एकदन्तस्तोत्रम्

विकिस्रोतः तः
एकदन्तस्तोत्रम्
अज्ञातः
१९५३

॥ एकदन्तस्तोत्रम् ॥

मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।
भृग्वादयश्च मुनय एकदन्तं समाययुः ॥१
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥२
देवर्षय अधु-
सदात्मरूपं सकलादिभूत-
ममायिनं सोहमचिन्त्यबोधम् ।
अनादिमध्यान्तविहीनमेकं
तमेकदन्तं शरणं ब्रजामः॥३
अनन्तचिद्रूपमयं गणेशं
ह्मभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थ
तमेकदन्तं शरणं ब्रजामः ॥४
विश्वादिभूतं हृदि योगिनांवै
प्रत्यक्षरूपेण विभान्तमेकम् ।

सदा निरालम्बसमाधिगम्यं
तमेकदन्तं शरणं व्रजामः ॥५
स्वबिम्बमावेन विलासयुक्तं
बिम्बखरूपा रचिता खमाया ।
तस्यां स्ववीर्य प्रददाति यो वै
तमेकदन्तं शरणं व्रजामः ।।६
यदीयवीर्येण समर्थभूता
माया तया संरचितं च विश्वम् ।
नादात्मकं ह्यात्मतया प्रतीतं
तमेकदन्तं शरणं व्रजामः ॥७
तदीयसत्ताधरमेकदन्तं
गणेशमेकं त्रयबोधितारम् ।
सेवन्द बापुखमर्ज त्रिसंस्था-
समेकन्द शरणं प्रजामः॥८
ततस्त्वया प्रेरित एवं नाद-
स्तेनेल्मेवं सचिवं जगद्वै ।

आनन्दरूपं समभावसंस्थं
तमेकदन्तं शरणं व्रजाम: ॥९
तदेव विश्वं कृपया तवैव
सम्मूतमाद्यं तमसा विभातम् ।
अनेकरूपं ह्यजमेकभूतं
तमेकदन्तं शरणं व्रजामः ॥१०
ततस्त्वया प्रेरितमेव तेन
सृष्टं सुसूक्ष्मं जगदेवसंस्थम् ।
सवात्मकं श्वेतमनन्तमायं
तमेकदन्तं शरणं प्रजामः ॥११
तदेव स्वप्नं तपसा गणेश
संसिद्धिरूपं विविधं बभूव ।
सदेकरूपं कृपया तवापि
तमेकदन्तं शरणं व्रजाम: ॥१२
सम्प्रेरितं तच्च त्वया हृदिस्थं
यथा सुसृष्टं जगदंशरूपम् ।
१२

तेनैव जाप्रन्मयमप्रमेयं
तमेकदन्तं शरणं व्रजामः ॥१३
जाग्ररखरूपं रजसा विभातं
विलोकित तत्कृपया यदेव ।
तदा विमिन्नं भवत्येकरूपं
तमेकदन्तं शरणं व्रजामः ॥१४
एवं च सृष्ट्वा प्रकृतिस्वभावा-
चदन्तरे त्वं च विभासि नित्यम् ।
बुद्धिप्रदाता गणनाथ एक-
स्तमेकदन्तं शरणं व्रजामः ॥१५
त्वदाज्ञया भानि प्रहाश्च सर्वे
नक्षत्ररूपाणि विभान्ति स्वेवै।
बाधारहीनानि त्वया धृतानि
तमेकदन्तं शरणं व्रजामः ॥१६
त्वदाज्ञया सृष्टिको विधाता
त्वदाज्ञया पालक एवं विष्णुः।

त्वदाज्ञया संहरको हरोऽपि
तमेकदन्तं शरणं व्रजामः ॥१७
यदाज्ञया भूर्जलमध्यसंस्था
यदाज्ञयाऽप: प्रवहन्ति नद्यः ।
सीमां सदा रक्षति वै समुद्र-
स्तमेकदन्तं शरणं व्रजामः॥१८
यदाज्ञया देवगणो दिविस्थो
ददाति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणोऽचलो वै
समेकदन्तं शरणं व्रगामः ॥१९
यदाज्ञया शेष इलाधरो वै
यदाज्ञया मोहप्रदश्व कामः ।
यदाज्ञया कालधरोऽर्यमा च
तमेकदन्तं शरणं व्रजामः ॥२०
यदाज्ञया वाति विभाति वायु-
र्यदाज्ञयाऽग्निर्जठरादिसंस्थः।


यदाज्ञया वै सचराचरं च .
तमेकदन्तं शरणं व्रजामः॥२१
सर्वान्वरे संस्थितमेकगूढं
यदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधक मे
तमेकदन्तं शरणं व्रजाम:॥२२
यं योगिनो योगबलेन साध्यं
कुर्वन्ति तं कः स्तवनेन स्तौति ।
अतः प्रणामेन सुसिद्धिदोऽस्तु
तमेकदन्तं शरणं व्रजामः॥२३
गृत्समद उवाच-
एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै।
तूष्णीम्मावं प्रपद्येव ननृतुर्हषसंयुताः ॥२४

। इति एकदन्तस्तोत्रं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=एकदन्तस्तोत्रम्&oldid=319888" इत्यस्माद् प्रतिप्राप्तम्