तरयोर्दीर्घतमसोऽर्को माण्डवं चैडᳪ सामराजेऽन्त्ये १३ दशमस्य बहिष्पवमानं द्वितीयप्रभृतीनां पञ्चानामह्नामनुरूपाः प्रथमाञ्च बहिष्पवमानं तन्नवर्चम् १४ अनुरूपेषु तृचाः प्रतिलोमाः ऋचो नवर्च इति गौतमः १५ सर्वत्र तृचा इति धानंजय्यः १६ यथाधीतं नवर्चमिति शाण्डिल्यायनः १७ सर्वत्रर्चः प्रतिलोमा इति शाण्डिल्यः १८ अप्रतिभामेतस्मिन्नहन्यनुष्टुप्मात्रां कृत्वाचक्षीरन् १९ ज्यायसिच्छन्दसि लुम्पेयुरक्षराणि २० कनीयस्यभ्यस्येयुः २१ वाचैव विब्रूयुर्धानंजय्यो वागनुष्टुबिति हि ब्राह्मणं भवति २२ अनिष्टोमसाम्ना स्तुत्वा प्राक् पत्नीसंयाजेभ्यो यदेभिः प्रसृते परार्ध्यं व्रजितं स्यात्तद्गत्वा प्रत्याव्रज्य मनसानुत्साहे हुतषु पत्नीसंयाजषु गार्हपत्य उद्गाता जुहुयादुपसृजन्धरुणं मात्रे मातरं धरुणो धयन् रायष्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति पूर्वां स्वाहाकारेणोत्तराम् २३
इति द्राह्यायणश्रौतसूत्रे नवमे पटले तृतीयः खण्डः ३

9.4 चतुर्थः खण्डः
आहवनीयं गत्वाऽयᳪसहोहा इति त्रिरुद्गाता गायेत् १ निधनमितरावनूपेयाताम् २ अभिदक्षिणमावृत्य पूर्वया द्वारा सदः प्रविशेयुः ३ यदाध्वर्युरुपाकुर्यात्तदा मानसेन स्तुवीरन् ४ आयं गौः पृश्निरक्रमीदिति गायत्रेण ५ पृथक् स्तोत्रीयाभ्यो हिंकारम् ६ त्रिकेण स्तोमेनास्तोमयोगायजमानवाचनाकुशाविधानेन ७ प्रतिहारवेलायां प्रतिहर्तापान्यात् ८ उत्तमां प्रस्तुत्यैषेति होतारमीक्षेत ६ सर्वमेतस्मिन् स्तोत्रे मनसा कुर्युः समीक्षणेन विज्ञापयन्तः १० यमध्वर्युर्भक्षं प्रयच्छन् मन्येत तस्य मनसोपहूय कस्त्वा कं भक्षयामीति भक्षयेयुः ११ ब्रह्मोद्यं वदन्तीति १२ गायत्रीं त्रिर्ब्रूयुरिति धानंजय्यः १३ चतुर्होतारमभिप्रेत्यैतदिति गौतमः १४ तर्के वा कथयेयुर्यथाश्वत्रिरात्र इति शाण्डिल्यः १५ प्रजापतिं परिवदन्ति १६ पापैः कर्मभिरित्येके न त्ववीमहे १७ अपि वाध्वर्युबह्वृचानां किंचित्स्यात् १८ एतस्यां वेलायां वरान् वृणीरन् मनसा यानिच्छेयुः १६ अभयं धानंजय्यः सर्वकामानपराधात् २० उत्तरत उद्गातौदुम्बरीं गृहीयात् पश्चात् प्रतिहर्ता दक्षिणतो ब्रह्मा पुरस्तादितरे सर्वे २१ अथ जपेयुरिह धृतिरिह स्वधृतिरिह रन्तिरिह रमध्वं मयि धृतिर्मयि स्वधृतिर्मयि रमो मयि रमध्वमिति वोभौ वा २२ वाग्यता अपिधाय द्वारे आसीरन्नानक्षत्रप्रवचनात् २३ प्रोक्ते नक्षत्रे पूर्वया द्वारोपनिष्क्रम्य सुब्रह्मण्याप्रणवैर्वांचं विसृजेरन्निति धानंजय्यः २४ श्रुत्वैवाहूयमानाय इति शाण्डिल्यः २५ वरवरणवाग्यमने यजमान एव कुर्यादहीनेषु २६ कृत्वेतरे यथार्थं कृत्वेतरे यथार्थम् २७
इति द्राह्यायणश्रौतसूत्रे नवमे पटले चतुर्थः खण्डः ४

इति द्राह्यायणश्रौतसूत्रे तृतीयः प्रपाठकः समाप्तः ३