ऋग्वेदः सूक्तं २.२६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.२६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं २.२५ ऋग्वेदः - मण्डल २
सूक्तं २.२६
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२७ →
दे. ब्रह्मणस्पतिः। जगती ।


ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् ।
सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥१॥
यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥२॥
स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।
देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥३॥
यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः ।
उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥४॥

[सम्पाद्यताम्]

सायणभाष्यम्

' ऋजुः ' इति चतुर्ऋचं चतुर्थं सूक्तं गृत्समदस्यार्षं जागतं ब्राह्मणस्पत्यम् । तथा चानुक्रान्तम्- ' ऋजुश्चतुष्कम् ' इति । गतो विनियोगः ।।


ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् ।

सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥१

ऋ॒जुः । इत् । शंसः॑ । व॒न॒व॒त् । व॒नु॒ष्य॒तः । दे॒व॒ऽयन् । इत् । अदे॑वऽयन्तम् । अ॒भि । अ॒स॒त् ।

सु॒प्र॒ऽअ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्ऽसु । दु॒स्तर॑म् । यज्वा॑ । इत् । अयज्योः॑ । वि । भ॒जा॒ति॒ । भोज॑नम् ॥१

ऋजुः । इत्। शंसः। वनवत् । वनुष्यतः । देवऽयन्। इत्। अदेवऽयंतं । अभि। असत्।

सुप्रऽअवीः। इत् । वनवत् । पृत्ऽसु । दुस्तरं । यज्वा। इत्। अयज्योः । वि। भजाति। भोजनं ॥१॥

ऋजुरित् आर्जवयुक्त एव । यद्वा ऋंजतिः प्रसाधनकर्मा । स्तोत्राणां प्रसाधक एव शंसो ब्रह्मणस्पतेः स्तोता वनुष्यतो हिंसतः शत्रून वनवत् । वनुयात् हिंस्यात् ॥ वनोतेर्हंतिकर्मण एतद्रूपं । तथा देवयन्नित् देवं दानादिगुणयुक्तं ब्रह्मणस्पतिमात्मन इच्छन्नेव अदेवयंतं तद्विपरीतं पुरुषमभ्यसत्। अभिभवेत् ॥ अस्तेर्लेट्येतद्रूपं ॥ तथा सुप्रावीरित् ॥ अवतेस्तृप्त्यर्थादौणादिक ईकारप्रत्ययः ॥ सुष्ठु प्रकर्षेण ब्रह्मणस्पतेस्तर्पयितैव पृत्सु पृतनासु संग्रामेषु दुस्तरं तरीतुमशक्यं वनवत् । हिंस्यात् । तथा यज्वेत् ब्रह्मणस्पतिं हविषेष्टवानेव अयज्योरयज्वनो भोजनं भोगसाधनं विभजाति । विशेषेण भजेतेत्यर्थः ।


यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ ।

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥२

यज॑स्व । वी॒र॒ । प्र । वि॒हि॒ । म॒ना॒य॒तः । भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ ।

ह॒विः । कृ॒णु॒ष्व॒ । सु॒ऽभगः॑ । यथा॑ । अस॑सि । ब्रह्म॑णः । पतेः॑ । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥२

यजस्व । वीर । प्र। विहि । मनायतः । भद्रं । मनः । कृणुष्व। वृत्रऽतूर्ये ।

हविः। कृणुष्व। सुऽभगः। यथा। असंसि। ब्रह्मणः। पतेः । अवः। आ। वृणीमहे ॥२॥

ऋषिरात्मीयं पुरुषं शास्ति । हे वीर विशेषेण स्तुतीनां प्रेरक सखे यजस्व । ब्रह्मणस्पतिं स्तुत्या पूजय । मनायतो मन इव शीघ्रं प्रवर्तमानान् हिंसकान् यदा अभिमन्यमानान् शत्रून्प्रति प्रविहि । प्रकर्षेण युद्धार्थं गच्छ ॥ वी गत्यादिषु । छांदसो ह्रस्वः ॥ वृत्रतूर्ये वृत्राणामावारकाणां शत्रूणां हिंसाहेतुभूते संग्रामे भद्रं कल्याणं धार्ष्ट्योपेतं मनः कृणुष्व। कुरुष्व । ब्रह्मणस्पतेरनुग्रहात्तवैव जयो भविष्यति । तथा ब्रह्मणस्पतये हविश्चरुपुरोडाशादिकं कृणुष्व । कुरु । यथा त्वं सुभगः शोभनधनोऽससि । भवेः । अस्तेर्लेट्याडागमः ॥ ब्रह्मणस्पतेर्यागेन त्वं शोभनधनो भविष्यसीति यावत् । अपि च वयं ब्रह्मणस्पतेरवो रक्षणमाभिमुख्येन वृणीमहे । प्रार्थयामहे । ।


स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ ।

दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ॥३

सः । इत् । जने॑न । सः । वि॒शा । सः । जन्म॑ना । सः । पु॒त्रैः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ।

दे॒वाना॑म् । यः । पि॒तर॑म् । आ॒ऽविवा॑सति । श्र॒द्धाऽम॑नाः । ह॒विषा॑ । ब्रह्म॑णः । पति॑म् ॥३

सः। इत्। जनेन। सः । विशा। सः । जन्मना। सः। पुत्रैः। वाजं। भरते। धना। नृऽभिः।

देवानां । यः । पितरं । आऽविवसति । श्रद्धाऽमनाः। हविषा। ब्रह्मणः । पतिं ॥३॥

यो यजमानः श्रद्धामनाः श्रद्धा मनसि यस्य तादृशः सन् देवानां पितरं पालयितारं ब्रह्मणस्पतिं हविषा चरुपुरोडाशादिनाविवासति । परिचरति ॥ विवासतिः परिचरणकर्मा ॥ स इत् स एव यजमानो जनेन जातेन सर्वेण लोकेन वाजमन्नं भरते । बिभर्ति संभरति वा । स एव विशा प्रजया जन्मनात्मीयेन बंधुजनेन वाजं भरते। स एव पुत्रैरात्मीयैरपत्यैर्वाजं भरते । तथा नृभिर्नेतृभिरन्यैः परिचारकैर्धना धनानि भरते। बिभर्ति संपादयति वा । ब्रह्मणस्पतिमिष्टवतो यजमानस्य सर्वतो जना अन्नधनयोः साधका भवंतीति यावत् ।


यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ ।

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥४

यः । अ॒स्मै॒ । ह॒व्यैः । घृ॒तव॑त्ऽभिः । अवि॑धत् । प्र । तम् । प्रा॒चा । न॒य॒ति॒ । ब्रह्म॑णः । पतिः॑ ।

उ॒रु॒ष्यति॑ । ई॒म् । अंह॑सः । रक्ष॑ति । रि॒षः । अं॒होः । चि॒त् । अ॒स्मै॒ । उ॒रु॒ऽचक्रिः॑ । अद्भु॑तः ॥४

यः । अस्मै। हव्यैः। घृतवत्ऽभिः। अविधत्। प्र। तं। प्राचा।नयति । ब्रह्मणः । पतिः।

उरुष्यति।ईं। अंहसः। रक्षति । रिषः।अंहोः।चित्। अस्मै। उरुऽचक्रिः। अद्भुतः ॥४॥

यो यजमानोऽस्मै ब्रह्मणस्पतये ॥ क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । इमं ब्रह्मणस्पतिं घृतवद्भिरुपस्तरणाभिघारणात्मकेनाज्येनोपेतैर्हव्यैर्हविर्भिरविधत् । परिचरति ॥ विध विधाने तौदादिकः । अयं परिचरणकर्मसु पठितः । तं यजमानं ब्रह्मणस्पतिः प्राचा प्राचीनेन ऋजुना मार्गेण प्रणयति । प्रकृष्टफलं प्रापयति । अपि च ईमेनमंहसः पापादुरुष्यति । रक्षति ॥ उरुष्यतो रक्षाकर्मेति यास्कः । तथा रिषो हिंसकादेनं रक्षति । अंहोश्चित् । अवृत्तेर्दारिद्र्यात् । यद्वा आगत्य हंतुरपि रक्षति । अपि चास्मै यजमानायाद्भुतः । महन्नामैतत् । आश्चर्यभूतो महान् ब्रह्मणस्पतिरुरुचक्रिरुरोर्विस्तीर्णस्योपकारस्य कर्ता भवति ॥ ॥५

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२६&oldid=208786" इत्यस्माद् प्रतिप्राप्तम्