ऋग्वेदः
Jump to navigation
Jump to search
ऋग्वेदः [[लेखकः :|]] |

ऋग्वेदमूर्तिर्गंगा स्याद्यमुना च यजुर्ध्रुवम् ।। नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती ।। स्क.पु. ४.२.९२.६
अधस्तात् मण्डलानि सूक्तानि सन्ति -
- ऋग्वेदः मण्डल १ - 191
- ऋग्वेदः मण्डल २ - 43
- ऋग्वेदः मण्डल ३ - 62
- ऋग्वेदः मण्डल ४ - 58
- ऋग्वेदः मण्डल ५ - 87
- ऋग्वेदः मण्डल ६ - 75
- ऋग्वेदः मण्डल ७ - 104
- ऋग्वेदः मण्डल ८ - 92
- ऋग्वेदः मण्डल ९ - 114
- ऋग्वेदः मण्डल १० - 191
- ऋग्वेदः खिलसूक्तानि (अपरिष्कृतानि)
योग: -1,017 + 11 खिल = 1,028
सस्वरपाठः[सम्पाद्यताम्]
विस्वरपाठः[सम्पाद्यताम्]
अधस्तात् मण्डलानि सूक्तानि सन्ति -
![]() |
विकिपीडियायां विषयेऽस्मिन् विद्यमानः लेखः दृश्यताम्: ऋग्वेदः |
टिप्पणी[सम्पाद्यताम्]
टिप्पणी
ऋग्वेदस्य मण्डलविभाजनस्य औचित्यम् - ऐतरेय आरण्यकम् २.२.१