कथासरित्सागरः/लम्बकः ८

विकिस्रोतः तः

तरङ्गः १ मंगलाचरणम् ; नरवाहनदत्तस्य कथा ; वज्रप्रभ वर्णितं आत्मवृत्तान्त ; सूर्यप्रभस्य चरितम् ।।

तरङ्गः २ चन्द्रप्रभस्य सभायां मय दानवस्य आगमनम् ; सूर्यप्रभस्य सभायां नारद मुनेः आगमनम् ; काल ब्राह्मणस्य कथा ; कलावत्याः कथा ; महल्लिकायाः प्रेमः ।।

तरङ्गः ३ सूर्यप्रभस्य उद्योगम् -- तूणरत्न, धनुरत्न एवं गुणरत्नानां प्राप्तिः, याज्ञवल्क्यात् विद्याद्वयप्राप्तिः।

तरङ्गः ४ सूर्यप्रभेण रणभूमिमध्ये स्वसेनायाः प्रेषणम् ; राज्ञीभिः सूर्यप्रभस्य एवं युद्धस्य चर्चा ।।

तरङ्गः ५ सूर्यप्रभ-चरित्रम् : रणभूमिमध्ये युद्धम् ; शरभानना योगिन्याः पराक्रमस्य कथा ।।

तरङ्गः ६ सूर्यप्रभ-चरित्रम् ; गुणशर्मा ब्राह्मणस्य कथा ; गुणशर्मणः जन्मवृत्तान्तम् ।।

तरङ्गः ७ सूर्यप्रभस्य वृत्तान्तम् : अन्तिम युद्धम् ।।